ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Yuganaddhavagge mettākathā
                       sāvatthīnidānaṃ
     [574]    Mettāya    bhikkhave    cetovimuttiyā    āsevitāya
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya    ekādasānisaṃsā   pāṭikaṅkhā   katame   ekādasa   sukhaṃ
supati    sukhaṃ    paṭibujjhati    na    pāpakaṃ    supinaṃ   passati   manussānaṃ
piyo    hoti   amanussānaṃ   piyo   hoti   devatā   rakkhanti   nāssa
aggi   vā   visaṃ   vā   satthaṃ   vā   kamati   tuvaṭaṃ   cittaṃ  samādhiyati
mukhavaṇṇo     vippasīdati     asammūḷho     kālaṃ     karoti     uttariṃ
appaṭivijjhanto   brahmalokūpago  hoti  mettāya  bhikkhave  cetovimuttiyā
āsevitāya     bhāvitāya     bahulīkatāya     yānīkatāya     vatthukatāya
anuṭṭhitāya     paricitāya     susamāraddhāya     ime    ekādasānisaṃsā
@Footnote: 1 Ma. itisaddo natthi.
Pāṭikaṅkhā.
     [575]   Atthi   anodhiso   pharaṇā   mettā  cetovimutti  atthi
odhiso   pharaṇā   mettā   cetovimutti   atthi  disā  pharaṇā  mettā
cetovimutti   .   katihākārehi  anodhiso  pharaṇā  mettā  cetovimutti
katihākārehi   odhiso   pharaṇā   mettā   cetovimutti   katihākārehi
disā   pharaṇā   mettā   cetovimutti   .   pañcahākārehi   anodhiso
pharaṇā   mettā   cetovimutti  sattahākārehi  odhiso  pharaṇā  mettā
cetovimutti dasahākārehi disā pharaṇā mettā cetovimutti.
     {575.1} Katamehi pañcahākārehi anodhiso pharaṇā mettā cetovimutti.
Sabbe   sattā   averā   abyāpajjhā  anīghā  sukhī  attānaṃ  pariharantu
sabbe    pāṇā    .pe.   sabbe   bhūtā   sabbe   puggalā   sabbe
attabhāvapariyāpannā    averā    abyāpajjhā   anīghā   sukhī   attānaṃ
pariharantūti imehi pañcahākārehi anodhiso pharaṇā mettā cetovimutti.
     {575.2}   Katamehi   sattahākārehi   odhiso   pharaṇā  mettā
cetovimutti   .   sabbā   itthiyo   averā  abyāpajjhā  anīghā  sukhī
attānaṃ  pariharantu  sabbe  purisā  .pe.  sabbe  ariyā  sabbe anariyā
sabbe  devā  sabbe  manussā  sabbe  vinipātikā  averā  abyāpajjhā
anīghā     sukhī     attānaṃ     pariharantūti    imehi    sattahākārehi
Odhiso pharaṇā mettā cetovimutti.
     [576]  Katamehi  dasahākārehi  disā pharaṇā mettā cetovimutti.
Sabbe     puratthimāya     disāya     sattā    averā    abyāpajjhā
anīghā   sukhī   attānaṃ   pariharantu   sabbe   pacchimāya   disāya  sattā
.pe.   sabbe   uttarāya   disāya   sattā   sabbe  dakkhiṇāya  disāya
sattā    sabbe    puratthimāya   anudisāya   sattā   sabbe   pacchimāya
anudisāya    sattā    sabbe    uttarāya   anudisāya   sattā   sabbe
dakkhiṇāya    anudisāya    sattā   sabbe   heṭṭhimāya   disāya   sattā
sabbe   uparimāya   disāya   sattā   averā  abyāpajjhā  anīghā  sukhī
attānaṃ pariharantu sabbe puratthimāya disāya pāṇā .pe.
     {576.1}   Bhūtā   puggalā  attabhāvapariyāpannā  sabbā  itthiyo
sabbe   purisā   sabbe  ariyā  sabbe  anariyā  sabbe  devā  sabbe
manussā    sabbe    vinipātikā   averā   abyāpajjhā   anīghā   sukhī
attānaṃ    pariharantu   sabbe   pacchimāya   disāya   vinipātikā   .pe.
Sabbe    uttarāya    disāya   vinipātikā   sabbe   dakkhiṇāya   disāya
vinipātikā    sabbe    puratthimāya    anudisāya    vinipātikā    sabbe
pacchimāya    anudisāya    vinipātikā    sabbe    uttarāya    anudisāya
vinipātikā     sabbe    dakkhiṇāya    anudisāya    vinipātikā    sabbe
heṭṭhimāya   disāya   vinipātikā   sabbe   uparimāya  disāya  vinipātikā
averā    abyāpajjhā    anīghā   sukhī   attānaṃ   pariharantūti   imehi
Dasahākārehi   disā   pharaṇā   mettā   cetovimutti  sabbesaṃ  sattānaṃ
pīḷanaṃ    vajjetvā    apīḷanāya    upaghātaṃ    vajjetvā   anupaghātena
santāpaṃ   vajjetvā  asantāpena  pariyādānaṃ  vajjetvā  apariyādānena
vihesaṃ   vajjetvā   avihesāya   sabbe  sattā  averino  hontu  mā
verino  sukhino  hontu  mā  dukkhino  sukhitattā  hontu  mā dukkhitattāti
imehi   aṭṭhahākārehi   sabbe   satte   mettāyatīti    mettā   taṃ
dhammaṃ    cetayatīti    ceto   sabbabyāpādapariyuṭṭhānehi   muccatīti   1-
vimutti mettā ca cetovimutti 2- cāti mettācetovimutti.
     [577]   Sabbe   sattā   averino   hontu   khemino   hontu
sukhino    hontūti    saddhāya    adhimuccati   saddhindriyaparibhāvitā   hoti
mettā    cetovimutti   sabbe   sattā   averino   hontu   khemino
hontu    sukhino    hontūti    viriyaṃ   paggaṇhāti   viriyindriyaparibhāvitā
hoti   mettā   cetovimutti  sabbe  sattā  averino  hontu  khemino
hontu   sukhino   hontūti   satiṃ   upaṭṭhāpeti  satindriyaparibhāvitā  hoti
mettā  cetovimutti  sabbe  sattā  averino  hontu  khemino   hontu
sukhino   hontūti   cittaṃ  samādahati  samādhindriyaparibhāvitā  hoti  mettā
cetovimutti  sabbe  sattā averino hontu khemino  hontu sukhino hontūti
paññāya   pajānāti   paññindriyaparibhāvitā    hoti  mettā  cetovimutti
@Footnote: 1 Ma. Yu. vimuccatīti. 2 Ma. Yu. ceto ca vimutti cāti. evamuparipi.
Imāni   pañcindriyāni   mettāya   cetovimuttiyā   āsevanā   honti
imehi    pañcahindriyehi    mettā   cetovimutti   āseviyati   imāni
pañcindriyāni    mettāya    cetovimuttiyā   bhāvanā   honti   imehi
pañcahindriyehi   mettā   cetovimutti   bhāviyati   imāni  pañcindriyāni
mettāya   cetovimuttiyā   bahulīkammā   honti   imehi  pañcahindriyehi
mettā    cetovimutti   bahulīkariyati   imāni   pañcindriyāni   mettāya
cetovimuttiyā   alaṅkārā   honti   imehi   pañcahindriyehi   mettā
cetovimutti    svālaṅkatā    hoti   imāni   pañcindriyāni   mettāya
cetovimuttiyā parikkhārā honti
     {577.1}  imehi  pañcahindriyehi  mettā  cetovimutti suparikkhatā
hoti    imāni    pañcindriyāni   mettāya   cetovimuttiyā   parivārā
honti   imehi   pañcahindriyehi   mettā  cetovimutti  suparivutā  hoti
imāni   pañcindriyāni   mettāya   cetovimuttiyā   āsevanā   honti
bhāvanā   honti  bahulīkammā  1-  honti  alaṅkārā  honti  parikkhārā
honti   parivārā   honti   pāripūrī  honti  sahagatā  honti  sahajātā
honti     saṃsaṭṭhā     honti     sampayuttā     honti    pakkhandanā
honti     pasīdanā     honti     santiṭṭhanā     honti     vimuccanā
honti    etaṃ   santanti   passanā   2-   honti   yānīkatā   honti
vatthukatā   honti   anuṭṭhitā   honti   paricitā   honti   susamāraddhā
honti     subhāvitā     honti    svādhiṭṭhitā    honti    susamuggatā
@Footnote: 1 Ma. bahulīkatā. evamuparipi. 2 Ma. phassanā. evamuparipi.
Honti suvimuttā honti nibbattenti jotenti patāpenti 1-.
     [578]   Sabbe   sattā   averino   hontu   khemino   hontu
sukhino   hontūti   assaddhiye   na   kampati   saddhābalaparibhāvitā   hoti
mettā   cetovimutti  sabbe  sattā  averino  hontu  khemino  hontu
sukhino    hontūti    kosajje   na   kampati   viriyabalaparibhāvitā   hoti
mettā    cetovimutti   sabbe   sattā   averino   hontu   khemino
hontu    sukhino    hontūti    pamāde   na   kampati   satibalaparibhāvitā
hoti   mettā   cetovimutti  sabbe  sattā  averino  hontu  khemino
hontu   sukhino   hontūti   uddhacce   na   kampati   samādhibalaparibhāvitā
hoti    mettā    cetovimutti    sabbe   sattā   averino   hontu
khemino   hontu   sukhino   hontūti   avijjāya  na  kampati  paññābala-
paribhāvitā    hoti   mettā   cetovimutti   imāni   pañca   balāni
mettāya   cetovimuttiyā   āsevanā   honti   imehi  pañcahi  balehi
mettā cetovimutti āseviyati
     {578.1}  imāni  pañca  balāni  mettāya  cetovimuttiyā  bhāvanā
honti    imehi    pañcahi    balehi   mettā   cetovimutti   bhāviyati
imāni     pañca    balāni    mettāya    cetovimuttiyā    bahulīkammā
honti    imehi   pañcahi   balehi   mettā   cetovimutti   bahulīkariyati
imāni     pañca    balāni    mettāya    cetovimuttiyā    alaṅkārā
@Footnote: 1 Sī. Yu. sabbavāresu pabhāsentīti pāṭho.
Honti   imehi   pañcahi   balehi   mettā   cetovimutti   svālaṅkatā
hoti     imāni     pañca     balāni     mettāya     cetovimuttiyā
parikkhārā    honti   imehi   pañcahi   balehi   mettā   cetovimutti
suparikkhatā   hoti   imāni   pañca   balāni   mettāya   cetovimuttiyā
parivārā    honti    imehi   pañcahi   balehi   mettā   cetovimutti
suparivutā    hoti   imāni   pañca   balāni   mettāya   cetovimuttiyā
āsevanā   honti   bhāvanā   honti   bahulīkammā   honti  alaṅkārā
honti    parikkhārā    honti    parivārā   honti   pāripūrī   honti
sahagatā    honti    sahajātā   honti   saṃsaṭṭhā   honti   sampayuttā
honti    pakkhandanā    honti   pasīdanā   honti   santiṭṭhanā   honti
vimuccanā   honti   etaṃ   santanti   passanā  honti  yānīkatā  honti
vatthukatā   honti   anuṭṭhitā   honti   paricitā   honti   susamāraddhā
honti   subhāvitā   honti   svādhiṭṭhitā   honti   susamuggatā   honti
suvimuttā honti nibbattenti jotenti patāpenti.
     [579]  Sabbe  sattā  averino  hontu  khemino  hontu  sukhino
hontūti     satiṃ     upaṭṭhāpeti     satisambojjhaṅgaparibhāvitā     hoti
mettā   cetovimutti   sabbe   sattā  .pe.  paññāya  pavicināti  1-
dhammavicayasambojjhaṅgaparibhāvitā    hoti    mettā   cetovimutti   sabbe
sattā     .pe.     viriyaṃ     paggaṇhāti    viriyasambojjhaṅgaparibhāvitā
@Footnote: 1 Yu. paricināti.
Hoti    mettā    cetovimutti    sabbe    sattā   .pe.   pariḷāhaṃ
paṭippassambheti       pītisambojjhaṅgaparibhāvitā       hoti      mettā
cetovimutti    sabbe    sattā    .pe.    duṭṭhullaṃ    paṭippassambheti
passaddhisambojjhaṅgaparibhāvitā       hoti      mettā      cetovimutti
sabbe   sattā   averino   hontu   khemino   hontu  sukhino  hontūti
cittaṃ     samādahati     samādhisambojjhaṅgaparibhāvitā     hoti    mettā
cetovimutti   sabbe   sattā  averino  hontu  khemino  hontu  sukhino
hontūti     ñāṇena     kilese    paṭisaṅkhāti    upekkhāsambojjhaṅga-
paribhāvitā hoti
     {579.1}  mettā  cetovimutti  ime  satta  bojjhaṅgā mettāya
cetovimuttiyā   āsevanā  honti  imehi  sattahi  bojjhaṅgehi  mettā
cetovimutti  āseviyati  ime  satta  bojjhaṅgā  mettāya cetovimuttiyā
bhāvanā   honti   imehi   sattahi   bojjhaṅgehi   mettā  cetovimutti
bhāviyati   ime   satta  bojjhaṅgā  mettāya  cetovimuttiyā  bahulīkammā
honti   imehi   sattahi   bojjhaṅgehi  mettā  cetovimutti  bahulīkariyati
ime  satta  bojjhaṅgā  mettāya  cetovimuttiyā alaṅkārā honti imehi
sattahi  bojjhaṅgehi  mettā  cetovimutti  svālaṅkatā  hoti  ime satta
bojjhaṅgā   mettāya  cetovimuttiyā  parikkhārā  honti  imehi  sattahi
bojjhaṅgehi   mettā   cetovimutti   suparikkhatā   hoti   ime   satta
bojjhaṅgā   mettāya   cetovimuttiyā  parivārā  honti  imehi  sattahi
Bojjhaṅgehi  mettā  cetovimutti  suparivutā  hoti  ime satta bojjhaṅgā
mettāya    cetovimuttiyā    āsevanā    honti    bhāvanā   honti
bahulīkammā   honti   alaṅkārā   honti   parikkhārā  honti  parivārā
honti    pāripūrī    honti    sahagatā    honti    sahajātā   honti
saṃsaṭṭhā    honti   sampayuttā   honti   pakkhandanā   honti   pasīdanā
honti    santiṭṭhanā    honti    vimuccanā    honti   etaṃ   santanti
passanā    honti    yānīkatā   honti   vatthukatā   honti   anuṭṭhitā
honti    paricitā    honti   susamāraddhā   honti   subhāvitā   honti
svādhiṭṭhitā     honti     susamuggatā    honti    suvimuttā    honti
nibbattenti jotenti patāpenti.
     [580]  Sabbe sattā averino hontu khemino hontu sukhino hontūti
sammā   passati  sammādiṭṭhiparibhāvitā  hoti  mettā  cetovimutti  sabbe
sattā  averino  hontu  khemino hontu sukhino hontūti sammā abhiniropeti
sammāsaṅkappaparibhāvitā   hoti   mettā   cetovimutti   sabbe   sattā
averino   hontu  khemino  hontu  sukhino  hontūti  sammā  pariggaṇhāti
sammāvācāparibhāvitā    hoti   mettā   cetovimutti   sabbe   sattā
averino  hontu  khemino   hontu  sukhino  hontūti  sammā  samuṭṭhāpeti
sammākammantaparibhāvitā   hoti   mettā   cetovimutti   sabbe   sattā
averino    hontu    khemino     hontu    sukhino   hontūti   sammā
Vodāpeti   sammāājīvaparibhāvitā   hoti   mettā  cetovimutti  sabbe
sattā   averino   hontu   khemino   hontu   sukhino  hontūti  sammā
paggaṇhāti    sammāvāyāmaparibhāvitā    hoti    mettā    cetovimutti
sabbe   sattā   averino   hontu   khemino   hontu  sukhino  hontūti
sammā   upaṭṭhāpeti   sammāsatiparibhāvitā   hoti   mettā  cetovimutti
sabbe   sattā   averino   hontu   khemino   hontu  sukhino  hontūti
sammā      samādahati      sammāsamādhiparibhāvitā     hoti     mettā
cetovimutti    ime    aṭṭha    maggaṅgā    mettāya   cetovimuttiyā
āsevanā   honti   imehi   aṭṭhahi   maggaṅgehi  mettā  cetovimutti
āseviyati   ime   aṭṭha   maggaṅgā  mettāya  cetovimuttiyā  bhāvanā
honti imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāviyati
     {580.1}  ime  aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkammā
honti  imehi  aṭṭhahi  maggaṅgehi  mettā  cetovimutti  bahulīkariyati ime
aṭṭha   maggaṅgā   mettāya   cetovimuttiyā  alaṅkārā  honti  imehi
aṭṭhahi   maggaṅgehi   mettā   cetovimutti   svālaṅkatā   hoti  ime
aṭṭha   maggaṅgā   mettāya   cetovimuttiyā  parikkhārā  honti  imehi
aṭṭhahi   maggaṅgehi   mettā   cetovimutti   suparikkhatā   hoti   ime
aṭṭha   maggaṅgā   mettāya   cetovimuttiyā   parivārā  honti  imehi
aṭṭhahi    maggaṅgehi   mettā   cetovimutti   suparivutā   hoti   ime
aṭṭha   maggaṅgā   mettāya  cetovimuttiyā  āsevanā  honti  bhāvanā
Honti   bahulīkammā   honti   alaṅkārā   honti   parikkhārā   honti
parivārā   honti   pāripūrī   honti  sahagatā  honti  sahajātā  honti
saṃsaṭṭhā    honti   sampayuttā   honti   pakkhandanā   honti   pasīdanā
honti   santiṭṭhanā   honti   vimuccanā  honti  etaṃ  santanti  passanā
honti    yānīkatā    honti    vatthukatā   honti   anuṭṭhitā   honti
paricitā   honti   susamāraddhā   honti   subhāvitā  honti  svādhiṭṭhitā
honti   susamuggatā   honti   suvimuttā   honti  nibbattenti  jotenti
patāpenti.
     [581]   Sabbesaṃ   pāṇānaṃ   sabbesaṃ  bhūtānaṃ  sabbesaṃ  puggalānaṃ
sabbesaṃ      attabhāvapariyāpannānaṃ     sabbāsaṃ     itthīnaṃ     sabbesaṃ
purisānaṃ    sabbesaṃ   ariyānaṃ   sabbesaṃ   anariyānaṃ   sabbesaṃ   devānaṃ
sabbesaṃ     manussānaṃ    sabbesaṃ    vinipātikānaṃ    pīḷanaṃ    vajjetvā
apīḷanāya    upaghātaṃ    vajjetvā   anupaghātena   santāpaṃ   vajjetvā
asantāpena   pariyādānaṃ   vajjetvā  apariyādānena  vihesaṃ  vajjetvā
avihesāya    sabbe    vinipātikā   averino   hontu   mā   verino
sukhino   hontu   mā   dukkhino   sukhitattā   hontu   mā  dukkhitattāti
imehi   aṭṭhahākārehi   sabbe   vinipātike   mettāyatīti  mettā  taṃ
dhammaṃ   cetayatīti  ceto  sabbabyāpādapariyuṭṭhānehi  muccatīti  1-  vimutti
mettā    ca    cetovimutti    cāti   mettā   cetovimutti   sabbe
vinipātikā    averino    hontu   khemino   hontu   sukhino   hontūti
@Footnote: 1 Ma. Yu. vimuccatīti.
Saddhāya   adhimuccati   saddhindriyaparibhāvitā   hoti   mettā  cetovimutti
.pe. Nibbattenti jotenti patāpenti.
     [582]    Sabbesaṃ    puratthimāya    disāya    sattānaṃ   sabbesaṃ
pacchimāya    disāya    sattānaṃ   sabbesaṃ   uttarāya   disāya   sattānaṃ
sabbesaṃ   dakkhiṇāya   disāya   sattānaṃ   sabbesaṃ   puratthimāya  anudisāya
sattānaṃ     sabbesaṃ     pacchimāya     anudisāya    sattānaṃ    sabbesaṃ
uttarāya     anudisāya    sattānaṃ    sabbesaṃ    dakkhiṇāya    anudisāya
sattānaṃ     sabbesaṃ     heṭṭhimāya     disāya     sattānaṃ    sabbesaṃ
uparimāya    disāya   sattānaṃ   pīḷanaṃ   vajjetvā   apīḷanāya   upaghātaṃ
vajjetvā   anupaghātena   santāpaṃ   vajjetvā  asantāpena  pariyādānaṃ
vajjetvā    apariyādānena   vihesaṃ   vajjetvā   avihesāya   sabbe
uparimāya   disāya   sattā   averino   hontu   mā   verino  sukhino
hontu   mā   dukkhino   sukhitattā   hontu   mā   dukkhitattāti  imehi
aṭṭhahākārehi   sabbe   uparimāya  disāya  satte  mettāyatīti  mettā
taṃ    dhammaṃ    cetayatīti    ceto   sabbabyāpādapariyuṭṭhānehi   muccatīti
vimutti   mettā   ca   cetovimutti   cāti   mettācetovimutti  sabbe
uparimāya   disāya   sattā   averino   hontu  khemino  hontu  sukhino
hontūti    saddhāya    adhimuccati   saddhindriyaparibhāvitā   hoti   mettā
cetovimutti .pe. Nibbattenti jotenti patāpenti.
     [583]    Sabbesaṃ    puratthimāya    disāya    pāṇānaṃ    bhūtānaṃ
Puggalānaṃ     attabhāvapariyāpannānaṃ     sabbāsaṃ     itthīnaṃ     sabbesaṃ
purisānaṃ    sabbesaṃ   ariyānaṃ   sabbesaṃ   anariyānaṃ   sabbesaṃ   devānaṃ
sabbesaṃ     manussānaṃ    sabbesaṃ    vinipātikānaṃ    sabbasaṃ    pacchimāya
disāya    vinipātikānaṃ    sabbesaṃ    uttarāya    disāya    vinipātikānaṃ
sabbesaṃ    dakkhiṇāya    disāya    vinipātikānaṃ    sabbesaṃ    puratthimāya
anudisāya    vinipātikānaṃ   sabbesaṃ   pacchimāya   anudisāya   vinipātikānaṃ
sabbesaṃ    uttarāya    anudisāya    vinipātikānaṃ    sabbesaṃ   dakkhiṇāya
anudisāya    vinipātikānaṃ    sabbesaṃ   heṭṭhimāya   disāya   vinipātikānaṃ
sabbesaṃ   uparimāya   disāya   vinipātikānaṃ   pīḷanaṃ  vajjetvā  apīḷanāya
upaghātaṃ   vajjetvā   anupaghātena   santāpaṃ   vajjetvā   asantāpena
pariyādānaṃ   vajjetvā   apariyādānena   vihesaṃ  vajjetvā  avihesāya
sabbe   uparimāya   disāya   vinipātikā  averino  hontu  mā  verino
sukhino   hontu   mā   dukkhino   sukhitattā   hontu   mā  dukkhitattāti
imehi  aṭṭhahākārehi  sabbe  uparimāya  disāya  vinipātike  mettāyatīti
mettā    taṃ    dhammaṃ    cetayatīti   ceto   sabbabyāpādapariyuṭṭhānehi
muccatīti vimutti mettā ca cetovimutti cāti mettācetovimutti.
     [584]   Sabbe   uparimāya  disāya  vinipātikā  averino  hontu
khemino  hontu  sukhino  hontūti  saddhāya  adhimuccati  saddhindriyaparibhāvitā
hoti     mettā     cetovimutti     sabbe     uparimāya     disāya
Vinipātikā    averino    hontu   khemino   hontu   sukhino   hontūti
viriyaṃ   paggaṇhāti   viriyindriyaparibhāvitā   hoti   mettā   cetovimutti
.pe.    satiṃ    upaṭṭhāpeti    satindriyaparibhāvitā    hoti    mettā
cetovimutti     .pe.     cittaṃ     samādahati    samādhindriyaparibhāvitā
hoti  mettā  cetovimutti  .pe.  paññāya pajānāti paññindriyaparibhāvitā
hoti    mettā    cetovimutti    imāni    pañcindriyāni    mettāya
cetovimuttiyā   āsevanā   honti   imehi   pañcahindriyehi   mettā
cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti.
     [585]   Sabbe   uparimāya  disāya  vinipātikā  averino  hontu
khemino  hontu  sukhino  hontūti  assaddhiye  na kampati saddhābalaparibhāvitā
hoti  mettā  cetovimutti  .pe.  kosajje  na kampati viriyabalaparibhāvitā
hoti  mettā  cetovimutti  .pe.  pamāde  na  kampati  satibalaparibhāvitā
hoti  mettā  cetovimutti  .pe.  uddhacce na kampati samādhibalaparibhāvitā
hoti  mettā  cetovimutti  .pe.  avijjāya na kampati paññābalaparibhāvitā
hoti  mettā  cetovimutti  imāni  pañca  balāni mettāya cetovimuttiyā
āsevanā  honti  imehi  pañcahi  balehi  mettā cetovimutti āseviyati
.pe. Nibbattenti jotenti patāpenti.
     [586]   Sabbe   uparimāya  disāya  vinipātikā  averino  hontu
Khemino   hontu   sukhino   hontūti   satiṃ  upaṭṭhāpeti  satisambojjhaṅga-
paribhāvitā   hoti   mettā   cetovimutti   .pe.  paññāya  pavicināti
dhammavicayasambojjhaṅgaparibhāvitā      hoti      mettā      cetovimutti
.pe.   viriyaṃ   paggaṇhāti   viriyasambojjhaṅgaparibhāvitā   hoti   mettā
cetovimutti   .pe.   pariḷāhaṃ   paṭippassambheti  pītisambojjhaṅgaparibhāvitā
hoti    mettā    cetovimutti    .pe.    duṭṭhullaṃ    paṭippassambheti
passaddhisambojjhaṅgaparibhāvitā    hoti    mettā    cetovimutti   .pe.
Cittaṃ     samādahati     samādhisambojjhaṅgaparibhāvitā     hoti    mettā
cetovimutti   .pe.  ñāṇena  kilese  paṭisaṅkhāti  upekkhāsambojjhaṅga-
paribhāvitā  hoti  mettā  cetovimutti  ime  satta bojjhaṅgā mettāya
cetovimuttiyā   āsevanā  honti  imehi  sattahi  bojjhaṅgehi  mettā
cetovimutti āseviyati .pe. Nibbattenti jotenti patāpenti.
     [587]   Sabbe   uparimāya  disāya  vinipātikā  averino  hontu
khemino   hontu   sukhino   hontūti  sammā  passati  sammādiṭṭhiparibhāvitā
hoti     mettā     cetovimutti     .pe.    sammā    abhiniropeti
sammāsaṅkappaparibhāvitā   hoti   mettā   cetovimutti   .pe.   sammā
pariggaṇhāti    sammāvācāparibhāvitā    hoti    mettā    cetovimutti
.pe.   sammā   samuṭṭhāpeti   sammākammantaparibhāvitā   hoti   mettā
cetovimutti     .pe.    sammā    vodāpeti    sammāājīvaparibhāvitā
Hoti     mettā     cetovimutti     .pe.     sammā    paggaṇhāti
sammāvāyāmaparibhāvitā   hoti   mettā   cetovimutti   .pe.   sammā
upaṭṭhāpeti   sammāsatiparibhāvitā   hoti   mettā   cetovimutti  .pe.
Sammā      samādhiyati      sammāsamādhiparibhāvitā     hoti     mettā
cetovimutti    ime    aṭṭha    maggaṅgā    mettāya   cetovimuttiyā
āsevanā   honti   imehi   aṭṭhahi   maggaṅgehi  mettā  cetovimutti
āseviyati   .pe.   ime   aṭṭha   maggaṅgā  mettāya  cetovimuttiyā
parivārā   1-  honti  imehi  aṭṭhahi  maggaṅgehi  mettā  cetovimutti
suparivutā   hoti   ime   aṭṭha   maggaṅgā   mettāya   cetovimuttiyā
āsevanā   honti   bhāvanā   honti   bahulīkammā   honti  alaṅkārā
honti    parikkhārā    honti    parivārā   honti   pāripūrī   honti
sahagatā    honti    sahajātā   honti   saṃsaṭṭhā   honti   sampayuttā
honti     pakkhandanā     honti     pasīdanā     honti    santiṭṭhanā
honti    vimuccanā    honti    etaṃ    santanti    passanā    honti
yānīkatā    honti    vatthukatā   honti   anuṭṭhitā   honti   paricitā
honti     susamāraddhā    honti    subhāvitā    honti    svādhiṭṭhitā
honti     susamuggatā     honti    suvimuttā    honti    nibbattenti
jotenti patāpentīti.
                        Mettākathā.
                            ----------
@Footnote: 1 Ma. paribhāvitā.



             The Pali Tipitaka in Roman Character Volume 31 page 482-497. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=574&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=574&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=574&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=574&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=574              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5453              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5453              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :