ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [148]    Kathaṃ    payogappaṭippassaddhipaññā    phale    ñāṇaṃ  .
Sotāpattimaggakkhaṇe      dassanaṭṭhena      sammādiṭṭhi     micchādiṭṭhiyā
vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca   vuṭṭhāti  bahiddhā  ca
sabbanimittehi      vuṭṭhāti      taṃpayogappaṭippassaddhattā      uppajjati
sammādiṭṭhi     maggassetaṃ     phalaṃ    abhiniropanaṭṭhena    sammāsaṅkappo
micchāsaṅkappā   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā    ca    sabbanimittehi   ca   vuṭṭhāti   taṃpayogappaṭippassaddhattā
uppajjati   sammāsaṅkappo   maggassetaṃ   phalaṃ  pariggahaṭṭhena  sammāvācā
micchāvācāya   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati   sammāvācā   maggassetaṃ  phalaṃ  samuṭṭhānaṭṭhena  sammākammanto
micchākammantā   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati   sammākammanto   maggassetaṃ  phalaṃ  vodānaṭṭhena  sammāājīvo
micchāājīvā   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
Uppajjati   sammāājīvo   maggassetaṃ   phalaṃ  paggahaṭṭhena  sammāvāyāmo
micchāvāyāmā   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā    ca    sabbanimittehi   ca   vuṭṭhāti   taṃpayogappaṭippassaddhattā
uppajjati   sammāvāyāmo   maggassetaṃ   phalaṃ   upaṭṭhānaṭṭhena  sammāsati
micchāsatiyā   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati    sammāsati   maggassetaṃ   phalaṃ   avikkhepaṭṭhena   sammāsamādhi
micchāsamādhito   vuṭṭhāti   tadanuvattakakilesehi   ca  khandhehi  ca  vuṭṭhāti
bahiddhā     ca     sabbanimittehi    vuṭṭhāti    taṃpayogappaṭippassaddhattā
uppajjati sammāsamādhi maggassetaṃ phalaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 102-103. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=148&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=148&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=148&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=148&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=148              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6733              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6733              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :