ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [67]   Kathaṃ  ime  dhammā  bhāvetabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   bhāvetabbo   kāyagatā
sati   sātasahagatā   dve   dhammā   bhāvetabbā   samatho  ca  vipassanā
ca    tayo   dhammā   bhāvetabbā   tayo   samādhī   cattāro   dhammā
bhāvetabbā    cattāro    satipaṭṭhānā    pañca   dhammā   bhāvetabbā
pañcaṅgiko  sammāsamādhi  1-  cha  dhammā  bhāvetabbā  cha anussatiṭṭhānāni
satta    dhammā    bhāvetabbā    satta    bojjhaṅgā    aṭṭha   dhammā
bhāvetabbā   ariyo   aṭṭhaṅgiko   maggo   nava   dhammā   bhāvetabbā
nava     pārisuddhippadhāniyaṅgāni    dasa    dhammā    bhāvetabbā    dasa
kasiṇāyatanāni.
     [68]  Dve  bhāvanā  lokiyā  ca bhāvanā lokuttarā ca bhāvanā.
Tisso   bhāvanā   rūpāvacarakusalānaṃ   dhammānaṃ  bhāvanā  arūpāvacarakusalānaṃ
dhammānaṃ    bhāvanā   apariyāpannānaṃ   kusalānaṃ   dhammānaṃ   bhāvanā  .
Rūpāvacarakusalānaṃ   dhammānaṃ   bhāvanā   atthi  hīnā  atthi  majjhimā  atthi
paṇītā       arūpāvacarakusalānaṃ       dhammānaṃ      bhāvanā      atthi
@Footnote: 1 Ma. samādhi.

--------------------------------------------------------------------------------------------- page41.

Hīnā atthi majjhimā atthi paṇītā apariyāpannānaṃ kusalānaṃ dhammānaṃ bhāvanā [1]- paṇītā . catasso bhāvanā dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto bhāveti samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhanto bhāveti nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto bhāveti maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti imā catasso bhāvanā. [69] Aparāpi catasso bhāvanā esanābhāvanā paṭilābhabhāvanā ekarasābhāvanā āsevanābhāvanā. {69.1} Katamā esanābhāvanā sabbesaṃ samādhiṃ samāpajjantānaṃ tattha jātā dhammā ekarasā hontīti ayaṃ esanābhāvanā. {69.2} Katamā paṭilābhabhāvanā sabbesaṃ samādhiṃ samāpannānaṃ tattha jātā dhammā aññamaññaṃ nātivattantīti ayaṃ paṭilābhabhāvanā. [70] Katamā ekarasābhāvanā adhimokkhaṭṭhena saddhindriyaṃ bhāvayato saddhindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā paggahaṭṭhena viriyindriyaṃ bhāvayato viriyindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā upaṭṭhānaṭṭhena satindriyaṃ bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā avikkhepaṭṭhena samādhindriyaṃ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā dassanaṭṭhena paññindriyaṃ bhāvayato @Footnote: 1 Yu. atthi.

--------------------------------------------------------------------------------------------- page42.

Paññindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā {70.1} assaddhiye akampiyaṭṭhena saddhābalaṃ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā kosajje akampiyaṭṭhena viriyabalaṃ bhāvayato viriyabalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā pamāde akampiyaṭṭhena satibalaṃ bhāvayato satibalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā uddhacce akampiyaṭṭhena samādhibalaṃ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā avijjāya akampiyaṭṭhena paññābalaṃ bhāvayato paññābalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā. {70.2} Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā paggahaṭṭhena viriyasambojjhaṅgaṃ bhāvayato viriyasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekasaraṭṭhena bhāvanā pharaṇaṭṭhena pītisambojjhaṅgaṃ bhāvayato pītisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā

--------------------------------------------------------------------------------------------- page43.

Upasamaṭṭhena passaddhisambojjhaṅgaṃ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā avikkhepaṭṭhena samādhisambojjhaṅgaṃ bhāvayato samādhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. {70.3} Dassanaṭṭhena sammādiṭṭhiṃ bhāvayato sammādiṭṭhiyā vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā abhiniropanaṭṭhena sammāsaṅkappaṃ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā pariggahaṭṭhena sammāvācaṃ bhāvayato sammāvācāya vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā samuṭṭhānaṭṭhena sammākammantaṃ bhāvayato sammākammantassa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā vodānaṭṭhena sammāājīvaṃ bhāvayato sammāājīvassa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā paggahaṭṭhena sammāvāyāmaṃ bhāvayato sammāvāyāmassa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā upaṭṭhānaṭṭhena sammāsatiṃ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarasā hontīti

--------------------------------------------------------------------------------------------- page44.

Maggaṅgānaṃ ekarasaṭṭhena bhāvanā avikkhepaṭṭhena sammāsamādhiṃ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā ayaṃ ekarasābhāvanā. [71] Katamā āsevanābhāvanā idha bhikkhu pubbaṇhasamayaṃpi 1- āsevati majjhantikasamayaṃpi āsevati sāyaṇhasamayaṃpi āsevati purebhattaṃpi āsevati pacchābhattaṃpi āsevati purimepi yāme āsevati pacchimepi yāme āsevati rattiṃpi āsevati divāpi āsevati rattindivāpi āsevati kāḷepi āsevati juṇhepi āsevati vassepi āsevati hemantepi āsevati gimhepi āsevati purimepi vayokhandhe āsevati majjhimepi vayokhandhe āsevati pacchimepi vayokhandhe āsevati ayaṃ āsevanābhāvanā imā catasso bhāvanā. [72] Aparāpi catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā tadupagaviriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā. [73] Kathaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā kāmacchandaṃ pajahato nekkhammavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā byāpādaṃ pajahato abyāpādavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā @Footnote: 1 Ma. pisaddo natthi.

--------------------------------------------------------------------------------------------- page45.

Thīnamiddhaṃ pajahato ālokasaññāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā uddhaccaṃ pajahato avikkhepavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā vicikicchaṃ pajahato dhammavavatthānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā avijjaṃ pajahato ñāṇavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā aratiṃ pajahato pāmujjavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā {73.1} nīvaraṇe pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā pītiṃ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākāsānañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena

--------------------------------------------------------------------------------------------- page46.

Bhāvanā ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatana- samāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyatana- samāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā niccasaññaṃ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā {73.2} sukhasaññaṃ pajahato dukkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā attasaññaṃ pajahato anattānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā nandiṃ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā rāgaṃ pajahato virāgānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā samudayaṃ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena

--------------------------------------------------------------------------------------------- page47.

Bhāvanā ādānaṃ pajahato paṭinissaggānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā ghanasaññaṃ pajahato khayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā āyuhanaṃ pajahato vayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā {73.3} nimittaṃ pajahato animittānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā paṇidhiṃ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā abhinivesaṃ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā sārādānābhinivesaṃ pajahato adhipaññādhammavipassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā sammohābhinivesaṃ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā ālayābhinivesaṃ pajahato ādīnavānupassanāvasena

--------------------------------------------------------------------------------------------- page48.

Jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā saññogābhinivesaṃ pajahato vivaṭṭanānupassanā- vasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā {73.4} diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā aṇusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. [74] Kathaṃ indriyānaṃ ekarasaṭṭhena bhāvanā kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā byāpādaṃ pajahato abyāpādavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā .pe.

--------------------------------------------------------------------------------------------- page49.

Sabbakilese pajahato arahattamaggavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā evaṃ indriyānaṃ ekarasaṭṭhena bhāvanā. [75] Kathaṃ tadupagaviriyavāhanaṭṭhena bhāvanā kāmacchandaṃ pajahato nekkhammavasena viriyaṃ vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā byāpādaṃ pajahato abyāpādavasena viriyaṃ vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā .pe. sabbakilese pajahato arahattamaggavasena viriyaṃ vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā evaṃ tadupagaviriyavāhanaṭṭhena bhāvanā. [76] Kathaṃ āsevanaṭṭhena bhāvanā kāmacchandaṃ pajahanto nekkhammaṃ āsevatīti āsevanaṭṭhena bhāvanā byāpādaṃ pajahanto abyāpādaṃ āsevatīti āsevanaṭṭhena bhāvanā .pe. sabbakilese pajahanto arahattamaggaṃ āsevatīti āsevanaṭṭhena bhāvanā evaṃ āsevanaṭṭhena bhāvanā imā catasso bhāvanā rūpaṃ passanto bhāveti vedanaṃ passanto bhāveti saññaṃ passanto bhāveti saṅkhāre passanto bhāveti viññāṇaṃ passanto bhāveti cakkhuṃ .pe. Jarāmaraṇaṃ amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto bhāveti ye ye dhammā bhāvitā honti te te dhammā ekarasā honti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ime dhammā bhāvetabbāti sotāvadhānaṃ taṃpajānanā

--------------------------------------------------------------------------------------------- page50.

Paññā sutamaye ñāṇaṃ. Catutthabhāṇavāraṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 40-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=67&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=67&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=67&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=67&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3019              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :