ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [489]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo    telaṃ   viññāpetvā   bhuñjanti   .   saṅkhepo   .   madhuṃ
viññāpetvā   bhuñjanti   .   phāṇitaṃ   viññāpetvā  bhuñjanti  .  macchaṃ
viññāpetvā   bhuñjanti   .   maṃsaṃ   viññāpetvā   bhuñjanti   .   khīraṃ
viññāpetvā   bhuñjanti   1-   .   dadhiṃ   viññāpetvā   bhuñjanti  .
Manussā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  dadhiṃ
viññāpetvā    bhuñjissanti    kassa    sampannaṃ    na    manāpaṃ   kassa
@Footnote: 1 pivantīti pāṭhena bhavitabbaṃ.
Sāduṃ   na   ruccatīti   .   assosuṃ   kho   bhikkhuniyo   tesaṃ  manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā   bhikkhuniyo   dadhiṃ   viññāpetvā   bhuñjissantīti  .pe.  saccaṃ
kira   bhikkhave   chabbaggiyā   bhikkhuniyo  dadhiṃ  viññāpetvā  bhuñjantīti .
Saccaṃ bhagavāti.
     {489.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   dadhiṃ   viññāpetvā   bhuñjissanti  netaṃ  bhikkhave  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {489.2}  yā  pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ
tāya  bhikkhuniyā  gārayhaṃ  ayye  dhammaṃ  āpajjiṃ  asappāyaṃ pāṭidesanīyaṃ taṃ
paṭidesemīti.
     {489.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 3 page 260-261. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=489&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=489&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=489&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=489&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=489              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :