ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [329] |329.39| Yadā devo devakāyā  cavati āyusaṅkhayā
                        tayo saddā niccharanti      devānaṃ anumodataṃ.
      |329.40| Ito bho sugatiṃ gaccha           manussānaṃ sahabyataṃ
                        manussabhūto saddhamme       labha saddhaṃ anuttaraṃ.
      |329.41| Sā te saddhā niviṭṭhassa      mūlajātā patiṭṭhitā
                        yāvajīvaṃ asaṃhirā               saddhamme supavedite.
      |329.42| Kāyena kusalaṃ katvā           vācāya kusalaṃ bahuṃ
                        manasā kusalaṃ katvā           abyāpajjhaṃ nirūpadhiṃ.
      |329.43| Tato opadhikaṃ puññaṃ           katvā dānena taṃ bahuṃ
                      aññe 1- pavare saddhamme   brahmacariye nivesaya.
      |329.44| Imāya anukampāya             devadevaṃ yathā vidū
                        cavantaṃ anumodanti           ehi deva punappunaṃ.
      |329.45| Saṃviggohaṃ 2- tadā āsiṃ      devasaṅghe samāgate
                        kaṃsu nāma ahaṃ yoniṃ            gamissāmi ito cuto.
      |329.46| Mama saṃvegamaññāya            samaṇo bhāvitindriyo
                        mamuddharitukāmo so           āgacchi mama santikaṃ.
      |329.47| Sumano nāma nāmena           padumuttarasāvako
                        atthadhammānusāsitvā       saṃvejesi mamantadā.
                             Dvādasamaṃ bhāṇavāraṃ.
      |329.48| Tassāhaṃ vacanaṃ sutvā          buddhe cittaṃ pasādayiṃ.
                        Taṃ dhīraṃ 3- abhivādetvā      tattha kālaṃ kato ahaṃ.
      |329.49| Upapajjiṃ 4- sa tattheva        sukkamūlena codito
                        vasanto mātukucchimhi       puna dhāretu mātuyā.
      |329.50| Tamhā kāyā cavitvāna       tidase upapajjahaṃ
                        etthantare na passāmi      domanassaṃ ahaṃ tadā.
      |329.51| Tāvatiṃsā cavitvāna             mātukucchiṃ samokkamiṃ
                        nikkhamitvāna kicchimhā     kiñci 5- dukkhaṃ ajānihaṃ.
@Footnote: 1 Ma. aññepi macce .... Yu. aññe nicceva .... 2 Ma. saṃvego me tadā āsi.
@3 Yu. vīraṃ. 4 Yu. upapajjissaṃ. 5 Ma. Yu. kaṇhasukkaṃ ajānahaṃ.
      |329.52| Jātiyā sattavassena 1-     ārāmaṃ pāvisiṃ ahaṃ
                        gotamassa bhagavato            sakyaputtassa tādino.
      |329.53| Vitthārike pāvacane            bāhujaññamhi sāsane
                        addasaṃ sāsanaṃ kāre         bhikkhavo tattha satthuno.
      |329.54| Sāvatthi nāma nagaraṃ            rājā tatthāsi kosalo
                        rathena nāgayuttena           upesi bodhimuttamaṃ.
      |329.55| Tassāhaṃ nāgaṃ disvāna       pubbakammaṃ anussariṃ
                        añjaliṃ paggahetvāna       samayaṃ agamāsahaṃ.
      |329.56| Jātiyā sattavassova          pabbajiṃ anagāriyaṃ
                        yo so buddhaṃ upaṭṭhāsi      ānando nāma sāvako.
      |329.57| Gatimā dhitimā ceva              satimā ca bahussuto
                        rañño cittaṃ pasādento  niyyādesi mahājuti.
      |329.58| Tassāhaṃ dhammaṃ sutvāna       pubbakammaṃ anussariṃ
                        tattheva ṭhitako santo        arahattaṃ apāpuṇiṃ.
      |329.59| Ekaṃsaṃ cīvaraṃ katvā              sire katvāna añjaliṃ
                        sambuddhaṃ abhivādetvā      imaṃ vācaṃ udīrayiṃ.
      |329.60| Padumuttarabuddhassa             dipadindassa tādino 2-
                        niguṇḍipupphaṃ paggayha      sīhāsane ṭhapesahaṃ.
      |329.61| Tena kammena dipadinda       lokajeṭṭha narāsabha
                        pattomhi acalaṃ ṭhānaṃ        hitvā jayaparājayaṃ.
@Footnote: 1 Ma. sattavassova. 2 Ma. Yu. satthuno.
      |329.62| Pañcavīsasahassamhi            kappānaṃ manujādhipā
                        abbudanirabbudāni          aṭṭhaṭṭhāsiṃsu khattiyā.
      |329.63| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo
abhāsitthāti.
                           Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ sumanāveḷiyattherāpadānaṃ (328)



             The Pali Tipitaka in Roman Character Volume 32 page 402-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=329&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=329&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=329&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=329&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=329              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5212              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5212              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :