ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Sattattiṃso mandāravapupphiyavaggo
                            paṭhamaṃ mandāraviyattherāpadānaṃ (361)
     [363] |363.1| Tāvatiṃsā idhāgantvā   maṅgalo nāma māṇavo
                     mandāravaṃ gahetvāna           vipassissa mahesino.
      |363.2| Samādhinā nisinnassa            matthake dhārayiṃ ahaṃ
                     sattāhaṃ dhārayitvāna           devalokaṃ punāgamiṃ.
      |363.3| Ekanavute ito kappe           yaṃ buddhaṃ 1- abhipūjayiṃ
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
      |363.4| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mandāraviyo thero imā gāthāyo
abhāsitthāti.
                            Mandāraviyattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ kakkārupupphiyattherāpadānaṃ (362)
     [364] |364.5| Yāmā devā idhāgantvā    gotamaṃ sirivacchayaṃ 2-
                     kakkārupupphaṃ 3- paggayha    buddhassa abhiropayiṃ.
      |364.6| Dvenavute ito kappe           yaṃ pupphaṃ 4- abhipūjayiṃ
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. ... pupphamabhipūjayiṃ. 2 Ma. Yu. sirivacchasaṃ. 3 Ma. kakkārumālaṃ.
@Yu. kekkhārupupphaṃ. 4 Ma. Yu. buddhaṃ.
      |364.7| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kakkārupupphiyo thero imā gāthāyo
abhāsitthāti.
                        Kakkārupupphiyattherassa apadānaṃ samattaṃ.
                       Tatiyaṃ bhisamuḷāladāyakattherāpadānaṃ (363)
     [365] |365.8| Phusso nāmāsi sambuddho     sabbadhammāna pāragū
                     vivekakāmo sappañño 1-   āgacchi mama santike.
      |365.9| Tasmiṃ cittaṃ pasādetvā         mahākāruṇike jine
                     bhisamuḷālaṃ paggayha             buddhaseṭṭhassadāsahaṃ.
      |365.10| Dvenavute ito kappe         yaṃ bhisaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          bhisadānassidaṃ phalaṃ.
      |365.11| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhisamuḷāladāyako thero imā gāthāyo
abhāsitthāti.
                           Bhisamuḷāladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sabbaññū. Yu. supañño.
                           Catutthaṃ kesarapupphiyattherāpadānaṃ (364)
     [366] |366.12| Vijjādharo tadā āsiṃ  himavantamhi pabbate
                       addasaṃ virajaṃ buddhaṃ             caṅkamantaṃ mahāyasaṃ.
      |366.13| Tīṇi kesarapupphāni            sīse katvānahaṃ tadā
                       upasaṅkamma sambuddhaṃ        vessabhuṃ abhipūjayiṃ.
      |366.14| Ekattiṃse ito kappe        yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |366.15| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kesarapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Kesarapupphiyattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ aṅkolapupphiyattherāpadānaṃ (365)
     [367] |367.16| Padumo nāma sambuddho       cittakūṭe vasī tadā
                        disvāna tamahaṃ buddhaṃ         sayambhuṃ upagañchahaṃ 1-.
      |367.17| Aṅkolaṃ pupphitaṃ disvā        ocinitvānahaṃ tadā
                        upagantvāna sambuddhaṃ     pūjesiṃ padumaṃ jinaṃ.
      |367.18| Ekattiṃse ito kappe        yaṃ kammamakariṃ 2- tadā
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. aparājitaṃ. 2 Ma. Yu. ... pupphamabhipūjayiṃ.
      |367.19| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Aṅkolapupphiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ kadambapupphiyattherāpadānaṃ (366)
     [368] |368.20| Suvaṇṇavaṇṇaṃ sambuddhaṃ         gacchantaṃ antarāpaṇe
                        kañcanagghiyasaṅkāsaṃ        dvattiṃsavaralakkhaṇaṃ.
      |368.21| Nisajja pāsādavare            addasaṃ lokanāyakaṃ
                        kadambapupphaṃ paggayha       vipassiṃ abhipūjayiṃ.
      |368.22| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ 1-
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |368.23| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Kadambapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ... buddhamabhipūjayiṃ.
                          Sattamaṃ uddālakapupphiyattherāpadānaṃ (367)
     [369] |369.24| Sujāto 1- nāma sambuddho   gaṅgākūle vasī tadā
                        uddālakaṃ gahetvāna        pūjayiṃ aparājitaṃ.
      |369.25| Ekattiṃse ito kappe         yaṃ pupphaṃ abhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |369.26| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uddālakapupphiyo thero imā gāthāyo
abhāsitthāti.
                           Uddālakapupphiyattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ ekacampakapupphiyattherāpadānaṃ (368)
     [370] |370.27| Upasanto ca 2- sambuddho    vasati pabbatantare
                        ekacampakamādāya           upagañchiṃ naruttamaṃ.
      |370.28| Pasannacitto sumano           paccekamunimuttamaṃ
                        ubhohatthehi paggayha        pūjayiṃ aparājitaṃ.
      |370.29| Ekattiṃse 3- ito kappe  yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. anomo nāma. Yu. anātho. 2 Yu. va. 3 Ma. pañcasaṭṭhimhito kappe.
      |370.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekacampakapupphiyo thero imā gāthāyo
abhāsitthāti.
                          Ekacampakapupphiyattherassa apadānaṃ samattaṃ.
                            Navamaṃ timirapupphiyattherāpadānaṃ (369)
     [371] |371.31| Candabhāgānadītīre     anusotaṃ vajāmahaṃ
                        addasaṃ virajaṃ buddhaṃ            sālarājaṃva pupphitaṃ 1-.
      |371.32| Pasannacitto sumano          paccekamunimuttamaṃ
                        gahetvā timiraṃ pupphaṃ         matthake okiriṃ ahaṃ.
      |371.33| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |371.34| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Timirapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. phullitaṃ.
                            Dasamaṃ salaḷapupphiyattherāpadānaṃ (370)
     [372] |372.35| Candabhāgānadītīre     ahosiṃ kinnaro tadā
                        athaddasaṃ 1- devadevaṃ        caṅkamantaṃ narāsabhaṃ.
      |372.36| Ocinitvāna salaḷaṃ             buddhaseṭṭhassadāsahaṃ 2-
                        upasiṅghi mahāvīro            salaḷaṃ devagandhikaṃ.
      |372.37| Paṭiggahetvā sambuddho    vipassī lokanāyako
                        upasiṅghi mahāvīro            pekkhamānassa me tadā 3-.
      |372.38| Pasannacitto sumano          vanditvā dipaduttamaṃ
                        añjaliṃ paggahetvāna       puna pabbatamāruhiṃ.
      |372.39| Ekanavute ito kappe         yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |372.40| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā salaḷapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Salaḷapupphiyattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                      mandāravañca kakkāru         bhisakesarapupphiyo
@Footnote: 1 Ma. tatthaddasaṃ. 2 Ma. Yu. pupphaṃ buddhassadāsahaṃ. 3 Ma. sato.
                      Aṅkolako kadambī ca           uddālaṃ ekacampako
                      timiraṃ salaḷañceva                gāthā tāḷīsameva ca.
                             Mandāravapupphiyavaggo sattattiṃso.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 32 page 446-453. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=363&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=363&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=363&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=363&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=363              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :