ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [102]  Jātipaccayā  jarāmaraṇaṃ  asati  jātiyā  natthi  jarāmaraṇanti
saṅkhipitvā     vavatthāne     paññā     sammasane    ñāṇaṃ    atītampi
addhānaṃ     anāgatampi    addhānaṃ    jātipaccayā    jarāmaraṇaṃ    asati
jātiyā     natthi    jarāmaraṇanti    saṅkhipitvā    vavatthāne    paññā
Sammasane   ñāṇaṃ   bhavapaccayā   jāti   asati   .pe.   upādānapaccayā
bhavo     asati    taṇhāpaccayā    upādānaṃ    asati    vedanāpaccayā
taṇhā     asati    phassapaccayā    vedanā    asati    saḷāyatanapaccayā
phasso    asati    nāmarūpapaccayā    saḷāyatanaṃ    asati   viññāṇapaccayā
nāmarūpaṃ    asati    saṅkhārapaccayā    viññāṇaṃ    asati   avijjāpaccayā
saṅkhārā   asati   avijjāya   natthi   saṅkhārāti  saṅkhipitvā  vavatthāne
paññā    sammasane    ñāṇaṃ   atītampi   addhānaṃ   anāgatampi   addhānaṃ
avijjāpaccayā   saṅkhārā  asati  avijjāya  natthi  saṅkhārāti  saṅkhipitvā
vavatthāne    paññā    sammasane    ñāṇaṃ    taṃ    ñātaṭṭhena    ñāṇaṃ
pajānanaṭṭhena     paññā     tena    vuccati    atītānāgatapaccuppannānaṃ
dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 77-78. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=102&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=102&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=102&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=102&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :