ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                                 Cattāḷīso pilindavaggo
                            paṭhamaṃ pilindavacchattherāpadānaṃ (391)
     [393] |393.1| Nagare haṃsavatiyā           āsiṃ dovāriko ahaṃ
                     akkhobbhaṃ 1- amitaṃ bhogaṃ       ghare sannicitaṃ mama.
      |393.2| Rahogato nisīditvā              pahaṃsitvāna mānasaṃ
                     nisajja pāsādavare               evaṃ cintesahaṃ tadā.
      |393.3| Bahū meva 2- gatā bhogā       phītaṃ antepuraṃ mama
                     rājāpi maṃ nimantesi 3-       ānando paṭhavissaro.
      |393.4| Ayañca buddho uppanno      adhiccuppattiko muni
                     saṃvijjanti ca me bhogā          dānaṃ dassāmi satthuno.
      |393.5| Padumena 4- rājaputtena      dinnaṃ dānavaraṃ jine
                     hatthināge ca pallaṅke        apassenaṃ canappakaṃ.
      |393.6| Ahaṃpi dānaṃ dassāmi             saṅghe gaṇavaruttame 5-
                     adinnapubbaṃ dānavaraṃ 6-       bhavissaṃ ādikammiko.
      |393.7| Cintetvāhaṃ bahuvidhaṃ              yāge yassa sukhaṃ phalaṃ
                     parikkhāradānamaddakkhiṃ         mama saṅkappapūraṇaṃ.
      |393.8| Parikkhārāni dassāmi           saṅghe gaṇavaruttame 7-
                     adinnapubbamaññesaṃ          bhavissaṃ ādikammiko.
@Footnote: 1 Ma. Yu. akkhobhaṃ. 2 Ma. Yu. bahūmedhigatā. 3 Ma. Yu. rājāpi sannimantesi.
@4 Yu. padume. 5-7 Po. Yu. guṇavaruttame. 6 Ma. Yu. adinnapubbamaññesaṃ.
      |393.9| Naḷakāre upāgamma             chattaṃ kāresi tāvade
                     chattasatasahassāni               ekato sannipātayiṃ.
      |393.10| Dussasatahassāni               ekato sannipātayiṃ
                        pattasatasahassāni            ekato sannipātayiṃ.
      |393.11| Vāsiyo satthake cāpi         sūciyo nakhachedane
                        heṭṭhā chatte ṭhapāpesiṃ    kāretvā tadanucchave.
      |393.12| Vidhūpane tālapaṇṇe 1-    morahatthe ca cāmare
                        parissāvane teladhāre       kārayiṃ tadanucchave.
      |393.13| Sūcighare aṃsavaddhe              athopi kāyabandhane
                        ādhārake ca sukate            kārayiṃ tadanucchave.
      |393.14| Paribhogabhājane ca              athopi lohathālake
                        bhesajje 2- pūrayitvāna     heṭṭhāchatte ṭhapesahaṃ.
      |393.15| Vacaṃ usīraṃ laṭṭhimadhuṃ              pipphalimaricāni ca
                        harītakiṃ siṅgiveraṃ                sabbe pūresi bhājane.
      |393.16| Upāhanā pādukāyo        atho udakapuñchane
                        kattaradaṇḍe sukate         kārayiṃ tadanucchave.
      |393.17| Osathaṃ añjanāpica 3-      salākā dhammakuttarā
                        kuñcikā pañcavaṇṇehi   sibbite kuñcikāghare.
      |393.18| Āyoge dhūmanette ca       athopi dīpadhārake
                        tumbake ca karaṇḍe ca       kārayiṃ tadanucchave.
@Footnote: 1 Ma. Yu. tālavaṇṭe. 2 Yu. bhesajjaṃ. 3 Ma. Yu. osadhañjananāḷī ca.
      |393.19| Saṇḍāse pipphale ceva     athopi malahārino 1-
                        bhesajjathavike ceva             kārayiṃ tadanucchave.
      |393.20| Āsandiyo pīṭhake ca          pallaṅke caturomaye
                        tadanucchave kāretvā       heṭṭhāchatte ṭhapesahaṃ.
      |393.21| Uṇṇābhisiṃ 2- tulabhisiṃ      athopi pīṭhakābhisiṃ
                        bibbohane ca sukate         kārayiṃ tadanucchave.
      |393.22| Kuruvinde madhusitthe           telahatthapatāpakaṃ
                        siveṭiphalakaṃ 4- suciṃ            mañcaṃ attharaṇena ca.
      |393.23| Senāsane pādapuñche      sayanāsanaḍaṇḍake
                        dantapoṇe ca kathaliṃ 5-     sīsalepanagandhake 6-.
      |393.24| Araṇiṃ 7- phalapīṭhe ca          pattapidhānathālake
                        udakassa kaṭacchuñca 8-    cuṇṇakaṃ rajanambaṇaṃ.
      |393.25| Sammuñjanaṃ 9- udavatthaṃ    tathā vassikasāṭakaṃ
                        nisīdanaṃ kaṇḍucchādiṃ         atha antaravāsakaṃ.
      |393.26| Uttarāsaṅgasaṅghāṭiṃ         natthukaṃ mukhasodhanaṃ
                        bilaṅgaloṇabhūtañca 10-   madhuṃ ca dadhipānakaṃ.
      |393.27| Pupphasitthaṃ pilotiñca        mukhapuñchanasuttakaṃ
                        dātabbaṃ nāma yaṃ atthi      yañca kappati satthuno.
      |393.28| Sabbametaṃ samānetvā      ānandaṃ upasaṅkamiṃ
                        upasaṅkamma rājānaṃ         janetāraṃ mahāyasaṃ 11-.
@Footnote: 1 Ma. Yu. malahārake. 2 Ma. Yu. ūṇṇābhisī ... piṭhakābhisī. 3 Ma. Yu. bimbohane.
@4 Ma. Yu. sipāṭiphalake sucī. 5 Ma. āṭlī. 6 Ma. Yu. sīsālepanagandhake.
@7 Ma. Yu. araṇī. 8 Ma. kaṭacchū ca. 9 Ma. sammajjanaṃ. 10 Ma. bilaṅgaloṇaṃ pahūtaṃ ca.
@11 Ma. mahesino.
      |393.29| Sirasā abhivādetvā         idaṃ vacanamabraviṃ
                        ekato jātisaṃvaḍḍhā       ubhinnaṃ ekato yaso 1-.
      |393.30| Sādhāraṇā sukhe dukkhe      ubho ca anuvattakā
                        atthi cetasikaṃ dukkhaṃ           tavādheyyaṃ 2- arindama.
      |393.31| Yadi sakkosi taṃ dukkhaṃ          vinodeyyāsi khattiya
                        tava dukkhaṃ mama dukkhaṃ           abhinnaṃ ekato manaṃ 3-.
      |393.32| Niṭṭhitanti vijānāsi 4-    taṃ moceyya sace tuvaṃ
                        jānāhi kho mahārāja        dukkhaṃ me dubbinodayaṃ.
      |393.33| Bahuṃ samāno gajjassu        etante duccajaṃ dhanaṃ 5-
                        yāvatā vijite 6- atthi     yāvatā mama jīvitaṃ.
      |393.34| Etehi yadi te attho        dassāmi avikampito
                        gajjitaṃ kho tayā deva         micchā taṃ bahugajjitaṃ.
      |393.35| Jānissāmi tuvaṃ ajja        sabbadhamme patiṭṭhitaṃ
                        atibāḷhaṃ nipīḷesi          dadamānassa me sato.
      |393.36| Kinte 7- sallapitenattho  patthitaṃ te kathehi me
                        icchāmahaṃ mahārāja          buddhaseṭṭhaṃ anuttaraṃ.
      |393.37| Bhojayissāmi sambuddhaṃ       vajjaṃ me māhu jīvitaṃ
                        aññaṃ tehaṃ varaṃ dammi        ayācito 8- tathāgato.
      |393.38| Adeyyo kassaci buddho      maṇi jotiraso yathā
                        nanu te gajjitaṃ deva           yāva 9- jīvitamatthikaṃ.
@Footnote: 1 Ma. manaṃ. Yu. yasaṃ. 2 Po. vinodetuṃ. 3 Ma. mano. 4 Ma. Yu. vijānāhi.
@5 Ma. varaṃ. 6 Yu. vijitaṃ. 7 Ma. kiṃ te me piḷitenattho. 8 Ma. māyācittho
@8 Ma. māyācittho tathāgataṃ. 9 Ma. yāva jīvitamattano.
      |393.39| Jīvitaṃ dadamānena               yuttaṃ dātuṃ tathāgataṃ
                        ṭhapanīyo mahāvīro             adeyyo kassaci jino.
      |393.40| Na me paṭissuto buddho      varassu amitaṃ dhanaṃ
                        vinicchayaṃ pāpuṇāmi 1-     pucchissāmi 2- vinicchaye.
      |393.41| Yathā saṇhaṃ kathessanti      paṭipucchāma taṃ tathā
                        rañño hatthe gahetvāna  agamāsiṃ vinicchayaṃ.
      |393.42| Purato akkhadassānaṃ          idaṃ vacanamabraviṃ
                        suṇantu me akkhadassā      rājā varaṃ adāsi me.
      |393.43| Na kiñci ṭhapayitvāna          jīvitaṃpi pavārayiṃ 3-
                        tassa me varadinnassa         buddhaseṭṭhaṃ variṃ ahaṃ.
      |393.44| Sudinno hoti me buddho     chindatha 4- saṃsayaṃ mama
                        sussāma tava vacanaṃ             bhūmipālassa rājino.
      |393.45| Ubhinnaṃ vacanaṃ sutvā           chindissāmettha saṃsayaṃ
                        sabbaṃ deva tayā dinnaṃ       imassa sabbagāhitaṃ 5-.
      |393.46| Na kiñci ṭhapayitvāna          jīvitaṃpi pavārayiṃ
                        kicchappattova hutvāna     yāvajīvamanuttaraṃ 6-.
      |393.47| Imaṃ sudukkhitaṃ ñatvā         adāsiṃ sabbagāhitaṃ 7-
                        parājayo tuvaṃ deva             assa deyyo tathāgato.
      |393.48| Ubhinnaṃ saṃsayo chinno         yathā saṇṭhamhi tiṭṭhatha
                        rājā tattheva ṭhatvāna      akkhadassetadabravi.
@Footnote: 1 Ma. Yu. pāpuṇāma. 2 Ma. Yu. pucchissāma. 3 Po. Ma. Yu. pavārayi.
@4 Yu. athavā. 5-7 Ma. Yu. sabbagāhikaṃ. 6 Ma. Yu. yācīvaramanuttaraṃ.
      |393.49| Sammā mayhaṃpi deyyātha      puna buddhaṃ labhāmahaṃ
                       pūretvā tava saṅkappaṃ          bhojayitvā tathāgataṃ.
      |393.50| Puna deyyāsi sambuddhaṃ        ānandassa yasassino
                       akkhadassebhivādetvā        ānandamapi 1- khattiyaṃ.
      |393.51| Tuṭṭho pamudito hutvā         sambuddhaṃ upasaṅkamiṃ
                       upasaṅkamma sambuddhaṃ          oghatiṇṇaṃ anāsavaṃ.
      |393.52| Sirasā abhivādetvā            idaṃ vacanamabraviṃ
                       vasīsatasahassehi                 adhivāsehi cakkhumā.
      |393.53| Hāsayanto mama cittaṃ          nivesanamupehi me
                       padumuttaro lokavidū            āhutīnaṃ paṭiggaho.
      |393.54| Mama saṅkappamaññāya        adhivāsesi cakkhumā
                       adhivāsanamaññāya            abhivādiya satthuno.
      |393.55| Haṭṭho udaggacittohaṃ         nivesanamupāgamiṃ
                       mittāmacce samānetvā     idaṃ vacanamabraviṃ.
      |393.56| Sudullabho mayā laddho         maṇi jotiraso yathā
                       kena taṃ pūjayissāmi 2-        appameyyo anūpamo.
      |393.57| Atulo asamo dhīro 3-          jino appaṭipuggalo
                       tathāsamasamo ceva               adutiyo narāsabho.
      |393.58| Dukkaraṃ adhikāraṃ hi               buddhānucchavikaṃ mayā 4-
                       nānāpupphe samānetvā    karoma pupphamaṇḍapaṃ.
@Footnote: 1 Ma. Yu. ānandañcāpi. 2 Ma. Yu. pūjayissāma. 3 Yu. vīro. 4 Yu. tayā.
      |393.59| Buddhānucchavikaṃ etaṃ            sabbapūjā bhavissati
                       uppalaṃ padumaṃ vāpi             vassikaṃ adhimuttakaṃ.
      |393.60| Campakaṃ nāgapupphañca         maṇḍapaṃ kārayiṃ ahaṃ
                       satāsanasahassāni             chattachāyāya paññapiṃ.
      |393.61| Pacchimaṃ āsanaṃ mayhaṃ           adhikaṃ satamagghati
                       satāsanasahassāni             chattachāyāya paññapiṃ.
      |393.62| Paṭiyādetvā annapānaṃ     kālaṃ ārocayiṃ ahaṃ
                       ārocitamhi kālamhi         padumuttaro mahāmuni.
      |393.63| Vasīsatasahassehi                 nivesanamupesi me
                       dhārentaṃ uparicchattaṃ          suphullapupphamaṇḍape.
      |393.64| Vasīsatasahassehi                 nisīdi purisuttamo
                       chattasatasahassāni             satasahassamāsanaṃ.
      |393.65| Kappiyaṃ anavajjañca           paṭiggaṇhāhi cakkhumā
                       padumuttaro lokavidū           āhutīnaṃ paṭiggaho.
      |393.66| Mamaṃ tāretukāmo so          sampaṭicchi mahāmuni
                       bhikkhuno ekamekassa          paccekaṃ pattadāsahaṃ.
      |393.67| Jahiṃsu sambhataṃ 1- pattaṃ       lohapattaṃ adhārayuṃ
                       sattarattindivaṃ buddho        nisīdi pupphamaṇḍape.
      |393.68| Bodhayanto bahū satte        dhammacakkaṃ pavattayi
                       dhammacakkaṃ pavattento       heṭṭhato pupphamaṇḍape.
@Footnote: 1 Ma. sumbhakaṃ. Yu. pupphakaṃ.
      |393.69| Cullāsītisahassānaṃ            dhammābhisamayo ahu
                       sattame divase patte          padumuttaro mahāmuni.
      |393.70| Chattachāyāya nisinno         imā gāthā abhāsatha
                       anūnakaṃ dānavaraṃ                 yo me pādāsi māṇavo.
      |393.71| Tamahaṃ kittayissāmi            suṇātha mama bhāsato
                       hatthī assā rathā pattī       senā ca caturaṅginī.
      |393.72| Parivāressanti taṃ 1- niccaṃ   sabbadānassidaṃ phalaṃ
                       hatthiyānaṃ assayānaṃ          sivikaṃ 2- sandamānikaṃ.
      |393.73| Upaṭṭhissanti taṃ niccaṃ         sabbadānassidaṃ phalaṃ
                       saṭṭhī rathasahassāni             sabbālaṅkārabhūsitā.
      |393.74| Parivāressanti taṃ niccaṃ        sabbadānassidaṃ phalaṃ
                       saṭṭhī turiyasahassāni           bheriyo samalaṅkatā.
      |393.75| Vajjayissanti taṃ niccaṃ          sabbadānassidaṃ phalaṃ
                       chaḷāsītisahassāni             nāriyo samalaṅkatā.
      |393.76| Vicittavatthābharaṇā            āmuttamaṇikuṇḍalā
                       āḷāramukhā 3- hasulā       susaññā tanumajjhimā.
      |393.77| Parivāressanti taṃ niccaṃ        sabbadānassidaṃ phalaṃ
                       tiṃsakappasahassāni            devaloke ramissati.
      |393.78| Sahassakkhattuṃ devindo       devarajjaṃ karissati
                       sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
@Footnote: 1 Ma. Yu. sabbattha maṃ. 2 Ma. sivikā sandamānikā. 3 Ma. āḷārapamhā.
      |393.79| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                       devaloke vasantassa           puññakammasamaṅgino.
      |393.80| Devalokānupariyante 1-      ratanachattaṃ dharissati
                       icchissati yadā vāyaṃ 2-     chadanaṃ dussapupphajaṃ.
      |393.81| Imassa cittamaññāya        nivaddhaṃ chādayissati
                       devalokā cavitvāna           sukkamūlena codito.
      |393.82| Puññakammena saṃyutto       brahmabandhu bhavissati
                       kappasatasahassamhi            okkākakulasambhavo.
      |393.83| Gotamo nāma nāmena         satthā loke bhavissati
                       sabbametaṃ abhiññāya        gotamo sakyapuṅgavo.
      |393.84| Bhikkhusaṅghe nisīditvā          etadagge ṭhapessati
                       pilindavaccho nāmena         hessati satthusāvako.
      |393.85| Devānaṃ asurānañca            gandhabbānañca sakkato
                       bhikkhūnaṃ bhikkhunīnañca           gihīnañca tatheva so.
      |393.86| Piyo hutvāna sabbesaṃ         viharissatināsavo
                       satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha.
      |393.87| Sumutto saravegova              kilese jhāpayiṃ 3- ahaṃ
                       aho me sukataṃ kammaṃ           puññakkhette anuttare.
      |393.88| Yattha kāraṃ karitvāna           pattosmi acalaṃ padaṃ
                       anūnakaṃ dānavaraṃ                 adāsi yo hi māṇavo.
@Footnote: 1 Ma. devalokapariyantaṃ. 2 Ma. chāyaṃ. Yu. cāyaṃ. 3 Ma. jhāpayī mama. Yu. jhāpayissati.
      |393.89| Ādipubbaṅgamo āsi         tassa dānassidaṃ phalaṃ
                       chatte 1- sugate datvāna     saṅghe gaṇavaruttame 2-.
      |393.90| Aṭṭhānisaṃse anubhomi          kammānucchavike mama
                       sītaṃ uṇhaṃ na jānāmi          rajojallaṃ na limpati.
      |393.91| Anupaddavo anīti ca            homi apacito sadā
                       sukhumacchaviko homi              visadaṃ homi mānasaṃ.
      |393.92| Chattasatasahassāni             bhave saṃsarato mama
                       sabbālaṅkārayuttāni        tassa kammassa vāhasā.
      |393.93| Imaṃ 3- jātiṃ ṭhapetvāna       matthake dhārayanti me
                       tasmā 4- imāya jātiyā   natthi me chattadhāraṇā.
      |393.94| Mama sabbaṃ kataṃ kammaṃ           vimuttichattapattiyā
                       dussāni sugate datvā         saṅghe gaṇavaruttame.
      |393.95| Aṭṭhānisaṃse anubhomi          kammānucchavike mama
                       suvaṇṇavaṇṇo virajo          sappabhāso patāpavā.
      |393.96| Siniddhaṃ hoti me gattaṃ          bhave saṃsarato mama
                       dussasatasahassāni             setā pītā ca lohitā.
      |393.97| Dhārenti matthake mayhaṃ       dussadānassidaṃ phalaṃ
                       koseyyakambaliyāni          khomakappāsikāni ca.
      |393.98| Sabbattha paṭilabhāmi           tesaṃ nissandato ahaṃ
                       patte ca sugate datvā         saṅghe gaṇavaruttame.
@Footnote: 1 Ma. chatte ca sukate datvā. 2 Po. Ma. Yu. guṇavaruttame. ito paraṃ īdisameva.
@3 Yu. idaṃ. 4 Ma. kasmā.
      |393.99| Dasānisaṃse anubhomi           kammānucchavike mama
                        suvaṇṇathāle maṇithāle     rajatepica thālake.
      |393.100| Lohitaṅkamaye thāle         paribhuñjāmi sabbadā
                          anupaddavo anīti ca        homi apacito sadā.
      |393.101| Lābhī annassa pānassa    vatthassa sayanassa ca
                          na vinassanti me bhogā     ṭhitacitto bhavāmahaṃ.
      |393.102| Dhammakāmo sadā homi      appakleso anāsavo
                          devaloke manusse vā       anubandhā ime guṇā.
      |393.103| Chāyā yathāpi rūpassa 1-   sabbattha na jahanti maṃ
                          cittabandhanasambaddhā     sukatā vāsiyo bahū.
      |393.104| Datvāna buddhaseṭṭhassa     saṅghassa ca tathevahaṃ
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.105| Sūro 2- homi 3- visārī ca  vesārajjesu pāramī
                          dhitiviriyavā homi              paggahitamano sadā.
      |393.106| Kilesacchedanaṃ ñāṇaṃ         sukhumaṃ atulaṃ suciṃ
                          sabbattha paṭilabhāmi        tassa nissandato mama.
      |393.107| Akakkase apharuse             adhote satthake bahū
                          pasannacitto datvāna     buddhe saṅghe tatheva ca.
      |393.108| Pañcānisaṃse anubhomi      kammānucchavike mama
                          kalyāṇamittaṃ viriyaṃ         khantiñca mettisatthakaṃ.
@Footnote: 1 Ma. Yu. rukkhassa. 2 Po. sīho. 3 Ma. homa.
      |393.109| Taṇhāsallassa chinnattā   paññāsatthaṃ anuttaraṃ
                          vajirena samaṃ ñāṇaṃ          tesaṃ nissandato labhe.
      |393.110| Sūciyo sugate datvā         saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.111| Namassiyo kaṅkhacchedo      abhirūpo ca bhogavā
                          tikkhapañño sadā homi   saṃsaranto bhavābhave.
      |393.112| Gambhīraṃ nipuṇaṃ ṭhānaṃ          atthaṃ ñāṇena passayiṃ
                          vajiraggasamaṃ ñāṇaṃ          hoti me tamaghātanaṃ.
      |393.113| Nakhacchedane sugate datvā saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.114| Dāsadāsī gavasse ca        bhaṭake nāṭake 1- bahū
                          nhāpite bhattake sūde    sabbattheva labhāmahaṃ.
      |393.115| Vidhūpane sugate datvā       tālapaṇṇe ca sobhane
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.116| Sītaṃ uṇhaṃ na jānāmi      pariḷāho na vijjati
                          darathaṃ nābhijānāmi          cittasantāpanaṃ mama.
      |393.117| Rāgaggi dosamohaggi       mānaggi diṭṭhiaggi ca
                          sabbaggi nibbuto mayhaṃ  tassa nissandato mama.
      |393.118| Morahatthe cāmariyo         datvā saṅghe gaṇuttame
                          upasantakilesohaṃ           viharāmi anaṅgaṇo.
@Footnote: 1 Yu. ārakkhe.
      |393.119| Parissāvane sugate datvā  sugate 1- dhammakuttare
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.120| Sabbesaṃ samatikkamma       dibbaṃ āyuṃ labhāmahaṃ
                          appasayho sadā homi    corapaccatthikehi vā.
      |393.121| Satthena vā visena vā       vihesaṃpi na kubbate
                          antarāmaraṇaṃ natthi         tesaṃ nissandato mama.
      |393.122| Teladhāre sugate datvā     saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.123| Sucārurūpo subhaddo 2-     susamuggatamānaso
                          avikkhepamano homi         sabbārakkhehi rakkhito.
      |393.124| Sūcighare sugate datvā        saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.125| Cetosukhaṃ kāyasukhaṃ             iriyāpathajaṃ sukhaṃ
                          ime guṇe paṭilabhāmi 3-  tassa nissandato ahaṃ.
      |393.126| Aṃsavaddhe jine datvā        saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.127| Saddhamme gāḷhaṃ 4- vindāmi  sarāmi dutiyaṃ bhavaṃ
                          sabbattha succhavi homi      tassa nissandato ahaṃ.
      |393.128| Kāyabandhe jine 5- datvā saṅghe gaṇavaruttame
                          chānisaṃse anubhomi          kammānucchavike mama.
@Footnote: 1 Yu. saṅghe gaṇuttame. Ma. dhammakaruttame. 2 Yu. sugato. 3 Ma. paṭilabhe.
@4 Po. bandhāmi. Ma. Yu. gādhaṃ. 5 Yu. sugate.
      |393.129| Samādhīsu na kampāmi         vasī homi samādhisu
                          abhejjapariso homi          ādeyyavacano sadā.
      |393.130| Upaṭṭhitassati homi          tāso mayhaṃ na vijjati
                          devaloke manusse vā      anubandhā ime guṇā.
      |393.131| Ādhārake jine datvā       saṅghe gaṇavaruttame
                          pañcavaṇṇe 1- bhayābhāvo    acalo homi kenaci.
      |393.132| Yekeci me sutā dhammā     satiñāṇappabodhanā
                          dhatā 2- me na vinassanti bhavanti suvinicchitā.
      |393.133| Bhājane paribhoge ca          datvā buddhe gaṇuttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.134| Sovaṇṇamaye maṇimaye     athopi phalikāmaye
                          lohitaṅkamaye ceva           labhāmi bhājane ahaṃ.
      |393.135| Bhariyā dāsadāsī ca          hatthissarathapattike
                          itthī patibbatā ceva       paribhogāni sabbadā.
      |393.136| Vijjā mantapade ceva        vividhe āgame bahū
                          sabbasippaṃ nisāmemi       paribhogāni sabbadā.
      |393.137| Thālake sugate datvā        saṅghe guṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.138| Sovaṇṇamaye maṇimaye     athopi phalikāmaye
                          lohitaṅkamaye ceva           labhāmi thālake ahaṃ.
@Footnote: 1 Ma. Yu. pañcavaṇṇehi dāyādo. 2 Yu. vatā.
      |393.139| Assaṭṭhake phalamaye          atho pokkharapattake
                          madhupānakasaṅkhe ca           labhāmi thālake ahaṃ.
      |393.140| Vatte guṇe paṭipattiṃ 1- ācārakiriyāsu ca
                          ime guṇe paṭilabhe          tassa nissandato ahaṃ.
      |393.141| Bhesajjaṃ sugate datvā        saṅghe gaṇavaruttame
                          dasānisaṃse anubhomi        kammānucchavike mama.
      |393.142| Āyuvā balavā dhīro          vaṇṇavā yasavā sukhī
                          anupaddavo anīti ca        homi 2- apacito sadā
                          na me piyaviyogatthi          tassa nissandato mama.
      |393.143| Upāhane jine datvā       saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.144| Hatthiyānaṃ assayānaṃ        sivikaṃ sandamānikaṃ
                          saṭṭhī rathasahassāni          parivārenti maṃ sadā.
      |393.145| Maṇimayā tambamayā 3-    soṇṇarajatapādukā
                          nibbattanti paduddhāre   bhave saṃsarato mama.
      |393.146| Niyāmaṃ paṭidhāvanti 4-     ācāraguṇasodhanaṃ 5-
                          ime guṇe paṭilabhe          tassa nissandato ahaṃ.
      |393.147| Pāduke sugate datvā        saṅghe guṇavaruttame
                          iddhipādukamāruyha        viharāmi yathicchakaṃ.
@Footnote: 1 Ma. paṭipatti. Yu. paṭilabhe. 2 Yu. bhomi cāpacito sadā. 3 Yu. maṇḍalakā.
@4 Ma. sati dhāvanti. 5 Ma. āguācārasodhanaṃ.
      |393.148| Mukhapuñchanaṃ 1- sugate datvā   saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.149| Suvaṇṇavaṇṇo virajo       sappabhāso patāpavā
                          siniddhaṃ hoti me gattaṃ      rajojallaṃ na limpati.
      |393.150| Ime guṇe paṭilabhe           tassa nissandato ahaṃ
                          kattaradaṇḍe sugate datvā  saṅghe gaṇavaruttame 2-.
      |393.151| Pañcānisaṃse 3- anubhomi kammānucchavike mama
                          puttā mayhaṃ bahū honti  tāso mayhaṃ na vijjati.
      |393.152| Appasayho sadā homi     sabbārakkhehi rakkhito
                          khalitampi 4- na jānāmi   abhantaṃ mānasaṃ mama.
      |393.153| Osathaṃ añjanaṃ datvā       saṅghe 5- gaṇavaruttame
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.154| Visālanayano homi           setapito ca lohito
                          anāvilapasannakkho         sabbarogavivajjito.
      |393.155| Labhāmi dibbanayanaṃ          paññācakkhuṃ anuttaraṃ
                          ime guṇe paṭilabhe          tassa nissandato ahaṃ.
      |393.156| Kuñcike sugate datvā      saṅghe gaṇavaruttame
                          dhammadvāravivaraṇaṃ           labhāmi ñāṇakuñcikaṃ.
      |393.157| Kuñcikānaṃ ghare datvā     saṅghe 6- gaṇavaruttame
                          dvānisaṃse anubhomi        kammānucchavike mama.
@Footnote: 1 Ma. Yu. mukhapuñchanacole datvā buddhe gaṇuttame. 2 Ma. gaṇuttame.
@3 Ma. Yu. chānisaṃse. 4 Yu. jalitaṃ maṃ na jānāmi. 5-6 Ma. Yu. buddhe
@saṅghe gaṇuttame.
      |393.158| Appakodho anupāyāso   saṃsaranto bhave ahaṃ
                          āyoge sugate datvā     saṅghe gaṇavaruttame.
      |393.159| Pañcānisaṃse anubhomi     kammānucchavike mama
                          samādhīsu na kampāmi       vasī homi samādhisu.
      |393.160| Abhejjapariso homi          ādeyyavacano sadā
                          jāyati 1- bhogasampatti  bhave saṃsarato mama.
      |393.161| Dhūmanette jine datvā      saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.162| Sati me ujukā hoti          susambandhā ca nhāruyo 2-
                          labhāmi dibbasayanaṃ 3-     tassa nissandato ahaṃ.
      |393.163| Dīpadāne 4- jine datvā  saṅghe gaṇavaruttame
                          tīṇānisaṃse anubhomi       kammānucchavike mama.
      |393.164| Jātimā aṅgasampanno    paññavā buddhasammato
                          ime guṇe paṭilabhe         tassa nissandato mama 5-.
      |393.165| Tumbake ca karaṇḍe ca      datvā buddhe gaṇuttame
                          dasānisaṃse anubhomi       kammānucchavike mama.
      |393.166| Tadā 6- gutto 7- sukhasamaṅgī mahāyasavā tathā gati
                          vibhattigatto 8- sukhumālo  sabbītiparivajjito.
      |393.167| Vipule ca guṇe lābhī         sammānacalanā 9- mama
                          suvivajjitaubbego          tumbake ca karaṇḍake.
@Footnote: 1 Yu. jāticca. 2 Ma. nahāravo. 3 Ma. Yu. dibbanayanaṃ. 4 Ma. Yu. dīpadhāre.
@5 Ma. Yu. ahaṃ. 6 Yu. sadā. 7 Ma. sugutto. 8 Ma. vipattivigato. Yu. bhattikato.
@9 Ma. samāvacalanā.
      |393.168| Labhāmi caturo vaṇṇe       hatthissaratanāni ca
                          tāni me na vinassanti     tumbakāre 1- idaṃ phalaṃ.
      |393.169| Hatthalīlaṅgake 2- datvā  buddhe saṅghe gaṇuttame
                          pañcānisaṃse anubhomi    kammānucchavike mama.
      |393.170| Sabbalakkhaṇasampanno    āyupaññāsamāhito
                          sabbāyāsavinimutto      kāyo me hoti sabbadā.
      |393.171| Tanudhāre sunisite             saṅghe datvāna pipphale
                          kilesakantanaṃ ñāṇaṃ        labhāmi atulaṃ suciṃ.
      |393.172| Saṇḍāse sugate datvā   saṅghe gaṇavaruttame
                          kilesaluñcanaṃ 3- ñāṇaṃ  labhāmi atulaṃ suciṃ.
      |393.173| Natthuke sugate datvā       saṅghe gaṇavaruttame
                          aṭṭhānisaṃse anubhomi      kammānucchavike mama.
      |393.174| Saddhā sīlaṃ hiriñcāpi      atha ottappiyaṃ guṇaṃ
                          sutaṃ cāgañca khantī 4- ca paññā me aṭṭhamaṃ guṇaṃ.
      |393.175| Pīṭhake sugate datvā         saṅghe gaṇavaruttame
                          pañcānisaṃse anubhomi     kammānucchavike mama.
      |393.176| Ucce kule pajāyāmi        mahābhogo bhavāmahaṃ
                          sabbe maṃ apacāyanti      kitti abbhuggatā mama.
      |393.177| Kappasatasahassāni          pallaṅkā caturassakā
                          parivārenti maṃ niccaṃ        saṃvibhāgarato ahaṃ.
@Footnote: 1 Ma. Yu. tumbadāne. 2 Ma. malaharaṇiyo. 3 Ma. kilesabhañjanaṃ. 4 Ma. Yu. khantiñca.
      |393.178| Bhisiyo sugate datvā        saṅghe gaṇavaruttame
                          chānisaṃse anubhomi          kammānucchavike mama.
      |393.179| Samasugattopacito 1-       muduko cārudassano
                          labhāmi ñāṇapavaraṃ 2-     bhisidānassidaṃ phalaṃ.
      |393.180| Tūlikā vikatikāyo           kaṭissā cittakā bahū
                          varapotthake kambale ca    labhāmi vividhe ahaṃ.
      |393.181| Pāvārake ca muduke          mudukājinaveṇiyo
                          labhāmi vividhaṭṭhāne 3-    bhisidānassidaṃ phalaṃ.
      |393.182| Yato sarāmi attānaṃ        yato pattosmi viññutaṃ
                          atuccho jhānamañcomhi bhisidānassidaṃ phalaṃ.
      |393.183| Bibbohane jine datvā    saṅghe gaṇavaruttame
                          chānisaṃse anubhomi          kammānucchavike mama.
      |393.184| Uṇṇike padumake ca        atho lohitacandane
                          bibbohane upātemi 4-  uttamaṅgaṃ sadā mama.
      |393.185| Aṭṭhaṅgike maggavare         sāmaññe caturo phale
                          tesu ñāṇaṃ uppādetvā 5-  vihare niccakālikaṃ.
      |393.186| Dāne dame saññame ca    appamaññāsu rūpisu
                          tesu ñāṇaṃ uppādetvā vihare sabbakālikaṃ.
      |393.187| Vatte guṇe ca 6- paṭime    ācārakiriyāsu ca
                          tesu ñāṇaṃ uppādetvā vihare sabbadā ahaṃ.
@Footnote: 1 Yu. samaṃ sambhattopacito. 2 Ma. Yu. ñāṇaparivāraṃ. 3 Ma. Yu. vividhatthāre.
@4 Ma. upādhemi. Yu. upādemi. 5 Yu. sabbattha upānetvā.
@6 Ma. paṭipatti. Yu. pañcame.
      |393.188| Caṅkame vā padhāne vā      viriye bodhipakkhike 1-
                          tesu ñāṇaṃ uppādetvā viharāmi yathicchakaṃ.
      |393.189| Sīlaṃ samādhi paññā ca       vimutti ca anuttarā
                          tesu ñāṇaṃ uppādetvā viharāmi sukhaṃ ahaṃ.
      |393.190| Phalapīṭhe jine datvā         saṅghe gaṇavaruttame
                          dvānisaṃse 2- anubhomi   kammānucchavike mama.
      |393.191| Soṇṇamaye maṇimaye       dantasāramaye bahū
                          pallaṅkaseṭṭhe vindāmi   phalapīṭhassidaṃ phalaṃ.
      |393.192| Pādapīṭhe jine datvā       saṅghe gaṇavaruttame
                          dvānisaṃse anubhomi        kammānucchavike mama.
      |393.193| Labhāmi bahuke yāne        pādapīṭhassidaṃ phalaṃ
                          dāsī dāsā ca bhariyā      ye caññe anujīvino.
      |393.194| Sammā paricaranteva 3-     pādapīṭhassidaṃ phalaṃ
                          telaabbhañjane datvā   saṅghe gaṇavaruttame.
      |393.195| Pañcānisaṃse anubhomi     kammānucchavike mama
                          abyādhitā rūpavatā        khippaṃ dhammanisandhitā 4-.
      |393.196| Lābhitā annapānassa     āyuṃ pañcamakaṃ mama
                          sappitelañca datvāna    saṅghe gaṇavaruttame.
      |393.197| Pañcānisaṃse anubhomi     kammānucchavike mama
                          thāmavā rūpasampanno     pahaṭṭhatanujo sadā.
@Footnote: 1 Ma. bodhipakkhiye. 2 Yu. caturānisaṃse. 3 Ma. Yu. paricarante maṃ.
@4 Ma. Yu. dhammanisantitā.
      |393.198| Abyādhi 1- ca sadā homi sappitelassidaṃ phalaṃ
                          mukhadhovanaṃ datvāna          saṅghe gaṇavaruttame.
      |393.199| Pañcānisaṃse anubhomi     kammānucchavike mama
                          visuddhakaṇṭho madhussaro   kāsasāsavivajjito.
      |393.200| Uppalagandho mukhato        upavāyati  me sadā
                          dadhiṃ datvāna sampannaṃ     buddhe saṅghe gaṇuttame.
      |393.201| Bhuñjāmi amataṃ bhattaṃ 2-  varaṃ kāyagatāsatiṃ
                          vaṇṇagandharasopetaṃ        madhuṃ datvā jine gaṇe.
      |393.202| Anūpamaṃ anaññampi 3-   labhāmi vimuttirasaṃ
                          yathābhūtaṃ rasaṃ datvā         buddhe saṅghe gaṇuttame.
      |393.203| Caturo phale anubhomi          kammānucchavike mama
                          annapānañca datvāna    buddhe saṅghe gaṇuttame.
      |393.204| Dasānisaṃse anubhomi         kammānucchavike mama
                          āyuvā balavā dhīro         vaṇṇavā yasavā sukhī.
      |393.205| Lābhī annassa pānassa    sūro paññāṇavā tathā 4-
                          ime guṇe paṭilabhe          saṃsaranto bhave ahaṃ.
      |393.206| Dhūpaṃ datvāna sugate          saṅghe gaṇavaruttame
                          dasānisaṃse anubhomi        kammānucchavike mama.
      |393.207| Sugandhadeho yasavā          sīghapañño ca kittimā
                          tikkhapañño bhūripañño  hāsagambhīrapaññavā.
@Footnote: 1 Ma. abyādhi visado homi. Yu. ... visajī .... 2 Yu. cittaṃ.
@3 Ma. Yu. atuliyaṃ pive muttirasaṃ ahaṃ. 4 Ma. sadā.
      |393.208| Vepullajavanasappañño 1-     saṃsaranto bhavābhave
                          tasseva vāhasā dāni      patto santisukhaṃ sivaṃ.
      |393.209| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |393.210| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |393.211| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo
abhāsitthāti.
                            Pilindavacchattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 476-497. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=393&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=393&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=393&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=393&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=393              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5304              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5304              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :