ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Suttantapiṭake khuddakanikāyassa
                       paṭisambhidāmaggo
                            -----
            namo tassa bhagavato arahato sammāsambuddhassa
                         mātikā
     sotāvadhāne   paññā   sutamaye   ñāṇaṃ   sutvāna  saṃvare  paññā
sīlamaye   ñāṇaṃ   saṃvaritvā   1-   samādahane  paññā  samādhibhāvanāmaye
ñāṇaṃ     paccayapariggahe     paññā     dhammaṭṭhitiñāṇaṃ     atītānāgata-
paccuppannānaṃ    dhammānaṃ   saṅkhipitvā   vavatthāne   paññā   sammasane
ñāṇaṃ      paccuppannānaṃ     dhammānaṃ     vipariṇāmānupassane     paññā
udayabbayānupassane     ñāṇaṃ    ārammaṇaṃ    paṭisaṅkhā    bhaṅgānupassane
paññā    vipassane    ñāṇaṃ   bhayatupaṭṭhāne   paññā   ādīnave   ñāṇaṃ
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā    paññā   saṅkhārupekkhāsu   2-   ñāṇaṃ
bahiddhāvuṭṭhānavivaṭṭane    paññā    gotrabhuñāṇaṃ    dubhatovuṭṭhānavivaṭṭane
paññā      magge      ñāṇaṃ      payogappaṭippassaddhipaññā      phale
@Footnote: 1 Sī. saṃvare ṭhatvā. 2 Sī. saṅkhārupekkhesu.
Ñāṇaṃ   chinnamanupassane   1-   paññā  vimuttiñāṇaṃ  tadā  samupāgate  2-
dhamme   passane   3-   paññā   paccavekkhaṇe  ñāṇaṃ  ajjhattavavatthāne
paññā   vatthunānatte   ñāṇaṃ   bahiddhāvavatthāne  paññā  gocaranānatte
ñāṇaṃ   cariyāvavatthāne   paññā  cariyānānatte  ñāṇaṃ  catudhammavavatthāne
paññā   bhūminānatte   ñāṇaṃ   navadhammavavatthāne   paññā   dhammanānatte
ñāṇaṃ    abhiññāpaññā    ñātaṭṭhe    ñāṇaṃ    pariññāpaññā   tīraṇaṭṭhe
ñāṇaṃ   pahāne   paññā  pariccāgaṭṭhe  ñāṇaṃ  bhāvanāpaññā  ekarasaṭṭhe
ñāṇaṃ   sacchikiriyāpaññā   phassanaṭṭhe   4-   ñāṇaṃ  atthanānatte  paññā
atthapaṭisambhide    ñāṇaṃ   dhammanānatte   paññā   dhammapaṭisambhide   ñāṇaṃ
niruttinānatte    paññā    niruttipaṭisambhide    ñāṇaṃ    paṭibhāṇanānatte
paññā   paṭibhāṇapaṭisambhide   ñāṇaṃ   vihāranānatte   paññā   vihāraṭṭhe
ñāṇaṃ   samāpattinānatte   paññā   samāpattaṭṭhe  ñāṇaṃ  vihārasamāpatti-
nānatte    paññā    vihārasamāpattaṭṭhe   ñāṇaṃ   avikkhepaparisuddhattā
āsavasamucchede    paññā   ānantarikasamādhismiṃ   ñāṇaṃ   dassanādhipateyyaṃ
santo     ca     vihārādhigamo     paṇītādhimuttatāpaññā    araṇavihāre
ñāṇaṃ    dvīhi   balehi   5-   samannāgatattā   tayo   ca   saṅkhārānaṃ
paṭippassaddhiyā     soḷasahi     ñāṇacariyāhi     navahi     samādhicariyāhi
vasībhāvatāpaññā       nirodhasamāpattiyā       ñāṇaṃ       sampajānassa
@Footnote: 1 Ma. chinnavaṭumānupassane. 2 Sī. Ma. Yu. samudāgate. 3 Yu. vipassane.
@4 Yu. phussanaṭṭhe. 5 Sī. phalehi.
Pavattapariyādāne     paññā     parinibbāne     ñāṇaṃ     sabbadhammānaṃ
sammāsamucchede   nirodhe   ca   anupaṭṭhānatāpaññā   samasīsaṭṭhe   ñāṇaṃ
puthunānattatejapariyādāne        paññā       sallekhaṭṭhe       ñāṇaṃ
asallīnattapahitattapaggahaṭṭhe       paññā       viriyārambhe       ñāṇaṃ
nānādhammappakāsanatāpaññā     atthasandassane     ñāṇaṃ     sabbadhammānaṃ
ekasaṅgahatā      nānattekattapaṭivedhe     paññā     dassanavisuddhiñāṇaṃ
viditattā   paññā   khantiñāṇaṃ   phuṭṭhattā   paññā   pariyogāhane   1-
ñāṇaṃ   samodahane   paññā   padesavihāre   ñāṇaṃ   adhipatattā   paññā
saññāvivaṭṭe   ñāṇaṃ   nānatte  paññā  cetovivaṭṭe  ñāṇaṃ  adhiṭṭhāne
paññā    cittavivaṭṭe    ñāṇaṃ   suññate   paññā   ñāṇavivaṭṭe   ñāṇaṃ
vossagge   paññā   vimokkhavivaṭṭe  ñāṇaṃ  tathaṭṭhe  paññā  saccavivaṭṭe
ñāṇaṃ    kāyampi    cittampi   ekavavatthānatā   sukhasaññañca   lahusaññañca
adhiṭṭhānavasena   ijjhanaṭṭhe   paññā  iddhividhe  ñāṇaṃ  vitakkavipphāravasena
nānattekattasaddanimittānaṃ    pariyogāhane    paññā   sotadhātuvisuddhiñāṇaṃ
tiṇṇaṃ   cittānaṃ   vipphārattā   indriyānaṃ   pasādavasena  nānattekatta-
viññāṇacariyā   pariyogāhane   paññā   cetopariyañāṇaṃ  paccayappavattānaṃ
dhammānaṃ      nānattekattakammavipphāravasena     pariyogāhane     paññā
pubbenivāsānussatiñāṇaṃ       obhāsavasena      nānattekattarūpanimittānaṃ
dassanaṭṭhe  paññā  dibbacakkhuñāṇaṃ  catusaṭṭhiyā  ākārehi  tiṇṇaṃ indriyānaṃ
@Footnote: 1 Ma. pariyogāhaṇe. evamupari.
Vasībhāvatāpaññā     āsavānaṃ    khaye    ñāṇaṃ    pariññaṭṭhe    paññā
dukkhe    ñāṇaṃ    pahānaṭṭhe   paññā   samudaye   ñāṇaṃ   sacchikiriyaṭṭhe
paññā   nirodhe   ñāṇaṃ   bhāvanaṭṭhe   paññā   magge   ñāṇaṃ   dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya    ñāṇaṃ    atthapaṭisambhide    ñāṇaṃ    dhammapaṭisambhide    ñāṇaṃ
niruttipaṭisambhide   ñāṇaṃ   paṭibhāṇapaṭisambhide   ñāṇaṃ   indriyaparopariyatte
ñāṇaṃ    sattānaṃ    āsayānusaye    ñāṇaṃ   yamakapāṭihire   1-   ñāṇaṃ
mahākaruṇāsamāpattiyā       ñāṇaṃ      sabbaññutañāṇaṃ      anāvaraṇañāṇaṃ
imāni    tesattati    ñāṇāni    imesaṃ   tesattatiyā   2-   ñāṇānaṃ
sattasaṭṭhī    ñāṇāni    sāvakasādhāraṇāni   cha   ñāṇāni   asādhāraṇāni
sāvakehīti.
                     Mātikā niṭṭhitā.
@Footnote: 1 Ma. Yu. yamakapāṭihīre. 2 Yu. tesattatīnaṃ.
                    Mahāvagge ñāṇakathā
     [1]   Kathaṃ   sotāvadhāne   paññā  sutamaye  ñāṇaṃ  ime  dhammā
abhiññeyyāti    sotāvadhānaṃ    taṃpajānanā    paññā    sutamaye   ñāṇaṃ
ime   dhammā   pariññeyyāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye
ñāṇaṃ   ime   dhammā   pahātabbāti   sotāvadhānaṃ   taṃpajānanā   paññā
sutamaye   ñāṇaṃ   ime   dhammā   bhāvetabbāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   sacchikātabbāti   sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   ime   dhammā   hānabhāgiyāti
sotāvadhānaṃ    taṃpajānanā    paññā    sutamaye   ñāṇaṃ   ime   dhammā
ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ
     {1.1}   ime   dhammā   visesabhāgiyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   nibbedhabhāgiyāti  sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   sabbe   saṅkhārā   aniccāti
sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   sabbe   saṅkhārā
dukkhāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye  ñāṇaṃ  sabbe  dhammā
anattāti   sotāvadhānaṃ   taṃpajānanā   paññā  sutamaye  ñāṇaṃ  idaṃ  dukkhaṃ
ariyasaccanti   sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   idaṃ
Dukkhasamudayo   1-  ariyasaccanti  sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye
ñāṇaṃ   idaṃ   dukkhanirodho   2-   ariyasaccanti   sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   idaṃ   dukkhanirodhagāminī   paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     [2]   Kathaṃ   ime  dhammā  abhiññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo   abhiññeyyo  sabbe  sattā
āhāraṭṭhitikā    dve   dhammā   abhiññeyyā   dve   dhātuyo   tayo
dhammā   abhiññeyyā   tisso   dhātuyo   cattāro  dhammā  abhiññeyyā
cattāri   ariyasaccāni   pañca  dhammā  abhiññeyyā  pañca  vimuttāyatanāni
cha   dhammā   abhiññeyyā   cha   anuttariyāni  satta  dhammā  abhiññeyyā
satta   niddasavatthūni   aṭṭha   dhammā   abhiññeyyā   aṭṭha  abhibhāyatanāni
nava   dhammā  abhiññeyyā  nava  anupubbavihārā  dasa  dhammā  abhiññeyyā
dasa nijjaravatthūni.
     [3]    Sabbaṃ    bhikkhave    abhiññeyyaṃ   kiñca   bhikkhave   sabbaṃ
abhiññeyyaṃ    cakkhuṃ    2-   bhikkhave   abhiññeyyaṃ   rūpā   abhiññeyyā
cakkhuviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   yampidaṃ   4-
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   abhiññeyyaṃ   sotaṃ  abhiññeyyaṃ  saddā  abhiññeyyā  .pe.
Ghānaṃ     abhiññeyyaṃ    gandhā    abhiññeyyā    jivhā    abhiññeyyā
rasā    abhiññeyyā    kāyo   abhiññeyyo   phoṭṭhabbā   abhiññeyyā
@Footnote: 1-2 Ma. Yu. sabbattha dukkhasamudayaṃ dukkhanirodhaṃ. 3 Ma. cakkhu. evamupari.
@4 Yu. sabbattha yadidaṃ.
Mano    abhiññeyyo    dhammā   abhiññeyyā   manoviññāṇaṃ   abhiññeyyaṃ
manosamphasso    abhiññeyyo    yampidaṃ    manosamphassapaccayā   uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
     [4]   Rūpaṃ  abhiññeyyaṃ  vedanā  abhiññeyyā  saññā  abhiññeyyā
saṅkhārā    abhiññeyyā    viññāṇaṃ    abhiññeyyaṃ    cakkhuṃ   abhiññeyyaṃ
sotaṃ    abhiññeyyaṃ   ghānaṃ   abhiññeyyaṃ   jivhā   abhiññeyyā   kāyo
abhiññeyyo     mano    abhiññeyyo    rūpā    abhiññeyyā    saddā
abhiññeyyā    gandhā    abhiññeyyā   rasā   abhiññeyyā   phoṭṭhabbā
abhiññeyyā     dhammā     abhiññeyyā     cakkhuviññāṇaṃ     abhiññeyyaṃ
sotaviññāṇaṃ         abhiññeyyaṃ        ghānaviññāṇaṃ        abhiññeyyaṃ
jivhāviññāṇaṃ        abhiññeyyaṃ        kāyaviññāṇaṃ        abhiññeyyaṃ
manoviññāṇaṃ    abhiññeyyaṃ    cakkhusamphasso   abhiññeyyo   sotasamphasso
abhiññeyyo       ghānasamphasso       abhiññeyyo      jivhāsamphasso
abhiññeyyo    kāyasamphasso   abhiññeyyo   manosamphasso   abhiññeyyo
cakkhusamphassajā     vedanā    abhiññeyyā    sotasamphassajā    vedanā
abhiññeyyā        ghānasamphassasajā        vedanā       abhiññeyyā
jivhāsamphassajā    vedanā    abhiññeyyā    kāyasamphassajā    vedanā
abhiññeyyā     manosamphassajā     vedanā    abhiññeyyā    rūpasaññā
abhiññeyyā         saddasaññā        abhiññeyyā        gandhasaññā
Abhiññeyyā    rasasaññā    abhiññeyyā    phoṭṭhabbasaññā   abhiññeyyā
dhammasaññā    abhiññeyyā   rūpasañcetanā   abhiññeyyā   saddasañcetanā
abhiññeyyā       gandhasañcetanā       abhiññeyyā      rasasañcetanā
abhiññeyyā      phoṭṭhabbasañcetanā     abhiññeyyā     dhammasañcetanā
abhiññeyyā     rūpataṇhā     abhiññeyyā    saddataṇhā    abhiññeyyā
gandhataṇhā    abhiññeyyā    rasataṇhā    abhiññeyyā    phoṭṭhabbataṇhā
abhiññeyyā     dhammataṇhā    abhiññeyyā    rūpavitakko    abhiññeyyo
saddavitakko    abhiññeyyo    gandhavitakko    abhiññeyyo    rasavitakko
abhiññeyyo       phoṭṭhabbavitakko       abhiññeyyo      dhammavitakko
abhiññeyyo    rūpavicāro    abhiññeyyo    saddavicāro    abhiññeyyo
gandhavicāro    abhiññeyyo   rasavicāro   abhiññeyyo   phoṭṭhabbavicāro
abhiññeyyo dhammavicāro abhiññeyyo.
     [5]     Paṭhavīdhātu     abhiññeyyā    āpodhātu    abhiññeyyā
tejodhātu     abhiññeyyā    vāyodhātu    abhiññeyyā    ākāsadhātu
abhiññeyyā     viññāṇadhātu     abhiññeyyā    paṭhavīkasiṇaṃ    abhiññeyyaṃ
āpokasiṇaṃ     abhiññeyyaṃ     tejokasiṇaṃ     abhiññeyyaṃ     vāyokasiṇaṃ
abhiññeyyaṃ      nīlakasiṇaṃ      abhiññeyyaṃ      pītakasiṇaṃ      abhiññeyyaṃ
lohitakasiṇaṃ         abhiññeyyaṃ         odātakasiṇaṃ        abhiññeyyaṃ
ākāsakasiṇaṃ abhiññeyyaṃ viññāṇakasiṇaṃ abhiññeyyaṃ.
     [6]  Kesā  abhiññeyyā  lomā  abhiññeyyā  nakhā  abhiññeyyā
dantā     abhiññeyyā     taco     abhiññeyyo    maṃsaṃ    abhiññeyyaṃ
nahārū   abhiññeyyā   aṭṭhī   abhiññeyyā   aṭṭhimiñjaṃ   1-  abhiññeyyaṃ
vakkaṃ    abhiññeyyaṃ    hadayaṃ   abhiññeyyaṃ   yakanaṃ   abhiññeyyaṃ   kilomakaṃ
abhiññeyyaṃ     pihakaṃ     abhiññeyyaṃ     papphāsaṃ    abhiññeyyaṃ    antaṃ
abhiññeyyaṃ     antaguṇaṃ     abhiññeyyaṃ    udariyaṃ    abhiññeyyaṃ    karīsaṃ
abhiññeyyaṃ     pittaṃ     abhiññeyyaṃ     semhaṃ    abhiññeyyaṃ    pubbo
abhiññeyyo    lohitaṃ    abhiññeyyaṃ    sedo    abhiññeyyo    medo
abhiññeyyo    assu    abhiññeyyaṃ   2-   vasā   abhiññeyyā   kheḷo
abhiññeyyo    siṃghāṇikā    abhiññeyyā    lasikā   abhiññeyyā   muttaṃ
abhiññeyyaṃ matthaluṅgaṃ abhiññeyyaṃ.
     [7]   Cakkhāyatanaṃ   abhiññeyyaṃ   rūpāyatanaṃ  abhiññeyyaṃ  sotāyatanaṃ
abhiññeyyaṃ     saddāyatanaṃ     abhiññeyyaṃ     ghānāyatanaṃ     abhiññeyyaṃ
gandhāyatanaṃ      abhiññeyyaṃ     jivhāyatanaṃ     abhiññeyyaṃ     rasāyatanaṃ
abhiññeyyaṃ     kāyāyatanaṃ    abhiññeyyaṃ    phoṭṭhabbāyatanaṃ    abhiññeyyaṃ
manāyatanaṃ abhiññeyyaṃ dhammāyatanaṃ abhiññeyyaṃ.
     {7.1}  Cakkhudhātu  abhiññeyyā  rūpadhātu  abhiññeyyā cakkhuviññāṇa-
dhātu   abhiññeyyā   sotadhātu   abhiññeyyā   saddadhātu   abhiññeyyā
sotaviññāṇadhātu    abhiññeyyā    ghānadhātu    abhiññeyyā    gandhadhātu
abhiññeyyā       ghānaviññāṇadhātu       abhiññeyyā       jivhādhātu
@Footnote: 1 Ma. aṭṭhimiñjā abhiññeyyā. 2 Yu. assu abhiññeyyo.
Abhiññeyyā        rasadhātu       abhiññeyyā       jivhāviññāṇadhātu
abhiññeyyā    kāyadhātu    abhiññeyyā    phoṭṭhabbadhātu    abhiññeyyā
kāyaviññāṇadhātu    abhiññeyyā    manodhātu    abhiññeyyā    dhammadhātu
abhiññeyyā manoviññāṇadhātu abhiññeyyā.
     {7.2}  Cakkhundriyaṃ  abhiññeyyaṃ  sotindriyaṃ  abhiññeyyaṃ  ghānindriyaṃ
abhiññeyyaṃ  jivhindriyaṃ  abhiññeyyaṃ  kāyindriyaṃ abhiññeyyaṃ manindriyaṃ
abhiññeyyaṃ     jīvitindriyaṃ     abhiññeyyaṃ    itthindriyaṃ    abhiññeyyaṃ
purisindriyaṃ     abhiññeyyaṃ    sukhindriyaṃ    abhiññeyyaṃ    dukkhindriyaṃ
abhiññeyyaṃ       somanassindriyaṃ       abhiññeyyaṃ       domanassindriyaṃ
abhiññeyyaṃ     upekkhindriyaṃ    abhiññeyyaṃ    saddhindriyaṃ    abhiññeyyaṃ
viriyindriyaṃ    1-    abhiññeyyaṃ   satindriyaṃ   abhiññeyyaṃ   samādhindriyaṃ
abhiññeyyaṃ      paññindriyaṃ      abhiññeyyaṃ     anaññātaññassāmītindriyaṃ
abhiññeyyaṃ        aññindriyaṃ        abhiññeyyaṃ       aññātāvindriyaṃ
abhiññeyyaṃ.
     [8]   Kāmadhātu   abhiññeyyā   rūpadhātu   abhiññeyyā  arūpadhātu
abhiññeyyā     kāmabhavo     abhiññeyyo     rūpabhavo     abhiññeyyo
arūpabhavo     abhiññeyyo     saññābhavo    abhiññeyyo    asaññābhavo
abhiññeyyo    nevasaññānāsaññābhavo    abhiññeyyo    ekavokārabhavo
abhiññeyyo      catuvokārabhavo      abhiññeyyo      pañcavokārabhavo
abhiññeyyo    .    paṭhamajjhānaṃ    abhiññeyyaṃ   dutiyajjhānaṃ   abhiññeyyaṃ
@Footnote: 1 Ma. vīriyindriyaṃ.
Tatiyajjhānaṃ abhiññeyyaṃ catutthajjhānaṃ abhiññeyyaṃ.
     [9]   Mettā   cetovimutti   abhiññeyyā   karuṇā  cetovimutti
abhiññeyyā      muditā     cetovimutti     abhiññeyyā     upekkhā
cetovimutti   abhiññeyyā   .   ākāsānañcāyatanasamāpatti  abhiññeyyā
viññāṇañcāyatanasamāpatti       abhiññeyyā      ākiñcaññāyatanasamāpatti
abhiññeyyā      nevasaññānāsaññāyatanasamāpatti     abhiññeyyā    .
Avijjā      abhiññeyyā      saṅkhārā      abhiññeyyā     viññāṇaṃ
abhiññeyyaṃ    nāmarūpaṃ    abhiññeyyaṃ    saḷāyatanaṃ    abhiññeyyaṃ   phasso
abhiññeyyo    vedanā   abhiññeyyā   taṇhā   abhiññeyyā   upādānaṃ
abhiññeyyaṃ    bhavo    abhiññeyyo    jāti    abhiññeyyā    jarāmaraṇaṃ
abhiññeyyaṃ.
     [10]   Dukkhaṃ   abhiññeyyaṃ  dukkhasamudayo  abhiññeyyo  dukkhanirodho
abhiññeyyo   dukkhanirodhagāminī   paṭipadā   abhiññeyyā   rūpaṃ  abhiññeyyaṃ
rūpasamudayo    abhiññeyyo    rūpanirodho    abhiññeyyo   rūpanirodhagāminī
paṭipadā     abhiññeyyā    vedanā    abhiññeyyā    .pe.    saññā
abhiññeyyā      saṅkhārā     abhiññeyyā     viññāṇaṃ     abhiññeyyaṃ
cakkhuṃ    .pe.   jarāmaraṇaṃ   abhiññeyyaṃ   jarāmaraṇasamudayo   abhiññeyyo
jarāmaraṇanirodho      abhiññeyyo      jarāmaraṇanirodhagāminī     paṭipadā
abhiññeyyā.
     [11]     Dukkhassa    pariññaṭṭho    abhiññeyyo    dukkhasamudayassa
Pahānaṭṭho    abhiññeyyo    dukkhanirodhassa   sacchikiriyaṭṭho   abhiññeyyo
dukkhanirodhagāminiyā    paṭipadāya   bhāvanaṭṭho   abhiññeyyo   .   rūpassa
pariññaṭṭho     abhiññeyyo    rūpasamudayassa    pahānaṭṭho    abhiññeyyo
rūpanirodhassa      sacchikiriyaṭṭho      abhiññeyyo      rūpanirodhagāminiyā
paṭipadāya    bhāvanaṭṭho    abhiññeyyo    vedanāya    .pe.   saññāya
saṅkhārānaṃ    viññāṇassa    cakkhussa   .pe.   jarāmaraṇassa   pariññaṭṭho
abhiññeyyo       jarāmaraṇasamudayassa       pahānaṭṭho      abhiññeyyo
jarāmaraṇanirodhassa    sacchikiriyaṭṭho   abhiññeyyo   jarāmaraṇanirodhagāminiyā
paṭipadāya bhāvanaṭṭho abhiññeyyo.
     [12]   Dukkhassa   pariññāpaṭivedhaṭṭho   abhiññeyyo  dukkhasamudayassa
pahānappaṭivedhaṭṭho    abhiññeyyo   dukkhanirodhassa   sacchikiriyāpaṭivedhaṭṭho
abhiññeyyo     dukkhanirodhagāminiyā     paṭipadāya     bhāvanāpaṭivedhaṭṭho
abhiññeyyo      .     rūpassa     pariññāpaṭivedhaṭṭho     abhiññeyyo
rūpasamudayassa      pahānappaṭivedhaṭṭho      abhiññeyyo      rūpanirodhassa
sacchikiriyāpaṭivedhaṭṭho     abhiññeyyo     rūpanirodhagāminiyā    paṭipadāya
bhāvanāpaṭivedhaṭṭho   abhiññeyyo   vedanāya  .pe.  saññāya  saṅkhārānaṃ
viññāṇassa     cakkhussa     .pe.    jarāmaraṇassa    pariññāpaṭivedhaṭṭho
abhiññeyyo     jarāmaraṇasamudayassa     pahānappaṭivedhaṭṭho    abhiññeyyo
jarāmaraṇanirodhassa          sacchikiriyāpaṭivedhaṭṭho          abhiññeyyo
jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.



             The Pali Tipitaka in Roman Character Volume 31 page 1-12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=0&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=0&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=0&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=0&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=0              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :