ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                           Sattamaṃ nigguṇḍipupphiyattherāpadānaṃ (327)
     [329] |329.39| Yadā devo devakāyā  cavati āyusaṅkhayā
                        tayo saddā niccharanti      devānaṃ anumodataṃ.
      |329.40| Ito bho sugatiṃ gaccha           manussānaṃ sahabyataṃ
                        manussabhūto saddhamme       labha saddhaṃ anuttaraṃ.
      |329.41| Sā te saddhā niviṭṭhassa      mūlajātā patiṭṭhitā
                        yāvajīvaṃ asaṃhirā               saddhamme supavedite.
      |329.42| Kāyena kusalaṃ katvā           vācāya kusalaṃ bahuṃ
                        manasā kusalaṃ katvā           abyāpajjhaṃ nirūpadhiṃ.

--------------------------------------------------------------------------------------------- page403.

|329.43| Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ aññe 1- pavare saddhamme brahmacariye nivesaya. |329.44| Imāya anukampāya devadevaṃ yathā vidū cavantaṃ anumodanti ehi deva punappunaṃ. |329.45| Saṃviggohaṃ 2- tadā āsiṃ devasaṅghe samāgate kaṃsu nāma ahaṃ yoniṃ gamissāmi ito cuto. |329.46| Mama saṃvegamaññāya samaṇo bhāvitindriyo mamuddharitukāmo so āgacchi mama santikaṃ. |329.47| Sumano nāma nāmena padumuttarasāvako atthadhammānusāsitvā saṃvejesi mamantadā. Dvādasamaṃ bhāṇavāraṃ. |329.48| Tassāhaṃ vacanaṃ sutvā buddhe cittaṃ pasādayiṃ. Taṃ dhīraṃ 3- abhivādetvā tattha kālaṃ kato ahaṃ. |329.49| Upapajjiṃ 4- sa tattheva sukkamūlena codito vasanto mātukucchimhi puna dhāretu mātuyā. |329.50| Tamhā kāyā cavitvāna tidase upapajjahaṃ etthantare na passāmi domanassaṃ ahaṃ tadā. |329.51| Tāvatiṃsā cavitvāna mātukucchiṃ samokkamiṃ nikkhamitvāna kicchimhā kiñci 5- dukkhaṃ ajānihaṃ. @Footnote: 1 Ma. aññepi macce .... Yu. aññe nicceva .... 2 Ma. saṃvego me tadā āsi. @3 Yu. vīraṃ. 4 Yu. upapajjissaṃ. 5 Ma. Yu. kaṇhasukkaṃ ajānahaṃ.

--------------------------------------------------------------------------------------------- page404.

|329.52| Jātiyā sattavassena 1- ārāmaṃ pāvisiṃ ahaṃ gotamassa bhagavato sakyaputtassa tādino. |329.53| Vitthārike pāvacane bāhujaññamhi sāsane addasaṃ sāsanaṃ kāre bhikkhavo tattha satthuno. |329.54| Sāvatthi nāma nagaraṃ rājā tatthāsi kosalo rathena nāgayuttena upesi bodhimuttamaṃ. |329.55| Tassāhaṃ nāgaṃ disvāna pubbakammaṃ anussariṃ añjaliṃ paggahetvāna samayaṃ agamāsahaṃ. |329.56| Jātiyā sattavassova pabbajiṃ anagāriyaṃ yo so buddhaṃ upaṭṭhāsi ānando nāma sāvako. |329.57| Gatimā dhitimā ceva satimā ca bahussuto rañño cittaṃ pasādento niyyādesi mahājuti. |329.58| Tassāhaṃ dhammaṃ sutvāna pubbakammaṃ anussariṃ tattheva ṭhitako santo arahattaṃ apāpuṇiṃ. |329.59| Ekaṃsaṃ cīvaraṃ katvā sire katvāna añjaliṃ sambuddhaṃ abhivādetvā imaṃ vācaṃ udīrayiṃ. |329.60| Padumuttarabuddhassa dipadindassa tādino 2- niguṇḍipupphaṃ paggayha sīhāsane ṭhapesahaṃ. |329.61| Tena kammena dipadinda lokajeṭṭha narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. @Footnote: 1 Ma. sattavassova. 2 Ma. Yu. satthuno.

--------------------------------------------------------------------------------------------- page405.

|329.62| Pañcavīsasahassamhi kappānaṃ manujādhipā abbudanirabbudāni aṭṭhaṭṭhāsiṃsu khattiyā. |329.63| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti. Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 402-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=329&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=329&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=329&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=329&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=329              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5212              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5212              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :