ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Chaṭṭhaṃ macchadāyakattherāpadānaṃ (266)
     [268] |268.23| Candabhāgānadītīre     ahosiṃ 2- ukkuso tadā
                       mahantaṃ macchaṃ paggayha       siddhatthassa munino adaṃ.
@Footnote: 1 Po. mayhaṃ dinnaṃ. Yu. mamaṃ dinnā. 2 Ma. Yu. ukkuso āsahaṃ tadā.
      |268.24| Catunavute ito kappe         yaṃ macchamadadiṃ tadā
                       duggatiṃ nābhijānāmi         macchadānassidaṃ phalaṃ.
      |268.25| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā macchadāyako thero imā gāthāyo
abhāsitthāti.
                            Macchadāyakattherassa apadānaṃ samattaṃ.
                             Sattamaṃ javahaṃsakattherāpadānaṃ (267)
     [269] |269.26| Candabhāgānadītīre    āsiṃ vanacaro tadā
                       siddhatthaṃ addasaṃ buddhaṃ       gacchantaṃ anilañjase.
      |269.27| Añjaliṃ paggahetvāna       olokento 1- mahāmuniṃ
                       sakaṃ cittaṃ pasādetvā        abhivandiṃ 2- lokanāyakaṃ.
      |269.28| Catunavute ito kappe         yaṃ avandiṃ narāsabhaṃ
                       duggatiṃ nābhijānāmi         vandanāya idaṃ phalaṃ.
      |269.29| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo
abhāsitthāti.
                             Javahaṃsakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ullokento. 2 Ma. Yu. avandiṃ nāyakaṃ ahaṃ.
                            Aṭṭhamaṃ salaḷapupphiyattherāpadānaṃ (268)
     [270] |270.30| Candabhāgānadītīre     ahosiṃ kinnaro tadā
                       vipassiṃ addasaṃ buddhaṃ          raṃsijālasamākulaṃ.
      |270.31| Pasannacitto sumano          paramāya ca pītiyā
                       paggayha salaḷaṃ pupphaṃ         vipassissa 1- okiriṃ ahaṃ.
      |270.32| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |270.33| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā salaḷapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Salaḷapupphiyattherassa apadānaṃ samattaṃ.
                           Navamaṃ upāgatahāsaniyattherāpadānaṃ (269)
     [271] |271.34| Himavantassa vemajjhe  saro āsi sunimmito
                       tatthāhaṃ rakkhaso āsiṃ        heṭṭhasīso 2- bhayānako.
      |271.35| Anukampako kāruṇiko        vipassī lokanāyako
                       mamuddharitukāmo so           āgañchi mama santike.
@Footnote: 1 Ma. Yu. vipassiṃ. 2 Yu. poṭṭhasīso.
      |271.36| Upāgataṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                       āsayā abhinikkhamma         avandiṃ satthuno ahaṃ.
      |271.37| Ekanavute ito kappe        yaṃ vandiṃ purisuttamaṃ
                       duggatiṃ nābhijānāmi         vandanāya idaṃ phalaṃ.
      |271.38| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāgatahāsaniyo 1- thero imā gāthāyo
abhāsitthāti.
                           Upāgatahāsaniyattherassa apadānaṃ samattaṃ.
                              Dasamaṃ taraṇiyattherāpadānaṃ (270)
     [272] |272.39| Suvaṇṇavaṇṇo sambuddho    vipassī 2- nāma nāyako
                               nadītīre ṭhito satthā   bhikkhusaṅghapurakkhato.
      |272.40| Nāvā na vijjate tattha        santāraṇī mahaṇṇave
                       nadiyā abhinikkhamma           tāresiṃ lokanāyakaṃ.
      |272.41| Ekanavute ito kappe        yaṃ tāresiṃ  naruttamaṃ
                       duggatiṃ nābhijānāmi          tāraṇāya idaṃ phalaṃ.
      |272.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. upāgatāsayo. Yu. upāgatabhāsaniyo. 2 Ma. Yu. vipassī dakkhiṇāraho.
        Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo
abhāsitthāti.
                              Taraṇiyattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      ukkhepī telacandī ca           dīpado ca viḷālido
                      maccho javo salaḷado           rakkhaso taraṇo dasa
                      gāthāyo cettha saṅkhātā    tāḷīsamekameva ca.
                                  Padumukkhepavaggo sattavīso.
                                         ---------



             The Pali Tipitaka in Roman Character Volume 32 page 351-355. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=268&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=268&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=268&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=268&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=268              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5026              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5026              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :