ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                   Paññāvagge vivekakathā
                       sāvatthīnidānaṃ
     [701]  Seyyathāpi  bhikkhave  ye  keci  balakaraṇīyā  1- kammantā
kayiranti   2-  sabbe  te  paṭhaviṃ  nissāya  paṭhaviyaṃ  patiṭṭhāya  evamete
balakaraṇīyā   kammantā   kayiranti   evameva   kho   bhikkhave  bhikkhu  sīlaṃ
nissāya   sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [702]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
@Footnote: 1 Sī. Yu. bahulakaraṇīyātipi bahukaraṇīyātipi pāṭho. 2 Ma. kariyanti. evamuparipi.
Nissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ    sammāsaṅkappaṃ    bhāveti
sammāvācaṃ    bhāveti   sammākammantaṃ   bhāveti   sammāājīvaṃ   bhāveti
sammāvāyāmaṃ      bhāveti      sammāsatiṃ     bhāveti     sammāsamādhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
evaṃ   kho   bhikkhave   bhikkhu   sīlaṃ   nissāya   sīle   patiṭṭhāya  ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     {702.1}  Seyyathāpi  bhikkhave  yepime  1- vījagāmabhūtagāmā vuḍḍhiṃ
virūḷhiṃ  vepullaṃ  āpajjanti  sabbe  te  paṭhaviṃ  nissāya  paṭhaviyaṃ patiṭṭhāya
evamete    vījagāmabhūtagāmā    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjanti
evameva   kho   bhikkhave   bhikkhu   sīlaṃ  nissāya  sīle  patiṭṭhāya  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.
     [703]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   pāpuṇāti   dhammesu   idha   bhikkhave   bhikkhu
sammādiṭṭhiṃ     bhāveti     vivekanissitaṃ     virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ     sammāsaṅkappaṃ     bhāveti    sammāvācaṃ    bhāveti
sammākammantaṃ     bhāveti     sammāājīvaṃ     bhāveti    sammāvāyāmaṃ
bhāveti    sammāsatiṃ    bhāveti    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    [2]-   sammādiṭṭhiyā
@Footnote: 1 Ma. yekeci. 2 Ma. evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya ... vepullaṃ
@pāpuṇāti. dhamamesūti.
Diṭṭhiyā    pañca    vivekā   pañca   virāgā   pañca   nirodhā   pañca
vossaggā   dvādasa   nissayā   sammāsaṅkappassa   .pe.  sammāvācāya
sammākammantassa     sammāājīvassa     sammāvāyāmassa     sammāsatiyā
sammāsamādhissa   pañca   vivekā   pañca   virāgā  pañca  nirodhā  pañca
vossaggā dvādasa nissayā.
     [704]   Sammādiṭṭhiyā   katame   pañca  vivekā  vikkhambhanaviveko
tadaṅgaviveko    samucchedaviveko    paṭippassaddhiviveko    nissaraṇaviveko
vikkhambhanaviveko   ca   nīvaraṇānaṃ   paṭhamajjhānaṃ   bhāvayato   tadaṅgaviveko
ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ   bhāvayato   samucchedaviveko
ca    lokuttaraṃ    khayagāmiṃ   maggaṃ   bhāvayato   paṭippassaddhiviveko   ca
phalakkhaṇe    nissaraṇaviveko    ca    nirodho    nibbānaṃ   sammādiṭṭhiyā
ime   pañca   vivekā   imesu   pañcasu   vivekesu   chandajāto  hoti
saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ.
     [705]   Sammādiṭṭhiyā   katame   pañca  virāgā  vikkhambhanavirāgo
tadaṅgavirāgo    samucchedavirāgo    paṭippassaddhivirāgo    nissaraṇavirāgo
vikkhambhanavirāgo   ca   nīvaraṇānaṃ   paṭhamajjhānaṃ   bhāvayato   tadaṅgavirāgo
ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ   bhāvayato   samucchedavirāgo
ca     lokuttaraṃ    khayagāmiṃ    maggaṃ    bhāvayato    paṭippassaddhivirāgo
ca   phalakkhaṇe   nissaraṇavirāgo   ca   nirodho   nibbānaṃ   sammādiṭṭhiyā
ime    pañca    virāgā    imesu    pañcasu    virāgesu   chandajāto
Hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ.
     [706]   Sammādiṭṭhiyā   katame   pañca  nirodhā  vikkhambhananirodho
tadaṅganirodho           samucchedanirodho           paṭippassaddhinirodho
nissaraṇanirodho     vikkhambhananirodho     ca     nīvaraṇānaṃ     paṭhamajjhānaṃ
bhāvayato    tadaṅganirodho    ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ
bhāvayato   samucchedanirodho   ca   lokuttaraṃ   khayagāmiṃ   maggaṃ  bhāvayato
paṭippassaddhinirodho    ca    phalakkhaṇe    nissaraṇanirodho    ca    amatā
dhātu    sammādiṭṭhiyā    ime    pañca    nirodhā    imesu    pañcasu
nirodhesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ.
     [707]  Sammādiṭṭhiyā  katame  pañca  vossaggā vikkhambhanavossaggo
tadaṅgavossaggo        samucchedavossaggo        paṭippassaddhivossaggo
nissaraṇavossaggo    vikkhambhanavossaggo    ca    nīvaraṇānaṃ    paṭhamajjhānaṃ
bhāvayato      tadaṅgavossaggo     ca     diṭṭhigatānaṃ     nibbedhabhāgiyaṃ
samādhiṃ   bhāvayato   samucchedavossaggo   ca   lokuttaraṃ   khayagāmiṃ  maggaṃ
bhāvayato    paṭippassaddhivossaggo    ca    phalakkhaṇe   nissaraṇavossaggo
ca   nirodho   nibbānaṃ   sammādiṭṭhiyā   ime  pañca  vossaggā  imesu
pañcasu   vossaggesu   chandajāto   hoti   saddhādhimutto   cittaṃ   cassa
svādhiṭṭhitaṃ.
     {707.1}     Sammādiṭṭhiyā    ime    pañca    vivekā   pañca
virāgā pañca nirodhā pañca vossaggā dvādasa nissayā.
     [708]     Sammāsaṅkappassa    .pe.    sammāvācāya    .pe.
Sammākammantassa    .pe.    sammāājīvassa    .pe.   sammāvāyāmassa
.pe. Sammāsatiyā .pe..
     {708.1}  Sammāsamādhissa  katame  pañca  vivekā  vikkhambhanaviveko
tadaṅgaviveko    samucchedaviveko    paṭippassaddhiviveko    nissaraṇaviveko
vikkhambhanaviveko   ca   nīvaraṇānaṃ   paṭhamajjhānaṃ   bhāvayato   tadaṅgaviveko
ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ   bhāvayato   samucchedaviveko
ca    lokuttaraṃ    khayagāmiṃ   maggaṃ   bhāvayato   paṭippassaddhiviveko   ca
phalakkhaṇe    nissaraṇaviveko    ca    nirodho   nibbānaṃ   sammāsamādhissa
ime   pañca   vivekā   imesu   pañcasu   vivekesu   chandajāto  hoti
saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ.
     [709]   Sammāsamādhissa   katame  pañca  virāgā  vikkhambhanavirāgo
tadaṅgavirāgo           samucchedavirāgo           paṭippassaddhivirāgo
nissaraṇavirāgo     vikkhambhanavirāgo     ca     nīvaraṇānaṃ     paṭhamajjhānaṃ
bhāvayato    tadaṅgavirāgo    ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ
bhāvayato   samucchedavirāgo   ca   lokuttaraṃ   khayagāmiṃ   maggaṃ  bhāvayato
paṭippassaddhivirāgo    ca    phalakkhaṇe    nissaraṇavirāgo    ca   nirodho
nibbānaṃ    sammāsamādhissa    ime    pañca   virāgā   imesu   pañcasu
virāgesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ.
     [710]   Sammāsamādhissa   katame  pañca  nirodhā  vikkhambhananirodho
Tadaṅganirodho           samucchedanirodho           paṭippassaddhinirodho
nissaraṇanirodho     vikkhambhananirodho     ca     nīvaraṇānaṃ     paṭhamajjhānaṃ
bhāvayato    tadaṅganirodho    ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ
bhāvayato   samucchedanirodho   ca   lokuttaraṃ   khayagāmiṃ   maggaṃ  bhāvayato
paṭippassaddhinirodho    ca    phalakkhaṇe    nissaraṇanirodho    ca    amatā
dhātu    sammāsamādhissa    ime    pañca    nirodhā    imesu   pañcasu
nirodhesu chandajāto hoti saddhādhimutto cittaṃ cassa svādhiṭṭhitaṃ.
     [711]  Sammāsamādhissa  katame  pañca vossaggā vikkhambhanavossaggo
tadaṅgavossaggo        samucchedavossaggo        paṭippassaddhivossaggo
nissaraṇavossaggo    vikkhambhanavossaggo    ca    nīvaraṇānaṃ    paṭhamajjhānaṃ
bhāvayato    tadaṅgavossaggo    ca   diṭṭhigatānaṃ   nibbedhabhāgiyaṃ   samādhiṃ
bhāvayato     samucchedavossaggo    ca    lokuttaraṃ    khayagāmiṃ    maggaṃ
bhāvayato    paṭippassaddhivossaggo    ca    phalakkhaṇe   nissaraṇavossaggo
ca    nirodho    nibbānaṃ    sammāsamādhissa   ime   pañca   vossaggā
imesu    pañcasu    vossaggesu    chandajāto    hoti    saddhādhimutto
cittaṃ cassa svādhiṭṭhitaṃ.
     {711.1}  Sammāsamādhissa  ime  pañca  vivekā pañca virāgā pañca
nirodhā pañca vossaggā dvādasa nissayā.
     [712]   Seyyathāpi   bhikkhave   ye  keci  balakaraṇīyā  kammantā
Kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya  evamete
balakaraṇīyā    kammantā    kayiranti    evameva   kho   bhikkhave   bhikkhu
sīlaṃ   nissāya   sīle   patiṭṭhāya   satta   bojjhaṅge   bhāveti   satta
bojjhaṅge   bahulīkaroti   .pe.   satta   bojjhaṅge   bhāvento  satta
bojjhaṅge     bahulīkaronto    vuḍḍhiṃ    virūḷhiṃ    vepullaṃ    pāpuṇāti
dhammesu   .pe.   pañca   balāni  bhāveti  .  pañca  balāni  bahulīkaroti
.pe.    pañca    balāni    bhāvento   pañca   balāni   bahulīkaronto
vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   pāpuṇāti   dhammesu   .pe.   pañcindriyāni
bhāveti pañcindriyāni bahulīkaroti .pe..
     {712.1}  Seyyathāpi bhikkhave ye keci vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ
vepullaṃ   āpajjanti   sabbe   te   paṭhaviṃ   nissāya  paṭhaviyaṃ  patiṭṭhāya
evamete    vījagāmabhūtagāmā    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjanti
evameva  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya  sīle patiṭṭhāya pañcindriyāni
bhāvento    pañcindriyāni    bahulīkaronto    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ
pāpuṇāti dhammesu.
     [713]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
pañcindriyāni     bhāvento     pañcindriyāni    bahulīkaronto    vuḍḍhiṃ
virūḷhiṃ   vepullaṃ  pāpuṇāti  dhammesu  .  idha  bhikkhave  bhikkhu  saddhindriyaṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
viriyindriyaṃ    bhāveti    .pe.    satindriyaṃ    bhāveti    samādhindriyaṃ
Bhāveti      paññindriyaṃ      bhāveti     vivekanissitaṃ     virāganissitaṃ
nirodhanissitaṃ   vossaggapariṇāmiṃ   [1]-   saddhindriyassa   pañca   vivekā
pañca   virāgā   pañca   nirodhā   pañca   vossaggā  dvādasa  nissayā
.pe.    viriyindriyassa   .pe.   satindriyassa   .pe.   samādhindriyassa
paññindriyassa    pañca    vivekā    pañca    virāgā   pañca   nirodhā
pañca vossaggā dvādasa nissayā.
     [714]   Saddhindriyassa   katame   pañca  vivekā  vikkhambhanaviveko
tadaṅgaviveko    samucchedaviveko    paṭippassaddhiviveko    nissaraṇaviveko
vikkhambhanaviveko   ca   nīvaraṇānaṃ   paṭhamajjhānaṃ   bhāvayato   tadaṅgaviveko
ca    diṭṭhigatānaṃ    nibbedhabhāgiyaṃ   samādhiṃ   bhāvayato   samucchedaviveko
ca    lokuttaraṃ    khayagāmiṃ   maggaṃ   bhāvayato   paṭippassaddhiviveko   ca
phalakkhaṇe    nissaraṇaviveko    ca    nirodho    nibbānaṃ   saddhindriyassa
ime    pañca    vivekā    imesu    pañcasu    vivekesu   chandajāto
hoti   saddhādhimutto   cittaṃ   cassa   svādhiṭṭhitaṃ   .pe.  saddhindriyassa
ime    pañca    vivekā    pañca    virāgā   pañca   nirodhā   pañca
vossaggā    dvādasa    nissayā   viriyindriyassa   .pe.   satindriyassa
samādhindriyassa .pe..
     {714.1}   Paññindriyassa  katame  pañca  vivekā  vikkhambhanaviveko
tadaṅgaviveko    samucchedaviveko    paṭippassaddhiviveko    nissaraṇaviveko
.pe.   paññindriyassa   ime   pañca   vivekā   pañca   virāgā  pañca
@Footnote: 1 Ma. evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya ... vepulalaṃ pāpuṇāti dhammesūti.
Nirodhā pañca vossaggā dvādasa nissayāti.
                       Vivekakathā niṭṭhitā.
                               -------



             The Pali Tipitaka in Roman Character Volume 31 page 607-615. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=701&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=701&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=701&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=701&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8050              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8050              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :