ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [92]   Kathaṃ   saṃvaritvā   samādahane   paññā   samādhibhāvanāmaye
ñāṇaṃ    eko    samādhi    cittassa   ekaggatā   .   dve   samādhī
lokiyo   samādhi   lokuttaro  samādhi  .  tayo  samādhī  savitakkasavicāro
@Footnote: 1 Ma. avikkhepaṃ. 2 Ma. Yu. pajānanto.

--------------------------------------------------------------------------------------------- page70.

Samādhi avitakkavicāramatto samādhi avitakkāvicāro samādhi . Cattāro samādhī hānabhāgiyo samādhi ṭhitibhāgiyo samādhi visesabhāgiyo samādhi nibbedhabhāgiyo samādhi . pañca samādhī pītipharaṇatā sukhapharaṇatā cetopharaṇatā ālokapharaṇatā paccavekkhaṇānimittaṃ . cha samādhī buddhānussativasena cittassa ekaggatā avikkhepo samādhi dhammānussativasena cittassa ekaggatā avikkhepo samādhi saṅghānussativasena cittassa ekaggatā avikkhepo samādhi sīlānussativasena cittassa ekaggatā avikkhepo samādhi cāgānussativasena cittassa ekaggatā avikkhepo samādhi devatānussativasena cittassa ekaggatā avikkhepo samādhi. {92.1} Satta samādhī samādhissa kusalatā samādhissa samāpattikusalatā samādhissa ṭhitikusalatā samādhissa vuṭṭhānakusalatā samādhissa kallitakusalatā 1- samādhissa gocarakusalatā samādhissa abhinīhārakusalatā. Aṭṭha samādhī paṭhavīkasiṇavasena cittassa ekaggatā avikkhepo samādhi āpokasiṇavasena .pe. tejokasiṇavasena vāyokasiṇavasena nīlakasiṇavasena pītakasiṇavasena lohitakasiṇavasena odātakasiṇavasena cittassa ekaggatā avikkhepo samādhi . nava samādhī rūpāvacaro samādhi atthi hīno atthi majjhimo atthi paṇīto arūpāvacaro samādhi atthi hīno atthi majjhimo atthi paṇīto suññato samādhi animitto samādhi @Footnote: 1 Ma. Yu. kalyatākusalatā.

--------------------------------------------------------------------------------------------- page71.

Appaṇihito samādhi . dasa samādhī uddhumātakasaññāvasena cittassa ekaggatā avikkhepo samādhi vinīlakasaññāvasena .pe. Vipubbakasaññāvasena vicchiddakasaññāvasena vikkhāyitakasaññāvasena vikkhittakasaññāvasena hatavikkhāyitakasaññāvasena lohitakasaññāvasena pulavakasaññāvasena 1- aṭṭhikasaññāvasena cittassa ekaggatā avikkhepo samādhi ime pañcapaññāsa samādhī. [93] Api ca pañcavīsati samādhissa samādhiṭṭhā pariggahaṭṭhena samādhi parivāraṭṭhena samādhi paripūraṭṭhena samādhi ekaggaṭṭhena samādhi avikkhepaṭṭhena samādhi avisāraṭṭhena samādhi anāvilaṭṭhena samādhi aniñjanaṭṭhena samādhi vimuttaṭṭhena samādhi ekattupaṭṭhānavasena cittassa ṭhitattā samādhi samaṃ esatīti samādhi visamaṃ nesatīti samādhi samaṃ esitattā samādhi visamaṃ nesitattā samādhi samaṃ ādiyatīti samādhi visamaṃ nādiyatīti samādhi samaṃ ādinnattā samādhi visamaṃ anādinnattā samādhi samaṃ paṭipajjatīti samādhi visamaṃ nappaṭipajjatīti samādhi samaṃ paṭipannattā samādhi visamaṃ nappaṭipannattā samādhi samaṃ jhāyatīti samādhi visamaṃ jhāpetīti samādhi samaṃ jhātattā samādhi visamaṃ jhāpitattā samādhi samo ca hito ca sukho cāti samādhi ime pañcavīsati samādhissa samādhiṭṭhā taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati saṃvaritvā samādahane paññā @Footnote: 1 Ma. puḷuvakasaññāvasena.

--------------------------------------------------------------------------------------------- page72.

Samādhibhāvanāmaye ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 69-72. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=92&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=92&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=92&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=92&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5530              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5530              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :