ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                             Dutiyaṃ sāgatattherāpadānaṃ (32)
     [34] |34.17| Sobhito nāma nāmena   ahosiṃ brāhmaṇo tadā
                   purakkhato sasissehi             ārāmaṃ agamāsahaṃ.
    |34.18| Bhagavā tamhi samaye              bhikkhusaṅghapurakkhato
                   ārāmadvārā nikkhamma      aṭṭhāsi purisuttamo.
    |34.19| Tamaddasāsiṃ sambuddhaṃ           dantaṃ dantapurakkhataṃ
                  sakaṃ cittaṃ pasādetvā          santhaviṃ lokanāyakaṃ.
    |34.20| Yekeci pādapā sabbe         mahiyā te virūhare
                   Buddhimanto tathā sattā      ruhanti jinasāsane.
    |34.21| Satthavāhopi sabbaññū        mahesī bahuke jane
                   vipathā uddharitvāna             pathaṃ ācikkhase tuvaṃ.
    |34.22| Danto dantapurakkhato 1-      jhāyī jhānaratehi ca
                   ātāpipahitattehi             upasantehi tādibhi.
    |34.23| Alaṅkato parisato 2-            puññañāṇehi 3- sobhasi
                   pabhā niddhāvate tuyhaṃ         suriyodayano yathā.
    |34.24| Pasannacittaṃ disvāna            mahesī padumuttaro
                   bhikkhusaṅghe ṭhito satthā        imā gāthā abhāsatha.
    |34.25| Yo so hāsaṃ janetvāna         mamaṃ kittesi brāhmaṇo
                   kappānaṃ satasahassaṃ            devaloke ramissati.
    |34.26| Tusitāhi cavitvāna               sukkamūlena codito
                   gotamassa bhagavato               sāsane pabbajissati.
    |34.27| Tuṭṭhahaṭṭhaṃ labhissati 4-        pabbajitvāna sāsane
                   sāgato nāma nāmena          hessati satthu sāvako.
    |34.28| Pabbajitvāna kāyena          pāpakammaṃ vivajjayiṃ
                   vacīduccaritaṃ hitvā               ājīvaṃ parisodhayiṃ.
    |34.29| Evaṃ vihāramānohaṃ               tejodhātūsu kovido
                   sabbāsave pariññāya        viharāmi anāsavo.
@Footnote: 1 Ma. Yu. dantaparikiṇṇo. 2 Ma. alaṅkato parisāhi. 3 Yu. sahagaṇehi. 4 Ma. tena
@kammena sukatena arahattaṃ labhissati. Yu. vimbhakapasuto hutvā arahattaṃ labhissati.
    |34.30| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                   chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                     Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo
abhāsitthāti.
                              Sāgatattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 118-120. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=34&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=34&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=34&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=34&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1368              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1368              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :