ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                                Tettiṃso ummāpupphiyavaggo
                            paṭhamaṃ ummāpupphiyattherāpadānaṃ (321)
     [323] |323.1| Samāhitaṃ samāpannaṃ        siddhatthamaparājitaṃ
                     samādhinā upaviṭṭhaṃ               addasāsiṃ 1- naruttamaṃ.
      |323.2| Ummāpupphaṃ gahetvāna          buddhassa abhipūjayiṃ 2-
                     sabbe pupphā ekasīsā         uddhaṃvaṇṭā adhomukhā.
      |323.3| Sucittā viya tiṭṭhante            ākāse pupphasantharā
                     tena cittappasādena            tusitaṃ upapajjahaṃ.
      |323.4| Catunavute ito kappe             yaṃ pupphamabhipūjayiṃ
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
      |323.5| Pañcapaññāsito kappe       eko āsi mahīpati
                     samantachadano nāma              cakkavatti mahabbalo.
      |323.6| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gāthāyo
abhāsitthāti.
                            Ummāpupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. addasāhaṃ. 2 Ma. Yu. abhiropayiṃ.
                             Dutiyaṃ puḷinapūjakattherāpadānaṃ (322)
     [324] |324.7| Kakudhaṃ vilasantaṃva             nisabhājāniyaṃ yathā
                     osadhīva virocantaṃ                 obhāsantaṃ narāsabhaṃ.
      |324.8| Añjaliṃ paggahetvāna           avandiṃ satthuno ahaṃ
                     satthāraṃ parivaṇṇesiṃ            sakakammena tosayiṃ 1-.
      |324.9| Susuddhaṃ puḷinaṃ gayhaṃ 2-          gatamagge samokiriṃ
                     ucchaṅgena gahetvāna          vipassissa mahesino.
      |324.10| Tato upaḍḍhapuḷinaṃ            vippasannena cetasā
                       divāvihāre osiñciṃ          dipadindassa tādino.
      |324.11| Ekanavute ito kappe        puḷinaṃ yaṃ asiñcihaṃ
                       duggatiṃ nābhijānāmi         puḷinassa idaṃ phalaṃ.
      |324.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puḷinapūjako thero imā gāthāyo
abhāsitthāti.
               Puḷinapūjakattherassa apadānaṃ samattaṃ.
               Tatiyaṃ hāsajanakattherāpadānaṃ (323)
     [325] |325.13| Dumagge paṃsukūlikaṃ 3-   laggaṃ disvāna satthuno
                       añjaliṃ paggahetvāna         bhiyyo uccāritaṃ mayā.
@Footnote: 1 Yu. tosito. 2 Ma. Yu. gayha. 3 Ma. paṃsukūlakaṃ.
      |325.14| Dūrato paṭidisvāna 1-        hāso me upapajjatha
                       añjaliṃ paggahetvāna        bhiyyo cittaṃ pasādayiṃ.
      |325.15| Ekanavute ito kappe         yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |325.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā hāsajanako thero imā gāthāyo
abhāsitthāti.
                             Hāsajanakattherassa apadānaṃ samattaṃ.
                            Catutthaṃ yaññasāmikattherāpadānaṃ (324)
     [326] |326.17| Jātiyā sattavassohaṃ   ahosiṃ mantapāragū
                       kulavaṃsaṃ 2- adhāresiṃ            yañño ussāpito 3- mayā.
      |326.18| Cullāsītisahassāni            pasū haññanti me tadā
                       sārasmiṃ 4- hi upanītāni     yaññatthāya upaṭṭhitā.
      |326.19| Ukkāmukho pahaṭṭhova 5-     khadiraṅgārasannibho
                       udayantova suriyo               puṇṇamāyeva candimā.
      |326.20| Siddhattho sabbasiddhattho    tilokamahitohito
                       upagantvāna sambuddho      idaṃ vacanamabravi.
@Footnote: 1 Ma. dūrato pana disvāna. 2 Ma. kulavattaṃ. 3 Ma. Yu. ussāhito.
@4 Ma. Yu. sārathambhupanītāni. 5 Yu. pahato va.
      |326.21| Ahiṃsā sabbapāṇānaṃ 1-   kumāra mama ruccati
                       theyyā ca aticārā ca         majjapānā ca ārati.
      |326.22| Rati ca samacariyāya               bāhusaccaṃ kataññutā
                       diṭṭhe dhamme parattha ca        dhammā ete pasaṃsiyā.
      |326.23| Ete dhamme bhāvayitvā       sabbasattahite rato
                       buddhe cittaṃ pasādetvā     bhāvehi maggamuttamaṃ.
      |326.24| Idaṃ vatvāna sabbaññū       lokajeṭṭho narāsabho
                       mamevaṃ anusāsitvā            vehāsaṃ uggato gato.
      |326.25| Pubbe cittaṃ visodhetvā      pacchā cittaṃ pasādayiṃ
                       tena cittappasādena          tusitaṃ upapajjahaṃ.
      |326.26| Catunavute ito kappe          yadā cittaṃ pasādayiṃ
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |326.27| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo
abhāsitthāti.
                            Yaññasāmikattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ nimittasaññakattherāpadānaṃ (325)
     [327] |327.28| Candabhāgānadītīre      vasāmi assame ahaṃ
                       suvaṇṇamigamaddakkhiṃ           carantaṃ vivane 2- ahaṃ.
@Footnote: 1 Ma. sabbapāṇīnaṃ. 2 Ma. Yu. vipine.
      |327.29| Mige cittaṃ pasādetvā        lokajeṭṭhaṃ anussariṃ
                        tena cittappasādena         aññe buddhe anussariṃ.
      |327.30| Abbhatītā ca ye buddhā       vattamānā anāgatā 1-
                        evameva virocanti              migarājāva te 2- tayo.
      |327.31| Catunavute ito kappe          yaṃ saññamalabhiṃ tadā
                        duggatiṃ nābhijānāmi         buddhasaññāyidaṃ phalaṃ.
      |327.32| Sattavīse ito kappe          eko āsi mahīpati
                        araññasatto nāmena       cakkavatti mahabbalo.
      |327.33| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gāthāyo
abhāsitthāti.
                            Nimittasaññakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ annasaṃsāvakattherāpadānaṃ (326)
     [328] |328.34| Suvaṇṇavaṇṇaṃ sambuddhaṃ         gacchantaṃ antarāpaṇe
                        kañcanagghiyasaṅkāsaṃ         battiṃsavaralakkhaṇaṃ.
      |328.35| Siddhatthaṃ sabbasiddhatthaṃ       aneñjaṃ aparājitaṃ
                        sambuddhaṃ atināmetvā     bhojayiṃ taṃ mahāmuniṃ.
@Footnote: 1 Yu. tathāgatā. 2 Yu. cetaso.
      |328.36| Muni kāruṇiko loke           obhāsayi mamaṃ tadā
                        buddhe cittaṃ pasādetvā    kappaṃ saggamhi modahaṃ.
      |328.37| Catunavute ito kappe          yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi         bhikkhadānassidaṃ phalaṃ.
      |328.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo
abhāsitthāti.
                            Annasaṃsāvakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 397-402. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=323&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=323&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=323&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=323&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=323              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5210              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5210              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :