ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                             Aṭṭhamaṃ tiraṃsiyattherāpadānaṃ (318)
     [320] |320.39| Kesariṃ abhijātaṃva          aggikkhandhaṃva pabbate
                       obhāsentaṃ disāsinnaṃ 2-   siddhatthaṃ pabbatantare.
      |320.40| Suriyassa ca ālokaṃ              candālokaṃ tatheva ca
                       buddhālokañca disvāna      pīti 3- me upapajjatha.
      |320.41| Tayo āloke disvāna        disvāna 4- sāvakuttamaṃ
                       ekaṃsaṃ ajinaṃ katvā             santhaviṃ lokanāyakaṃ.
@Footnote: 1 Yu. sadevamānusena so. 2 Ma. Yu. disā sabbā. 3 Ma. Yu. vitti.
@4 Ma. sambuddhaṃ sāvakuttamaṃ.
      |320.42| Tayo hi ālokakarā            loke lokatamonudā
                       cando ca suriyo cāpi           buddho ca lokanāyako.
      |320.43| Upamaṃ upadassetvā            kittito me mahāmuni
                       buddhassa vaṇṇaṃ kittetvā   kappaṃ saggamhi modahaṃ.
      |320.44| Catunavute ito kappe           yaṃ buddhamabhikittayiṃ
                       duggatiṃ nābhijānāmi           kittanāya idaṃ phalaṃ.
      |320.45| Ekasaṭṭhimhito kappe         eko ñāṇavaro 1- ahu
                       sattaratanasampanno            cakkavatti mahabbalo.
      |320.46| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo
abhāsitthāti.
                              Tiraṃsiyattherassa apadānaṃ samattaṃ.
                            Navamaṃ nālipupphiyattherāpadānaṃ (319)
     [321] |321.47| Sindhuyā nadiyā tīre    ahosiṃ kassako tadā
                       parakammāyane yutto          parabhattaṃ apassito.
      |321.48| Sindhuṃ anucarantohaṃ             siddhatthaṃ jinamaddasaṃ
                       samādhinā nisinnaṃ ca 2-      sattapattaṃva pupphitaṃ.
@Footnote: 1 Ma. Yu. ñāṇadharo. 2 Ma. Yu. va.
      |321.49| Sattakaṃ nālipupphāni          vaṇṭe chetvānahantadā
                       matthake abhiropesiṃ             buddhassādiccabandhuno.
      |321.50| Suvaṇṇavaṇṇaṃ sambuddhaṃ      anukūle samāhitaṃ
                       tidhāppabhinnaṃ mātaṅgaṃ        kuñjaraṃva durāsadaṃ.
      |321.51| Tamahaṃ upagantvāna            nipakaṃ bhāvitindriyaṃ
                       añjaliṃ paggahetvāna        avandiṃ satthuno ahaṃ.
      |321.52| Catunavute ito kappe          yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |321.53| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nālipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Nālipupphiyattherassa apadānaṃ samattaṃ.
                            Dasamaṃ kumudamāliyattherāpadānaṃ (320)
     [322] |322.54| Usabhaṃ pavaraṃ vīraṃ            mahesiṃ vijitāvinaṃ
                       vipassinaṃ mahāvīraṃ               abhijātaṃva kesariṃ.
      |322.55| Rathiyaṃ paṭipajjantaṃ               āhutīnaṃ paṭiggahaṃ
                       gahetvā kumudaṃ mālaṃ           buddhaseṭṭhaṃ samokiriṃ.
      |322.56| Ekanavute ito kappe         yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |322.57| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo
abhāsitthāti.
                            Kumudamāliyattherassa apadānaṃ samattaṃ.
                                                Uddānaṃ
                      ārakkhado bhojanado           gatasaññī padumiko
                      pupphāsani santhaviko           saddasaññī tiraṃsiyo
                      nāliko kumudī ceva              sattapaññāsa gāthakā.
                               Ārakkhadāyakavaggo battiṃso.
                                                -----------



             The Pali Tipitaka in Roman Character Volume 32 page 393-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=320&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=320&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=320&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=320&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5207              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5207              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :