ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [91]   Pañca   sīlāni   pāṇātipātassa   adinnādānassa  kāmesu
micchācārassa    musāvādassa    pisuṇāya    vācāya   pharusāya   vācāya
samphappalāpassa    abhijjhāya    byāpādassa   micchādiṭṭhiyā   nekkhammena
kāmacchandassa       abyāpādena      byāpādassa      ālokasaññāya
thīnamiddhassa    avikkhepena    uddhaccassa    dhammavavatthānena   vicikicchāya
ñāṇena avijjāya pāmujjena aratiyā
     {91.1}   paṭhamajjhānena   nīvaraṇānaṃ  dutiyajjhānena  vitakkavicārānaṃ
tatiyajjhānena   pītiyā   catutthajjhānena   sukhadukkhānaṃ  ākāsānañcāyatana-
samāpattiyā       rūpasaññāya       paṭighasaññāya       nānattasaññāya
viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya
ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya
nevasaññānāsaññāyatanasamāpattiyā
     {91.2}        Ākiñcaññāyatanasaññāya        aniccānupassanāya
niccasaññāya      dukkhānupassanāya      sukhasaññāya     anattānupassanāya
attasaññāya      nibbidānupassanāya      nandiyā      virāgānupassanāya
rāgassa      nirodhānupassanāya      samudayassa     paṭinissaggānupassanāya
ādānassa       khayānupassanāya       ghanasaññāya       vayānupassanāya
āyuhanassa     vipariṇāmānupassanāya     dhuvasaññāya    animittānupassanāya
nimittassa      appaṇihitānupassanāya      paṇidhiyā      suññatānupassanāya
abhinivesassa        adhipaññādhammavipassanāya        sārādānābhinivesassa
yathābhūtañāṇadassanena        sammohābhinivesassa        ādīnavānupassāya
ālayābhinivesassa           paṭisaṅkhānupassanāya          appaṭisaṅkhāya
vivaṭṭanānupassanāya saññogābhinivesassa
     {91.3}  sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ sakadāgāmimaggena
oḷārikānaṃ    kilesānaṃ    anāgāmimaggena    aṇusahagatānaṃ    kilesānaṃ
arahattamaggena   sabbakilesānaṃ   pahānaṃ  sīlaṃ  veramaṇī  sīlaṃ  cetanā  silaṃ
saṃvaro sīlaṃ avītikkamo sīlaṃ.
     {91.4}   Evarūpāni   sīlāni  cittassa  avippaṭisārāya  saṃvattanti
pāmujjāya    saṃvattanti    pītiyā    saṃvattanti    passaddhiyā   saṃvattanti
somanassāya   saṃvattanti   āsevanāya   saṃvattanti   bhāvanāya   saṃvattanti
bahulīkammāya   saṃvattanti   alaṅkārāya   saṃvattanti  parikkhārāya  saṃvattanti
parivārāya   saṃvattanti   pāripūriyā  saṃvattanti  ekantanibbidāya  virāgāya
Nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti
     {91.5}  evarūpānaṃ  sīlānaṃ  saṃvarapārisuddhi  adhisīlaṃ saṃvarapārisuddhiyā
ṭhitaṃ  cittaṃ  na  1- vikkhepaṃ gacchati avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ
sammā    passati    avikkhepapārisuddhiṃ   sammā   passati   dassanapārisuddhi
adhipaññā  yo  tattha  saṃvaraṭṭho  ayaṃ  adhisīlasikkhā  yo tattha avikkhepaṭṭho
ayaṃ   adhicittasikkhā   yo   tattha  dassanaṭṭho  ayaṃ  adhipaññāsikkhā  imā
tisso   sikkhāyo   āvajjanto   sikkhati   jānanto   sikkhati  passanto
sikkhati   paccavekkhanto   sikkhati   cittaṃ   adhiṭṭhahanto   sikkhati  saddhāya
adhimuccanto   sikkhati   viriyaṃ   paggaṇhanto   sikkhati   satiṃ  upaṭṭhapento
sikkhati   cittaṃ   samādahanto   sikkhati   paññāya   jānanto  2-  sikkhati
abhiññeyyaṃ    abhijānanto    sikkhati   pariññeyyaṃ   parijānanto   sikkhati
pahātabbaṃ   pajahanto  sikkhati  bhāvetabbaṃ  bhāvento  sikkhati  sacchikātabbaṃ
sacchikaronto sikkhati
     {91.6}  taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā  tena vuccati
sutvāna saṃvare paññā sīlamaye ñāṇaṃ.
                     --------



             The Pali Tipitaka in Roman Character Volume 31 page 67-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=91&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=91&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=91&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=91&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=4865              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=4865              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :