ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
            Pañcamaṃ phārusaphaladāyakattherāpadānaṃ (385)
     [387] |387.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
                        rathiyaṃ paṭipajjantaṃ             phārusaphalaṃ adāsahaṃ.
      |387.27| Ekanavute ito kappe         yaṃ phalaṃ adadaṃ ahaṃ
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |387.28| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |387.29| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |387.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Phārusaphaladāyakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ valliphaladāyakattherāpadānaṃ (386)
     [388] |388.31| Sabbe janā samāgamma       āgamiṃsu vanaṃ tadā
                        phalamanvesamānā te         alabhiṃsu phalaṃ tadā.
      |388.32| Tatthaddasāsiṃ sambuddhaṃ       sayambhuṃ aparājitaṃ
                        pasannacitto sumano         valliphalamadāsahaṃ.
      |388.33| Ekattiṃse ito kappe         yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
      |388.34| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |388.35| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |388.36| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo
abhāsitthāti.
                           Valliphaladāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 466-467. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=387&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=387&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=387&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=387&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=387              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :