ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                   Yuganaddhavagge suññakathā
     [633]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca    suñño    loko    suñño   lokoti   bhante
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.
Vuccati   kittāvatā   nu   kho   bhante   suñño   lokoti  vuccatīti .
Yasmā   kho   ānanda   suññaṃ   attena   vā  attaniyena  vā  tasmā
suñño     lokoti    vuccati    kiñcānanda    suññaṃ    attena    vā
attaniyena  vā  cakkhuṃ  1-  kho  ānanda  suññaṃ  attena  vā attaniyena
vā    rūpā   suññā   attena   vā   attaniyena   vā   cakkhuviññāṇaṃ
suññaṃ    attena    vā    attaniyena    vā    cakkhusamphasso   suñño
attena   vā   attaniyena   vā   yampidaṃ  cakkhusamphassapaccayā  uppajjati
vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   suññaṃ
attena   vā   attaniyena   vā   sotaṃ   suññaṃ  .pe.  saddā  suññā
ghānaṃ    suññaṃ    gandhā    suññā    jivhā    suññā   rasā   suññā
kāyo    suñño   phoṭṭhabbā   suññā   mano   suñño   attena   vā
attaniyena    vā   dhammā   suññā   attena   vā   attaniyena   vā
manoviññāṇaṃ    suññaṃ   attena   vā   attaniyena   vā   manosamphasso
suñño   attena   vā   attaniyena   vā   yampidaṃ   manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ
attena   vā   attaniyena   vā   yasmā  kho  ānanda  suññaṃ  attena
vā attaniyena vā tasmā suñño lokoti vuccatīti.
     [634]    Suññaṃ    suññaṃ    2-    saṅkhārasuññaṃ    vipariṇāmasuññaṃ
aggasuññaṃ         lakkhaṇasuññaṃ         vikkhambhanasuññaṃ        tadaṅgasuññaṃ
samucchedasuññaṃ paṭippassaddhisuññaṃ nissaraṇasuññaṃ
@Footnote: 1 Ma. cakkhu. evamuparipi. 2 Ma. Yu. suññasuññaṃ. evamuparipi.
Ajjhattasuññaṃ         bahiddhāsuññaṃ        dubhatosuññaṃ        sabhāgasuññaṃ
visabhāgasuññaṃ        esanāsuññaṃ        pariggahasuññaṃ       paṭilābhasuññaṃ
paṭivedhasuññaṃ         ekattasuññaṃ        nānattasuññaṃ        khantisuññaṃ
adhiṭṭhānasuññaṃ      pariyogāhanasuññaṃ     sampajānassa     pavattapariyādānaṃ
sabbasuññatānaṃ paramaṭṭhasuññaṃ.
     [635]   Katamaṃ   suññaṃ   suññaṃ   .   cakkhuṃ   suññaṃ  attena  vā
attaniyena   vā  niccena  vā  dhuvena  vā  sassatena  vā  avipariṇāma-
dhammena   vā  sotaṃ  suññaṃ  .pe.  ghānaṃ  suññaṃ  jivhā  suññā  kāyo
suñño   mano   suñño   attena   vā   attaniyena  vā  niccena  vā
dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ suññaṃ suññaṃ.
     [636]   Katamaṃ  saṅkhārasuññaṃ  .  tayo  saṅkhārā  puññābhisaṅkhāro
apuññābhisaṅkhāro          aneñjābhisaṅkhāro         puññābhisaṅkhāro
apuññābhisaṅkhārena      ca      aneñjābhisaṅkhārena     ca     suñño
apuññābhisaṅkhāro    puññābhisaṅkhārena    ca    aneñjābhisaṅkhārena   ca
suñño   aneñjābhisaṅkhāro   puññābhisaṅkhārena   ca   apuññābhisaṅkhārena
ca suñño ime tayo saṅkhārā.
     {636.1} Aparepi tayo saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
kāyasaṅkhāro   vacīsaṅkhārena  ca  cittasaṅkhārena  ca  suñño  vacīsaṅkhāro
kāyasaṅkhārena  ca  cittasaṅkhārena  ca  suñño cittasaṅkhāro kāyasaṅkhārena
Ca vacīsaṅkhārena ca suñño ime tayo saṅkhārā.
     {636.2} Aparepi tayo saṅkhārā atītā saṅkhārā anāgatā saṅkhārā
paccuppannā   saṅkhārā   atītā  saṅkhārā  anāgatehi  ca  paccuppannehi
ca   saṅkhārehi   suññā  anāgatā  saṅkhārā  atītehi  ca  paccuppannehi
ca   saṅkhārehi   suññā  paccuppannā  saṅkhārā  atītehi  ca  anāgatehi
ca saṅkhārehi suññā ime tayo saṅkhārā idaṃ saṅkhārasuññaṃ.
     [637]   Katamaṃ   vipariṇāmasuññaṃ   .   jātaṃ  rūpaṃ  sabhāvena  suññaṃ
vigataṃ   rūpaṃ   vipariṇatañceva   suññañca  jātā  vedanā  sabhāvena  suññā
vigatā   vedanā   vipariṇatā   ceva   suññā  ca  jātā  saññā  jātā
saṅkhārā   jātaṃ   viññāṇaṃ  jātaṃ  cakkhuṃ  .pe.  jāto  bhavo  sabhāvena
suñño vigato bhavo vipariṇato ceva suñño ca idaṃ vipariṇāmasuññaṃ.
     [638]   Katamaṃ   aggasuññaṃ   .   aggametaṃ  padaṃ  seṭṭhametaṃ  padaṃ
visiddhametaṃ     padaṃ     yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānaṃ idaṃ aggasuññaṃ.
     [639]   Katamaṃ   lakkhaṇasuññaṃ   .   dve  lakkhaṇāni  bālalakkhaṇañca
paṇḍitalakkhaṇañca         bālalakkhaṇaṃ        paṇḍitalakkhaṇena        suññaṃ
paṇḍitalakkhaṇaṃ    bālalakkhaṇena    suññaṃ    tīṇi   lakkhaṇāni   uppādalakkhaṇaṃ
vayalakkhaṇaṃ       ṭhitaññathattalakkhaṇaṃ       uppādalakkhaṇaṃ       vayalakkhaṇena
ca    ṭhitaññathattalakkhaṇena    ca    suññaṃ    vayalakkhaṇaṃ    uppādalakkhaṇena
Ca       ṭhitaññathattalakkhaṇena       ca      suññaṃ      ṭhitaññathattalakkhaṇaṃ
uppādalakkhaṇena   ca   vayalakkhaṇena   ca   suññaṃ   rūpassa   uppādalakkhaṇaṃ
vayalakkhaṇena     ca     ṭhitaññathattalakkhaṇena     ca     suññaṃ     rūpassa
vayalakkhaṇaṃ      uppādalakkhaṇena      ca      ṭhitaññathattalakkhaṇena     ca
suññaṃ    rūpassa    ṭhitaññathattalakkhaṇaṃ   uppādalakkhaṇena   ca   vayalakkhaṇena
ca    suññaṃ    vedanāya    saññāya   saṅkhārānaṃ   viññāṇassa   cakkhussa
.pe.    jarāmaraṇassa    uppādalakkhaṇaṃ   vayalakkhaṇena   ca   ṭhitaññathatta-
lakkhaṇena    ca    suññaṃ    jarāmaraṇassa    vayalakkhaṇaṃ   uppādalakkhaṇena
ca    ṭhitaññathattalakkhaṇena    ca    suññaṃ   jarāmaraṇassa   ṭhitaññathattalakkhaṇaṃ
uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ idaṃ lakkhaṇasuññaṃ.
     [640]    Katamaṃ   vikkhambhanasuññaṃ   .   nekkhammena   kāmacchando
vikkhambhito   ceva   suñño   ca   abyāpādena   byāpādo  vikkhambhito
ceva     suñño     ca    ālokasaññāya    thīnamiddhaṃ    vikkhambhitañceva
suññañca      avikkhepena      uddhaccaṃ     vikkhambhitañceva     suññañca
dhammavavatthānena   vicikicchā   vikkhambhitā   ceva   suññā   ca   ñāṇena
avijjā   vikakhambhitā   ceva   suññā   ca  pāmujjena  arati  vikkhambhitā
ceva   suññā   ca   paṭhamajjhānena   nīvaraṇā   vikkhambhitā  ceva  suññā
ca   .pe.   arahattamaggena   sabbakilesā   vikkhambhitā   ceva   suññā
ca idaṃ vikkhambhanasuññaṃ.
     [641]    Katamaṃ    tadaṅgasuññaṃ    .   nekkhammena   kāmacchando
tadaṅgasuñño    abyāpādena   byāpādo   tadaṅgasuñño   ālokasaññāya
thīnamiddhaṃ      tadaṅgasuññaṃ      avikkhepena      uddhaccaṃ     tadaṅgasuññaṃ
dhammavavatthānena     vicikicchā     tadaṅgasuññā     ñāṇena     avijjā
tadaṅgasuññā     pāmujjena     arati     tadaṅgasuññā     paṭhamajjhānena
nīvaraṇā    tadaṅgasuññā   .pe.   vivaṭṭanānupassanāya   saññogābhiniveso
tadaṅgasuñño idaṃ tadaṅgasuññaṃ.
     [642]    Katamaṃ   samucchedasuññaṃ   .   nekkhammena   kāmacchando
samucchinno   ceva   suñño   ca   abyāpādena   byāpādo  samucchinno
ceva     suñño     ca    ālokasaññāya    thīnamiddhaṃ    samucchinnañceva
suññañca      avikkhepena      uddhaccaṃ     samucchinnañceva     suññañca
dhammavavatthānena   vicikicchā   samucchinnā   ceva   suññā   ca   ñāṇena
avijjā   samucchinnā   ceva   suññā   ca  pāmujjena  arati  samucchinnā
ceva   suññā   ca   paṭhamajjhānena   nīvaraṇā   samucchinnā  ceva  suññā
ca   .pe.   arahattamaggena   sabbakilesā  samucchinnā  ceva  suññā  ca
idaṃ samucchedasuññaṃ.
     [643]   Katamaṃ   paṭippassaddhisuññaṃ   .   nekkhammena  kāmacchando
paṭippassaddho   ceva  suñño  ca  abyāpādena  byāpādo  paṭippassaddho
ceva    suñño    ca    ālokasaññāya    thīnamiddhaṃ    paṭippassaddhañceva
suññañca         avikkhepena        uddhaccaṃ        paṭippassaddhañceva
Suññañca    dhammavavatthānena    vicikicchā   paṭippassaddhā   ceva   suññā
ca   ñāṇena   avijjā   paṭippassaddhā   ceva   suññā   ca  pāmujjena
arati    paṭippassaddhā    ceva    suññā   ca   paṭhamajjhānena   nīvaraṇā
paṭippassaddhā   ceva   suññā   ca   .pe.  arahattamaggena  sabbakilesā
paṭippassaddhā ceva suññā ca idaṃ paṭippassaddhisuññaṃ.
     [644]    Katamaṃ    nissaraṇasuññaṃ   .   nekkhammena   kāmacchando
nissaṭo   ceva   suñño   ca   abyāpādena  byāpādo  nissaṭo  ceva
suñño     ca     ālokasaññāya    thīnamiddhaṃ    nissaṭañceva    suññañca
avikkhepena     uddhaccaṃ     nissaṭañceva    suññañca    dhammavavatthānena
vicikicchā   nissaṭā   ceva   suññā   ca   ñāṇena   avijjā   nissaṭā
ceva   suññā   ca   pāmujjena   arati   nissaṭā   ceva   suññā   ca
paṭhamajjhānena  nīvaraṇā  nissaṭā  ceva  suññā  ca  .pe.  arahattamaggena
sabbakilesā nissaṭā ceva suññā ca idaṃ nissaraṇasuññaṃ.
     [645]    Katamaṃ    ajjhattasuññaṃ    .    ajjhattaṃ   cakkhu   suññaṃ
attena  vā  attaniyena  vā  niccena  vā  dhuvena  vā  sassatena  vā
avipariṇāmadhammena    vā    ajjhattaṃ    sotaṃ   suññaṃ   .pe.   ajjhattaṃ
ghānaṃ    suññaṃ    ajjhattaṃ   jivhā   suññā   ajjhattaṃ   kāyo   suñño
ajjhattaṃ   mano   suñño   attena   vā  attaniyena  vā  niccena  vā
Dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ ajjhattasuññaṃ.
     [646]   Katamaṃ   bahiddhāsuññaṃ   .  bahiddhā  rūpā  suññā  .pe.
Bahiddhā   dhammā   suññā   attena  vā  attaniyena  vā  niccena  vā
dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ bahiddhāsuññaṃ.
     [647]   Katamaṃ   dubhatosuññaṃ   .   yañca  ajjhattaṃ  cakkhuṃ  ye  ca
bahiddhā   rūpā   ubhayato   taṃ   1-   suññā  attena  vā  attaniyena
vā   niccena   vā  dhuvena  vā  sassatena  vā  avipariṇāmadhammena  vā
yañca    ajjhattaṃ   sotaṃ   ye   ca   bahiddhā   saddā   .pe.   yañca
ajjhattaṃ   ghānaṃ  ye  ca  bahiddhā  gandhā  yā  ca  ajjhattaṃ  jivhā  ye
ca  bahiddhā  rasā  yo  ca  ajjhattaṃ  kāyo  ye  ca  bahiddhā phoṭṭhabbā
yo   ca   ajjhattaṃ   mano  ye  ca  bahiddhā  dhammā  ubhayato  taṃ  suññaṃ
attena  vā  attaniyena  vā  niccena  vā  dhuvena  vā  sassatena  vā
avipariṇāmadhammena vā idaṃ dubhatosuññaṃ.
     [648]   Katamaṃ   sabhāgasuññaṃ   .   cha   ajjhattikāni   āyatanāni
sabhāgāni   ceva   suññāni   ca   cha   bāhirāni   āyatanāni  sabhāgāni
ceva   suññāni   ca   cha   viññāṇakāyā   sabhāgā   ceva   suññā  ca
cha   phassakāyā   sabhāgā   ceva  suññā  ca  cha  vedanākāyā  sabhāgā
@Footnote: 1 Sī. Ma. ubhayametaṃ. Yu. ubhayaṃ etaṃ. evamuparipi.
Ceva   suññā   ca   cha   saññākāyā   sabhāgā   ceva  suññā  ca  cha
cetanākāyā sabhāgā ceva suññā ca idaṃ sabhāgasuññaṃ.
     [649]   Katamaṃ   visabhāgasuññaṃ   .   cha   ajjhattikāni  āyatanāni
chahi     bāhirāyatanehi     visabhāgāni    ceva    suññāni    ca    cha
bāhirāyatanāni    chahi    viññāṇakāyehi    visabhāgāni   ceva   suññāni
ca   cha   viññāṇakāyā   chahi   phassakāyehi   visabhāgā   ceva   suññā
ca   cha   phassakāyā   chahi   vedanākāyehi  visabhāgā  ceva  suññā  ca
cha   vedanākāyā   chahi   saññākāyehi   visabhāgā   ceva   suññā  ca
cha   saññākāyā   chahi   cetanākāyehi   visabhāgā   ceva   suññā  ca
idaṃ visabhāgasuññaṃ.
     [650]   Katamaṃ   esanāsuññaṃ   .   nekkhammesanā  kāmacchandena
suññā    abyāpādesanā    byāpādena    suññā    ālokasaññesanā
thīnamiddhena      suññā      avikkhepesanā      uddhaccena     suññā
dhammavavatthānesanā     vicikicchāya     suññā    ñāṇesanā    avijjāya
suññā      pāmujjesanā      aratiyā     suññā     paṭhamajjhānesanā
nīvaraṇehi    suññā   .pe.   arahattamaggesanā   sabbakilesehi   suññā
idaṃ esanāsuññaṃ.
     [651]   Katamaṃ   pariggahasuññaṃ  .  nekkhammapariggaho  kāmacchandena
suñño    abyāpādapariggaho    byāpādena    suñño    ālokasaññā-
pariggaho     thīnamiddhena     suñño    avikkhepapariggaho    uddhaccena
Suñño    dhammavavatthānapariggaho    vicikicchāya    suñño    ñāṇapariggaho
avijjāya   suñño   pāmujjapariggaho  aratiyā  suñño  paṭhamajjhānapariggaho
nīvaraṇehi   suñño   .pe.   arahattamaggapariggaho   sabbakilesehi  suñño
idaṃ pariggahasuññaṃ.
     [652]   Katamaṃ   paṭilābhasuññaṃ  .  nekkhammapaṭilābho  kāmacchandena
suñño    abyāpādapaṭilābho    byāpādena    suñño    ālokasaññā-
paṭilābho     thīnamiddhena     suñño    avikkhepapaṭilābho    uddhaccena
suñño    dhammavavatthānapaṭilābho    vicikicchāya    suñño    ñāṇapaṭilābho
avijjāya    suñño    pāmujjapaṭilābho   aratiyā   suñño   paṭhamajjhāna-
paṭilābho     nīvaraṇehi     suñño     .pe.     arahattamaggapaṭilābho
sabbakilesehi suñño idaṃ paṭilābhasuññaṃ.
     [653]   Katamaṃ   paṭivedhasuññaṃ  .  nekkhammapaṭivedho  kāmacchandena
suñño   abyāpādapaṭivedho   byāpādena   suñño  ālokasaññāpaṭivedho
thīnamiddhena   suñño  avikkhepapaṭivedho  uddhaccena  suñño  dhammavavatthāna-
paṭivedho    vicikicchāya    suñño    ñāṇapaṭivedho   avijjāya   suñño
pāmujjapaṭivedho    aratiyā    suñño    paṭhamajjhānapaṭivedho    nīvaraṇehi
suñño    .pe.    arahattamaggapaṭivedho    sabbakilesehi   suñño   idaṃ
paṭivedhasuññaṃ.
     [654]    Katamaṃ    ekattasuññaṃ   nānattasuññaṃ   .   kāmacchando
nānattaṃ   nekkhammaṃ   ekattaṃ   nekkhammekattaṃ   cetayato  kāmacchandena
Chandena     suññaṃ     byāpādo    nānattaṃ    abyāpādo    ekattaṃ
abyāpādekattaṃ    cetayato    byāpādena   suññaṃ   thīnamiddhaṃ   nānattaṃ
ālokasaññā    ekattaṃ    ālokasaññekattaṃ    cetayato    thīnamiddhena
suññaṃ   uddhaccaṃ   nānattaṃ   [1]-  vicikicchā  nānattaṃ  avijjā  nānattaṃ
arati   nānattaṃ   nīvaraṇā  nānattaṃ  paṭhamajjhānaṃ  ekattaṃ  paṭhamajjhānekattaṃ
cetayato    nīvaraṇehi    suññaṃ   .pe.   sabbakilesā   nānattā   2-
arahattamaggo    ekattaṃ    arahattamaggekattaṃ   cetayato   sabbakilesehi
suññaṃ idaṃ ekattasuññaṃ nānattasuññaṃ.
     [655]    Katamaṃ    khantisuññaṃ   .   nekkhammakhanti   kāmacchandena
suññā     abyāpādakhanti    byāpādena    suññā    ālokasaññākhanti
thīnamiddhena   suññā   avikkhepakhanti  uddhaccena  suññā  dhammavavatthānakhanti
vicikicchāya    suññā    ñāṇakhanti    avijjāya    suññā    pāmujjakhanti
aratiyā     suññā     paṭhamajjhānakhanti    nīvaraṇehi    suññā    .pe.
Arahattamaggakhanti sabbakilesehi suññā idaṃ khantisuññaṃ.
     [656]   Katamaṃ  adhiṭṭhānasuññaṃ  .  nekkhammādhiṭṭhānaṃ  kāmacchandena
suññaṃ    abyāpādādhiṭṭhānaṃ    byāpādena   suññaṃ   ālokasaññādhiṭṭhānaṃ
thīnamiddhena      suññaṃ      avikkhepādhiṭṭhānaṃ      uddhaccena     suññaṃ
dhammavavatthānādhiṭṭhānaṃ       vicikicchāya       suññaṃ       ñāṇādhiṭṭhānaṃ
avijjāya       suññaṃ       pāmujjādhiṭṭhānaṃ       aratiyā      suññaṃ
@Footnote: 1 Ma. avikkhepo ekattaṃ avikkhepekattaṃ cetayato uddhaccena suññaṃ. vicikicchā
@nānattaṃ dhammavavatthānaṃ ekattaṃ dhammavavatthāne cetayato vicikicchāya suññaṃ avijjā
@nānattaṃ ñāṇaṃ ekattaṃ ñāṇekattaṃ cetayato avijjāya suññaṃ arati nānattaṃ pāmojjaṃ
@ekattaṃ pāmojjekattaṃ cetayato aratiyā suññaṃ. 2 Ma. Yu. nānattaṃ.
Paṭhamajjhānādhiṭṭhānaṃ    nīvaraṇehi    suññaṃ    .pe.   arahattamaggādhiṭṭhānaṃ
sabbakilesehi suññaṃ idaṃ adhiṭṭhānasuññaṃ.
     [657]    Katamaṃ    pariyogāhanasuññaṃ    .    nekkhammapariyogāhanaṃ
kāmacchandena     suññaṃ    abyāpādapariyogāhanaṃ    byāpādena    suññaṃ
ālokasaññāpariyogāhanaṃ     thīnamiddhena     suññaṃ    avikkhepapariyogāhanaṃ
uddhaccena     suññaṃ     dhammavavatthānapariyogāhanaṃ    vicikicchāya    suññaṃ
ñāṇapariyogāhanaṃ     avijjāya    suññaṃ    pāmujjapariyogāhanaṃ    aratiyā
suññaṃ      paṭhamajjhānapariyogāhanaṃ      nīvaraṇehi      suññaṃ      .pe.
Arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ idaṃ pariyogāhanasuññaṃ.
     [658]    Katamaṃ    sampajānassa   pavattapariyādānaṃ   sabbasuññatānaṃ
paramaṭṭhasuññaṃ    .    sampajāno    nekkhammena   kāmacchandassa   pavattaṃ
pariyādiyati     abyāpādena     byāpādassa     pavattaṃ     pariyādiyati
ālokasaññāya     thīnamiddhassa     pavattaṃ     pariyādiyati    avikkhepena
uddhaccassa   pavattaṃ   pariyādiyati   dhammavavatthānena   vicikicchāya   pavattaṃ
pariyādiyati    ñāṇena    avijjāya    pavattaṃ    pariyādiyati   pāmujjena
aratiyā    pavattaṃ    pariyādiyati    paṭhamajjhānena    nīvaraṇānaṃ    pavattaṃ
pariyādiyati   .pe.   arahattamaggena   sabbakilesānaṃ   pavattaṃ  pariyādiyati
atha     vā    pana    sampajānassa    anupādisesāya    nibbānadhātuyā
parinibbāyantassa     idañceva     cakkhupavattaṃ     pariyādiyati    aññañca
Cakkhupavattaṃ     na     uppajjati     idañceva     sotapavattaṃ    .pe.
Ghānapavattaṃ     jivhāpavattaṃ     kāyapavattaṃ     manopavattaṃ    pariyādiyati
aññañca   manopavattaṃ   na   uppajjati  idaṃ  sampajānassa  pavattapariyādānaṃ
sabbasuññatānaṃ paramaṭṭhasuññanti.
                             Suññakathā.
                                 --------
                       Yuganaddhavaggo dutiyo.
                               --------------
                  Tassa vaggassa uddānaṃ bhavati
         yuganaddhā 1- saccabojjhaṅgā   mettā virāgapañcamaṃ
         paṭisambhidā dhammacakkaṃ             lokuttarabalā suññā 2- te dasāti.
         Esa nikāyavaro ṭhapito asamo     dutiyo pavaro varamaggoti.
                                 -------------



             The Pali Tipitaka in Roman Character Volume 31 page 550-562. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=633&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=633&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=633&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=633&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=633              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6246              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6246              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :