ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                           Sattamaṃ tiṇakuṭidāyakattherāpadānaṃ (337)
     [339] |339.75| Nagare bandhumatiyā      ahosiṃ parakammiko
                        parakammāyane yutto        parabhattaṃ apassito.
      |339.76| Rahogato nisīditvā            evaṃ cintesahaṃ 1- tadā
                        buddho loke samuppanno   adhikāro ca natthi me.
      |339.77| Kālo gatiṃ me sodhetuṃ          khaṇo me paṭipādito
                        dukkho nirayasamphasso        apuññānaṃ hi pāṇinaṃ.
      |339.78| Evāhaṃ cintayitvāna          kammasāmiṃ upāgamiṃ
                        ekāhaṃ kammaṃ yācitvā     pavanaṃ pāvisiṃ ahaṃ.
      |339.79| Tiṇakaṭṭhañca valliñca       āharitvānahantadā
                        tidaṇḍake ṭhapetvāna       akaṃ tiṇakuṭiṃ ahaṃ.
      |339.80| Saṅghassatthāya kuṭikaṃ          niyyādetvāna taṃ ahaṃ
                        tadaheyeva āgantvā       kammāsāmiṃ upāgamiṃ.
      |339.81| Tena kammena sukatena         tāvatiṃsaṃ agañchahaṃ
                        tattha me sukataṃ byamhaṃ      tiṇakuṭikāya 2- nimmitaṃ.
@Footnote: 1 Yu. --- cintesi tāvade. 2 Ma. kuṭikāya sunimmitaṃ.
      |339.82| Sahassakaṇḍo satageṇḍu   dhajālu haritāmayo
                        satasahassaniyyūhā           byamhe pātubhaviṃsu me.
      |339.83| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        mama saṅkappamaññāya     pāsādo upatiṭṭhati.
      |339.84| Bhayaṃ vā chambhitattaṃ vā        lomahaṃso na vijjati
                        tāsaṃ mama na jānāmi        tiṇakuṭikāyidaṃ phalaṃ
      |339.85| sīhā byagghā ca dīpi ca      acchakokataracchayo 1-
                        sabbe maṃ parivajjanti        tiṇakuṭikāyidaṃ phalaṃ.
      |339.86| Siriṃsapā ca bhūtā ca             ahikumbhaṇḍarakkhasā
                        tepi maṃ parivajjanti           tiṇakuṭikāyidaṃ phalaṃ.
      |339.87| Na pāpasupinassāhaṃ           sarāmi dassanaṃ mama
                        upaṭṭhitā sati mayhaṃ         tiṇakuṭikāyidaṃ phalaṃ.
      |339.88| Tāyeva tiṇakuṭikāya          anubhotvāna sampadā
                        gotamassa bhagavato            dhammaṃ sacchikariṃ ahaṃ.
      |339.89| Ekanavute ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi        tiṇakuṭikāyidaṃ phalaṃ.
      |339.90| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. acchakokataracchakā.
        Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo
abhāsitthāti.
                            Tiṇakuṭidāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 420-422. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=339&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=339&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=339&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=339&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=339              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :