ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [341] |341.112| Padumuttaro nāma jino       sabbadhammāna pāragū
                          catusaccaṃ pakāsento       santāreti 3- bahujjanaṃ.
      |341.113| Ahaṃ tena samayena             jaṭilo uggatāpano
                          dhunanto vākacīrāni         gacchāmi ambare tadā.
      |341.114| Buddhaseṭṭhassa upari        gantuṃ na visahāmahaṃ
                          pakkhīva selamāpajja 4-   gamanaṃ na labhintadā 5-.
@Footnote: 1 Yu. aviññatti nisevāmi. 2 Ma. lābhī. Yu. lābhīhi. 3 Ma. santāresi bahuṃ janaṃ.
@4 Ma. Yu. selamāsajja. 5 Ma. na labhāmahaṃ. Yu. na labhe tadā.
      |341.115| Na me idaṃ bhūtapubbaṃ         iriyassa vikopanaṃ
                          dake yathā ummilitvā     evaṃ gacchāmi ambare.
      |341.116| Uḷārabhūto manujo ca         heṭṭhāsīno bhavissati
                          handa metaṃ gavesissaṃ        api atthaṃ labheyyahaṃ.
      |341.117| Orohanto antalikkhā    saddamassosi satthuno
                          aniccataṃ kathentassa        tamahaṃ uggahiṃ tadā.
      |341.118| Aniccasaññamuggayha      agamāsiṃ mamassamaṃ
                          yāvatāyuṃ vasitvāna         tattha kālaṃ kato ahaṃ.
      |341.119| Carime vattamānamhi         taṃ dhammassavanaṃ sariṃ
                          tena kammena sukatena      tāvatiṃsaṃ agacchahaṃ.
      |341.120| Tiṃsakappasahassāni          devaloke ramiṃ ahaṃ
                          ekapaññāsakkhattuñca  devarajjamakārayiṃ.
      |341.121| Ekasattatikkhattuñca       cakkavatti ahosahaṃ
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |341.122| Pitughare nisīditvā           samaṇo bhāvitindriyo
                          gāthāya paridīpento       aniccavatthudāhari 1-.
      |341.123| Anussarāmi taṃ saññaṃ       saṃsaranto bhavābhave
                          na koṭiṃ paṭivijjhāmi       nibbānaṃ accutaṃ padaṃ.
      |341.124| Aniccā vata saṅkhārā       uppādavayadhammino
                          uppajjitvā nirujjhanti  tesaṃ vūpasamo sukho.
@Footnote: 1 Ma. aniccatamudāhari.
      |341.125| Saha gāthaṃ suṇitvāna        pubbakammaṃ anussariṃ
                          ekāsane nisīditvā       arahattaṃ apāpuṇiṃ.
      |341.126| Jātiyā sattavassohaṃ       arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       guṇamaññāya cakkhumā.
      |341.127| Dārakova ahaṃ santo         karaṇīyaṃ samāpayiṃ
                          kiṃ me karaṇīyaṃ ajja          sakyaputtassa sāsane.
      |341.128| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi       saddhammassavane phalaṃ.
      |341.129| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhammassavaniyo thero imā gāthāyo
abhāsitthāti.
                            Dhammassavaniyattherassa apadānaṃ samattaṃ.
                           Dasamaṃ ukkhittapadumiyattherāpadānaṃ (340)



             The Pali Tipitaka in Roman Character Volume 32 page 424-426. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=341&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=341&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=341&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=341&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=341              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :