ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [257]      Kathaṃ      obhāsavasena     nānattekattarūpanimittānaṃ
dassanaṭṭhe    paññā    dibbacakkhuñāṇaṃ    .   idha   bhikkhu   chandasamādhi-
padhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhi  .pe. Cittasamādhi
.pe.    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   so
imesu   catūsu   iddhipādesu   cittaṃ   paribhāveti  paridameti  muduṃ  karoti
kammaniyaṃ    so    imesu    catūsu   iddhipādesu   cittaṃ   paribhāvetvā
paridametvā    muduṃ    karitvā   kammaniyaṃ   ālokasaññaṃ   manasi   karoti
divāsaññaṃ   adhiṭṭhāti   yathā   divā   tathā   ratti   yathā  ratti  tathā
divā   iti   vivaṭena   cetasā   apariyonaddhena   sappabhāsaṃ  1-  cittaṃ
bhāveti   so   tathā   bhāvitena   cittena   parisuddhena   pariyodātena
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhinīharati    abhininnāmeti   so
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate   yathākammūpage   satte   pajānāti  ime  vata  bhonto  sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
@Footnote: 1 Sī. sammābhāvaṃ.
Samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā   micchādiṭṭhikamma-
samādānā    te    kāyassa    bhedā   parammaraṇā   apāyaṃ   duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana  bhonto  sattā  kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate    yathākammūpage    satte   pajānāti   taṃ   ñātaṭṭhena   ñāṇaṃ
pajānanaṭṭhena    paññā   tena   vuccati   obhāsavasena   nānattekatta-
rūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 168-169. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=257&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=257&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=257&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=257&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=257              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8681              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8681              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :