ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
                 Mogharājamāṇavakapañhāniddeso
     [490] Dvāhaṃ sakka 1- apucchissaṃ (iccāyasmā mogharājā)
                na me byākāsi cakkhumā
                yāvatatiyañca devisi 2-
                byākarotīti me sutaṃ.
     [491]   Dvāhaṃ   sakka   apucchissanti  so  brāhmaṇo  dvikkhattuṃ
buddhaṃ   bhagavantaṃ  pañhaṃ  apucchi  tassa  bhagavā  pañhaṃ  puṭṭho  na  byākāsi
cakkhusamanantarā     3-     imassa     brāhmaṇassa     indriyaparipāko
bhavissatīti   .   sakkāti   sakko   .   bhagavā   sakyakulā  pabbajitotipi
sakko   .   athavā   addho  mahaddhano  dhanavātipi  sakko  .  tassimāni
dhanāni     seyyathīdaṃ     saddhādhanaṃ     sīladhanaṃ    hiridhanaṃ    ottappadhanaṃ
sutadhanaṃ      cāgadhanaṃ     paññādhanaṃ     satipaṭṭhānadhanaṃ     sammappadhānadhanaṃ
iddhipādadhanaṃ    indriyadhanaṃ    baladhanaṃ    bojjhaṅgadhanaṃ    maggadhanaṃ   phaladhanaṃ
nibbānadhanaṃ   .   imehi   anekavidhehi   dhanaratanehi   addho   mahaddhano
dhanavātipi   sakko   .   athavā   sakko   pahu   visavī  alamatto  sūro
vīro   vikkanto   abhiru   acchambhī   anutrāsī   apalāyī  pahīnabhayabheravo
vigatalomahaṃsotipi    sakkoti   dvāhaṃ   sakka   .   apucchissanti   dvāhaṃ
sakka    apucchissaṃ    ayācissaṃ    ajjhesissaṃ    pasādayissanti    dvāhaṃ
sakka   apucchissaṃ   .   iccāyasmā   mogharājāti  iccāti  padasandhi .
@Footnote: 1 Ma. sakkaṃ. evamuparipi. 2 Ma. devīsi. evamuparipi. 3 Ma. tadantarā.
Āyasmāti    piyavacanaṃ    .   mogharājāti   tassa   brāhmaṇassa   nāmaṃ
.pe. Abhilāpoti iccāyasmā mogharājā.
     [492]  Na  me  byākāsi  cakkhumāti  na  me  byākāsīti me 1-
na   ācikkhi   na   desesi   na  paññapesi  na  paṭṭhapesi  na  vivari  na
vibhaji  na  uttānīmakāsi  2-  na  pakāsesi  .  cakkhumāti  bhagavā  pañcahi
cakkhūhi    cakkhumā    maṃsacakkhunāpi    cakkhumā    dibbacakkhunāpi   cakkhumā
paññācakkhunāpi    cakkhumā    buddhacakkhunāpi    cakkhumā    samantacakkhunāpi
cakkhumā.
     {492.1}   Kathaṃ   bhagavā   maṃsacakkhunāpi   cakkhumā  .  maṃsacakkhumhi
bhagavato   pañca   vaṇṇā  saṃvijjanti  nīlo  ca  vaṇṇo  pītako  ca  vaṇṇo
lohitako  ca  vaṇṇo  kaṇho  ca  vaṇṇo  odāto  ca  vaṇṇo. Yattha ca
akkhilomāni   patiṭṭhitāni   taṃ   nīlaṃ   hoti  sunīlaṃ  pāsādikaṃ  dassaneyyaṃ
ummārapupphasamānaṃ  3-  .  tassa  parato  pītakaṃ  hoti  supītakaṃ  suvaṇṇavaṇṇaṃ
pāsādikaṃ    dassaneyyaṃ    kaṇṇikārapupphasamānaṃ   4-   .   ubhayato   ca
akkhikūpāni   5-   bhagavato  lohitakāni  honti  sulohitakāni  pāsādikāni
dassaneyyāni   indagopakasamānāni   .   majjhe   kaṇhaṃ   hoti   sukaṇhaṃ
alūkhaṃ  siniddhaṃ  pāsādikaṃ  dassaneyyaṃ  aḷāriṭṭhakasamānaṃ  6- . Tassa parato
odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ.
Tena      bhagavā     pakatimaṃsacakkhunā     7-     attabhāvapariyāpannena
purimasucaritakammābhinibbattena    samantā    yojanaṃ   passati   divā   ceva
@Footnote: 1 Ma. na me byākāsi. 2 Ma. uttānīakāsi. evamīdisesu padesu.
@3 Ma. umāpupphasamānaṃ. 4 Ma. kaṇikārapupphasamānaṃ. 5 Ma. akkhikūṭāni.
@6 Ma. addāriṭṭhakasamānaṃ. 7 Ma. pākatikena maṃsacakkhunā.
Rattiñca  .  yadāpi  1-  caturaṅgasamannāgato  andhakāro  hoti  suriyo ca
atthaṅgamito   2-   hoti   kāḷapakkho   ca  uposatho  hoti  tibbo  ca
vanasaṇḍo  hoti  mahā  ca  akālamegho  3-  abbhuṭṭhito  hoti  evarūpe
caturaṅgasamannāgate   andhakāre   samantā  yojanaṃ  passati  .  natthi  so
kūṭo  vā  kavāṭaṃ  4-  vā  pākāro  vā  pabbato vā gaccho vā latā
vā   āvaraṇaṃ   rūpānaṃ   dassanāya  .  ekañce  tilaphalaṃ  nimittaṃ  katvā
tilavāhe   pakkhipeyya   taññeva   tilaphalaṃ  uddhareyya  .  evaṃ  parisuddhaṃ
bhagavato pakatimaṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.
     {492.2}   Kathaṃ  bhagavā  dibbacakkhunāpi  cakkhumā  .  bhagavā dibbena
cakkhunā   visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte
pajānāti  .  ākaṅkhamāno  ca  bhagavā  ekampi lokadhātuṃ passeyya dvepi
lokadhātuyo    passeyya   tissopi   lokadhātuyo   passeyya   catassopi
lokadhātuyo    passeyya    pañcapi    lokadhātuyo    passeyya    dasapi
lokadhātuyo  passeyya  vīsampi  lokadhātuyo  passeyya  tiṃsampi lokadhātuyo
passeyya     cattāḷīsampi     lokadhātuyo     passeyya     paññāsampi
lokadhātuyo   passeyya  satampi  lokadhātuyo  passeyya  sahassimpi  cūḷanikaṃ
lokadhātuṃ    passeyya    dvisahassimpi    majjhimikaṃ   lokadhātuṃ   passeyya
tisahassimpi   lokadhātuṃ   passeyya  mahāsahassimpi  lokadhātuṃ  passeyya .
Yāvatakaṃ   vā   pana   ākaṅkheyya  tāvatakaṃ  passeyya  .  evaṃ  visuddhaṃ
bhagavato dibbacakkhu. Evaṃ bhagavā dibbacakkhunāpi cakkhumā.
@Footnote: 1 Ma. yadā hi. 2 Ma. atthaṅgato. 3 Ma. kāḷamegho. 4 Ma. kuṭṭo vā kavāṭo vā.
     {492.3}   Kathaṃ   bhagavā   paññācakkhunāpi   cakkhumā   .  bhagavā
mahāpañño      puthupañño     hāsapañño     javanapañño     tikkhapañño
nibbedhikapañño       paññappabhedakusalo       pabhinnañāṇo      adhigata-
paṭisambhido     1-    catuvesārajjappatto    dasabaladhārī    purisāsabho
purisasīho     purisanāgo    purisājañño    purisadhorayho    anantañāṇo
anantatejo   anantayaso   addho   mahaddhano   dhanavā   netā  vinetā
anunetā   saññāpetā  2-  nijjhāpetā  pekkhatā  3-  pasādetā .
So    hi   bhagavā   anuppannassa   maggassa   uppādetā   asañjātassa
maggassa     sañjāpetā    4-    anakkhātassa    maggassa    akkhātā
maggaññū   maggavidū   maggakovido   .   maggānugā   ca   pana   etarahi
sāvakā  viharanti  pacchā  samannāgatā  .  so  hi  bhagavā  jānaṃ jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā atthassa ninnetā amatassa dātā dhammasāmi 5- tathāgato.
     {492.4}  Natthi  tassa  bhagavato  añātaṃ  adiṭṭhaṃ  aviditaṃ  asacchikataṃ
aphusitaṃ   6-   paññāya   .   atītānāgatapaccuppannaṃ   upādāya   sabbe
dhammā   sabbākārena  buddhassa  bhagavato  ñāṇamukhe  āpāthamāgacchanti .
Yaṅkiñci   neyyaṃ   nāma   atthi  jānitabbaṃ  attattho  vā  parattho  vā
ubhayattho   vā   diṭṭhadhammiko   vā   attho   samparāyiko  vā  attho
uttāno  vā  attho  gambhīro  vā  attho  gūḷho vā attho paṭicchanno
vā  attho  neyyo  vā  attho  nīto  vā  attho anavajjo vā attho
nikkileso      vā      attho      vodāno      vā      attho
@Footnote: 1 Ma. adhigatapaṭisambhidappatto. 2 Ma. paññāpetā. 3 Ma. pekkhetā.
@4 Ma. sañjanetā. 5 Ma. dhammasāmī. 6 Ma. aphassitaṃ. evamuparipi.
Paramattho    vā    sabbantaṃ    antobuddhañāṇe   parivattati   .   sabbaṃ
kāyakammaṃ    buddhassa    bhagavato    ñāṇānuparivattati    sabbaṃ    vacīkammaṃ
ñāṇānuparivattati    sabbaṃ    manokammaṃ    ñāṇānuparivattati    .   atīte
buddhassa  bhagavato  appaṭihataṃ  ñāṇaṃ  anāgate  buddhassa  1-  bhagavato  1-
appaṭihataṃ   ñāṇaṃ   paccuppanne   buddhassa   1-  bhagavato  1-  appaṭihataṃ
ñāṇaṃ   .   yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ  yāvatakaṃ  ñāṇaṃ  tāvatakaṃ
neyyaṃ     neyyapariyantikaṃ    ñāṇaṃ    ñāṇapariyantikaṃ    neyyaṃ    neyyaṃ
atikkamitvā    ñāṇaṃ    nappavattati    ñāṇaṃ    atikkamitvā   neyyapatho
natthi aññamaññaṃ pariyantaṭṭhāyino 2- te dhammā.
     {492.5}   Yathā   dvinnaṃ   samuggapaṭalānaṃ  phusitānaṃ  3-  heṭṭhimaṃ
samuggapaṭalaṃ     uparimaṃ    nātivattati    uparimaṃ    samuggapaṭalaṃ    heṭṭhimaṃ
nātivattati     aññamaññaṃ     pariyantaṭṭhāyino     evameva     buddhassa
bhagavato      neyyañca      ñāṇañca     aññamaññaṃ     pariyantaṭṭhāyino
yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ
neyyapariyantikaṃ    ñāṇaṃ    ñāṇapariyantikaṃ   neyyaṃ   neyyaṃ   atikkamitvā
ñāṇaṃ   nappavattati   ñāṇaṃ   atikkamitvā   neyyapatho   natthi   aññamaññaṃ
pariyantaṭṭhāyino   te   dhammā  .  sabbadhammesu  buddhassa  bhagavato  ñāṇaṃ
pavattati    .   sabbe   dhammā   buddhassa   bhagavato   āvajjanapaṭibaddhā
ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā.
     {492.6}   Sabbasattesu   buddhassa   bhagavato   ñāṇaṃ  pavattati .
Sabbesaṃ        sattānaṃ        bhagavā        āsayaṃ        jānāti
@Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. aññamaññapariyantaṭṭhāyino. evamuparipi.
@3 Ma. sammāphusitānaṃ.
Anusayaṃ  jānāti  caritaṃ  jānāti  adhimuttiṃ  jānāti apparajakkhe mahārajakkhe
tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye  duviññāpaye
bhabbābhabbe   satte   pajānāti  .  sadevako  loko  samārako  [1]-
sabrahmako      [2]-     sassamaṇabrāhmaṇī     pajā     sadevamanussā
antobuddhañāṇe   parivattati   .   yathā  yekeci  macchakacchapā  antamaso
timitimiṅgalaṃ     upādāya    antomahāsamudde    parivattanti    evameva
sadevako    loko    samārako    sabrahmako   sassamaṇabrāhmaṇī   pajā
sadevamanussā antobuddhañāṇe parivattati.
     {492.7}  Yathā  yekeci  pakkhī antamaso garuḷaṃ venateyyaṃ upādāya
ākāsassa   padese   parivattanti   evameva   yepi  te  sārīputtasamā
paññāya   [3]-   tepi  buddhañāṇassa  padese  parivattanti  .  buddhañāṇaṃ
devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati.
     {492.8}     Yepi     te    khattiyapaṇḍitā    brāhmaṇapaṇḍitā
gahapatipaṇḍitā    samaṇapaṇḍitā    nipuṇā    kataparappavādā   vālavedhirūpā
te   bhindantā   4-   maññe   caranti   paññāgatena   diṭṭhigatāni  .
Te   pañhaṃ   5-   abhisaṅkharitvā   abhisaṅkharitvā  tathāgataṃ  upasaṅkamitvā
pucchanti  [6]-  .  kathitā  visajjitā  ca  te  pañhā  bhagavatā honti.
Niddiṭṭhakāraṇā    upakkhittakā    ca    te   bhagavato   sampajjanti  .
Athakho   bhagavā   tattha   ativirocati   yadidaṃ   paññāyāti   evaṃ  bhagavā
paññācakkhunāpi cakkhumā.
     {492.9}  Kathaṃ  bhagavā  buddhacakkhunāpi cakkhumā. Bhagavā buddhacakkhunā
@Footnote: 1-2 Ma. loko. evamuparipi. 3 Ma. samannāgatā. 4 Ma. vobhindantā.
@5 Ma. pañhe. 6 Ma. gūḷhāni ca paṭicchannāni.
Lokaṃ  volokento  addasa  satte  apparajakkhe  mahārajakkhe tikkhindriye
mudindriye     svākāre     dvākāre    suviññāpaye    duviññāpaye
appekacce   paralokavajjabhayadassāvino   viharante   .  seyyathāpi  nāma
uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni  uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
udakānugatāni    antonimuggapositāni    1-    appekaccāni   uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
samodakaṇṭhitāni     appekaccāni    uppalāni    vā    padumāni    vā
puṇḍarīkāni   vā   udake  jātāni  udake  saṃvaḍḍhāni  udakā  accuggamma
tiṭṭhanti   anupalittāni   udakena   evameva   bhagavā  buddhacakkhunā  lokaṃ
volokento   addasa   satte   apparajakkhe   mahārajakkhe  tikkhindriye
mudindriye     svākāre     dvākāre    suviññāpaye    duviññāpaye
appekacce paralokavajjabhayadassāvino viharante.
     {492.10}  Jānāti  bhagavā  ayaṃ puggalo rāgacarito ayaṃ dosacarito
ayaṃ  mohacarito  ayaṃ  vitakkacarito  ayaṃ  saddhācarito  ayaṃ  ñāṇacaritoti.
Rāgacaritassa   bhagavā  puggalassa  asubhakathaṃ  katheti  .  dosacaritassa  bhagavā
puggalassa    mettābhāvanaṃ   ācikkhati   .   mohacaritaṃ   bhagavā   puggalaṃ
uddesaparipucchāya   2-   kālena   dhammassavane  kālena  dhammasākacchāya
garusaṃvāse  niveseti  .  vitakkacaritassa  bhagavā  puggalassa  ānāpānassatiṃ
ācikkhati     .     saddhācaritassa     bhagavā    puggalassa    pasādanīyaṃ
@Footnote: 1 Ma. antonimuggaposīni. 2 Ma. mohacaritassa bhagavā puggalassa
@uddese paripucchāya.
Nimittaṃ    ācikkhati    buddhasubodhiṃ   dhammasudhammataṃ   saṅghasupaṭipattiṃ   sīlāni
ca    attano    .   ñāṇacaritassa   bhagavā   puggalassa   vipassanānimittaṃ
ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.
                Sele yathā pabbatamuddhaniṭṭhito
                yathāpi passe janataṃ samantato
                tathūpamaṃ dhammamayaṃ sumedha
                pāsādamāruyha samantacakkhu
                sokāvakiṇṇaṃ 1- janatamapetasoko
                avekkhassu jātijarābhibhūtanti.
Evaṃ bhagavā buddhacakkhunāpi cakkhumā.
     {492.11}   Kathaṃ   bhagavā  samantacakkhunāpi  cakkhumā  .  samantacakkhu
vuccati     sabbaññutañāṇaṃ    .    bhagavā    sabbaññutañāṇena    upeto
samupeto upāgato samupāgato upapanno samupapanno samannāgato.
                Na tassa adiṭṭhamidhatthi kiñci
                atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhūti.
Evaṃ bhagavā samantacakkhunāpi cakkhumāti na me byākāsi cakkhumā.
     [493]   Yāvatatiyañca  devisi  byākarotīti  me  sutanti  yāvatatiyaṃ
buddho   sahadhammikaṃ   pañhaṃ   puṭṭho   byākaroti   no   sampāyatīti  2-
@Footnote: 1 Ma. sokāvatiṇṇaṃ. 2 Ma. saṃsāretīti.
Evaṃ   mayā  uggahitaṃ  evaṃ  mayā  upadhāritaṃ  evaṃ  mayā  upalakkhitaṃ .
Devisīti  bhagavā  devo 1- ceva isi cāti devisi. Yathā rājapabbajitā 2-
vuccanti    rājisayo   brāhmaṇapabbajitā   3-   vuccanti   brāhmaṇisayo
evameva  bhagavā  devo  4-  ceva  isi  cāti  devisi . Athavā bhagavā
pabbajitotipi   isi   .   mahantaṃ   sīlakkhandhaṃ   esi   gavesi  pariyesītipi
isi    .    mahantaṃ    samādhikkhandhaṃ    mahantaṃ    paññākkhandhaṃ    mahantaṃ
vimuttikkhandhaṃ      mahantaṃ     vimuttiñāṇadassanakkhandhaṃ     esi     gavesi
pariyesītipi isi.
     {493.1}   Mahato   tamokāyassa   padālanaṃ  mahato  vippallāsassa
pabhedanaṃ    mahato    taṇhāsallassa   abbuḷhanaṃ   mahato   diṭṭhisaṅghātassa
vinibbeṭhanaṃ    5-    mahato    mānaddhajassa    pātanaṃ    6-    mahato
abhisaṅkhārassa    vūpasamaṃ   mahato   oghassa   nittharaṇaṃ   mahato   bhārassa
nikkhepanaṃ    mahato    saṃsāravaṭṭassa    upacchedaṃ    mahato   santāpassa
nibbāpanaṃ    mahato    pariḷāhassa    paṭippassaddhiṃ   mahato   dhammaddhajassa
ussāpanaṃ   esi   gavesi   pariyesītipi   isi   .  mahante  satipaṭṭhāne
mahante    sammappadhāne   mahante   iddhipāde   mahantāni   indriyāni
mahantāni    balāni    mahante   bojjhaṅge   mahantaṃ   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ mahantaṃ nibbānaṃ esi gavesi pariyesītipi isi.
     {493.2}  Mahesakkhehi  vā  sattehi  esito gavesito pariyesito
kahaṃ   buddho   kahaṃ   bhagavā   kahaṃ   devadevo  kahaṃ  narāsabhotipi  isīti
yāvatatiyañca devisi byākarotīti me sutaṃ. Tenāha so brāhmaṇo
@Footnote: 1-4 Ma. ayaṃ pāṭho natthi. 2 Ma. rājā pabbajitā. 3 Ma. brāhmaṇā
@pabbajitā. 5 Ma. viniveṭhanaṃ. 6 Ma. papātanaṃ.
               Dvāhaṃ sakka apucchissaṃ (iccāyasmā mogharājā)
               na me byākāsi cakkhumā
               yāvatatiyañca devisi
               byākarotīti me sutanti.
     [494] Ayaṃ loko paro loko           brahmaloko sadevako
              diṭṭhinte nābhijānāti        gotamassa yasassino.
     [495]  Ayaṃ  loko  paro  lokoti  ayaṃ  lokoti  manussaloko.
Paro   lokoti   manussalokaṃ   ṭhapetvā   sabbo   paro   lokoti  ayaṃ
loko paro loko.
     [496]  Brahmaloko  sadevakoti brahmaloko sadevako samārako 1-
sassamaṇabrāhmaṇī pajā sadevamanussāti brahmaloko sadevako.
     [497]   Diṭṭhinte   nābhijānātīti  tuyhaṃ  diṭṭhiṃ  khantiṃ  ruciṃ  laddhiṃ
ajjhāsayaṃ   adhippāyaṃ  loko  na  jānāti  ayaṃ  evaṃdiṭṭhiko  evaṃkhantiko
evaṃruciko   evaṃladdhiko   evaṃajjhāsayo   evaṃadhippāyoti  na  jānāti
na   passati   na  dakkhati  nādhigacchati  na  vindati  na  paṭilabhatīti  diṭṭhinte
nābhijānāti.
     [498]   Gotamassa   yasassinoti   bhagavā  yasappattoti  yasassī .
Athavā   bhagavā   sakkato   garukato   mānito   pūjito   apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti
gotamassa yasassino. Tenāha so brāhmaṇo
@Footnote: 1 Ma. sadevako loko samārako sabrahmako.
               Ayaṃ loko paro loko          brahmaloko sadevako
               diṭṭhinte nābhijānāti       gotamassa yasassinoti.
     [499] Evaṃ abhikkantadassāviṃ        atthī pañhena āgamaṃ
              kathaṃ lokaṃ avekkhantaṃ            maccurājā na passati.
     [500]    Evaṃ    abhikkantadassāvinti    evaṃ   abhikkantadassāviṃ
aggadassāviṃ      seṭṭhadassāviṃ      viseṭṭhadassāviṃ     pāmokkhadassāviṃ
uttamadassāviṃ pavaradassāvinti 1- evaṃ abhikkantadassāviṃ.
     [501]   Atthī  pañhena  āgamanti  pañhatthikamhā  āgatā  .pe.
Sandassituṃ bhaṇitunti evampi atthī pañhena āgamaṃ.
     [502]  Kathaṃ  lokaṃ avekkhantanti kathaṃ [2]- avekkhantaṃ paccavekkhantaṃ
tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti kathaṃ lokaṃ avekkhantaṃ.
     [503]  Maccurājā  na  passatīti  maccurājā  na  passati  na dakkhati
nādhigacchati  na  vindati  na  paṭilabhatīti  maccurājā  na  passati  .  tenāha
so brāhmaṇo
               evaṃ abhikkantadassāviṃ         atthī pañhena āgamaṃ
               kathaṃ lokaṃ avekkhantaṃ             maccurājā na passatīti.
     [504] Suññato lokaṃ avekkhassu      mogharāja sadā sato
              attānudiṭṭhiṃ ūhacca            evaṃ maccuttaro siyā
              evaṃ lokaṃ avekkhantaṃ             maccurājā na passati.
@Footnote: 1 Ma. paramadassāvinti. 2 Ma. lokaṃ.
     [505]    Suññato    lokaṃ   avekkhassūti   lokanti   nirayaloko
tiracchānaloko       pittivisayaloko       manussaloko      devaloko
khandhaloko    dhātuloko   āyatanaloko   ayaṃ   loko   paro   loko
brahmaloko sadevako.
     {505.1}   Aññataro   bhikkhu  bhagavantaṃ  etadavoca  loko  lokoti
bhante  bhagavatā  vuccati  kittāvatā  nu  kho  bhante  lokoti  vuccati .
Lujjatīti  kho  bhikkhu  [1]-  lokoti  vuccati. Kiñca lujjati. Cakkhu [2]-
lujjati   rūpā   lujjanti   cakkhuviññāṇaṃ   lujjati   cakkhusamphasso   lujjati
yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tampi   lujjati   sotaṃ   lujjati   saddā   lujjanti
ghānaṃ   lujjati   gandhā   lujjanti  jivhā  lujjati  rasā  lujjanti  kāyo
lujjati    phoṭṭhabbā    lujjanti    mano    lujjati    dhammā   lujjanti
manoviññāṇaṃ       lujjati       manosamphasso      lujjati      yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   lujjati   lujjatīti  kho  bhikkhu  tasmā  lokoti
vuccati   .   suññato   lokaṃ   avekkhassūti   dvīhi   kāraṇehi  suññato
lokaṃ      avekkhati      avassiyapavattasallakkhaṇavasena      3-     vā
tucchasaṅkhārasamanupassanāvasena vā.
     {505.2}    Kathaṃ    avassiyapavattasallakkhaṇavasena   suññato   lokaṃ
avekkhati  .  rūpe  vaso  na  labbhati  vedanāya  vaso  na labbhati saññāya
@Footnote: 1 Ma. tasmā. 2 Ma. kho. 3 Ma. avasiya .... evamuparipi.
Vaso   na   labbhati   saṅkhāresu   vaso   na   labbhati   viññāṇe  vaso
na labbhati.
     {505.3}   Vuttañhetaṃ   bhagavatā   rūpaṃ  bhikkhave  anattā  rūpañca
hidaṃ   bhikkhave   attā   abhavissa   nayidaṃ   rūpaṃ   ābādhāya  saṃvatteyya
labbhetha  ca  rūpe  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ  mā  ahosīti
yasmā   ca   kho   bhikkhave   rūpaṃ   anattā   tasmā   rūpaṃ  ābādhāya
saṃvattati   na   ca  labbhati  rūpe  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ
mā ahosīti
     {505.4}   vedanā   anattā  vedanā  ca  hidaṃ  bhikkhave  attā
abhavissa   nayidaṃ   vedanā  ābādhāya  saṃvatteyya  labbhetha  ca  vedanāya
evaṃ   me   vedanā   hotu  evaṃ  me  vedanā  mā  ahosīti  yasmā
ca   kho   bhikkhave   vedanā   anattā   tasmā   vedanā   ābādhāya
saṃvattati   na   ca   labbhati   vedanāya  evaṃ  me  vedanā  hotu  evaṃ
me vedanā mā ahosīti
     {505.5}   saññā   anattā   saññā   ca  hidaṃ  bhikkhave  attā
abhavissa   nayidaṃ   saññā   ābādhāya   saṃvatteyya  labbhetha  ca  saññāya
evaṃ  me  saññā  hotu  evaṃ  me  saññā  mā  ahosīti  yasmā ca kho
bhikkhave   saññā   anattā   tasmā  saññā  ābādhāya  saṃvattati  na  ca
labbhati saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti
     {505.6}  saṅkhārā  anattā  saṅkhārā  ca  hidaṃ  bhikkhave  attā
abhavissaṃsu  nayidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca saṅkhāresu
evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti yasmā ca kho bhikkhave
Saṅkhārā    anattā    tasmā   saṅkhārā   ābādhāya   saṃvattanti   na
ca  labbhati  saṅkhāresu  evaṃ  me  saṅkhārā  hontu  evaṃ  me saṅkhārā
mā ahesunti
     {505.7}    viññāṇaṃ    anattā    viññāṇañca    hidaṃ   bhikkhave
attā    abhavissa   nayidaṃ   viññāṇaṃ   ābādhāya   saṃvatteyya   labbhetha
ca   viññāṇe   evaṃ   me   viññāṇaṃ   hotu  evaṃ  me  viññāṇaṃ  mā
ahosīti    yasmā    ca    kho   bhikkhave   viññāṇaṃ   anattā   tasmā
viññāṇaṃ    ābādhāya    saṃvattati   na   ca   labbhati   viññāṇe   evaṃ
me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti.
     {505.8}   Vuttañhetaṃ   bhagavatā  nāyaṃ  bhikkhave  kāyo  tumhākaṃ
napi   paresaṃ   1-  purāṇamidaṃ  bhikkhave  kammaṃ  saṅkhataṃ  2-  abhisañcetayitaṃ
vedaniyaṃ daṭṭhabbaṃ tatra [3]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ   uppajjati   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā  idaṃ
nirujjhati    yadidaṃ   avijjāpaccayā   saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti
     {505.9} evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya
     tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
@Footnote: 1 Ma. aññesaṃ. 2 Ma. abhisaṅkhataṃ. 3 Ma. kho.
Viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho
saḷāyatananirodhā      phassanirodho      phassanirodhā      vedanānirodho
vedanānirodhā      taṇhānirodho     taṇhānirodhā     upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          nirujjhanti
evametassa    kevalassa   dukkhakkhandhassa   nirodho   hotīti   .   evaṃ
avassiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati.
     {505.10}     Kathaṃ   tucchasaṅkhārasamanupassanāvasena   suññato   lokaṃ
avekkhati  .  rūpe  sāro  na  labbhati  vedanāya sāro na labbhati saññāya
sāro   na  labbhati  saṅkhāresu  sāro  na  labbhati  viññāṇe  sāro  na
labbhati   .   rūpaṃ   assāraṃ   nissāraṃ  sārāpagataṃ  niccasārasārena  vā
sukhasārasārena   vā   attasārasārena   vā  niccena  vā  dhuvena  vā
sassatena   vā  avipariṇāmadhammena  vā  .  vedanā  assārā  nissārā
sārāpagatā    saññā    assārā   nissārā   sārāpagatā   saṅkhārā
assārā    nissārā    sārāpagatā    viññāṇaṃ    assāraṃ    nissāraṃ
sārāpagataṃ   niccasārasārena   vā  sukhasārasārena  vā  attasārasārena
vā niccena vā dhuvena vā sassatena vā aviparijhāmadhammena vā.
     {505.11}   Yathā  naḷo  assāro  nissāro  sārāpagato  yathā
ca   eraṇḍo   assāro   nissāro   sārāpagato  yathā  ca  udumbaro
assāro   nissāro   sārāpagato   yathā   ca   setagaccho   assāro
Nissāro   sārāpagato   yathā   ca   pālibhaddako   assāro  nissāro
sārāpagato  yathā  ca  pheṇupiṇḍo  1-  assāro  nissāro  sārāpagato
yathā ca pubbulakaṃ 2- assāraṃ nissāraṃ sārāpagataṃ [3]- yathā ca kaddalikkhandho
assāro nissāro sārāpagato
     {505.12}   yathā   ca  māyā  assārā  nissārā  sārāpagatā
evameva   rūpaṃ   assāraṃ   nissāraṃ   sārāpagataṃ   niccasārasārena  vā
sukhasārasārena   vā   attasārasārena   vā  niccena  vā  dhuvena  vā
sassatena   vā   avipariṇāmadhammena   vā   vedanā  assārā  nissārā
sārāpagatā    saññā    assārā   nissārā   sārāpagatā   saṅkhārā
assārā    nissārā    sārāpagatā    viññāṇaṃ    assāraṃ    nissāraṃ
sārāpagataṃ   niccasārasārena   vā  sukhasārasārena  vā  attasārasārena
vā  niccena  vā  dhuvena  vā  sassatena  vā  avipariṇāmadhammena  vā.
Evaṃ    tucchasaṅkhārasamanupassanāvasena    suññato   lokaṃ   avekkhati  .
Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati.
     {505.13}  Apica  chahākārehi  suññato  lokaṃ  avekkhati  rūpaṃ  4-
anissariyato    akāmakāriyato    aphāsuniyato   avasavattanato   pavuttito
vivittato   avekkhati   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  anissariyato
akāmakāriyato    aphāsuniyato    avasavattanato    pavuttito    vivittato
avekkhati  4-  .  evaṃ  chahākārehi  suññato  lokaṃ  avekkhati . Apica
dasahākārehi    suññato    lokaṃ   avekkhati   rūpaṃ   rittato   tucchato
@Footnote: 1 Ma. pheṇapiṇḍo. 2 Ma. udakapubbuḷaṃ. 3 Ma. yathā ca marīci assārā
@nissārā sārāpagatā. 4 Ma. ime pāṭhā natthi. imasmiṃ ṭhāne aññathā dissanti.
Suññato   anattato   asārakato   vadhakato  vibhavato  aghamūlato  sāsavato
saṅkhatato    avekkhati    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   [1]-
rittato   tucchato   suññato   anattato   asārakato   vadhakato  vibhavato
aghamūlato sāsavato saṅkhatato avekkhati.
     {505.14}  Evaṃ  dasahākārehi  suññato  lokaṃ  avekkhati. Apica
dvādasahākārehi   suññato   lokaṃ  avekkhati  rūpaṃ  na  satto  na  jīvo
na  poso  na  naro  na  mānavo  na  itthī na puriso na attā na attaniyaṃ
na  ahaṃ  na  mama  na  koci  atthi  2-  vedanā  saññā saṅkhārā viññāṇaṃ
na  satto  na  jīvo  na  poso  na  naro  na  mānavo na itthī na puriso
na  attā  na  attaniyaṃ  na  ahaṃ  na  mama  na  koci  atthi  2- . Evaṃ
dvādasahākārehi suññato lokaṃ avekkhati.
     {505.15}    Vuttañhetaṃ   bhagavatā   yaṃ   bhikkhave   na   tumhākaṃ
taṃ   pajahatha   taṃ   vo   pahīnaṃ   dīgharattaṃ  hitāya  sukhāya  bhavissati  kiñca
bhikkhave   na   tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ    dīgharattaṃ    hitāya   sukhāya   bhavissati   vedanā   bhikkhave   na
tumhākaṃ   taṃ   pajahatha   sā   vo   pahīnā   dīgharattaṃ   hitāya   sukhāya
bhavissati   saññā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā
dīgharattaṃ   hitāya   sukhāya   bhavissati   saṅkhārā   bhikkhave   na  tumhākaṃ
te   pajahatha   te   vo   pahīnā   dīgharattaṃ   hitāya  sukhāya  bhavissanti
viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ hitāya
@Footnote: 1 Ma. cutiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ. 2 Ma. na kassaci.
Sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  1-  bhikkhave  yaṃ  imasmiṃ  jetavane
tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā  ḍaheyya  vā  yathāpaccayaṃ
vā    kareyya    apinu    tumhākaṃ   evamassa   amhe   jano   harati
vā ḍahati vā yathāpaccayaṃ vā karotīti. No hetaṃ bhante.
     {505.16}  Taṃ  kissa  hetu  .  na  no  evaṃ  bhante attā vā
attaniyaṃ  vāti  .  evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ pajahatha taṃ
vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati  kiñca  bhikkhave  na  tumhākaṃ
rūpaṃ   bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo   pahīnaṃ  dīgharattaṃ
hitāya    sukhāya    bhavissati    vedanā    saññā   saṅkhārā   viññāṇaṃ
bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissatīti. Evampi suññato lokaṃ avekkhati.
     {505.17}  Āyasmā  ānando  bhagavantaṃ  etadavoca [2]- suñño
lokoti  bhante  vuccati  kittāvatā  nu kho bhante suñño lokoti vuccati.
Yasmā  [3]-  kho  ānanda  suññaṃ  attena  vā  attaniyena  vā tasmā
suñño   lokoti   vuccati   kiñcānanda   suññaṃ  attena  vā  attaniyena
vā.
     {505.18}   Cakkhu   [4]-   suññaṃ   rūpā   suññā  cakkhuviññāṇaṃ
suññaṃ    cakkhusamphasso   suñño   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ  attena vā
attaniyena   vā   sotaṃ   suññaṃ   saddā   suññā   ghānaṃ  suññaṃ  gandhā
suññā       jivhā       suññā      rasā      suññā      kāyo
@Footnote: 1 Ma. seyyathāpi. 2 Ma. suñño loko .... 3 Ma. ca. 4 Ma. kho.
Suñño     phoṭṭhabbā    suññā    mano    suñño    dhammā    suññā
manoviññāṇaṃ       suññaṃ       manosamphasso       suñño      yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi    suññaṃ   attena   vā   attaniyena   vā
yasmā   ca   kho   ānanda   suññaṃ   attena   vā   attaniyena   vā
tasmā suñño lokoti vuccatīti.
     {505.19} Evampi suññato lokaṃ avekkhati.
         Suddhaṃ dhammasamuppādaṃ              suddhaṃ saṅkhārasantatiṃ
         passantassa yathābhūtaṃ              na taṃ 1- bhayaṃ hoti gāmaṇi
         tiṇakaṭṭhasamaṃ lokaṃ                  yadā paññāya passati
         na aññaṃ patthaye 2- kiñci     aññatra appaṭisandhiyāti.
Evampi suññato lokaṃ avekkhati.
     {505.20}     Vuttañhetaṃ  bhagavatā  evameva  bhikkhave  bhikkhu  rūpaṃ
samannesati   yāvatā  rūpassa  gati  vedanaṃ  samannesati  yāvatā  vedanāya
gati   saññaṃ   samannesati   yāvatā   saññāya  gati  saṅkhāre  samannesati
yāvatā   saṅkhārānaṃ   gati   viññāṇaṃ   samannesati   yāvatā  viññāṇassa
gati  tassa  bhikkhuno  3-  rūpaṃ  samannesato  yāvatā  rūpassa  gati  vedanaṃ
samannesato   yāvatā   vedanāya   gati   saññaṃ   samannesato   yāvatā
saññāya    gati    saṅkhāre   samannesato   yāvatā   saṅkhārānaṃ   gati
viññāṇaṃ   samannesato   yāvatā   viññāṇassa   gati   yampi   yassa  4-
hoti      ahanti      vā      mamanti      vā     asmīti     vā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. patthayate. 3 Ma. ayaṃ pāṭho natthi.
@4 Ma. yampissa taṃ.
Tampi tassa na hotīti. Evampi suññato lokaṃ avekkhati.
     {505.21}   Suññato  lokaṃ  avekkhassūti  suññato  lokaṃ  avekkhassu
paccavekkhassu   tulehi   tīrehi  vibhāvehi  vibhūtaṃ  karohīti  suññato  lokaṃ
avekkhassu.
     [506]  Mogharāja  sadā  satoti  mogharājāti  bhagavā  taṃ brāhmaṇaṃ
nāmena   ālapati  .  sadāti  sabbakālaṃ  .pe.  pacchime  vayokhandhe .
Satoti    catūhi    kāraṇehi    sato   kāye   kāyānupassanāsatipaṭṭhānaṃ
bhāvento sato .pe. So vuccati satoti mogharāja sadā sato.
     [507]   Attānudiṭṭhiṃ  ūhaccāti  attānudiṭṭhi  vuccati  vīsativatthukā
sakkāyadiṭṭhi    .    idha    assutavā   puthujjano   ariyānaṃ   adassāvī
ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
sappurisadhammassa    akovido    sappurisadhamme    avinīto   rūpaṃ   attato
samanupassati   rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ  rūpasmiṃ  vā
attānaṃ    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā   attānaṃ   yā   evarūpā  diṭṭhi  diṭṭhigataṃ  diṭṭhigahanaṃ  diṭṭhikantāro
diṭṭhivisūkāyikaṃ     diṭṭhivipphanditaṃ     diṭṭhisaṃyojanaṃ    gāho    paṭiggāho
abhiniveso    parāmāso   kummaggo   micchāpatho   micchattaṃ   titthāyatanaṃ
vipariyesaggāho            viparītaggāho           vippallāsaggāho
Micchāgāho   ayāthāvakasmiṃ   yāthāvakanti   gāho   yāvatā   dvāsaṭṭhī
diṭṭhigatāni   ayaṃ   attānudiṭṭhi   .  attānudiṭṭhiṃ  ūhaccāti  attānudiṭṭhiṃ
ūhacca   samūhacca   uddharitvā  samuddharitvā  uppāṭayitvā  samuppāṭayitvā
pajahitvā   vinodetvā   byantīkatvā   anabhāvaṅgametvāti   attānudiṭṭhiṃ
ūhacca.
     [508]  Evaṃ  maccuttaro  siyāti  evaṃ  maccumpi  1-  tareyyāsi
jarampi   2-   tareyyāsi   maraṇampi   tareyyāsi   uttareyyāsi  [3]-
samatikkameyyāsi vītivatteyyāsīti evaṃ maccuttaro siyā.
     [509]   Evaṃ   lokaṃ   avekkhantanti   evaṃ   lokaṃ  avekkhantaṃ
paccavekkhantaṃ    tulayantaṃ    tīrayantaṃ    vibhāvayantaṃ    vibhūtaṃ   karontanti
evaṃ lokaṃ avekkhantaṃ.
     [510]  Maccurājā  na  passatīti  [4]- māropi maccurājā maraṇampi
maccurājā  .  na  passatīti  maccurājā  na  passati  na  dakkhati nādhigacchati
na    vindati    na    paṭilabhati   .   vuttañhetaṃ   bhagavatā   seyyathāpi
bhikkhave   āraññako   5-   migo  araññe  pavane  caramāno  vissattho
gacchati    vissattho    tiṭṭhati    vissattho   nisīdati   vissattho   seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ    vuccati    bhikkhave   bhikkhu   andhamakāsi   māraṃ   apadaṃ   vadhitvā
@Footnote: 1 Ma. maccupi. 2 Ma. jarāpi. 3 Ma. patareyyāsi. 4 Ma. maccupi maccurājā.
@5 Ma. araññiko.
Māracakkhuadassanaṃ   1-   gato   pāpimato   puna   caparaṃ   bhikkhave  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ   upasampajja   viharati  ayaṃ  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ
vadhitvā    māracakkhuadassanaṃ    gato   pāpimato   puna   caparaṃ   bhikkhave
sabbaso      rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato
     {510.1}   puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    sabbaso    ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    viharati    sabbaso
nevasaññānāsaññāyatanaṃ    samatikkamma    saññāvedayitanirodhaṃ    upasampajja
viharati   paññāya   cassa  disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati
bhikkhave   bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuadassanaṃ  gato
pāpimato   tiṇṇo   loke   visattikaṃ   so  vissattho  gacchati  vissattho
tiṭṭhati   vissattho   nisīdati   vissattho  seyyaṃ  kappeti  taṃ  kissa  hetu
anāpāthagato bhikkhave pāpimatoti maccurājā na passati.
     {510.2} Tenāha bhagavā
@Footnote: 1 Ma. māracakkhuṃ adassanaṃ. evamuparipi.
         Suññato lokaṃ avekkhassu       mogharāja sadā sato
         attānudiṭṭhiṃ ūhacca              evaṃ maccuttaro siyā
         evaṃ lokaṃ avekkhantaṃ              maccurājā na passatīti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
              Mogharājamāṇavakapañhāniddeso paṇṇarasamo.
                    --------------



             The Pali Tipitaka in Roman Character Volume 30 page 235-257. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=490&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=490&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=490&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=490&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=490              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :