ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
                  Upasīvamāṇavakapañhāniddeso
     [242] Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                     anissito no visahāmi tārituṃ
                     ārammaṇaṃ brūhi samantacakkhu
                     yaṃ nissito oghamimaṃ tareyyaṃ.
     [243]   Eko   ahaṃ   sakka   mahantamoghanti   ekoti  puggalo
vā   me   dutiyo   natthi   dhammo   vā   me  dutiyo  natthi  yaṃ  vā
puggalaṃ   nissāya   dhammaṃ  vā  nissāya  mahantaṃ  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ
avijjoghaṃ   tareyyaṃ   uttareyyaṃ  patareyyaṃ  samatikkameyyaṃ  vītivatteyyanti
eko  1-  .  sakkāti  sakko . Bhagavā sakyakulā pabbajitotipi sakko.
Athavā   addho   2-  mahaddhano  dhanavātipi  sakko  .  tassimāni  dhanāni
seyyathīdaṃ   saddhādhanaṃ   sīladhanaṃ   hiridhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ
paññādhanaṃ   satipaṭṭhānadhanaṃ   .pe.   nibbānadhanaṃ   .  imehi  anekavidhehi
dhanaratanehi    addho    mahaddhano    dhanavātipi    sakko    .   athavā
sakko   pahu   visavī   alamatto   sūro  vīro  vikkanto  abhiru  acchambhī
anutrāsī   apalāyī   pahīnabhayabheravo   vigatalomahaṃsotipi   sakkoti  eko
ahaṃ    sakka    mahantamoghaṃ    .    iccāyasmā    upasīvoti   iccāti
padasandhi   .   āyasmāti   piyavacanaṃ   .   upasīvoti  tassa  brāhmaṇassa
nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. sabbattha aḍḍho.
     [244]   Anissito   no   visahāmi  tāritunti  anissitoti  puggalaṃ
vā  anissito  dhammaṃ  vā  anissito  .  no  visahāmīti  1- na ussahāmi
na   sakkomi   na   paṭibalo  .  tāritunti  2-  mahantaṃ  kāmoghaṃ  bhavoghaṃ
diṭṭhoghaṃ  avijjoghaṃ  tārituṃ  3-  uttarituṃ  patarituṃ  samatikkamituṃ vītivattitunti
anissito no visahāmi tārituṃ.
     [245]   Ārammaṇaṃ   brūhi   samantacakkhūti   ārammaṇaṃ  brūhīti  4-
ārammaṇaṃ   ālambaṇaṃ   nissayaṃ   upanissayaṃ   brūhi   ācikkhāhi   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
ārammaṇaṃ  brūhi  4-  .  samantacakkhūti  samantacakkhu  vuccati sabbaññutañāṇaṃ.
Bhagavā    tena    sabbaññutañāṇena    upeto    samupeto    upāgato
samupāgato upapanno samupapanno samannāgato.
                Na tassa adiṭṭhamidhatthi kiñci
                atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhūti.
Ārammaṇaṃ brūhi samantacakkhu.
     [246]   Yaṃ   nissito   oghamimaṃ   tareyyanti   yaṃ  nissitoti  yaṃ
vā   puggalaṃ  nissito  dhammaṃ  vā  nissito  .  oghamimaṃ  tareyyanti  5-
mahantaṃ    kāmoghaṃ   bhavoghaṃ   diṭṭhoghaṃ   avijjoghaṃ   tareyyaṃ   uttareyyaṃ
patareyyaṃ    samatikkameyyaṃ    vītivatteyyanti    yaṃ    nissito   oghamimaṃ
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. tarituṃ. 4-5 Ma.
@ime dve pāṭhā natthi.
Tareyyaṃ. Tenāha so brāhmaṇo
                      eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                      anissito no visahāmi tārituṃ
                      ārammaṇaṃ brūhi samantacakkhu
                      yaṃ nissito oghamimaṃ tareyyanti.
     [247] Ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā)
                     natthīti nissāya tarassu oghaṃ
                     kāme pahāya virato kathāhi
                     taṇhakkhayaṃ rattamahābhipassa 1-.
     [248]    Ākiñcaññaṃ   pekkhamāno   satimāti   so   brāhmaṇo
pakatiyā    ākiñcaññāyatanasamāpattiṃ    lābhīyeva   nissayaṃ   na   jānāti
ayaṃ   me   nissayoti   .  tassa  bhagavā  nissayañca  ācikkhati  uttariñca
niyyānapathaṃ    ācikkhati    2-   nevasaññānāsaññāyatanasamāpattiṃ   [3]-
samāpajjitvā   tato   vuṭṭhahitvā   tattha   jāte  cittacetasike  dhamme
aniccato   pekkhamāno   dukkhato   rogato   gaṇḍato   sallato  aghato
ābādhato  palokato  ītito  upaddavato  asātato  4- bhayato upasaggato
calato   pabhaṅguto  addhuvato  atāṇato  aleṇato  asaraṇato  asaraṇībhūtato
rittato    tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato
asārakato   aghamūlato   [5]-   vibhavato   sāsavato  vadhakato  saṅkhatato
mārāmisato    jātidhammato    jarādhammato   byādhidhammato   maraṇadhammato
@Footnote: 1 Ma. nattamahābhipassa. evamuparipi. 2-4 Ma. ayaṃ pāṭho natthi. 3 Ma. sato.
@5 Ma. bhavato.
Sokaparidevadukkhadomanassupāyāsadhammato      samudayadhammato     atthaṅgamato
anassādato  1-  ādīnavato  anissaraṇato  2- pekkhamāno olokayamāno
nijjhāyamāno   upaparikkhamāno   .  satimāti  yā  sati  anussati  paṭissati
.pe.  sammāsati  ayaṃ  vuccati sati. Imāya satiyā upeto [3]- samupeto
upāgato   samupāgato   upapanno   samupapanno  samannāgato  so  vuccati
satimāti    ākiñcaññaṃ   pekkhamāno   satimā   .   upasīvāti   bhagavāti
upasīvāti    bhagavā   taṃ   brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti
gāravādhivacanametaṃ   .pe.   sacchikā   paññatti  yadidaṃ  bhagavāti  upasīvāti
bhagavā.
     [249]    Natthīti    nissāya   tarassu   oghanti   natthi   kiñcīti
ākiñcaññāyatanasamāpatti      .      kiṃkāraṇā      natthi      kiñcīti
ākiñcaññāyatanasamāpatti      .      viññāṇañcāyatanasamāpattiṃ     sato
samāpajjitvā   tato   vuṭṭhahitvā  taññeva  viññāṇaṃ  abhāveti  vibhāveti
antaradhāpeti    natthi    kiñcīti    passati    taṃkāraṇā   natthi   kiñcīti
ākiñcaññāyatanasamāpatti   .   taṃ   nissāya   upanissāya  ārammaṇaṃ  4-
ālambaṇaṃ    karitvā    kāmoghaṃ   bhavoghaṃ   diṭṭhoghaṃ   avijjoghaṃ   tarassu
uttarassu    patarassu    samatikkamassu    vītivattassūti    natthīti   nissāya
tarassu oghaṃ.
     [250]   Kāme   pahāya   virato   kathāhīti  kāmeti  uddānato
dve   kāmā   vatthukāmā   ca  kilesakāmā  ca  .pe.  ime  vuccanti
@Footnote: 1 Ma. assādato. 2 Ma. nissaraṇato. 3 Ma. hoti. 4 Ma. ayaṃ pāṭho natthi.
Vatthukāmā   .pe.   ime   vuccanti  kilesakāmā  .  kāme  pahāyāti
vatthukāme   parijānitvā   kilesakāme   pahāya   pajahitvā  vinodetvā
byantīkaritvā    anabhāvaṅgametvāti    kāme    pahāya    .    virato
kathāhīti   kathaṅkathā   vuccati   vicikicchā   .   dukkhe   kaṅkhā   .pe.
Chambhitattaṃ    cittassa   manovilekho   .   kathaṅkathāya   ārato   virato
paṭivirato   nikkhanto   nissaṭṭho   vippamutto   visaṃyutto  vimariyādikatena
cetasā   viharatīti   evampi   virato   kathāhi   .   athavā  dvattiṃsāya
tiracchānakathāya    ārato    virato    paṭivirato   nikkhanto   nissaṭṭho
vippamutto    visaṃyutto    vimariyādikatena   cetasā   viharatīti   evampi
virato kathāhīti kāme pahāya virato kathāhi.
     [251]    Taṇhakkhayaṃ    rattamahābhipassāti    taṇhāti    rūpataṇhā
saddataṇhā    gandhataṇhā    rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā  .
Rattanti  ratti  2-  .  ahoti  divaso  .  rattiñca  divā  ca  taṇhakkhayaṃ
rāgakkhayaṃ    dosakkhayaṃ   mohakkhayaṃ   gatikkhayaṃ   upapattikkhayaṃ   paṭisandhikkhayaṃ
bhavakkhayaṃ    saṃsārakkhayaṃ    vaṭṭakkhayaṃ   passa   abhipassa   dakkha   olokaya
nijjhāya    upaparikkhāti    taṇhakkhayaṃ    rattamahābhipassa    .    tenāha
bhagavā
                    ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā)
                    natthīti nissāya tarassu oghaṃ
                    kāme pahāya virato kathāhi
@Footnote: 1 Ma. rattaṃ vcacati ratti.
                     Taṇhakkhayaṃ rattamahābhipassāti.
     [252] Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                     ākiñcaññaṃ nissito hitvamaññaṃ 1-
                     saññāvimokkhe paramedhimutto 2-
                     tiṭṭhe nu so tattha anānuyāyī.
     [253]   Sabbesu   kāmesu   yo  vītarāgoti  sabbesūti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  sabbesūti .
Kāmesūti  [3]-  uddānato  dve  kāmā  vatthukāmā  ca kilesakāmā ca
.pe.  ime  vuccanti  vatthukāmā  .pe.  ime  vuccanti  kilesakāmā.
Sabbesu   kāmesu   yo   vītarāgoti   sabbesu  kāmesu  yo  vītarāgo
cattarāgo    vantarāgo    muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo
vikkhambhitarāgoti   4-  sabbesu  kāmesu  yo  vītarāgo  .  iccāyasmā
upasīvoti   iccāti   padasandhi   .   āyasmāti   piyavacanaṃ  .  upasīvoti
tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo.
     [254]    Ākiñcaññaṃ    nissito    hitvamaññanti   heṭṭhimā   cha
samāpattiyo  hitvā  vajjetvā  6- pariccajitvā atikkamitvā samatikkamitvā
vītivattitvā       ākiñcaññāyatanasamāpattiṃ       nissito      allīno
upāgato      samupāgato     ajjhosito     adhimuttoti     ākiñcaññaṃ
@Footnote: 1 Ma. hitvā maññaṃ. evamuparipi. 2 Yu. vimutto. 3 Ma. kāmāti. evamuparipi.
@4 Ma. vikkhambhanatoti. 5 Ma. cajitvā. evamuparipi.
Nissito hitvamaññaṃ.
     [255]   Saññāvimokkhe   paramedhimuttoti  saññāvimokkhā  vuccanti
satta   saññāsamāpattiyo   .   tāsaṃ  saññāsamāpattīnaṃ  ākiñcaññāyatana-
samāpatti  vimokkhā  aggā  ca  seṭṭhā  ca  viseṭṭhā  ca pāmokkhā ca
uttamā  ca  pavarā ca. Parame agge seṭṭhe viseṭṭhe pāmokkhe uttame
pavare   adhimuttivimokkhena  adhimutto  tatrādhimutto  tadadhimutto  taccarito
tabbahulo  taggaruko  tanninno  tappoṇo  tappabbhāro tadādhipateyyoti 1-
saññāvimokkhe paramedhimutto.
     [256]  Tiṭṭhe nu so tattha anānuyāyīti tiṭṭhe nūti saṃsayapucchā [2]-
dveḷhakapucchā  anekaṃsapucchā  evaṃ  nu kho na nu kho kiṃ nu kho kathaṃ nu khoti
tiṭṭhe   nu   .  tatthāti  ākiñcaññāyatane  .  anānuyāyīti  anānuyāyī
avedhamāno  3-  avigacchamāno  anantaradhāyamāno  aparihiyamāno  4- .
Athavā  arajjamāno  adussamāno  amuyhamāno  akiliyamānoti  5-  tiṭṭhe
nu so tattha anānuyāyī. Tenāha so brāhmaṇo
                sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                ākiñcaññaṃ nissito hitvamaññaṃ
                saññāvimokkhe paramedhimutto
                tiṭṭhe nu so tattha anānuyāyīti.
@Footnote: 1 Ma. tadadhipateyyoti. evamuparipi. 2 Ma. vimatipucchā. 3 Ma. aviccamāno.
@evamuparipi. 4 Ma. aparihāyamāno. evamuparipi. 5 Ma. akilissamānoti.
@evamuparipi.
     [257] Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                     ākiñcaññaṃ nissito hitvamaññaṃ
                     saññāvimokkhe paramedhimutto
                     tiṭṭheyya so tattha anānuyāyī.
     [258]   Sabbesu   kāmesu   yo  vītarāgoti  sabbesūti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  sabbesūti .
Kāmesūti  uddānato  dve  kāmā  vatthukāmā  ca  kilesakāmā ca .pe.
Ime  vuccanti  vatthukāmā  .pe.  ime  vuccanti  kilesakāmā. Sabbesu
kāmesu   yo   vītarāgoti  sabbesu  kāmesu  yo  vītarāgo  cattarāgo
vantarāgo   muttarāgo   pahīnarāgo   paṭinissaṭṭharāgo   vikkhambhitarāgoti
sabbesu  kāmesu  yo  vītarāgo  .  upasīvāti  bhagavāti  upasīvāti bhagavā
taṃ   brāhmaṇaṃ   nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā.
     [259]    Ākiñcaññaṃ    nissito    hitvamaññanti   heṭṭhimā   cha
samāpattiyo   hitvā  vajjetvā  pariccajitvā  atikkamitvā  samatikkamitvā
vītivattitvā    ākiñcaññāyatanasamāpattiṃ    nissito   allīno   upāgato
samupāgato ajjhosito adhimuttoti ākiñcaññaṃ nissito hitvamaññaṃ.
     [260]   Saññāvimokkhe   paramedhimuttoti  saññāvimokkhā  vuccanti
Satta       saññāsamāpattiyo      .      tāsaṃ      saññāsamāpattīnaṃ
ākiñcaññāyatanasamāpatti     vimokkhā    aggā    ca    seṭṭhā    ca
viseṭṭhā  ca  pāmokkhā  ca  uttamā ca pavarā ca. Parame agge seṭṭhe
viseṭṭhe   pāmokkhe   uttame   pavare   adhimuttivimokkhena   adhimutto
tatrādhimutto   tadadhimutto   taccarito   tabbahulo   taggaruko   tanninno
tappoṇo       tappabbhāro       tadādhipateyyoti      saññāvimokkhe
paramedhimutto.
     [261]  Tiṭṭheyya  so  tattha  anānuyāyīti  tiṭṭheyyāti  tiṭṭheyya
saṭṭhīkappasahassāni    .   tatthāti   ākiñcaññāyatane   .   anānuyāyīti
anānuyāyī  avedhamāno  avigacchamāno  anantaradhāyamāno  aparihiyamāno.
Athavā     arajjamāno     adussamāno    amuyhamāno    akiliyamānoti
tiṭṭheyya so tattha anānuyāyī. Tenāha bhagavā
                     sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                     ākiñcaññaṃ nissito hitvamaññaṃ
                     saññāvimokkhe paramedhimutto
                     tiṭṭheyya so tattha anānuyāyīti.
     [262] Tiṭṭhe ce so tattha anānuyāyī
                     pūgampi vassānaṃ 1- samantacakkhu
                     tattheva so sītisiyā vimutto
@Footnote: 1 vassānītipi pāṭho.
                     Bhavetha 1- viññāṇaṃ tathāvidhassa.
     [263]  Tiṭṭhe  ce  so  tattha  anānuyāyīti tiṭṭhe ce soti sace
so   tiṭṭheyya   saṭṭhīkappasahassāni   .   tatthāti  ākiñcaññāyatane .
Anānuyāyīti   anānuyāyī   avedhamāno   avigacchamāno  anantaradhāyamāno
aparihiyamāno     athavā     arajjamāno    adussamāno    amuyhamāno
akiliyamānoti tiṭṭhe ce so tattha anānuyāyī.
     [264]   Pūgampi  vassānaṃ  samantacakkhūti  pūgampi  vassānanti  pūgampi
vassānaṃ   bahunnaṃ  vassānaṃ  2-  bahunnaṃ  vassasatānaṃ  bahunnaṃ  vassasahassānaṃ
bahunnaṃ    vassasatasahassānaṃ   bahunnaṃ   kappasatānaṃ   bahunnaṃ   kappasahassānaṃ
bahunnaṃ    kappasatasahassānaṃ    .    samantacakkhūti    samantacakkhu    vuccati
sabbaññutañāṇaṃ   .pe.   tathāgato   tena   samantacakkhūti  pūgampi  vassānaṃ
samantacakkhu.
     [265]  Tattheva  so  sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassāti
tattheva  so  sītibhāvamanuppatto  dhuvo  sassato  avipariṇāmadhammo sassatisamaṃ
tattheva  tiṭṭheyya  .  athavā  tassa  viññāṇaṃ  caveyya ucchijjeyya [3]-
vinasseyya  na  bhaveyya  4-  na  paṭisandhiviññāṇaṃ  nibbatteyya kāmadhātuyā
vā  rūpadhātuyā  vā  arūpadhātuyā  vāti  ākiñcaññāyatane 5- uppannassa
sassatañca  ucchedañca  pucchati  udāhu tattheva anupādisesāya nibbānadhātuyā
@Footnote: 1 cavethātipi pāṭho. 2 Ma. vassāni bahūni vassāni .... evamīdisesu padesu.
@3 Ma. nasseyya. 4 Ma. bhaveyyāti. 5 Ma. akiñcaññāyatanaṃ. evamuparipi.
Parinibbāyeyya   .  athavā  tassa  viññāṇaṃ  caveyya  puna  paṭisandhiviññāṇaṃ
nibbatteyya   kāmadhātuyā   vā   rūpadhātuyā   vā   arūpadhātuyā  vāti
ākiñcaññāyatane   uppannassa   parinibbānañca   paṭisandhiñca   pucchati  .
Tathāvidhassāti     tathāvidhassa    tādisassa    tassaṇṭhitassa    tappakārassa
tappaṭibhāgassa     ākiñcaññāyatane     uppannassāti    tattheva    so
sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassa. Tenāha so brāhmaṇo
                     tiṭṭhe ce so tattha anānuyāyī
                     pūgampi vassānaṃ samantacakkhu
                     tattheva so sītisiyā vimutto
                     bhavetha viññāṇaṃ tathāvidhassāti.
     [266] Acci yathā vātavegena khittaṃ 1- (upasīvāti bhagavā)
                     atthaṃ paleti na upeti saṅkhaṃ
                     evaṃ muni nāmakāyā vimutto
                     atthaṃ paleti na upeti saṅkhaṃ.
     [267]  Acci  yathā  vātavegena  khittanti acci vuccati jālasikhā.
Vātāti   puratthimā   vātā   pacchimā  vātā  uttarā  vātā  dakkhiṇā
vātā  sarajā  vātā  aparajā  2-  vātā  sītā  vātā  uṇhā vātā
adhimattā      vātā     verambhavātā     pakkhavātā     supaṇṇavātā
tālapaṇṇavātā   vidhūpanavātā   .   vātavegena   khittanti   vātavegena
@Footnote: 1 Ma. khittā. evamuparipi. 2 Ma. arajā. evamīdisesu ṭhānesu.
Khittaṃ   ukkhittaṃ   nunnaṃ   panunnaṃ  khambhitaṃ  vikkhambhitanti  1-  acci  yathā
vātavegena   khittaṃ   .   upasīvāti   bhagavāti   upasīvāti   bhagavā   taṃ
brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā.
     [268]   Atthaṃ   paleti   na   upeti   saṅkhanti   atthaṃ  paletīti
atthaṃ    paleti    atthaṃ    gameti   atthaṃ   gacchati   nirujjhati   vūpasamati
paṭippassambhati   .   upeti  saṅkhanti  amukaṃ  2-  nāma  disaṃ  gatoti  3-
saṅkhaṃ   na   upeti   uddesaṃ  na  upeti  gaṇanaṃ  na  upeti  paṇṇattiṃ  na
upetīti [4]- atthaṃ paleti na upeti saṅkhaṃ.
     [269]  Evaṃ muni nāmakāyā vimuttoti evanti opammasampaṭipādanaṃ.
Munīti  monaṃ  vuccati  ñāṇaṃ  .pe.  saṅgajālamaticca  so  muni. Nāmakāyā
vimuttoti   so  muni  pakatiyā  pubbe  nāmakāyā  vimutto  ca  rūpakāyā
vimutto    ca    tadaṅgasamatikkamavikkhambhanappahānena   5-   pahīno   tassa
munino    bhavantaṃ   āgamma   cattāro   ariyamaggā   paṭiladdhā   honti
catunnaṃ    ariyamaggānaṃ    paṭiladdhattā   nāmakāyo   ca   rūpakāyo   ca
pariññātā   honti   nāmakāyassa   ca   rūpakāyassa   ca   pariññātattā
nāmakāyā  ca  rūpakāyā  ca mutto vimutto [6]- accantavimokkhenāti 7-
evaṃ muni nāmakāyā vimutto.
     [270]  Atthaṃ  paleti na upeti saṅkhanti atthaṃ paletīti anupādisesāya
nibbānadhātuyā      parinibbāyati      anupādisesāya     nibbānadhātuyā
@Footnote: 1 Ma. khittā ... vakkhambhitāti. evamuparipi. 2-3 Ma. ime pāṭhā natthi. 4 Ma.
@puratthimaṃ disaṃ gatā pacchimaṃ vā disaṃ gatā uttaraṃ vā disaṃ gatā dakkhiṇaṃ vā disaṃ
@gatā uddhaṃ vā gatā adho vā gatā tiriyaṃ vā gatā vidisaṃ vā gatāti so hetu natthi
@paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti. 5 Ma. tadaṅgaṃ samatikkamā. 6 Ma.
@suvimutto. 7 Ma. accantaanupādāvimokkhenāti.
Parinibbuto  1-  .  na  upeti  saṅkhanti  [2]-  saṅkhaṃ  na upeti uddesaṃ
na   upeti   gaṇanaṃ   na   upeti   paṇṇattiṃ   na  upeti  khattiyoti  vā
brāhmaṇoti    vā   vessoti   vā   suddoti   vā   gahaṭṭhoti   vā
pabbajitoti   vā   devoti  vā  manussoti  vā  rūpīti  vā  arūpīti  vā
saññīti    vā    asaññīti   vā   nevasaññīnāsaññīti   vā   so   hetu
natthi   paccayo   natthi   kāraṇaṃ   natthi  yena  saṅkhaṃ  gaccheyyāti  atthaṃ
paleti na upeti saṅkhaṃ. Tenāha bhagavā
                      acci yathā vātavegena khittaṃ (upasīvāti bhagavā)
                     atthaṃ paleti na upeti saṅkhaṃ
                     evaṃ muni nāmakāyā vimutto
                     atthaṃ paleti na upeti saṅkhanti.
     [271] Atthaṅgato so udavā so natthi
                     udāhu ve sassatiyā arogo
                     tamme munī sādhu viyākarohi
                     tathāhi te vidito esa dhammo.
     [272]   Atthaṅgato   so   udavā  so  natthīti  so  atthaṅgato
udāhu   so   3-  natthi  so  niruddho  ucchinno  vinaṭṭhoti  atthaṅgato
so udavā so natthi.
     [273]  Udāhu  ve  sassatiyā arogoti udāhu [4]- dhuvo sassato
avipariṇāmadhammo    sassatisamaṃ    tattheva    tiṭṭheyyāti    udāhu   ve
@Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. anupādisesāya nibbānadhātuyā parinibbuto.
@3 Ma. ayaṃ pāṭho natthi. 4 Ma. nicco.
Sassatiyā arogo.
     [274]   Tamme   munī  sādhu  viyākarohīti  tanti  yaṃ  pucchāmi  yaṃ
yācāmi   yaṃ   ajjhesāmi   yaṃ  pasādemi  .  munīti  monaṃ  vuccati  ñāṇaṃ
.pe.  saṅgajālamaticca  so  muni  .  sādhu  viyākarohīti  sādhu ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti tamme munī sādhu viyākarohi.
     [275]   Tathāhi  te  vidito  esa  dhammoti  tathāhi  te  vidito
ñāto   1-   tulito   tīrito  vibhāvito  vibhūto  esa  dhammoti  tathāhi
te vidito esa dhammo. Tenāha so brāhmaṇo
                     atthaṅgato so udavā so natthi
                     udāhu ve sassatiyā arogo
                     tamme munī sādhu viyākarohi
                     tathāhi te vidito esa dhammoti.
     [276] Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                     yena naṃ vajju 2- taṃ tassa natthi
                     sabbesu dhammesu samūhatesu
                     samūhatā vādapathāpi sabbe.
     [277]  Atthaṅgatassa  na  pamāṇamatthīti  atthaṅgatassa  anupādisesāya
nibbānadhātuyā     parinibbutassa    rūpappamāṇaṃ    natthi    vedanāppamāṇaṃ
natthi       saññāppamāṇaṃ       natthi       saṅkhārappamāṇaṃ      natthi
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vajjuṃ. evamuparipi.
Viññāṇappamāṇaṃ  natthi  [1]-  na  saṃvijjati  na  upalabbhati  pahīnaṃ  samucchinnaṃ
vūpasantaṃ      paṭippassaddhaṃ     abhabbuppattikaṃ     ñāṇagginā     daḍḍhanti
atthaṅgatassa    na    pamāṇamatthi    .   upasīvāti   bhagavāti   upasīvāti
bhagavā   taṃ   brāhmaṇaṃ  nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ
.pe.      sacchikā      paññatti     yadidaṃ     bhagavāti     upasīvāti
bhagavā.
     [278]  Yena  naṃ  vajju taṃ tassa natthīti yena [2]- rāgena vadeyyuṃ
yena  dosena  vadeyyuṃ  yena  mohena  vadeyyuṃ  yena  mānena  vadeyyuṃ
yāya   diṭṭhiyā   vadeyyuṃ   yena  uddhaccena  vadeyyuṃ  yāya  vicikicchāya
vadeyyuṃ   yehi  anusayehi  vadeyyuṃ  rattoti  vā  duṭṭhoti  vā  mūḷhoti
vā  vinibandhoti  vā  parāmaṭṭhoti  vā  vikkhepagatoti  vā  aniṭṭhaṅgatoti
vā    thāmagatoti    vā    te   abhisaṅkhārā   pahīnā   abhisaṅkhārānaṃ
pahīnattā  gatiyā  yena  [2]-  vadeyyuṃ  nerayikoti vā tiracchānayonikoti
vā    pittivisayikoti    vā    manussoti   vā   devoti   vā   rūpīti
vā    arūpīti   vā   saññīti   vā   asaññīti   vā   nevasaññīnāsaññīti
vā   so   hetu   natthi   paccayo  natthi  kāraṇaṃ  natthi  yena  vadeyyuṃ
katheyyuṃ [3]- vohareyyunti yena naṃ vajju taṃ tassa natthi.
     [279]   Sabbesu  dhammesu  samūhatesūti  sabbesu  dhammesu  sabbesu
khandhesu   sabbesu   āyatanesu  sabbāsu  dhātūsu  sabbāsu  gatīsu  sabbāsu
upapattīsu   sabbāsu   paṭisandhīsu   sabbesu   bhavesu   sabbesu   saṃsāresu
@Footnote: 1 Ma. na sati. evamīdisesu ṭhānesu. 2 Ma. taṃ. 3 Ma. bhaṇeyyuṃ dīpeyyuṃ.
Sabbesu   vaṭṭesu  ūhatesu  samūhatesu  uddhatesu  samuddhatesu  uppātitesu
samuppātitesu    pahīnesu    samucchinnesu    vūpasantesu    paṭippassaddhesu
abhabbuppattikesu      ñāṇagginā     daḍḍhesūti     sabbesu     dhammesu
samūhatesu.
     [280]  Samūhatā  vādapathāpi  sabbeti  vādapathā  vuccanti  kilesā
ca   khandhā   ca   abhisaṅkhārā   ca  .  tassa  vādā  ca  vādapathā  ca
adhivacanāni   ca   adhivacanapathā   ca   nirutti  ca  niruttipathā  ca  paññatti
ca   paññattipathā   ca   ūhatā   samūhatā  uddhatā  samuddhatā  uppātitā
samuppātitā   pahīnā  samucchinnā  vūpasantā  paṭippassaddhā  abhabbuppattikā
ñāṇagginā      daḍḍhāti     samūhatā     vādapathāpi     sabbe    .
Tenāha bhagavā
                atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                yena naṃ vajju taṃ tassa natthi
                sabbesu dhammesu samūhatesu
                samūhatā vādapathāpi sabbeti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohasmīti.
               Upasīvamāṇavakapañhāniddeso chaṭṭho.
                            -------------



             The Pali Tipitaka in Roman Character Volume 30 page 126-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=242&items=39              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=242&items=39&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=242&items=39              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=242&items=39              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=242              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=725              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=725              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :