ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [391] |391.49| Vipassino pāvacane     ekaṃ leṇaṃ mayā kataṃ
                        cātuddisassa saṅghassa      bandhumārājadhāniyā.
      |391.50| Dussehi bhūmiṃ leṇassa         santharitvā pariccajiṃ
                        udaggacitto sumano         akāsiṃ paṇidhiṃ tadā.
      |391.51| Ārādheyyaṃ sambuddhaṃ         pabbajjañca labheyyahaṃ
                        anuttarañca nibbānaṃ       phuseyyaṃ santimuttamaṃ.
      |391.52| Teneva sukkamūlena             kappe navuti saṃsariṃ
                        devabhūto manusso ca          katapuñño virocahaṃ.
      |391.53| Tato kammāvasesena           idha pacchimake bhave
                        campāyaṃ aggaseṭṭhissa     jātomhi ekaputtako.
      |391.54| Jātamattassa me sutvā      pituchando ayaṃ ahu
                        dadāmahaṃ kumārassa          vīsakoṭī anūnakā.
      |391.55| Caturaṅgulā ca me lomā       jātā pādatale ubho
                        sukhumā mudusamphassā        tulāpicusamā subhā.
      |391.56| Atītā navuti kappā           ayaṃ eko ca uttariṃ
                        nābhijānāmi nikkhitte     pāde bhumme 1- asanthate.
      |391.57| Ārādhito me sambuddho     pabbajiṃ anagāriyaṃ
                        arahattañca me pattaṃ       sītibhūtomhi nibbuto.
      |391.58| Aggāraddhaviriyānaṃ             niddiṭṭho sabbadassinā
                        khīṇāsavo 2- ca arahā       chaḷabhiñño mahiddhiko.
      |391.59| Ekanavute ito kappe         yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi         leṇadānassidaṃ phalaṃ.
      |391.60| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |391.61| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |391.62| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. bhumyā. 2 Ma. khīṇāsavomhi arahā.
      |391.63| Thero 1- koṭiviso soṇo     bhikkhusaṅghassa aggato
                        pañhaṃ puṭṭho viyākāsi      anotattamahāsareti.
        Itthaṃ sudaṃ āyasmā soṇo koṭiviso thero imā gāthāyo
abhāsitthāti.
              Soṇakoṭivisattherassa apadānaṃ samattaṃ.
           Dasamaṃ pubbakammapiloti nāma buddhāpadānaṃ (390)



             The Pali Tipitaka in Roman Character Volume 32 page 469-471. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=391&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=391&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=391&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=391&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=391              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5226              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5226              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :