ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [56]   Kathaṃ  ime  dhammā  pariññeyyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   eko   dhammo  pariññeyyo  phasso  sāsavo
upādāniyo    dve    dhammā   pariññeyyā   nāmañca   rūpañca   tayo
dhammā   pariññeyyā   tisso   vedanā   cattāro  dhammā  pariññeyyā
cattāro   āhārā   pañca   dhammā   pariññeyyā   pañcupādānakkhandhā
cha    dhammā    pariññeyyā    cha    ajjhattikāni    āyatanāni   satta
dhammā     pariññeyyā     satta     viññāṇaṭṭhitiyo    aṭṭha    dhammā
@Footnote: 1 Ma. Yu. ñāṇanti. evamuparipi.
Pariññeyyā    aṭṭha    lokadhammā    nava   dhammā   pariññeyyā   nava
sattāvāsā dasa dhammā pariññeyyā dasāyatanāni.
     [57]    Sabbaṃ    bhikkhave   pariññeyyaṃ   kiñca   bhikkhave   sabbaṃ
pariññeyyaṃ     cakkhuṃ     bhikkhave    pariññeyyaṃ    rūpā    pariññeyyā
cakkhuviññāṇaṃ    pariññeyyaṃ    cakkhusamphasso   pariññeyyo   yampidaṃ   1-
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tampi    pariññeyyaṃ    sotaṃ   pariññeyyaṃ   saddā   pariññeyyā
.pe.     ghānaṃ     pariññeyyaṃ     gandhā     pariññeyyā     jivhā
pariññeyyā    rasā    pariññeyyā   kāyo   pariññeyyo   phoṭṭhabbā
pariññeyyā      mano      pariññeyyo      dhammā      pariññeyyā
manoviññāṇaṃ     pariññeyyaṃ     manosamphasso     pariññeyyo    yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā tampi pariññeyyaṃ.
     [58]    Rūpaṃ    pariññeyyaṃ    vedanā    pariññeyyā    saññā
pariññeyyā      saṅkhārā     pariññeyyā     viññāṇaṃ     pariññeyyaṃ
cakkhuṃ   .pe.   jarāmaraṇaṃ   .pe.   amatogadhaṃ  nibbānaṃ  pariyosānaṭṭhena
pariññeyyaṃ    yesaṃ    yesaṃ    dhammānaṃ    paṭilābhatthāya    vāyamantassa
te   te   dhammā   paṭiladdhā   honti   evaṃ  te  dhammā  pariññātā
ceva honti tīritā ca.
     [59]   Nekkhammaṃ   paṭilābhatthāya  vāyamantassa  nekkhammaṃ  paṭiladdhaṃ
@Footnote: 1 Yu. yadidaṃ. evamuparipi.
Hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca  abyāpādaṃ
paṭilābhatthāya    vāyamantassa    abyāpādo    paṭiladdho   hoti   evaṃ
so    dhammo    pariññāto   ceva   hoti   tīrito   ca   ālokasaññaṃ
paṭilābhatthāya        vāyamantassa        ālokasaññā       paṭiladdhā
hoti   evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca  avikkhepaṃ
paṭilābhatthāya    vāyamantassa    avikkhepo    paṭiladdho    hoti   evaṃ
so    dhammo   pariññāto   ceva   hoti   tīrito   ca   dhammavavatthānaṃ
paṭilābhatthāya    vāyamantassa    dhammavavatthānaṃ    paṭiladdhaṃ   hoti   evaṃ
so   dhammo   pariññāto   ceva  hoti  tīrito  ca  ñāṇaṃ  paṭilābhatthāya
vāyamantassa   ñāṇaṃ   paṭiladdhaṃ   hoti   evaṃ   so   dhammo  pariññāto
ceva   hoti   tīrito   ca  pāmujjaṃ  paṭilābhatthāya  vāyamantassa  pāmujjaṃ
paṭiladdhaṃ hoti evaṃ so dhammo pariññāto ceva hoti tīrito ca.



             The Pali Tipitaka in Roman Character Volume 31 page 32-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=56&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=56&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=56&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=56&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2656              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2656              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :