ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [163] Kathaṃ bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.
     {163.1}    Kathaṃ bahiddhā dhamme vavattheti. Rūpe bahiddhā vavattheti
sadde   bahiddhā   vavattheti   gandhe  bahiddhā  vavattheti  rase  bahiddhā
vavattheti     phoṭṭhabbe     bahiddhā    vavattheti    dhamme    bahiddhā
Vavattheti.
     {163.2}    Kathaṃ  rūpe  bahiddhā vavattheti. Rūpā avijjāsambhūtāti
vavattheti    rūpā    taṇhāsambhūtāti    vavattheti   rūpā   kammasambhūtāti
vavattheti   rūpā   āhārasambhūtāti   vavattheti  rūpā  catunnaṃ  mahābhūtānaṃ
upādāyāti     vavattheti     rūpā    uppannāti    vavattheti    rūpā
samupāgatāti   vavattheti   rūpā  ahutvā  sambhūtā  hutvā  na  bhavissantīti
vavattheti   rūpe   antavantato   vavattheti   rūpā   addhuvā   asassatā
vipariṇāmadhammāti   vavattheti   rūpā   aniccā   saṅkhatā  paṭiccasamuppannā
khayadhammā    vayadhammā    virāgadhammā   nirodhadhammāti   vavattheti   rūpe
aniccato   vavattheti   no   niccato   dukkhato   vavattheti  no  sukhato
anattato    vavattheti    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti   no   samudeti   paṭinissajjati   no
ādiyati     aniccato    vavatthento    niccasaññaṃ    pajahati    dukkhato
vavatthento    sukhasaññaṃ    pajahati    anattato   vavatthento   attasaññaṃ
pajahati    nibbindanto    nandiṃ    pajahati    virajjanto   rāgaṃ   pajahati
nirodhento    samudayaṃ    pajahati    paṭinissajjanto    ādānaṃ    pajahati
evaṃ rūpe bahiddhā vavattheti.
     [164]  Kathaṃ  sadde  bahiddhā  vavattheti . Saddā avijjāsambhūtāti
vavattheti   .pe.   saddā   catunnaṃ   mahābhūtānaṃ  upādāyāti  vavattheti
saddā    uppannāti    vavattheti    saddā    samupāgatāti    vavattheti
Saddā   ahutvā   sambhūtā   hutvā   na   bhavissantīti  vavattheti  sadde
antavantato   vavattheti   saddā   addhuvā   asassatā   vipariṇāmadhammāti
vavattheti    saddā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā    virāgadhammā   nirodhadhammāti   vavattheti   sadde   aniccato
vavattheti .pe. Evaṃ sadde bahiddhā vavattheti.
     {164.1}  Kathaṃ  gandhe  bahiddhā vavattheti. Gandhā avijjāsambhūtāti
vavattheti  gandhā  taṇhāsambhūtāti  vavattheti  .pe.  evaṃ  gandhe bahiddhā
vavattheti.
     {164.2}    Kathaṃ  rase  bahiddhā vavattheti. Rasā avijjāsambhūtāti
vavattheti   rasā  taṇhāsambhūtāti  vavattheti  .pe.  evaṃ  rase  bahiddhā
vavattheti.
     {164.3}    Kathaṃ   phoṭṭhabbe  bahiddhā  vavattheti  .  phoṭṭhabbā
avijjāsambhūtāti    vavattheti    phoṭṭhabbā    taṇhāsambhūtāti   vavattheti
phoṭṭhabbā    kammasambhūtāti    vavattheti    phoṭṭhabbā   āhārasambhūtāti
vavattheti   phoṭṭhabbā   uppannāti   vavattheti   phoṭṭhabbā  samupāgatāti
vavattheti .pe. Evaṃ phoṭṭhabbe bahiddhā vavattheti.
     {164.4}  Kathaṃ  dhamme  bahiddhā vavattheti. Dhammā avijjāsambhūtāti
vavattheti    dhammā   taṇhāsambhūtāti   vavattheti   dhammā   kammasambhūtāti
vavattheti    dhammā    āhārasambhūtāti   vavattheti   dhammā   uppannāti
vavattheti     dhammā     samupāgatāti    vavattheti    dhammā    ahutvā
Sambhūtā    hutvā    na   bhavissantīti   vavattheti   dhamme   antavantato
vavattheti    dhammā    addhuvā   asassatā   vipariṇāmadhammāti   vavattheti
dhammā    aniccā    saṅkhatā    paṭiccasamuppannā   khayadhammā   vayadhammā
virāgadhammā    nirodhadhammāti   vavattheti   dhamme   aniccato   vavattheti
no   niccato   dukkhato   vavattheti   no   sukhato  anattato  vavattheti
no    attato    nibbindati    no    nandati   virajjati   no   rajjati
nirodheti    no    samudeti    paṭinissajjati   no   ādiyati   aniccato
vavatthento    niccasaññaṃ    pajahati    dukkhato    vavatthento   sukhasaññaṃ
pajahati    anattato    vavatthento    attasaññaṃ    pajahati   nibbindanto
nandiṃ    pajahati    virajjanto    rāgaṃ    pajahati   nirodhento   samudayaṃ
pajahati    paṭinissajjanto    ādānaṃ   pajahati   evaṃ   dhamme   bahiddhā
vavattheti    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena
vuccati bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 112-115. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=163&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=163&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=163&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=163&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6839              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6839              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :