ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [668] Saṃsaggajātassa bhavanti snehā
                     snehanvayaṃ dukkhamidaṃ pahoti
                     ādīnavaṃ snehajaṃ pekkhamāno
                     eko care khaggavisāṇakappo.
     [669]    Saṃsaggajātassa    bhavanti   snehāti   saṃsaggāti   dve
saṃsaggā dassanasaṃsaggo ca savanasaṃsaggo ca.
     {669.1}  Katamo  dassanasaṃsaggo  .  idhekacco  passati  itthiṃ  vā
kumāriṃ   vā   abhirūpaṃ   dassanīyaṃ   pāsādikaṃ   paramāya   vaṇṇapokkharatāya
samannāgataṃ   disvā   passitvā   anubyañjanaso   nimittaṃ  gaṇhāti  kesā
vā   sobhaṇā   1-   mukhaṃ  vā  sobhaṇaṃ  akkhi  vā  sobhaṇaṃ  kaṇṇā  vā
@Footnote: 1 Ma. sobhanā. evamuparipi.
Sobhaṇā   nāsā   vā   sobhaṇā   oṭṭhaṃ   vā   sobhaṇaṃ   dantā  vā
sobhaṇā   mukhaṃ   vā   sobhaṇaṃ   givā  vā  sobhaṇā  thanā  vā  sobhaṇā
uraṃ   vā  sobhaṇaṃ  udaraṃ  vā  sobhaṇaṃ  kaṭi  vā  sobhaṇā  uru  1-  vā
sobhaṇā   jaṅghā   vā   sobhaṇā   hatthā  vā  sobhaṇā  aṅguliyo  vā
sobhaṇā    nakhā    vā    sobhaṇāti    disvā    passitvā   abhinandati
abhivadati    abhipattheti    anuppādeti    anubandhati    rāgabandhanaṃ    ayaṃ
dassanasaṃsaggo.
     {669.2}  Katamo  savanasaṃsaggo  .  idhekacco  suṇāti amukasmiṃ nāma
gāme   vā   nigame   vā  itthī  vā  kumārī  vā  abhirūpā  dassanīyā
pāsādikā     paramāya     vaṇṇapokkharatāya     samannāgatāti    sutvā
suṇitvā    abhinandati    abhivadati    abhipattheti   anuppādeti   anubandhati
rāgabandhanaṃ ayaṃ savanasaṃsaggo.
     {669.3} Snehāti dve snehā taṇhāsneho ca diṭṭhisneho ca.
     {669.4}  Katamo  taṇhāsneho  .  yāvatā taṇhāsaṅkhātena sīmakataṃ
mariyādikataṃ  2-  odhikataṃ  pariyantikataṃ  pariggahitaṃ  mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ
ettakaṃ  mamaṃ  ettāvatā  mamaṃ  mama  rūpā  saddā gandhā rasā phoṭṭhabbā
attharaṇā  pāpuraṇā  dāsīdāsā  ajeḷakā  kukkuṭasūkarā  hatthigavāssavaḷavā
khettaṃ   vatthu  hiraññaṃ  suvaṇṇaṃ  gāmanigamarājadhāniyo  raṭṭhañca  janapado  ca
koso   ca   koṭṭhāgārañca  kevalampi  mahāpaṭhaviṃ   taṇhāvasena  mamāyati
yāvatā aṭṭhasatataṇhāviparītā
@Footnote: 1 Ma. ūrū. 2 Ma. ayaṃ pāṭho natthi.
Ayaṃ taṇhāsneho.
     {669.5}  Katamo  diṭṭhisneho. Vīsativatthukā sakkāyadiṭṭhi dasavatthukā
micchādiṭṭhi   dasavatthukā   antaggāhikā   diṭṭhi   yā   evarūpā   diṭṭhi
diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   1-  viparītaggāho
vippallāsaggāho    micchāgāho    ayāthāvakasmiṃ   yāthāvakanti   gāho
yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhisneho.
     {669.6}   Saṃsaggajātassa   bhavanti  snehāti  vippallāsapaccayā  ca
dassanasavanasaṃsaggapaccayā   ca   taṇhāsneho   ca  diṭṭhisneho  ca  bhavanti
jāyanti     sañjāyanti     nibbattanti     abhinibbattanti    pātubhavantīti
saṃsaggajātassa bhavanti snehā.
     [670]   Snehanvayaṃ   dukkhamidaṃ  pahotīti  snehoti  dve  sneāha
taṇhāsneho   ca   diṭṭhisneho   ca  .pe.  ayaṃ  taṇhāsneho  .pe.
Ayaṃ   diṭṭhisneho   .   dukkhamidaṃ  pahotīti  idhekacco  kāyena  duccaritaṃ
carati    vācāya   duccaritaṃ   carati   manasā   duccaritaṃ   carati   pāṇampi
hanati   adinnampi   ādiyati   sandhimpi   chindati   vilopampi   2-   harati
ekāgārikampi    karoti    paripanthepi    tiṭṭhati    paradārampi   gacchati
musāpi   bhaṇati   .   tamenaṃ   gahetvā   rañño   dassenti  ayaṃ  deva
coro    āgucārī    imassa   yaṃ   icchasi   taṃ   daṇḍaṃ   paṇehīti  .
@Footnote: 1 Ma. vipariyāsaggāho. evamuparipi. 2 Ma. nillopampi.
Tamenaṃ  rājā  [1]-  paribhāsati  .  so  paribhāsapaccayāpi  dukkhadomanassaṃ
paṭisaṃvedeti   .   etaṃ   bhayaṃ   dukkhadomanassaṃ   kuto   jātaṃ  .  tassa
snehapaccayā   ca   nandipaccayā   ca   rāgapaccayā  ca  nandirāgapaccayā
ca jātaṃ. Ettakenapi rājā na tussati.
     {670.1}  Tamenaṃ  rājā bandhāpeti andubandhanena vā rajjubandhanena
vā  saṅkhalikabandhanena  vā [2]- latābandhanena vā [3]- parikkhepabandhanena
vā  gāmabandhanena vā nigamabandhanena vā nagarabandhanena 4- vā raṭṭhabandhanena
vā  janapadabandhanena  vā  antamaso  savacanīyampi  karoti na te labbhā ito
nikkhamitunti   5-  .  so  bandhanapaccayāpi  dukkhadomanassaṃ  paṭisaṃvedeti .
Etaṃ   bhayaṃ   dukkhadomanassaṃ   kuto   jātaṃ   .  tassa  snehapaccayā  ca
nandipaccayā   ca   rāgapaccayā   ca   nandirāgapaccayā   ca   jātaṃ  .
Ettakenapi  rājā  na  tussati . Tamenaṃ rājā tassa 6- dhanaṃ āharāpeti
sataṃ    vā   sahassaṃ   vā   .   so   dhanajānipaccayāpi   dukkhadomanassaṃ
paṭisaṃvedeti   .   etaṃ   bhayaṃ   dukkhadomanassaṃ   kuto   jātaṃ  .  tassa
snehapaccayā   ca   nandipaccayā   ca   rāgapaccayā  ca  nandirāgapaccayā
ca jātaṃ.
     {670.2}  Ettakenapi  rājā  na tussati. [7]- Rājā tassa 8-
vividhā  kammakāraṇā  kārāpeti  kasāhipi  tāḷeti  vettenapi 9- tāḷeti
aḍḍhadaṇḍenapi    10-    tāḷeti   hatthampi   chindati   pādampi   chindati
hatthapādampi     chindati     kaṇṇampi     chindati     nāsampi     chindati
kaṇṇanāsampi    chindati    bilaṅgathālikampi   karoti   saṅkhamuṇḍakampi   11-
@Footnote: 1 Ma. taṃ. 2 Ma. vettabandhanena vā. 3 Ma. pakkhepabandhanena vā. 4 Ma. nigamabandhanena.
@5 Ma. pakkamitunti. 6 Ma. tasseva. 7 Ma. tamenaṃ. 8 ayaṃ pāṭho natthi.
@9 Ma. vettehipi. 10 Ma. aḍḍhadaṇḍehipi. 11 Ma. saṅkhamuṇḍikampi.
Karoti    rāhumukhampi   karoti   jotimālikampi   karoti   hatthapajjotikampi
karoti  erakavaṭṭikampi  1-  karoti  ciravāsikampi  2- karoti eṇeyyakampi
karoti    balisamaṃsikampi   karoti   kahāpaṇikampi   karoti   khārāpatacchikampi
karoti    palighaparivattikampi    karoti   palālapīṭhakampi   karoti   tattenapi
telena    osiñcati    sunakhenapi   3-   khādāpeti   jīvantampi   sūle
uttāseti asinā 4- sīsaṃ chindati.
     {670.3}  So  kammakāraṇapaccayāpi  dukkhadomanassaṃ  paṭisaṃvedeti .
Etaṃ  bhayaṃ  dukkhadomanassaṃ  kuto  jātaṃ. Tassa snehapaccayā ca nandipaccayā
ca  rāgapaccayā  ca  nandirāgapaccayā  ca  jātaṃ  .  rājā  imesaṃ catunnaṃ
daṇḍānaṃ  issaro  .  so  sakena kammena kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  .  tamenaṃ  nirayapālā  pañcavidhabandhanaṃ
nāma   kammakāraṇaṃ   kārenti   5-   tattaṃ   ayokhilaṃ   hatthe  gamenti
tattaṃ    ayokhilaṃ   dutiye   hatthe   gamenti   tattaṃ   ayokhilaṃ   pāde
gamenti   tattaṃ   ayokhilaṃ   dutiye   pāde   gamenti   tattaṃ   ayokhilaṃ
majjhe urasmiṃ gamenti.
     {670.4}  So  tattha  dukkhā  tippā  6-  [7]-  kaṭukā vedanā
paṭisaṃvedeti   na   ca   tāva   kālaṃ   karoti   yāva  na  taṃ  pāpakammaṃ
byantīhoti   .   etaṃ   bhayaṃ   dukkhadomanassaṃ   kuto   jātaṃ   .  tassa
snehapaccayā   ca   nandipaccayā   ca   rāgapaccayā  ca  nandirāgapaccayā
ca  jātaṃ  .  tamenaṃ  nirayapālā  saṃvesitvā  8-  kudhārīhi 9- tacchanti.
Tamenaṃ   nirayapālā   uddhaṃpādaṃ   adhosiraṃ  gahetvā  vāsīhi  tacchanti .
@Footnote: 1 Ma. erakavattikampi. 2 Ma. cīrakavāsikampi. 3 Ma. sunakhehipi. 4 Ma. asināpi.
@5 Ma. karonti. 6 Ma. tibbā. evamuparipi. 7 Ma. kharā. evamīdisesu ṭhānesu.
@8 Ma. saṃvesetvā. 9 Ma. kuṭhārīhi.
Tamenaṃ   nirayapālā  rathe  yojetvā  ādittāya  paṭhaviyā  sampajjalitāya
sañjotibhūtāya   1-   sārentipi  paccāsārentipi  .  tamenaṃ  nirayapālā
mahantaṃ      aṅgārapabbataṃ      ādittaṃ      sampajjalitaṃ     sañjotibhūtaṃ
āropentipi oropentipi.
     {670.5}   Tamenaṃ   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   gahetvā
tattāya     lohakumbhiyā     pakkhipanti     ādittāya     sampajjalitāya
sañjotibhūtāya    .    so    tattha    pheṇuddehakaṃ   paccati   .   so
tattha    pheṇuddehakaṃ    paccamāno    sakimpi    uddhaṃ   gacchati   sakimpi
adho   gacchati   sakimpi   tiriyaṃ   gacchati   .  so  tattha  dukkhā  tippā
kaṭukā   vedanā  paṭisaṃvedeti  na  ca  tāva  kālaṃ  karoti  yāva  na  taṃ
pāpakammaṃ   byantīhoti   .   etaṃ   bhayaṃ  dukkhadomanassaṃ  kuto  jātaṃ .
Tassa   snehapaccayā   ca   nandipaccayā  ca  rāgapaccayā  ca  nandirāga-
paccayā ca jātaṃ. Tamenaṃ nirayapālā niraye 2- pakkhipanti.
     {670.6} So kho pana mahānirayo
           catukkaṇṇo catudvāro        vibhatto bhāgaso mito
           ayopākārapariyanto           ayasā paṭikujjito.
           Tassa ayomayā bhūmi             jalitā tejasā yutā
           samantā yojanasataṃ               pharitvā tiṭṭhati sabbadā.
           Kadariyā tapanā ghorā           accimanto durāsadā
           lomahaṃsanarūpā ca                 bhismā 3- paṭibhayā dukkhā.
           Puratthimāya ca bhittiyā         accikkhandho samuṭṭhito
@Footnote: 1 Ma. sajotibhūtāya. evamuparipi. 2 Ma. mahāniraye. 3 Ma. bhesanā.
         Ḍahanto pāpakammante          pacchimāya paṭihaññati.
         Pacchimāya ca bhittiyā             accikkhandho samuṭṭhito
         ḍahanto pāpakammante          puratthimāya 1- paṭihaññati.
         Dakkhiṇāya ca bhittiyā            accikkhandho samuṭṭhito
         ḍahanto pāpakammante          uttarāya paṭihaññati.
         Uttarāya ca bhittiyā              accikkhandho samuṭṭhito
         ḍahanto pāpakammante          dakkhiṇāya paṭihaññati.
         Heṭṭhito 2- ca samuṭṭhito 3-   accikkhandho bhayānako
         ḍahanto pāpakammante         chadanamhi paṭihaññati.
         Chadanamhā samuṭṭhito 3-        accikkhandho bhayānako
         ḍahanto pāpakammante         bhūmiyaṃ paṭihaññati.
         Ayokapālaṃ ādittaṃ              santattaṃ jalitaṃ yathā
         evaṃ avīcinirayo                     heṭṭhā upari passato.
         Tattha sattā mahāluddā        mahākibbisakārino
         accantapāpakammantā         paccanti na ca miyyare.
         Jātavedasamo kāyo               tesaṃ nirayavāsinaṃ
         passa kammānaṃ daḷhattaṃ        na bhasmā honti 4- napi masi.
         Puratthimenapi dhāvanti            tato dhāvanti pacchato 5-
         uttarenapi dhāvanti               tato dhāvanti dakkhiṇaṃ.
         Yaṃ yaṃ disampi dhāvanti 6-        taṃ taṃ dvāraṃ pithiyyati 7-
@Footnote: 1 Ma. purimāya. 2 Ma. heṭṭhato. 3 Ma. samuṭṭhāya. 4 Ma. hoti. 5 Ma. pacchimaṃ.
@6 Ma. disaṃ padhāvanti. 7 Ma. pidhīyati.
         Abhinikkhamitāsā te             sattā mokkhaṃ gavesino.
         Na te tato nikkhamituṃ             labhanti kammapaccayā
         tesañca pāpakaṃ kammaṃ 1-     avipakkaṃ kataṃ bahunti.
     {670.7}  Etaṃ  bhayaṃ dukkhadomanassaṃ kuto jātaṃ. Tassa snehapaccayā
ca  nandipaccayā  ca  rāgapaccayā  ca  nandirāgapaccayā  ca  jātaṃ . Yāni
ca   nerayikāni   dukkhāni   yāni   ca  tiracchānayonikāni  dukkhāni  yāni
ca   pittivisayikāni   dukkhāni   yāni   ca   mānusakāni   dukkhāni   tāni
kuto   jātāni  kuto  sañjātāni  kuto  nibbattāni  kuto  abhinibbattāni
kuto   pātubhūtāni   .   [2]-   snehapaccayā   ca   nandipaccayā   ca
rāgapaccayā    ca   nandirāgapaccayā   ca   bhavanti   sambhavanti   jāyanti
sañjāyanti     nibbattanti    abhinibbattanti    pātubhavantīti    snehanvayaṃ
dukkhamidaṃ pahoti.
     [671]  Ādīnavaṃ  snehajaṃ  pekkhamānoti  snehoti  dve  snehā
taṇhāsneho   ca   diṭṭhisneho   ca  .pe.  ayaṃ  taṇhāsneho  .pe.
Ayaṃ   diṭṭhisneho   .   ādīnavaṃ   snehajaṃ  pekkhamānoti  taṇhāsnehe
ca   diṭṭhisnehe   3-  ca  ādīnavaṃ  pekkhamāno  [4]-  olokayamāno
nijjhāyamāno    upaparikkhamānoti   ādīnavaṃ   snehajaṃ   pekkhamāno  .
Eko care khaggavisāṇakappo. Tenāha so paccekasambuddho
                     saṃsaggajātassa bhavanti snehā
                     snehanvayaṃ dukkhamidaṃ pahoti
@Footnote: 1 Ma. pāpakammantaṃ. 2 Ma. tassa. 3 Ma. taṇhāsneho ca diṭṭhisneho ca.
@4 Ma. dakkhamāno. evamīdisesu padesu.
                     Ādīnavaṃ snehajaṃ pekkhamāno
                     eko care khaggavisāṇakappoti.



             The Pali Tipitaka in Roman Character Volume 30 page 324-332. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=668&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=30&item=668&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=668&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=668&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=668              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2377              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=2377              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :