ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [4] |4.372| Anomadassī bhagavā            lokajeṭṭho narāsabho
                           vihāsi himavantamhi           devasaṅghapurakkhato.
           |4.373| Varuṇo nāma nāmena           nāgarājā ahaṃ tadā
                           kāmarūpī vikubbāmi           mahodadhinivāsahaṃ.
@Footnote: 1 Ma. Yu. ahaṃ .  2 Yu. vīro .  3 Ma. Yu. tassāhaṃ āhasā ajja.
@4 Ma.   kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
@       māgova bandhanaṃ hitvā        viharāmi anāsavo
@       svāgataṃ vata me āsi         buddhaseṭṭhassa santike
@       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@5 Ma. sabbattha itisaddo natthi.
           |4.374| Aṅganiyagaṇaṃ hitvā            turiyaṃ paṭṭhapesahaṃ
                           sambuddhaṃ parivāretvā       vādesuṃ accharā tadā.
           |4.375| Vijjamānesu 1- turiyesu       devaturiyāni vajjayuṃ
                           ubhinnaṃ saddaṃ sutvāna       buddhopi sampabujjhatha.
           |4.376| Nimantayitvā sambuddhaṃ       sakaṃ bhavanamupāgamiṃ
                           āsanaṃ paññapetvāna     kālamārocayiṃ ahaṃ.
           |4.377| Khīṇāsavasahassehi              purito 2- lokanāyako
                          obhāsento disā sabbā  bhavanamme upāgami.
           |4.378| Upaviṭṭhaṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                          bhikkhusaṅghaṃ santappesiṃ 3-   annapānenahaṃ tadā.
           |4.379| Anumodi mahāvīro              sayambhū aggapuggalo
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
           |4.380| Yo so saṅghaṃ apūjesi           buddhañca lokanāyakaṃ
                          tena cittappasādena        devalokaṃ gamissati.
           |4.381| Sattasattatikkhattuñca        devarajjaṃ karissati
                          paṭhabyā rajjaṃ aṭṭhasataṃ      vasudhaṃ āvasissati.
           |4.382| Pañcapaññāsakkhattuṃ ca     cakkavatti bhavissati
                          bhogā asaṅkhayā tassa        uppajjissanti tāvade.
           |4.383| Aparimeyye ito kappe       okkākakulasambhavo
                          gotamo nāma gottena       satthā loke bhavissati.
@Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto.
@Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.
           |4.384| Nirayā so cavitvāna            manussattaṃ gamissati
                           kolito nāma nāmena       brahmabandhu bhavissati.
           |4.385| So pacchā pabbajitvāna      kusalamūlena codito
                           gotamassa bhāvato            dutiyo hessati sāvako.
           |4.386| Āraddhaviriyo pahitatto      iddhiyā pāramiṃ gato
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
           |4.387| Pāpamittopanissāya          kāmarāgavasaṃ gato
                           mātaraṃ pitarañcāpi           ghātayiṃ duṭṭhamānaso.
           |4.388| Yaṃ yaṃ yonūpapajjāmi            nirayaṃ atha mānusaṃ
                           pāpakammasamaṅgitaṃ 1-       bhinnasīso marāmahaṃ 2-.
           |4.389| Idaṃ pacchimakaṃ mayhaṃ             carimo vattate bhavo
                           idhāpi īdisaṃ mayhaṃ            maraṇakāle bhavissati.
           |4.390| Pavivekamanuyutto                samādhibhāvanārato
                           sabbāsave pariññāya      viharāmi anāsavo.
           |4.391| Dharaṇiṃpi sugambhīraṃ                 bahalaṃ duppadhaṃsiyaṃ
                         vāmaṅguṭṭhena cāleyyaṃ 3-   iddhiyā pāramiṃ gato.
           |4.392| Asmimānaṃ na passāmi         māno mayhaṃ na vijjati
                           sāmaṇere upādāya         garucittaṃ karomahaṃ.
           |4.393| Aparimeyye ito kappe       yaṃ kammaṃ abhinīharaṃ
                           tamahaṃ bhūmiṃ anuppatto       pattomhi āsavakkhayaṃ.
@Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ.
@3 Ma. Yu. khobheyyaṃ.
           |4.394| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo
abhāsitthāti.
                        Mahāmoggallānattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ mahākassapattherāpadānaṃ (3)



             The Pali Tipitaka in Roman Character Volume 32 page 45-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=4&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=4&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=4&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=4&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7155              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7155              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :