ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                         Dasamaṃ saparivārachattadāyakattherāpadānaṃ (330)
     [332] |332.83| Padumuttaro lokavidū    āhutīnaṃ paṭiggaho
                      ākāse jalavuṭṭhīva             vassate dhammavuṭṭhiyā.
@Footnote: 1 Po. Yu. imā gāthā. 2 Ma. adhārayiṃ. Yu. akārayiṃ.
      |332.84| Tamaddasāsiṃ sambuddhaṃ        desentaṃ amataṃ padaṃ
                        sakaṃ cittaṃ pasādetvā       agamāsiṃ sakaṃ gharaṃ.
      |332.85| Chattaṃ alaṅkataṃ gayha           upagañchiṃ naruttamaṃ
                        haṭṭho haṭṭhena cittena      ākāse ukkhipiṃ ahaṃ.
      |332.86| Susaṅgahitayānaṃva                dantova sāvakuttamo
                        upagantvāna sambuddhaṃ      matthake sampatiṭṭhahi.
      |332.87| Anukampako kāruṇiko         buddho lokagganāyako
                        bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha.
      |332.88| Yena chattamidaṃ dinnaṃ           alaṅkataṃ manoramaṃ
                        tena cittappasādena         duggatiṃ so na gacchati.
      |332.89| Sattakkhattuṃ ca devesu          devarajjaṃ karissati
                        dvattiṃsakkhattuṃ 1- rājā ca   cakkavatti bhavissati.
      |332.90| Kappasatasahassamhi            okkākakulasambhavo
                        gotamo nāma nāmena 2-   satthā loke bhavissati.
      |332.91| Tassa dhammesu dāyādo       oraso dhammanimmito
                        sabbāsave pariññāya       nibbāyissatināsavo.
      |332.92| Buddhassa giramaññāya         vācāsabhimudīritaṃ
                        pasannacitto sumano          bhiyyo hāsaṃ janesahaṃ.
      |332.93| Jahitvā mānusaṃ yoniṃ           dibbayoniṃ 3- samajjhagaṃ
                        vimānamuttamaṃ mayhaṃ           abbhuggataṃ manoramaṃ.
@Footnote: 1 Yu. chattiṃsakkhattuṃ. 2 Ma. gotutena. 3 Yu. devayoniṃ.
      |332.94| Vimānā nikkhamantassa         setacchattaṃ dharīyati
                        tadā saññaṃ paṭilabhāmi      pubbakammassidaṃ phalaṃ.
      |332.95| Devalokā cavitvāna            manussattañca āgamiṃ
                        chattiṃsakkhattuṃ cakkavatti     sattakappasatamhito.
      |332.96| Tamhā kāyā cavitvāna       āgacchiṃ tidasaṃ puraṃ
                        saṃsaritvānupubbena           mānusaṃ punarāgamiṃ.
      |332.97| Okkantaṃ mātukucchiṃ maṃ        setacchattaṃ adhārayuṃ
                        jātiyā sattavassohaṃ         pabbajiṃ anagāriyaṃ.
      |332.98| Sunando nāma nāmena        brāhmaṇo mantapāragū
                        phalikaṃ 1- chattamādāya      sāvakaggassa so adā 2-.
      |332.99| Anumodi mahāvīro              sārīputto mahākathī
                        sutvānumodanaṃ tassa          pubbakammaṃ anussariṃ.
      |332.100| Añjaliṃ paggahetvāna      sakaṃ cittaṃ pasādayiṃ
                          saritvā purimaṃ kammaṃ         arahattaṃ apāpuṇiṃ.
      |332.101| Uṭṭhāya āsanā tamhā   sire katvāna añjaliṃ
                          sambuddhaṃ abhivādetvā    imaṃ vācamudīrayiṃ.
      |332.102| Satasahasse ito kappe     buddho loke anuttaro
                          padumuttaro lokavidū         āhutīnaṃ paṭiggaho.
      |332.103| Tassa chattaṃ mayā dinnaṃ     vicittaṃ samalaṅkataṃ
                          ubhohatthehi paggaṇhi  sayambhū aggapuggalo.
@Footnote: 1 Ma. bhalitaṃ. 2 Ma. tadā.
      |332.104| Aho buddho 1- aho dhammo 2-  aho no satthusampadā
                          ekachattassa dānena       duggatiṃ nūpapajjahaṃ.
      |332.105| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          sabbāsave pariññāya     viharāmi anāsavo.
      |332.106| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo
abhāsitthāti.
                         Saparivārachattadāyakattherassa apadānaṃ samattaṃ.
                                            Uddānaṃ
                      ummāpupphañca puḷinaṃ         hāso yañño nimittako
                      saṃsāvako nigguṇḍi ca          sumanā pupphachattako
                      saparivārachatto ca                gāthā sattasatuttarā.
                               Ummāpupphiyavaggo tettiṃso.
                                            -----------
@Footnote: 1 Yu. buddhā. 2 Yu. dhammā.



             The Pali Tipitaka in Roman Character Volume 32 page 407-410. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=332&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=332&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=332&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=332&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=332              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :