ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [258]    Kathaṃ    catusaṭṭhiyā   ākārehi   tiṇṇannaṃ   indriyānaṃ
vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ.
     {258.1}  Katamesaṃ  tiṇṇannaṃ  indriyānaṃ anaññātaññassāmītindriyassa
aññindriyassa aññātāvindriyassa.
     {258.2}      Anaññātaññassāmītindriyaṃ    katiṭṭhānāni    gacchati
aññindriyaṃ     katiṭṭhānāni    gacchati    aññātāvindriyaṃ    katiṭṭhānāni
gacchati     .     anaññātaññassāmītindriyaṃ     ekaṃ    ṭhānaṃ    gacchati
sotāpattimaggaṃ    aññindriyaṃ    cha    ṭhānāni    gacchati   sotāpattiphalaṃ

--------------------------------------------------------------------------------------------- page170.

Sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ arahattamaggaṃ aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati arahattaphalaṃ. [259] Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti viriyindriyaṃ paggahaparivāraṃ hoti satindriyaṃ upaṭṭhānaparivāraṃ hoti samādhindriyaṃ avikkhepaparivāraṃ hoti paññindriyaṃ dassanaparivāraṃ hoti manindriyaṃ vijānanaparivāraṃ hoti somanassindriyaṃ abhinandanaparivāraṃ 1- hoti jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti sabbeva anāsavā honti sabbeva niyyānikā honti sabbeva apacayagāmino honti sabbeva lokuttarā honti sabbeva nibbānārammaṇā honti sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti aññamaññaparivārā honti nissayaparivārā honti sampayuttaparivārā honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti teva tassa ākārā ceva honti parivārā ca. [260] Sotāpattiphalakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti viriyindriyaṃ paggahaparivāraṃ hoti satindriyaṃ upaṭṭhānaparivāraṃ hoti samādhindriyaṃ avikkhepaparivāraṃ hoti @Footnote: 1 Ma. abhisandanaparivāraṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Paññindriyaṃ dassanaparivāraṃ hoti manindriyaṃ vijānanaparivāraṃ hoti somanassindriyaṃ abhinandanaparivāraṃ hoti jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti sotāpattiphalakkhaṇe jātā dhammā sabbeva abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti sabbeva lokuttarā honti sabbeva nibbānārammaṇā honti sotāpattiphalakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti aññamaññaparivārā honti nissayaparivārā honti sampayuttaparivārā honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti teva tassa ākārā ceva honti parivārā ca. [261] Sakadāgāmimaggakkhaṇe .pe. sakadāgāmiphalakkhaṇe .pe. Anāgāmimaggakkhaṇe .pe. Anāgāmiphalakkhaṇe .pe. {261.1} Arahattamaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti .pe. jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti arahattamaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti sabbeva anāsavā honti sabbeva niyyānikā honti sabbeva apacayagāmino honti sabbeva lokuttarā honti sabbeva nibbānārammaṇā honti arahattamaggakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti aññamaññaparivārā honti nissayaparivārā honti

--------------------------------------------------------------------------------------------- page172.

Sampayuttaparivārā honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti teva tassa ākārā ceva honti parivārā ca. [262] Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti viriyindriyaṃ paggahaparivāraṃ hoti satindriyaṃ upaṭṭhānaparivāraṃ hoti samādhindriyaṃ avikkhepaparivāraṃ hoti paññindriyaṃ dassanaparivāraṃ hoti manindriyaṃ vijānanaparivāraṃ hoti somanassindriyaṃ abhinandanaparivāraṃ hoti jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti sabbeva lokuttarā honti sabbeva nibbānārammaṇā honti arahattaphalakkhaṇe aññātāvindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti aññamaññaparivārā honti nissayaparivārā honti sampayuttaparivārā honti sahagatā honti sahajātā honti saṃsaṭṭhā honti sampayuttā honti teva tassa ākārā ceva honti parivārā ca iti imāni aṭṭhaṭṭhakāni catusaṭṭhī honti. [263] Āsavāti katame te āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo . katthete āsavā khīyanti . Sotāpattimaggena anavaseso diṭṭhāsavo khīyati apāyagamanīyo

--------------------------------------------------------------------------------------------- page173.

Kāmāsavo khīyati apāyagamanīyo bhavāsavo khīyati apāyagamanīyo avijjāsavo khīyati etthete āsavā khīyanti sakadāgāmimaggena oḷāriko kāmāsavo khīyati tadekaṭṭho bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti anāgāmimaggena anavaseso kāmāsavo khīyati tadekaṭṭho bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti arahattamaggena anavaseso bhavāsavo khīyati [1]- avijjāsavo khīyati etthete āsavā khīyanti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 169-173. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=258&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=258&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=258&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=258&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=258              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8828              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :