ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page258.

Pāṭidesanīyakaṇḍaṃ ime kho panayyāyo aṭṭha pāṭidesanīyā dhammā uddesaṃ āgacchanti. [484] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti. {484.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo sappiṃ viññāpetvā bhuñjantīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {484.2} yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti . evañcidaṃ

--------------------------------------------------------------------------------------------- page259.

Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [485] Tena kho pana samayena bhikkhuniyo gilānā honti . Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ kacci ayye khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ ayye sappiṃ viññāpetvā bhuñjāma tena no phāsu hotu idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gilānāya bhikkhuniyā sappiṃ viññāpetvā bhuñjituṃ . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {485.1} yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. [486] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . agilānā nāma yassā vinā sappinā phāsu hoti . gilānā nāma yassā vinā sappinā na phāsu hoti . sappi nāma gosappi vā ajikāsappi vā mahisasappi 1- vā yesaṃ maṃsaṃ kappati tesaṃ sappi . agilānā attano atthāya viññāpeti payoge dukkaṭaṃ paṭilābhena bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre @Footnote: 1 Yu. māhisaṃ vā sappi. Ma. māhiṃsā vā sappi.

--------------------------------------------------------------------------------------------- page260.

Ajjhohāre āpatti pāṭidesanīyassa. [487] Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . agilānā vematikā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . gilānā agilānasaññā āpatti dukkaṭassa . gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti. [488] Anāpatti gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati gilānāya sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattikāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 258-260. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=484&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=484&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=484&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=484&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=484              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :