ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Dasamaṃ piṇḍolabhāradvājattherāpadānaṃ (8)
     [10] |10.610| Padumuttaro nāma jino   sayambhū aggapuggalo
                               purato himavantassa        cittakūṭe vasī tadā.
              |10.611| Abhītarūpo tatthāsiṃ          migarājā catukkamo
                               yassa 5- saddaṃ suṇitvāna   vikkhambhanti bahū janā.
              |10.612| Suphullaṃ padumaṃ gayha        upagañchiṃ narāsabhaṃ
                               vuṭṭhitassa samādhimhā    buddhassa abhiropayiṃ.
@Footnote: 1 Ma. isināme migāraññe. 2 Yu. migaraññe. 3 Ma. santipadamanuttaraṃ.
@4 Po. aññātakoṇḍañño. Ma. aññāsikoṇḍañño. 5 Ma. tassa.
              |10.613| Cātuddisaṃ namassitvā    buddhaseṭṭhaṃ naruttamaṃ
                                sakaṃ cittaṃ pasādetvā   sīhanādaṃ nadiṃ tadā 1-.
              |10.614| Padumuttaro lokavidū        āhutīnaṃ paṭiggaho
                                sakāsane nisīditvā       imā gāthā abhāsatha.
              |10.615| Buddhassa giramaññāya    sabbe devā samāgatā
                                āgato vadataṃ seṭṭho     dhammaṃ sossāma taṃ mayaṃ.
              |10.616| Tesaṃ hāsaparetānaṃ         purato lokanāyako
                                mama saddaṃ pakittesi      dīghadassī mahāmuni.
              |10.617| Yenidaṃ padumaṃ dinnaṃ          sīhanādo ca nādito
                                tamahaṃ kittayissāmi       suṇātha mama bhāsato.
              |10.618| Ito aṭṭhamake kappe      cakkavatti bhavissati
                                sattaratanasampanno      catudīpamhi issaro.
              |10.619| Kārayissati issaraṃ 2-      mahiyā catusaṭṭhiyā
                                padumo nāma nāmena     cakkavatti mahābalo.
              |10.620| Kappasatasahassamhi        okkākakulasambhavo
                                gotamo nāma gottena   satthā loke bhavissati.
              |10.621| Pakāsite pāvacane          brahmabandhu bhavissati
                                brahmaññā abhinikkhamma    pabbajissati tāvade.
              |10.622| Padhānaṃ pahitatto so       upasanto nirūpadhi
                                sabbāsave pariññāya   nibbāyissatināsavo.
@Footnote: 1 Ma. ahaṃ. Yu. adāsahaṃ. 2 Po. Ma. issariyaṃ.
          |10.623| Vijjane 1- pantaseyyamhi   vāḷamigasamākule
                           sabbāsave pariññāya        nibbāyissatināsavo.
          |10.624| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo
abhāsitthāti.
                           Piṇḍolabhāradvājattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 71-73. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=10&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=10&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=10&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=10&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9079              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9079              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :