ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [85]   Tattha  katamaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ  ayameva

--------------------------------------------------------------------------------------------- page59.

Ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {85.1} Tattha katamā sammādiṭṭhi dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati sammādiṭṭhi. {85.2} Tattha katamo sammāsaṅkappo nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo. {85.3} Tattha katamā sammāvācā musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati sammāvācā. {85.4} Tattha katamo sammākammanto pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ vuccati sammākammanto. {85.5} Tattha katamo sammāājīvo idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati sammāājīvo. {85.6} Tattha katamo sammāvāyāmo idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ

--------------------------------------------------------------------------------------------- page60.

Uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati sammāvāyāmo. {85.7} Tattha katamā sammāsati idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati sammāsati. {85.8} Tattha katamo sammāsamādhi idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajampītisukhaṃ paṭhamajjhānaṃ 1- upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijampītisukhaṃ dutiyajjhānaṃ 2- upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ 3- upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa- domanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ 4- upasampajja viharati ayaṃ vuccati sammāsamādhi idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ . taṃ ñātaṭṭhena ñāṇaṃ @Footnote: 1 Ma. paṭhamaṃ jhānaṃ. 2 Ma. dutiyaṃ jhānaṃ. 3 Ma. tatiyaṃ jhānaṃ. 4 Ma. catutthaṃ jhānaṃ.

--------------------------------------------------------------------------------------------- page61.

Pajānanaṭṭhena paññā tena vuccati idaṃ dukkhaṃ ariyasaccaṃ idaṃ dukkhasamudayo ariyasaccaṃ idaṃ dukkhanirodho ariyasaccaṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 58-61. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=85&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=85&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=85&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=85&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3890              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :