ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page282.

Ekūnavīsatimo kuṭajapupphiyavaggo paṭhamaṃ kuṭajapupphiyattherāpadānaṃ (181) [183] |183.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva uttamaṃ 1- disaṃ anuvilokentaṃ gacchantaṃ anilañjase. |183.2| Kuṭajaṃ pupphitaṃ disvā saṃvitthakasamotthakaṃ 2- rukkhato ocinitvāna phussassa abhiropayiṃ. |183.3| Dvenavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |183.4| Ito sattarase kappe tayo āsiṃsu 3- pupphitā sattaratanasampannā cakkavattī mahabbalā. |183.5| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti. Kuṭajapupphiyattherassa apadānaṃ samattaṃ. Dutiyaṃ bandhujīvakattherāpadānaṃ (182) [184] |184.6| Sobhito 4- nāma sambuddho sayambhū sabbhivaṇṇito samādhiṃ so samāpanno nisīdi pabbatantare. @Footnote: 1 Ma. Yu. uggataṃ. 2 Ma. saṃvitathatasamotthataṃ. Yu. haṃ vitthatasamotthaṭaṃ. @3 Ma. tayo āsuṃ supupphitā. 4 Ma. Yu. siddhattho.

--------------------------------------------------------------------------------------------- page283.

|184.7| Jātassare gavesanto dakajaṃ pupphamuttamaṃ bandhujīvakapupphāni addasaṃ samanantaraṃ. |184.8| Ubhohatthehi paggayha upagacchiṃ mahāmuniṃ pasannacitto sumano sobhitassābhiropayiṃ 1-. |184.9| Catunavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |184.10| Ito catuddase kappe eko āsiṃ janādhipo samuddakappo nāmena cakkavatti mahabbalo. |184.11| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti. Bandhujīvakattherassa apadānaṃ samattaṃ. Tatiyaṃ kotumbariyattherāpadānaṃ (183) [185] |185.12| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare appameyyaṃva udadhiṃ uddhataṃ 2- dharaṇiṃ yathā. |185.13| Puretaṃ 3- devasaṅghena nisabhājāniyaṃ yathā. Haṭṭho haṭṭhena cittena upagañchiṃ naruttamaṃ. @Footnote: 1 Ma. Yu. siddhatthassābhiropayiṃ. 2 Ma. vitthataṃ. 3 Ma. pūjitaṃ. Yu. paretaṃ.

--------------------------------------------------------------------------------------------- page284.

|185.14| Satta pupphāni paggayha kotumbaraṃ samākulaṃ buddhassa abhiropesiṃ sikhino lokabandhuno. |185.15| Ekattiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |185.16| Ito vīsatikappamhi mahānelasanāmako eko āsiṃ mahātejo cakkavatti mahabbalo. |185.17| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kotumbariyo thero imā gāthāyo abhāsitthāti. Kotumbariyattherassa apadānaṃ samattaṃ. Catutthaṃ pañcahatthiyattherāpadānaṃ (184) [186] |186.18| Tisso nāmāsi bhagavā lokajeṭṭho narāsabho purakkhato sāvakehi rathiyaṃ paṭipajjatha. |186.19| Pañca uppalahatthā ca catuoṭṭhapitā 1- mayā āhutiṃ dātukāmohaṃ puttomhi 2- hitasiddhiyā. |186.20| Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe buddharaṃsīhi 3- phuṭṭhomhi 4- pūjesiṃ dipaduttamaṃ. @Footnote: 1 Ma. cāturā ṭhapitā mayā. Yu. caturoṭṭhapitā mayā. 2 Ma. paggaṇhiṃ vatasiddhiyā. @Yu. mūgomhi .... 3 Yu. buddharaṃsābhi ghuṭṭhomhi. 4 Ma. phuṭṭhosmi.

--------------------------------------------------------------------------------------------- page285.

|186.21| Dvenavute ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |186.22| Ito terasakappamhi pañca sulabhasammatā 1- sattaratanasampannā cakkavattī mahabbalā. |186.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti. Pañcahatthiyattherassa apadānaṃ samattaṃ. Pañcamaṃ isimuggadāyakattherāpadānaṃ (185) [187] |187.24| Udentaṃ sataraṃsīva pītaraṃsīva 2- bhāṇumaṃ kakudhaṃ vilasantaṃva padumuttaranāyakaṃ. |187.25| Isimuggaṃ 3- nimantetvā madhukhudde anīlake pāsādepi 4- ṭhito santo adāsiṃ lokabandhuno. |187.26| Aṭṭhasatasahassāni ahesuṃ buddhasāvakā sabbesaṃ patta pūrentaṃ tato vāpi 5- bahūtaraṃ. |187.27| Tena cittappasādena sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. @Footnote: 1 Ma. pañca susabhasammatā. Yu. pañcāsu sabhāsammatā. 2 Yu. uggataṃ iva .... @3 Ma. isimuggāni pisitvā. Yu. isimuggā nisandetvā. 4 Ma. Yu. ... va. @5 Ma. Yu. cāpi.

--------------------------------------------------------------------------------------------- page286.

|187.28| Cattāḷīsamhi sahasse kappānaṃ aṭṭhatiṃsate mahisamantanāmā 1- te cakkavattī mahabbalā. |187.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti. Isimuggadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ bodhiupaṭṭhāyakattherāpadānaṃ (186) [188] |188.30| Nagare rammavatiyā āsiṃ murajavādako 2- niccupaṭṭhānayuttomhi gatohaṃ bodhimuttamaṃ. |188.31| Sāyaṃ pātaṃ upaṭṭhitvā sukkamūlena codito aṭṭhārase kappasate duggatiṃ nūpapajjahaṃ. |188.32| Pañcadase kappasate itohosiṃ 3- janādhipo damatho 4- nāma nāmena cakkavatti mahabbalo. |188.33| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāyako 5- thero imā gāthāyo abhāsitthāti. Bodhiupaṭṭhāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. isimuggasanāmā te. 2 Yu. murajanāmako. 3 Yu. rājāhosiṃ. @4 Ma. murajo .... 5 Ma. bodhiupaṭṭhāko.

--------------------------------------------------------------------------------------------- page287.

Sattamaṃ ekacintikattherāpadānaṃ (187) [189] |189.34| Yadā devo devakāyā cavate āyusaṅkhayā tayo saddā niccharanti devānaṃ anumodataṃ. |189.35| Ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ manussabhūto saddhamme labha saddhaṃ anuttaraṃ. |189.36| Sā te saddhā niviṭṭhassa 1- mūlajātā patiṭṭhitā yāvajīvaṃ asaṃhirā saddhamme supavedite. |189.37| Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ manasā kusalaṃ katvā abyāpajjhaṃ nirūpadhiṃ. |189.38| Tato upacitaṃ puññaṃ katvā dānena taṃ bahuṃ aññepi macce saddhamme brahmacariye nivesaya. |189.39| Imāya anukampāya devadevaṃ 2- yathāvidū bhavantaṃ anumodanti ehi deva punappunaṃ. |189.40| Saṃviggohaṃ 3- tadā āsiṃ devasaṅghe samāgate kaṃsu nāma ahaṃ yoniṃ gamissāmi ito cuto. |189.41| Mama saṃvegamaññāya samaṇo bhāvitindriyo mamuddharitukāmo so āgacchi mama santike. |189.42| Sumano nāma nāmena padumuttarasāvako atthadhammānusāsitvā saṃvejesi mamaṃ tadā. @Footnote: 1 Ma. niviṭṭhāssa. Yu. naviṭṭhāya. 2 Ma. devādevaṃ. 3 Ma. saṃvego me tadā āsi. @Yu. saṃviggomhi tadā āsiṃ.

--------------------------------------------------------------------------------------------- page288.

|189.43| Tassāhaṃ vacanaṃ sutvā buddhe cittaṃ pasādayiṃ abhivādetvāpi 1- sambuddhaṃ tattha kālaṃ kato ahaṃ. |189.44| Upapajjiṃ sa tattheva sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |189.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti. Ekacintikattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ tikaṇṇipupphiyattherāpadānaṃ (188) [190] |190.46| Devabhūto ahaṃ santo accharāhi purakkhato pubbakammaṃ saritvāna buddhaseṭṭhaṃ anussariṃ. |190.47| Tikaṇṇipupphaṃ paggayha sakaṃ cittaṃ pasādayiṃ buddhamhi 2- abhiropesiṃ vipassimhi narāsabhe. |190.48| Ekanavute ito kappe yaṃ pupphaṃ abhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |190.49| Tesattatimhito kappe caturosuṃ 3- ramuttamā sattaratanasampannā cakkavattī mahabbalā. @Footnote: 1 Ma. Yu. taṃ dhīraṃ abhivādetvā. 2 Yu. buddhassa. 3 Yu. caturāsuṃ naruttamā. @Ma. caturāsuṃ ramuttamā.

--------------------------------------------------------------------------------------------- page289.

|190.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gāthāyo abhāsitthāti. Tikaṇṇipupphiyattherassa apadānaṃ samattaṃ. Navamaṃ ekacāriyattherāpadānaṃ (189) [191] |191.51| Tāvatiṃsesu devesu mahāghoso tadā ahu buddho ca loke nibbāti mayañcamha sarāgino. |191.52| Tesaṃ saṃvegajātānaṃ sokasallasamaṅginaṃ sabalena upatthaddho agamaṃ buddhasantike. |191.53| Mandāravaṃ gahetvāna saṅgīti 1- abhinimmitaṃ parinibbānakālamhi 2- buddhassa abhiropayiṃ. |191.54| Sabbe devānumodiṃsu accharāyo ca me tadā kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |191.55| Saṭṭhikappasahassamhi ito soḷasa te janā mahāmallajanā nāma cakkavattī mahabbalā. |191.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Yu. saṃhitaṃ. 2 Ma. parinibbutakālamhi.

--------------------------------------------------------------------------------------------- page290.

Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti. Ekacāriyattherassa apadānaṃ samattaṃ. Dasamaṃ tivaṇṭipupphiyattherāpadānaṃ (190) [192] |192.57| Abhibhuṃ 1- theraṃ panijjhāma sabbe saṅgamma te mayaṃ 2- tesaṃ nijjhāyamānānaṃ pariḷāho ajāyatha. |192.58| Sunando nāma nāmena buddhassa sāvako tadā dhammadassissa munino āgañchi mama santike. |192.59| Ye me paṭṭhacarā āsuṃ te me pupphaṃ aduṃ tadā tāhaṃ pupphaṃ gahetvāna sāvake abhiropayiṃ . |192.60| Sohaṃ kālaṃ kato tattha punāpi upapajjahaṃ aṭṭhārase kappasate vinipātaṃ na gañchahaṃ. |192.61| Teraseto kappasate aṭṭhāsuṃ dhūmaketuno sattaratanasampannā cakkavattī mahabbalā. |192.62| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti. Tivaṇṭipupphiyattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. abhibhūtaṃ panijjhanti. Yu. abhibhuṃ vo panijjhanti. 2 Ma. ... mamaṃ.

--------------------------------------------------------------------------------------------- page291.

Uddānaṃ kuṭajā 1- bandhujīvī ca kotumbarikahatthiyo isimuggo ca bodhi ca ekacintī tikaṇṇiko ekacārī tivaṇṭī ca gāthā saṭṭhī 2- pakittitāti. Kuṭajapupphiyavaggo ekūnavīsatimo. ------------------


             The Pali Tipitaka in Roman Character Volume 32 page 282-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=183&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=183&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=183&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=183&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=183              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4829              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4829              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :