ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Catutthaṃ ekapupphiyattherāpadānaṃ (284)
     [286] |286.16| Dakkhiṇamhi duvāramhi  pisāco āsahantadā
                        addasaṃ virajaṃ buddhaṃ            pītaraṃsīva bhāṇumaṃ.
      |286.17| Vipassissa naraggassa          sabbalokahitesino
                        ekapupphaṃ mayā dinnaṃ        dipadindassa tādino.
      |286.18| Ekanavute ito kappe         yaṃ pupphamadadiṃ tadā
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. paccuggamane idaṃ phalaṃ. 2 sattatiṃse. 3 Ma. Yu. saparivāroti.
      |286.19| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Ekapupphiyattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ maghavapupphiyattherāpadānaṃ (285)
     [287] |287.20| Nammadānadiyā tīre    sayambhū aparājito
                        samādhiṃ so samāpanno       vippasanno anāvilo.
      |287.21| Disvā pasanno sumano        sambuddhaṃ aparājitaṃ
                        tāhaṃ maghavapupphena           sayambhuṃ pūjayiṃ tadā.
      |287.22| Ekanavute ito kappe         yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |287.23| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Maghavapupphiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ upaṭṭhāyikattherāpadānaṃ (286)
     [288] |288.24| Rathiyaṃ paṭipajjantaṃ       āhutīnaṃ paṭiggahaṃ
                        dipadindaṃ mahānāgaṃ          lokajeṭṭhaṃ narāsabhaṃ.
      |288.25| Pakkosāpiyatassāhaṃ          sabbalokahitesino
                        upaṭṭhāko mayā dinno     siddhatthassa mahesino.
      |288.26| Paṭiggahetvāna sambuddho   niyyātesi 1- mahāmuni
                        uṭṭhāya āsanā tamhā     pakkāmi pācināmukho.
      |288.27| Catunavute ito kappe          upaṭṭhākamadaṃ tadā
                        duggatiṃ nābhijānāmi         upaṭṭhānassidaṃ phalaṃ.
      |288.28| Sattapaññāsito kappe     balasenasanāmako
                        sattaratanasampanno          cakkavatti mahabbalo.
      |288.29| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upaṭṭhāyiko thero imā gāthāyo
abhāsitthāti.
                            Upaṭṭhāyikattherassa apadānaṃ samattaṃ.
                            Sattamaṃ apadāniyattherāpadānaṃ (287)
     [289] |289.30| Apadānaṃ sugatānaṃ       kittayiṃhaṃ 2- mahesinaṃ
                        pāde ca sirasā vandiṃ         pasanno sehi pāṇihi.
@Footnote: 1 Ma. niyyādesi. 2 Po. Yu. kittayissaṃ.
      |289.31| Dvenavute ito kappe         apadānaṃ pakittayiṃ
                        duggatiṃ nābhijānāmi         kittanāya idaṃ phalaṃ.
      |289.32| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo
abhāsitthāti.
                             Apadāniyattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ sattāhapabbajitattherāpadānaṃ (288)
     [290] |290.33| Vipassissa bhagavato      saṅgho sakkatamānito
                        byasanaṃ me anuppattaṃ       ñātibhedo pure ahu.
      |290.34| Pabbajjaṃ upagantvāna       byasanupasamāyahaṃ
                        sattāhābhirato tattha        satthusāsanakamyatā.
      |290.35| Ekanavute ito kappe        yamahaṃ pabbajiṃ tadā
                        duggatiṃ nābhijānāmi         pabbajjāya idaṃ phalaṃ.
      |290.36| Sattasaṭṭhimhito kappe       satta āsuṃ mahīpatī
                        sunekkhammāti ñāyanti     cakkavattī mahabbalā.
      |290.37| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo
abhāsitthāti.
                           Sattāhapabbajitattherassa apadānaṃ samattaṃ.
                           Navamaṃ buddhupaṭṭhāyikattherāpadānaṃ (289)
     [291] |291.38| Vedhambhinīti 1- me nāmaṃ     pitu santaṃ mamaṃ tadā
                       mama hatthaṃ gahetvāna         upānayi mahāmuniṃ.
      |291.39| Ime maṃ uddisiyanti           buddhā lokagganāyakā
                        tehaṃ upaṭṭhi 2- sakkaccaṃ    pasanno sehi pāṇihi.
      |291.40| Ekattiṃse ito kappe        buddhe paricariṃ 3- tadā
                        duggatiṃ nābhijānāmi         upaṭṭhānassidaṃ phalaṃ.
      |291.41| Tevīsamhi ito kappe         caturo āsu khattiyā
                        samaṇupaṭṭhakā nāma          cakkavattī mahabbalā.
      |291.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo
abhāsitthāti.
                           Buddhupaṭṭhāyikattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. veṭambhinīti ---. Yu. veṭambarīti me nāma. 2 Po. Ma. upaṭṭhiṃ.
@Yu. upaṭṭhahiṃ. 3 Ma. upaṭṭhahiṃ.
                            Dasamaṃ pubbaṅgamaniyattherāpadānaṃ (290)
     [292] |292.43| Cullāsītisahassāni    pabbajimha akiñcanā
                        tesaṃ pubbaṅgamo āsiṃ       uttamatthassa pattiyā.
      |292.44| Sarāgā samohā 1- cete    vippasannamanāvilaṃ 2-
                        upaṭṭhahiṃsu sakkaccaṃ           pasannā sehi pāṇihi.
      |292.45| Khīṇāsavā vantadosā         katakiccā anāsavā
                        phariṃsu mettacittena           sayambhū aparājitā.
      |292.46| Tesaṃ upaṭṭhahitvāna           sambuddhānaṃ paṭissato
                        maraṇañca anuppattā 3-  devattañca agamhase.
      |292.47| Catunavute ito kappe          yaṃ sīlamanupālayiṃ
                        duggatiṃ nābhijānāmi         saññamassa idaṃ phalaṃ.
      |292.48| Paṭisambhidā catasso           vimokkhāpica aṭṭhime.
                        Chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pubbaṅgamaniyo thero imā gāthāyo
abhāsitthāti.
                            Pubbaṅgamaniyattherassa apadānaṃ samattaṃ.
                                                   Uddānaṃ
                      paṇṇaṃ phalaṃ uggamiyo          ekapupphī ca māghavo
@Footnote: 1 Ma. -- sabhavā ---. Yu. --- sabhavā loke. 2 Ma. vippasannamanāvilā.
@3 Ma. Yu. anupatto.
                      Upaṭṭhākopadānañca         pabbajjā ca upaṭṭhitaṃ.
                      Pubbaṅgamo ca gāthāyo       aṭṭhatāḷīsa kittitā.
                               Paṇṇadāyakavaggo ekūnatiṃso.
                                      ------



             The Pali Tipitaka in Roman Character Volume 32 page 365-371. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=286&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=286&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=286&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=286&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=286              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5095              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5095              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :