ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page538.

Tatiyaṃ mettaguttherāpadānaṃ (403) [405] |405.45| Himavantassa avidūre asoko nāma pabbato tatthāpi assamo mayhaṃ visukammena 1- māpito. |405.46| Sumedho nāma sambuddho aggo kāruṇiko muni nivāsayitvā pubbaṇhe piṇḍāya me upāgami. |405.47| Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ paggayha sugatapattaṃ 2- sappitelaṃ apūrayiṃ. |405.48| Datvānāhaṃ buddhaseṭṭhe sumedhe lokanāyake añjaliṃ paggahetvāna bhiyyo hāsaṃ janesahaṃ. |405.49| Iminā sappidānena cetanāpaṇidhīhi ca devabhūto manusso vā labhāmi vipulaṃ sukhaṃ. |405.50| Vinipātaṃ vivajjetvā saṃsarāmi bhavābhave tattha cittaṃ paṇidhitvā labhāmi acalaṃ padaṃ. |405.51| Lābhā tuyhaṃ suladdhante yaṃ maṃ addakkhi brāhmaṇa 3- mama dassanamāgamma arahattaṃ gamissati 4-. |405.52| Vissaṭṭho hohi mā bhāyi adhigantvā mahāyasaṃ mamaṃ hi sappiṃ datvāna parimokkhāsi jātiyā. |405.53| Iminā sappidānena cetanāpaṇidhīhi ca devabhūto manusso vā labhāmi vipulaṃ sukhaṃ. @Footnote: 1 Ma. visakammena. 2 Yu. subhakaṃ pattaṃ. 3 Yu. brāhmaṇo. @4 Ma. bhavissati. Yu. bhavissasi.

--------------------------------------------------------------------------------------------- page539.

|405.54| Iminā adhikārena 1- mettacittavatāya ca aṭṭhārase kappasate devaloke ramissati 2-. |405.55| Aṭṭhārasa ca tikkhattuṃ devarājā bhavissati 3- padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |405.56| Ekapaññāsakkhattuñca cakkavatti bhavissati cāturanto vijitāvī jambūmaṇḍassa issaro. |405.57| Mahāsamuddo vakkhobbho buddharo paṭhavī yathā evameva ca me bhogā appameyyā bhavissare |405.58| saṭṭhikoṭiṃ hiraññassa datvāna 4- pabbajiṃ ahaṃ. Kiṃ kusalaṃ gavesanto bāvariṃ upasaṅkamiṃ. |405.59| Tattha mante adhiyāmi chaḷaṅgaṃ nāma lakkhaṇaṃ tamandhakāraṃ vidhamaṃ uppajji tvaṃ mahāmuni. |405.60| Tava dassanakāmohaṃ āgatomhi mahāmuni tava dhammaṃ suṇitvāna pattomhi acalaṃ padaṃ. |405.61| Tiṃsakappasahassamhi sappiṃ buddhassadāsahaṃ etthantare nābhijāne sappi viññāpitaṃ mayā. |405.62| Mama saṅkappamaññāya uppajjati yathicchakaṃ cittamaññāya nibbattaṃ sabbe santappayāmahaṃ. |405.63| Aho buddhā aho dhammā aho no satthusampadā thokañhi sappiṃ datvāna appameyyaṃ labhāmahaṃ. @Footnote: 1 Ma. sappidānena. 2 Ma. Yu. ramissasi. 3 Ma. Yu. bhavissasi. ito paraṃ īdisameva. @4 Ma. cajitvā.

--------------------------------------------------------------------------------------------- page540.

|405.64| Mahāsamudde udakaṃ yāvatā nerupassato mama sappiṃ upādāya kalabhāgaṃ na hissati. |405.65| Yāvatā cakkavāḷassa kārayantassa rāsito mama nibbattavatthānaṃ okāso so na sammati. |405.66| Pabbatarājā himavā pavaropi siluccayo mamānulittagandhassa upanidhaṃ 1- na hissati. |405.67| Vatthaṃ gandhañca sappiñca aññaṃ vā diṭṭhadhammikaṃ asaṅkhatañca nibbānaṃ sappidānassidaṃ phalaṃ. |405.68| Satipaṭṭhānasayano samādhijhānagocaro bojjhaṅgajanano 2- ajja sappidānassidaṃ phalaṃ. |405.69| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |405.70| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |405.71| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo abhāsitthāti. Mettaguttherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. upanidhiṃ. Yu. upaniyaṃ. 2 Ma. Yu. bojjhaṅgabhojano.


             The Pali Tipitaka in Roman Character Volume 32 page 538-540. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=405&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=405&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=405&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=405&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=405              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5416              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5416              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :