Navamaṃ dhammassavaniyattherāpadānaṃ (339)
[341] |341.112| Padumuttaro nāma jino sabbadhammāna pāragū
catusaccaṃ pakāsento santāreti 3- bahujjanaṃ.
|341.113| Ahaṃ tena samayena jaṭilo uggatāpano
dhunanto vākacīrāni gacchāmi ambare tadā.
|341.114| Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ
pakkhīva selamāpajja 4- gamanaṃ na labhintadā 5-.
@Footnote: 1 Yu. aviññatti nisevāmi. 2 Ma. lābhī. Yu. lābhīhi. 3 Ma. santāresi bahuṃ janaṃ.
@4 Ma. Yu. selamāsajja. 5 Ma. na labhāmahaṃ. Yu. na labhe tadā.
|341.115| Na me idaṃ bhūtapubbaṃ iriyassa vikopanaṃ
dake yathā ummilitvā evaṃ gacchāmi ambare.
|341.116| Uḷārabhūto manujo ca heṭṭhāsīno bhavissati
handa metaṃ gavesissaṃ api atthaṃ labheyyahaṃ.
|341.117| Orohanto antalikkhā saddamassosi satthuno
aniccataṃ kathentassa tamahaṃ uggahiṃ tadā.
|341.118| Aniccasaññamuggayha agamāsiṃ mamassamaṃ
yāvatāyuṃ vasitvāna tattha kālaṃ kato ahaṃ.
|341.119| Carime vattamānamhi taṃ dhammassavanaṃ sariṃ
tena kammena sukatena tāvatiṃsaṃ agacchahaṃ.
|341.120| Tiṃsakappasahassāni devaloke ramiṃ ahaṃ
ekapaññāsakkhattuñca devarajjamakārayiṃ.
|341.121| Ekasattatikkhattuñca cakkavatti ahosahaṃ
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ.
|341.122| Pitughare nisīditvā samaṇo bhāvitindriyo
gāthāya paridīpento aniccavatthudāhari 1-.
|341.123| Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave
na koṭiṃ paṭivijjhāmi nibbānaṃ accutaṃ padaṃ.
|341.124| Aniccā vata saṅkhārā uppādavayadhammino
uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
@Footnote: 1 Ma. aniccatamudāhari.
|341.125| Saha gāthaṃ suṇitvāna pubbakammaṃ anussariṃ
ekāsane nisīditvā arahattaṃ apāpuṇiṃ.
|341.126| Jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ
upasampādayi buddho guṇamaññāya cakkhumā.
|341.127| Dārakova ahaṃ santo karaṇīyaṃ samāpayiṃ
kiṃ me karaṇīyaṃ ajja sakyaputtassa sāsane.
|341.128| Satasahasse ito kappe yaṃ kammamakariṃ tadā
duggatiṃ nābhijānāmi saddhammassavane phalaṃ.
|341.129| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā dhammassavaniyo thero imā gāthāyo
abhāsitthāti.
Dhammassavaniyattherassa apadānaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 32 page 424-426.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=341&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=341&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=341&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=341&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=341
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com