ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [383] |383.1| Sataraṃsī nāma bhagavā       sayambhū aparājito
                     vivekakāmo sambuddho          gocarāyābhinikkhami.
      |383.2| Phalahattho ahaṃ disvā            upagañchiṃ narāsabhaṃ
                     pasannacitto sumano            ambaṭaṃ 1- adadaṃ phalaṃ.
      |383.3| Catunavute ito kappe            yaṃ phalaṃ adadaṃ ahaṃ
                     duggatiṃ nābhijānāmi            phaladānassidaṃ phalaṃ.
      |383.4| Svāgataṃ vata me āsi             mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |383.5| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |383.6| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. avaṭaṃ. Yu. avaṇṭaṃ.
        Itthaṃ sudaṃ āyasmā ambaṭaphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Ambaṭaphaladāyakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ labujadāyakattherāpadānaṃ (382)
     [384] |384.7| Nagare bandhumatiyā        āsiṃ ārāmiko tadā
                     addasaṃ virajaṃ buddhaṃ               gacchantaṃ anilañjase.
      |384.8| Labujassa phalaṃ gayha               buddhaseṭṭhassadāsahaṃ
                     ākāse ṭhitako santo         paṭiggaṇhi mahāyaso.
      |384.9| Pītisañjananaṃ 1- mayhaṃ          diṭṭhadhammasukhāvahaṃ
                     phalaṃ buddhassa datvāna          vippasannena cetasā.
      |384.10| Adhigañchiṃ tadā pītiṃ            vipulañca sukhuttamaṃ
                        uppajjateva ratanaṃ             nibbattassa yahiṃ 2- tahiṃ.
      |384.11| Ekanavute ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |384.12| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |384.13| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
@Footnote: 1 Ma. Yu. vittisañjananaṃ .... 2 Ma. tahiṃ.
      |384.14| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo
abhāsitthāti.
                            Labujadāyakattherassa apadānaṃ samattaṃ.
                          Tatiyaṃ udumbaraphaladāyakattherāpadānaṃ (383)
     [385] |385.15| Ninnagānadiyā 1- tīre      vihāsi purisuttamo
                        addasaṃ virajaṃ buddhaṃ            ekaggaṃ susamāhitaṃ.
      |385.16| Tasmiṃ pasannamānaso          kilesamaladhovane
                        udumbaraphalaṃ gayha            buddhaseṭṭhassadāsahaṃ.
      |385.17| Ekanavute ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |385.18| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |385.19| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |385.20| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. vinatānadiyā.
        Itthaṃ sudaṃ āyasmā udumbaraphaladāyako thero imā gāthāyo
abhāsitthāti.
                          Udumbaraphaladāyakattherassa apadānaṃ samattaṃ.
                          Catutthaṃ milakkhuphaladāyakattherāpadānaṃ (384)
     [386] |386.21| Vanantare buddhaṃ disvā  atthadassiṃ mahāyasaṃ
                        pasannacitto sumano         milakkhussa 1- phalaṃ adaṃ.
      |386.22| Aṭṭhārase kappasate          yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
      |386.23| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |386.24| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |386.25| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo
abhāsitthāti.
             Milakkhuphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. pilakkhassādadiṃ phalaṃ.
            Pañcamaṃ phārusaphaladāyakattherāpadānaṃ (385)
     [387] |387.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
                        rathiyaṃ paṭipajjantaṃ             phārusaphalaṃ adāsahaṃ.
      |387.27| Ekanavute ito kappe         yaṃ phalaṃ adadaṃ ahaṃ
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |387.28| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |387.29| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |387.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Phārusaphaladāyakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ valliphaladāyakattherāpadānaṃ (386)
     [388] |388.31| Sabbe janā samāgamma       āgamiṃsu vanaṃ tadā
                        phalamanvesamānā te         alabhiṃsu phalaṃ tadā.
      |388.32| Tatthaddasāsiṃ sambuddhaṃ       sayambhuṃ aparājitaṃ
                        pasannacitto sumano         valliphalamadāsahaṃ.
      |388.33| Ekattiṃse ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |388.34| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |388.35| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |388.36| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Valliphaladāyakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ kadaliphaladāyakattherāpadānaṃ (387)
     [389] |389.37| Kaṇikāraṃva jalitaṃ         puṇṇamāyeva candimaṃ
                        jalantaṃ dīparukkhaṃva             addasaṃ lokanāyakaṃ.
      |389.38| Kadaliyā 1- phalaṃ gayha        adāsiṃ satthuno ahaṃ
                        pasannacitto sumano         vanditvāna apakkamiṃ.
@Footnote: 1 Ma. Yu. kadaliphalaṃ paggayha.
      |389.39| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |389.40| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |389.41| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |389.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Kadaliphaladāyakattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ panasaphaladāyakattherāpadānaṃ (388)
     [390] |390.43| Ajjuno nāma sambuddho      himavante vasī tadā
                        caraṇena ca sampanno        samādhikusalo muni.
      |390.44| Kumbhamattaṃ gahetvāna        panasaṃ jīvajīvakaṃ
                        chattapaṇṇe ṭhapetvāna    adāsiṃ satthuno ahaṃ.
      |390.45| Ekanavute ito kappe        yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
      |390.46| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |390.47| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |390.48| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo
abhāsitthāti.
             Panasaphaladāyakattherassa apadānaṃ samattaṃ.
              Navamaṃ soṇakoṭivisattherāpadānaṃ (389)



             The Pali Tipitaka in Roman Character Volume 32 page 462-469. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=383&items=8&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=383&items=8              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=383&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=383&items=8&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5224              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :