ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                    yuganaddhavagge balakathā
                       sāvatthīnidānaṃ.
     [621]   Pañcimāni   bhikkhave   balāni   katamāni  pañca  saddhābalaṃ
viriyabalaṃ    satibalaṃ    samādhibalaṃ    paññābalaṃ    imāni    kho   bhikkhave
pañca balāni.
     {621.1}   Api  ca  aṭṭhasaṭṭhī  balāni  saddhābalaṃ  viriyabalaṃ  satibalaṃ
samādhibalaṃ   paññābalaṃ   hiribalaṃ   ottappabalaṃ   paṭisaṅkhānabalaṃ   bhāvanābalaṃ
anavajjabalaṃ    saṅgāhabalaṃ    6-    khantibalaṃ    paññattibalaṃ    nijjhattibalaṃ
@Footnote: 1 Ma. apathāti. Yu. atītāti. 2 Ma. paccāvamantīti. 3 Ma. Yu. uppādiyantīti.
@4 Ma. Yu. ussinentīti. 5 Ma. saṃdhūpentīti. Yu. sandhūpentīti.
@6 saṅgahabalantipi pāṭho.
Issariyabalaṃ    adhiṭṭhānabalaṃ    samathabalaṃ   vipassanābalaṃ   dasa   sekkhabalāni
dasa    asekkhabalāni    dasa    khīṇāsavabalāni    dasa   iddhibalāni   dasa
tathāgatabalāni.
     [622]   Katamaṃ   saddhābalaṃ  .  assaddhiye  na  kampatīti  saddhābalaṃ
sahajātānaṃ    dhammānaṃ    upatthambhanaṭṭhena    1-   saddhābalaṃ   kilesānaṃ
pariyādānaṭṭhena      saddhābalaṃ     paṭivedhādivisodhanaṭṭhena     saddhābalaṃ
cittassa   adhiṭṭhānaṭṭhena   saddhābalaṃ   cittassa   vodānaṭṭhena  saddhābalaṃ
visesādhigamaṭṭhena      saddhābalaṃ      uttaripaṭivedhaṭṭhena      saddhābalaṃ
saccābhisamayaṭṭhena    saddhābalaṃ    nirodhe    patiṭṭhāpakaṭṭhena   saddhābalaṃ
idaṃ saddhābalaṃ.
     {622.1}  Katamaṃ  viriyabalaṃ. Kosajje na kampatīti viriyabalaṃ sahajātānaṃ
dhammānaṃ     upatthambhanaṭṭhena    viriyabalaṃ    kilesānaṃ    pariyādānaṭṭhena
viriyabalaṃ    paṭivedhādivisodhanaṭṭhena    viriyabalaṃ   cittassa   adhiṭṭhānaṭṭhena
viriyabalaṃ     cittassa     vodānaṭṭhena     viriyabalaṃ    visesādhigamaṭṭhena
viriyabalaṃ       uttaripaṭivedhaṭṭhena       viriyabalaṃ      saccābhisamayaṭṭhena
viriyabalaṃ nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ idaṃ viriyabalaṃ.
     {622.2}   Katamaṃ  satibalaṃ  .  pamāde na kampatīti satibalaṃ sahajātānaṃ
dhammānaṃ   upatthambhanaṭṭhena   satibalaṃ   .pe.   nirodhe   patiṭṭhāpakaṭṭhena
satibalaṃ idaṃ satibalaṃ.
@Footnote: 1 idha ceva upari ca upaṭṭhambhanaṭṭhenāti vā pāṭho.
     {622.3}   Katamaṃ  samādhibalaṃ  .  uddhacce  na  kampatīti  samādhibalaṃ
sahajātānaṃ    dhammānaṃ    upatthambhanaṭṭhena   samādhibalaṃ   .pe.   nirodhe
patiṭṭhāpakaṭṭhena samādhibalaṃ idaṃ samādhibalaṃ.
     {622.4}   Katamaṃ  paññābalaṃ  .  avijjāya  na  kampatīti  paññābalaṃ
sahajātānaṃ    dhammānaṃ    upatthambhanaṭṭhena   paññābalaṃ   .pe.   nirodhe
patiṭṭhāpakaṭṭhena paññābalaṃ idaṃ paññābalaṃ.
     [623]  Katamaṃ  hiribalaṃ . Nekkhammena kāmacchandaṃ hiriyatīti 1- hiribalaṃ
abyāpādena      byāpādaṃ     hiriyatīti     hiribalaṃ     ālokasaññāya
thīnamiddhaṃ    hiriyatīti   hiribalaṃ   avikkhepena   uddhaccaṃ   hiriyatīti   hiribalaṃ
dhammavavatthānena     vicikicchaṃ    hiriyatīti    hiribalaṃ    ñāṇena    avijjaṃ
hiriyatīti   hiribalaṃ   pāmojjena   aratiṃ   hiriyatīti   hiribalaṃ  paṭhamajjhānena
nīvaraṇe    hiriyatīti    hiribalaṃ    .pe.    arahattamaggena   sabbakilese
hiriyatīti hiribalaṃ idaṃ hiribalaṃ.
     {623.1}   Katamaṃ ottappabalaṃ. Nekkhammena kāmacchandaṃ ottappatīti
ottappabalaṃ    abyāpādena    byāpādaṃ    ottappatīti    ottappabalaṃ
ālokasaññāya    thīnamiddhaṃ    ottappatīti    ottappabalaṃ    avikkhepena
uddhaccaṃ     ottappatīti     ottappabalaṃ    dhammavavatthānena    vicikicchaṃ
ottappatīti   ottappabalaṃ   ñāṇena   avijjaṃ   ottappatīti  ottappabalaṃ
pāmojjena     aratiṃ     ottappatīti     ottappabalaṃ    paṭhamajjhānena
nīvaraṇe     ottappatīti     ottappabalaṃ     .pe.     arahattamaggena
@Footnote: 1 Ma. hirīyatīti. evamuparipi.
Sabbakilese ottappatīti ottappabalaṃ idaṃ ottappabalaṃ.
     {623.2}  Katamaṃ paṭisaṅkhānabalaṃ. Nekkhammena kāmacchandaṃ paṭisaṅkhātīti
paṭisaṅkhānabalaṃ    abyāpādena    byāpādaṃ   paṭisaṅkhātīti   paṭisaṅkhānabalaṃ
ālokasaññāya    thīnamiddhaṃ    paṭisaṅkhātīti    paṭisaṅkhānabalaṃ   avikkhepena
uddhaccaṃ  paṭisaṅkhātīti  paṭisaṅkhānabalaṃ  dhammavavatthānena  vicikicchaṃ paṭisaṅkhātīti
paṭisaṅkhānabalaṃ     ñāṇena     avijjaṃ     paṭisaṅkhātīti     paṭisaṅkhānabalaṃ
pāmojjena   aratiṃ   paṭisaṅkhātīti   paṭisaṅkhānabalaṃ  paṭhamajjhānena  nīvaraṇe
paṭisaṅkhātīti    paṭisaṅkhānabalaṃ    .pe.    arahattamaggena    sabbakilese
paṭisaṅkhātīti paṭisaṅkhānabalaṃ idaṃ paṭisaṅkhānabalaṃ.
     [624]   Katamaṃ   bhāvanābalaṃ   .  kāmacchandaṃ  pajahanto  nekkhammaṃ
bhāvetīti   bhāvanābalaṃ   .   byāpādaṃ   pajahanto  abyāpādaṃ  bhāvetīti
bhāvanābalaṃ    thīnamiddhaṃ   pajahanto   ālokasaññaṃ   bhāvetīti   bhāvanābalaṃ
uddhaccaṃ    pajahanto    avikkhepaṃ    bhāvetīti    bhāvanābalaṃ    vicikicchaṃ
pajahanto    dhammavavatthānaṃ    bhāvetīti   bhāvanābalaṃ   avijjaṃ   pajahanto
ñāṇaṃ   bhāvetīti   bhāvanābalaṃ   aratiṃ   pajahanto   pāmojjaṃ   bhāvetīti
bhāvanābalaṃ    nīvaraṇe    pajahanto   paṭhamajjhānaṃ   bhāvetīti   bhāvanābalaṃ
.pe.    sabbakilese   pajahanto   arahattamaggaṃ   bhāvetīti   bhāvanābalaṃ
idaṃ bhāvanābalaṃ.
     {624.1} Katamaṃ anavajjabalaṃ. Kāmacchandassa pahīnattā nekkhamme natthi
Kiñci    vajjanti    anavajjabalaṃ    byāpādassa   pahīnattā   abyāpāde
natthi   kiñci   vajjanti  anavajjabalaṃ  thīnamiddhassa  pahīnattā  ālokasaññāya
natthi     kiñci     vajjanti     anavajjabalaṃ     uddhaccassa    pahīnattā
avikkhepe   natthi   kiñci   vajjanti   anavajjabalaṃ   vicikicchāya  pahīnattā
dhammavavatthāne     natthi    kiñci    vajjanti    anavajjabalaṃ    avijjāya
pahīnattā    ñāṇe    natthi    kiñci    vajjanti   anavajjabalaṃ   aratiyā
pahīnattā    pāmujje   natthi   kiñci   vajjanti   anavajjabalaṃ   nīvaraṇānaṃ
pahīnattā    paṭhamajjhāne   natthi   kiñci   vajjanti   anavajjabalaṃ   .pe.
Sabbakilesānaṃ    pahīnattā    arahattamagge    natthi    kiñci    vajjanti
anavajjabalaṃ idaṃ anavajjabalaṃ.
     {624.2}   Katamaṃ  saṅgāhabalaṃ. Kāmacchandaṃ pajahanto nekkhammavasena
cittaṃ   saṅgaṇhātīti   saṅgāhabalaṃ   byāpādaṃ   pajahanto  abyāpādavasena
cittaṃ   saṅgaṇhātīti   saṅgāhabalaṃ   thīnamiddhaṃ  pajahanto  ālokasaññāvasena
cittaṃ    saṅgaṇhātīti    saṅgāhabalaṃ    .pe.    sabbakilese   pajahanto
arahattamaggavasena cittaṃ saṅgaṇhātīti saṅgāhabalaṃ idaṃ saṅgāhabalaṃ.
     [625]   Katamaṃ   khantibalaṃ   .  kāmacchandassa  pahīnattā  nekkhammaṃ
khamatīti    khantibalaṃ   .   byāpādassa   pahīnattā   abyāpādo   khamatīti
khantibalaṃ    thīnamiddhassa    pahīnattā    ālokasaññā    khamatīti   khantibalaṃ
uddhaccassa    pahīnattā    avikkhepo    khamatīti    khantibalaṃ   vicikicchāya
Pahīnattā    dhammavavatthānaṃ    khamatīti    khantibalaṃ    avijjāya   pahīnattā
ñāṇaṃ    khamatīti    khantibalaṃ    aratiyā    pahīnattā    pāmujjaṃ   khamatīti
khantibalaṃ     nīvaraṇānaṃ     pahīnattā    paṭhamajjhānaṃ    khamatīti    khantibalaṃ
.pe.    sabbakilesānaṃ    pahīnattā    arahattamaggo   khamatīti   khantibalaṃ
idaṃ khantibalaṃ.
     {625.1}   Katamaṃ  paññattibalaṃ. Kāmacchandaṃ pajahanto nekkhammavasena
cittaṃ   paññapetīti  1-  paññattibalaṃ  byāpādaṃ  pajahanto  abyāpādavasena
cittaṃ   paññapetīti   paññattibalaṃ   thīnamiddhaṃ   pajahanto  ālokasaññāvasena
cittaṃ    paññapetīti    paññattibalaṃ    .pe.    sabbakilese    pajahanto
arahattamaggavasena cittaṃ paññapetīti paññattibalaṃ idaṃ paññattibalaṃ.
     {625.2}  Katamaṃ  nijjhattibalaṃ . Kāmacchandaṃ pajahanto nekkhammavasena
cittaṃ   nijjhāpetīti   nijjhattibalaṃ   byāpādaṃ   pajahanto  abyāpādavasena
cittaṃ   nijjhāpetīti   nijjhattibalaṃ   thīnamiddhaṃ  pajahanto  ālokasaññāvasena
cittaṃ    nijjhāpetīti    nijjhattibalaṃ    .pe.    sabbakilese   pajahanto
arahattamaggavasena cittaṃ nijjhāpetīti nijjhattibalaṃ idaṃ nijjhattibalaṃ.
     {625.3}  Katamaṃ  issariyabalaṃ . Kāmacchandaṃ pajahanto nekkhammavasena
cittaṃ   vasaṃ   vattetīti  issariyabalaṃ  byāpādaṃ  pajahanto  abyāpādavasena
cittaṃ   vasaṃ  vattetīti  issariyabalaṃ  thīnamiddhaṃ  pajahanto  ālokasaññāvasena
@Footnote: 1 Ma. Yu. paññāpetīti. evamuparipi.
Cittaṃ    vasaṃ   vattetīti   issariyabalaṃ   .pe.   sabbakilese   pajahanto
arahattamaggavasena cittaṃ vasaṃ vattetīti issariyabalaṃ idaṃ issariyabalaṃ.
     {625.4}  Katamaṃ  adhiṭṭhānabalaṃ. Kāmacchandaṃ pajahanto nekkhammavasena
cittaṃ   adhiṭṭhātīti   adhiṭṭhānabalaṃ   byāpādaṃ   pajahanto  abyāpādavasena
cittaṃ   adhiṭṭhātīti   adhiṭṭhānabalaṃ   thīnamiddhaṃ  pajahanto  ālokasaññāvasena
cittaṃ    adhiṭṭhātīti    adhiṭṭhānabalaṃ    .pe.    sabbakilese   pajahanto
arahattamaggavasena cittaṃ adhiṭṭhātīti adhiṭṭhānabalaṃ idaṃ adhiṭṭhānabalaṃ.
     [626]   Katamaṃ   samathabalaṃ  .  nekkhammavasena  cittassa  ekaggatā
avikkhepo   samathabalaṃ   abyāpādavasena   cittassa  ekaggatā  avikkhepo
samathabalaṃ     ālokasaññāvasena     cittassa    ekaggatā    avikkhepo
samathabalaṃ     .pe.     paṭinissaggānupassī     assāsavasena     cittassa
ekaggatā    avikkhepo    samathabalaṃ    paṭinissaggānupassī   passāsavasena
cittassa ekaggatā avikkhepo samathabalaṃ.
     {626.1}  Samathabalanti  kenatthena  samathabalaṃ. Paṭhamajjhānena nīvaraṇe
na    kampatīti    samathabalaṃ   dutiyajjhānena   vitakkavicāre   na   kampatīti
samathabalaṃ   tatiyajjhānena   pītiyā   na   kampatīti  samathabalaṃ  catutthajjhānena
sukhadukkhe     na    kampatīti    samathabalaṃ    ākāsānañcāyatanasamāpattiyā
rūpasaññāya      paṭighasaññāya      nānattasaññāya      na      kampatīti
Samathabalaṃ         viññāṇañcāyatanasamāpattiyā        ākāsānañcāyatana-
saññāya     na     kampatīti     samathabalaṃ    ākiñcaññāyatanasamāpattiyā
viññāṇañcāyatanasaññāya     na     kampatīti     samathabalaṃ     nevasaññā-
nāsaññāyatanasamāpattiyā     ākiñcaññāyatanasaññāya     na     kampatīti
samathabalaṃ   uddhacce   ca  uddhaccasahagatakilese  ca  khandhe  ca  na  kampati
na calati na vedhatīti samathabalaṃ idaṃ samathabalaṃ.
     [627]   Katamaṃ   vipassanābalaṃ   .   aniccānupassanā  vipassanābalaṃ
dukkhānupassanā       vipassanābalaṃ      .pe.      paṭinissaggānupassanā
vipassanābalaṃ   rūpe   aniccānupassanā  vipassanābalaṃ  rūpe  dukkhānupassanā
vipassanābalaṃ     .pe.     rūpe    paṭinissaggānupassanā    vipassanābalaṃ
vedanāya   saññāya   saṅkhāresu   viññāṇe  cakkhusmiṃ  .pe.  jarāmaraṇe
aniccānupassanā       vipassanābalaṃ      jarāmaraṇe      dukkhānupassanā
vipassanābalaṃ jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.
     {627.1}     Vipassanābalanti    kenatthena    vipassanābalaṃ   .
Aniccānupassanāya      niccasaññāya     na     kampatīti     vipassanābalaṃ
dukkhānupassanāya      sukhasaññāya      na      kampatīti     vipassanābalaṃ
anattānupassanāya      attasaññāya     na     kampatīti     vipassanābalaṃ
nibbidānupassanāya      nandiyā      na      kampatīti      vipassanābalaṃ
virāgānupassanāya       rāge      na      kampatīti      vipassanābalaṃ
nirodhānupassanāya      samudaye      na      kampatīti      vipassanābalaṃ
Paṭinissaggānupassanāya     ādāne     na     kampatīti     vipassanābalaṃ
avijjāya   ca  avijjāsahagatakilese  ca  khandhe  ca  na  kampati  na  calati
na vedhatīti vipassanābalaṃ idaṃ vipassanābalaṃ.
     [628]  Katamāni  dasa  sekkhabalāni  dasa asekkhabalāni. Sammādiṭṭhiṃ
sikkhatīti   sekkhabalaṃ  tattha  sikkhitattā  asekkhabalaṃ  sammāsaṅkappaṃ  sikkhatīti
sekkhabalaṃ  tattha  sikkhitattā  asekkhabalaṃ  sammāvācaṃ  .pe.  sammākammantaṃ
sammāājīvaṃ   sammāvāyāmaṃ   sammāsatiṃ   sammāsamādhiṃ  sammāñāṇaṃ  .pe.
Sammāvimuttiṃ  sikkhatīti  sekkhabalaṃ  tattha  sikkhitattā  asekkhabalaṃ  imāni dasa
sekkhabalāni dasa asekkhabalāni.
     [629]  Katamāni  dasa  khīṇāsavabalāni  .  idha  khīṇāsavassa  bhikkhuno
aniccato    sabbe    saṅkhārā    yathābhūtaṃ    sammappaññāya    sudiṭṭhā
honti   yampi  khīṇāsavassa  bhikkhuno  aniccato  sabbe  saṅkhārā  yathābhūtaṃ
sammappaññāya    sudiṭṭhā   honti   idampi   khīṇāsavassa   bhikkhuno   balaṃ
hoti   yaṃ   balaṃ   āgamma   khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ  paṭijānāti
khīṇā me āsavāti.
     {629.1}   Puna  caparaṃ  khīṇāsavassa  bhikkhuno aṅgārakāsūpamā kāmā
yathābhūtaṃ   sammappaññāya   sudiṭṭhā   honti   yampi   khīṇāsavassa  bhikkhuno
aṅgārakāsūpamā    kāmā    yathābhūtaṃ   sammappaññāya   sudiṭṭhā   honti
idampi   khīṇāsavassa   bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo
Bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {629.2}  Puna  caparaṃ  khīṇāsavassa  bhikkhuno  vivekaninnaṃ  cittaṃ hoti
vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ  nekkhammābhirataṃ  byantībhūtaṃ  sabbaso
āsavaṭṭhāniyehi    dhammehi    yampi   khīṇāsavassa   bhikkhuno   vivekaninnaṃ
cittaṃ    hoti    vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ   nekkhammābhirataṃ
byantībhūtaṃ    sabbaso    āsavaṭṭhāniyehi   dhammehi   idampi   khīṇāsavassa
bhikkhuno   balaṃ   hoti   yaṃ   balaṃ   āgamma   khīṇāsavo  bhikkhu  āsavānaṃ
khayaṃ paṭijānāti khīṇā me āsavāti.
     {629.3}  Puna  caparaṃ  khīṇāsavassa  bhikkhuno  cattāro  satipaṭṭhānā
bhāvitā    honti   subhāvitā   yampi   khīṇāsavassa   bhikkhuno   cattāro
satipaṭṭhānā     bhāvitā    honti    subhāvitā    idampi    khīṇāsavassa
bhikkhuno   balaṃ   hoti   yaṃ   balaṃ   āgamma   khīṇāsavo  bhikkhu  āsavānaṃ
khayaṃ paṭijānāti khīṇā me āsavāti.
     {629.4}  Puna  caparaṃ  khīṇāsavassa  bhikkhuno  cattāro sammappadhānā
bhāvitā   honti   subhāvitā   .pe.   cattāro   iddhipādā   bhāvitā
honti    subhāvitā    pañcindriyāni    bhāvitāni    honti   subhāvitāni
pañca    balāni    bhāvitāni    honti   subhāvitāni   satta   bojjhaṅgā
bhāvitā   .pe.   ariyo   aṭṭhaṅgiko  maggo  bhāvito  hoti  subhāvito
yampi    khīṇāsavassa    bhikkhuno   ariyo   aṭṭhaṅgiko   maggo   bhāvito
hoti    subhāvito    idampi    khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ
Balaṃ    āgamma    khīṇāsavo    bhikkhu    āsavānaṃ    khayaṃ    paṭijānāti
khīṇā me āsavāti imāni dasa khīṇāsavassa balāni.
     [630]     Katamāni    dasa    iddhibalāni    adhiṭṭhānā    iddhi
vikubbanā   iddhi   manomayā   iddhi  ñāṇavipphārā  iddhi  samādhivipphārā
iddhi    ariyā    iddhi    kammavipākajā    iddhi    puññavato    iddhi
vijjāmayā       iddhi      tattha      tattha      sammāpayogappaccayā
ijjhanaṭṭhena iddhi imāni dasa iddhibalāni.
     [631]   Katamāni   dasa   tathāgatabalāni   idha  tathāgato  ṭhānañca
ṭhānato     aṭṭhānañca     aṭṭhānato    yathābhūtaṃ    pajānāti    yampi
tathāgato    ṭhānañca    ṭhānato    aṭṭhānañca    aṭṭhānato    yathābhūtaṃ
pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato     āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati
brahmacakkaṃ pavatteti.
     {631.1}    Puna    caparaṃ    tathāgato   atītānāgatapaccuppannānaṃ
kammasamādānānaṃ   ṭhānato   hetuso   vipākaṃ   yathābhūtaṃ  pajānāti  yampi
tathāgato   atītānāgatapaccuppannānaṃ   kammasamādānānaṃ   ṭhānaso  hetuso
vipākaṃ    yathābhūtaṃ   pajānāti   idampi   tathāgatassa   tathāgatabalaṃ   hoti
yaṃ    balaṃ    āgamma    tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {631.2}  Puna  caparaṃ tathāgato sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāti
Yampi    tathāgato    sabbatthagāminīpaṭipadaṃ    yathābhūtaṃ   pajānāti   idampi
tathāgatassa    tathāgatabalaṃ    hoti    yaṃ    balaṃ    āgamma    tathāgato
āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ
pavatteti.
     {631.3}  Puna  caparaṃ  tathāgato  anekadhātunānādhātulokaṃ  yathābhūtaṃ
pajānāti     yampi     tathāgato    anekadhātunānādhātulokaṃ    yathābhūtaṃ
pajānāti idampi tathāgatassa tathāgatabalaṃ hoti .pe..
     {631.4}  Puna  caparaṃ  tathāgato  sattānaṃ  nānādhimuttikataṃ  yathābhūtaṃ
pajānāti    yampi    tathāgato    sattānaṃ    nānādhimuttikataṃ    yathābhūtaṃ
pajānāti idampi tathāgatassa .pe..
     {631.5}  Puna  caparaṃ  tathāgato  parasattānaṃ  parapuggalānaṃ indriya-
paropariyattaṃ  yathābhūtaṃ  pajānāti  yampi  tathāgato  parasattānaṃ parapuggalānaṃ
indriyaparopariyattaṃ yathābhūtaṃ pajānāti idampi tathāgatassa .pe..
     {631.6}    Puna   caparaṃ   tathāgato   jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ    vodānaṃ   vuṭṭhānaṃ   yathābhūtaṃ   pajānāti   yampi   tathāgato
jhānavimokkhasamādhisamāpattīnaṃ    saṅkilesaṃ    vodānaṃ    vuṭṭhānaṃ   yathābhūtaṃ
pajānāti idampi tathāgatassa .pe..
     {631.7}  Puna  caparaṃ  tathāgato  anekavihitaṃ  pubbenivāsaṃ anussarati
seyyathīdaṃ    ekaṃpi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ
Sauddesaṃ    anekavihitaṃ    pubbenivāsaṃ    anussarati    yampi   tathāgato
anekavihitaṃ     pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekaṃpi    jātiṃ
dvepi jātiyo .pe. Idampi tathāgatassa .pe..
     {631.8}    Puna   caparaṃ   tathāgato  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   yampi
tathāgato    dibbena   cakkhunā   visuddhena   atikkantamānusakena   .pe.
Idampi tathāgatassa .pe..
     {631.9}   Puna  caparaṃ tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati    yampi    tathāgato   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati    idampi   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ   āgamma
tathāgato      āsabhaṇṭhānaṃ      paṭijānāti      parisāsu      sīhanādaṃ
nadati brahmacakkaṃ pavatteti imāni dasa tathāgatabalāni.
     [632]   Kenatthena   saddhābalaṃ   kenatthena  viriyabalaṃ  kenatthena
satibalaṃ    kenatthena    samādhibalaṃ    kenatthena   paññābalaṃ   kenatthena
hiribalaṃ     kenatthena     ottappabalaṃ     kenatthena     paṭisaṅkhānabalaṃ
kenatthena    tathāgatabalaṃ    .    assaddhiye   akampiyaṭṭhena   saddhābalaṃ
kosajje    akampiyaṭṭhena    viriyabalaṃ   pamāde   akampiyaṭṭhena   satibalaṃ
uddhacce     akampiyaṭṭhena     samādhibalaṃ     avijjāya    akampiyaṭṭhena
Paññābalaṃ    hiriyati   pāpake   akusale   dhammeti   hiribalaṃ   ottappati
pāpake   akusale   dhammeti  ottappabalaṃ  ñāṇena  kilese  paṭisaṅkhātīti
paṭisaṅkhānabalaṃ   tattha   jātā   dhammā   ekarasā   hontīti  bhāvanābalaṃ
tattha   natthi   kiñci   vajjanti   anavajjabalaṃ   tena   cittaṃ  saṅgaṇhātīti
saṅgāhabalaṃ   taṃ   tassa   1-   khamatīti  khantibalaṃ  tena  cittaṃ  paññapetīti
paññattibalaṃ       tena       cittaṃ       nijjhāpetīti      nijjhattibalaṃ
tena   cittaṃ   vasaṃ   vattetīti   issariyabalaṃ   tena   cittaṃ   adhiṭṭhātīti
adhiṭṭhānabalaṃ    tena    cittaṃ    ekaggatanti   samathabalaṃ   tattha   jāte
dhamme    anupassatīti   vipassanābalaṃ   tattha   sikkhatīti   sekkhabalaṃ   tattha
sikkhitattā   asekkhabalaṃ   tena   āsavā   khīṇāti   khīṇāsavabalaṃ  taṃ  2-
tassa ijjhatīti iddhibalaṃ appameyyaṭṭhena tathāgatabalanti.
                            Balakathā.
                               -------



             The Pali Tipitaka in Roman Character Volume 31 page 537-550. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=621&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=621&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=621&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=621&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=621              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5990              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5990              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :