ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [678]    Imāhi    soḷasahi    paññāhi   samannāgato   puggalo
paṭisambhidappatto    .    dve    puggalā    paṭisambhidappattā    eko
pubbayogasampanno   eko   na  pubbayogasampanno  yo  pubbayogasampanno
so   tena   atireko  hoti  adhiko  hoti  viseso  hoti  tassa  ñāṇaṃ
pabhijjatīti     1-     dve     puggalā     paṭisambhidappattā    dvepi
pubbayogasampannā    eko    bahussuto   eko   na   bahussuto   yo
bahussuto    so    tena   atireko   hoti   adhiko   hoti   viseso
hoti    tassa    ñāṇaṃ    pabhijjatīti   dve   puggalā   paṭisambhidappattā
dvepi    pubbayogasampannā   dvepi   bahussutā   eko   desanābahulo
eko   na   desanābahulo   yo   desanābahulo   so  tena  atireko
hoti    adhiko    hoti    viseso    hoti   tassa   ñāṇaṃ   pabhijjatīti
dve    puggalā   paṭisambhidappattā   dvepi   pubbayogasampannā   dvepi
bahussutā   dvepi   desanābahulā   eko   garūpanissito   eko    na
@Footnote: 1 Ma. Yu. itisaddo natthi. evamuparipi.
Garūpanissito   yo   garūpanissito   so   tena   atireko  hoti  adhiko
hoti    viseso    hoti    tassa   ñāṇaṃ   pabhijjatīti   dve   puggalā
paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi    bahussutā
dvepi    desanābahulā    dvepi    garūpanissitā   eko   vihārabahulo
eko   na   vihārabahulo   yo   vihārabahulo   so   tena   atireko
hoti   adhiko   hoti   viseso   hoti   tassa   ñāṇaṃ  pabhijjatīti  dve
puggalā     paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi
bahussutā    dvepi    desanābahulā    dvepi    garūpanissitā    dvepi
vihārabahulā eko paccavekkhaṇābahulo eko na paccavekkhaṇābahulo
     {678.1}   yo   paccavekkhaṇābahulo  so  tena  atireko  hoti
adhiko   hoti   viseso   hoti   tassa  ñāṇaṃ  pabhijjatīti  dve  puggalā
paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi    bahussutā
dvepi   desanābahulā   dvepi  garūpanissitā  dvepi  vihārabahulā  dvepi
paccavekkhaṇābahulā       eko      sekkhapaṭisambhidappatto      eko
asekkhapaṭisambhidappatto    yo    asekkhapaṭisambhidappatto    so    tena
atireko   hoti   adhiko   hoti  viseso  hoti  tassa  ñāṇaṃ  pabhijjatīti
dve     puggalā     paṭisambhidappattā     dvepi     pubbayogasampannā
dvepi    bahussutā    dvepi    desanābahulā    dvepi    garūpanissitā
dvepi      vihārabahulā      dvepi     paccavekkhaṇābahulā     dvepi
asekkhapaṭisambhidappattā      eko      sāvakapāramippatto      eko
Na   sāvakapāramippatto   yo   sāvakapāramippatto  so  tena  atireko
hoti   adhiko   hoti   viseso   hoti   tassa   ñāṇaṃ  pabhijjatīti  dve
puggalā     paṭisambhidappattā     dvepi     pubbayogasampannā    dvepi
bahussutā  dvepi  desanābahulā  dvepi  garūpanissitā  dvepi  vihārabahulā
dvepi    paccavekkhaṇābahulā    dvepi   asekkhapaṭisambhidappattā   eko
sāvakapāramippatto    eko    paccekasambuddho   yo   paccekasambuddho
so   tena   atireko  hoti  adhiko  hoti  viseso  hoti  tassa  ñāṇaṃ
pabhijjatīti    paccekabuddhañca    sadevakañca   lokaṃ   upādāya   tathāgato
arahaṃ    sammāsambuddho    aggo    paṭisambhidappatto   paññāpabhedakusalo
pabhinnañāṇo           adhigatapaṭisambhido           catuvesārajjappatto
dasabaladhārī   purisāsabho   purisasīho   .pe.   yepi   te  khattiyapaṇḍitā
brāhmaṇapaṇḍitā        gahapatipaṇḍitā        samaṇapaṇḍitā       nipuṇā
kataparappavādā   bālavedhirūpā   te  1-  bhindantā  paññā  2-  caranti
paññātatena    diṭṭhigatāni    te    pañhañca    abhisaṅkharitvā   tathāgataṃ
upasaṅkamitvā    pucchanti    guḷhāni    ca    paṭicchannāni   ca   kathitā
vijsajjitā   ca   3-   te   pañhā   bhagavatā   honti  niddiṭṭhikāraṇā
upakkhittakā   ca  4-  te  bhagavato  sampajjanti  atha  kho  bhagavā  tattha
abhirocati yadidaṃ paññāyāti aggo paṭisambhidappattoti.
                      Mahāpaññākathā
                           --------
@Footnote: 1 Ma. vo. 2 Ma. maññe. Yu. paññe. 3 Yu. va. 4 Yu. casaddo natthi.



             The Pali Tipitaka in Roman Character Volume 31 page 586-588. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=678&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=678&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=678&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=678&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=678              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :