ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                        Sekhiyakaṇḍaṃ
     ime kho panayyāyo sekhiyā dhammā uddesaṃ āgacchanti.
     [495]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena chabbaggiyā bhikkhuniyo
puratopi  pacchatopi  olambantā  1-  nivāsenti  .  manussā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   puratopi   pacchatopi
olambantā nivāsessanti seyyathāpi gihiniyo kāmabhoginiyoti.
     {495.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhuniyo
puratopi   pacchatopi   olambantā   nivāsessantīti   .pe.   saccaṃ  kira
bhikkhave    chabbaggiyā    bhikkhuniyo    puratopi   pacchatopi   olambantā
nivāsentīti. Saccaṃ bhagavāti.
     {495.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   puratopi  pacchatopi  olambantā  nivāsessanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {495.3} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti.
     [496]     Parimaṇḍalaṃ    nivāsetabbaṃ    nābhimaṇḍalaṃ    jānumaṇḍalaṃ
paṭicchādentiyā   .   yā  anādariyaṃ  paṭicca  purato  vā  pacchato  vā
@Footnote: 1 Ma. Yu. olambentā. sabbattha evameva dissati.
Olambantā nivāseti āpatti dukkaṭassa.
     [497]   Anāpatti   asañcicca   asatiyā   ajānantiyā  gilānāya
āpadāsu ummattikāya ādikammikāyāti. Saṅkhepo.



             The Pali Tipitaka in Roman Character Volume 3 page 264-265. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=495&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=495&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=495&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=495&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=495              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :