ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [406] |406.72| Gaṅgā bhāgīrasī 1- nāma     himavantā pabhāvitā
                       haṃsavatiyā dvārena            anusandati tāvade.
      |406.73| Sobhito nāma ārāmo        gaṅgākūle sumāpito
                       tattha padumuttaro buddho     vasate lokanāyako.
      |406.74| Tidasehi yathā indo           manujehi purakkhato
                       nisīdi tattha bhagavā             asambhītova kesarī.
      |406.75| Nagare haṃsavatiyā                ahosiṃ 2- brāhmaṇo ahaṃ
                       chaḷaṅgo nāma nāmena        evaṃ nāmo mahāmuni.
      |406.76| Aṭṭhārasa sissasatā           parivārenti maṃ tadā
                       tehi sissehi samito           gaṅgātīraṃ upāgamiṃ.
      |406.77| Tatthaddasāsiṃ samaṇe          nikkuhe dhotapāpake
                       bhāgīrasintarantohaṃ 3-       evaṃ cintesi tāvade.
      |406.78| Sāyaṃ pātaṃ tarantāme         buddhaputtā mahāyasā
                       vihesayanti attānaṃ           tesaṃ attā vihaññati.
      |406.79| Sadevakassa lokassa            buddho aggo pavuccati
                       natthi me dakkhiṇe kāraṃ       gatimaggavisodhanaṃ.
      |406.80| Yannūna buddhaseṭṭhassa       setuṃ gaṅgāya kāraye
                       kārāpetvā imaṃ setuṃ 4-   santarāmi imaṃ bhavaṃ.
@Footnote: 1 Ma. bhāgīrathī. 2 Ma. Yu. vasāmi. 3 Ma. bhāgīrathiṃ tarantehaṃ. 4 Ma. Yu. kammaṃ.

--------------------------------------------------------------------------------------------- page542.

|406.81| Sataṃ sahassaṃ datvāna setuṃ kārāpayiṃ ahaṃ saddahanto kataṃ kāraṃ vipulaṃ me bhavissati. |406.82| Kārāpetvāna taṃ 1- setuṃ upesiṃ lokanāyakaṃ sirasi añjaliṃ katvā imaṃ vacanamabraviṃ. |406.83| Sataṃ sahassaṃ savayaṃ 2- datvā 3- kārāpito mayā tavatthāya mahāsetuṃ paṭiggaṇha mahāmune. |406.84| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |406.85| Yo me setuṃ akāresi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |406.86| Darito pabbatato vā rukkhato patitopiyaṃ cutopi lacchatiṭṭhānaṃ setudānassidaṃ phalaṃ. |406.87| Virūḷhamūlasantānaṃ nigrodhamiva māluto amittā nappasahanti 4- setudānassidaṃ phalaṃ. |406.88| Nāssa corā pasahanti 5- nātimaññanti khattiyā sabbe tarissatāmitte 6- setudānassidaṃ phalaṃ. |406.89| Abbhokāsagataṃ santaṃ kaṭhinātapatāpitaṃ puññakammena saṃyuttaṃ na bhavissati vedanā. |406.90| Devaloke manusse vā hatthiyānaṃ sunimmitaṃ tassa saṅkappamaññāya nibbattissati tāvade. @Footnote: 1 Yu. haṃ. 2 Ma. Yu. satasahassassa vayaṃ. 3 Yu. katvā. 4 Yu. na sahissanti. @5 Yu. sahissanti. 6 Yu. atikkammāmitte.

--------------------------------------------------------------------------------------------- page543.

|406.91| Sahassassā vātajavā sindhavā sīghabāhanā sayaṃ pātaṃ upessanti setudānassidaṃ phalaṃ. |406.92| Āgantvāna manussattaṃ sukhitoyaṃ bhavissati ihāpi 1- manujasseva hatthiyānaṃ bhavissati. |406.93| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |406.94| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |406.95| Aho me sukataṃ kammaṃ jalajuttamanāmake tattha kāraṃ karitvāna pattohaṃ āsavakkhayaṃ. |406.96| Padhānaṃ pahitattomhi upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |406.97| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |406.98| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |406.99| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti. Dhotakattherassa apadānaṃ samattaṃ . @Footnote: 1 Ma. vehāsaṃ.

--------------------------------------------------------------------------------------------- page544.

Pañcamaṃ upasīvattherāpadānaṃ (405)


             The Pali Tipitaka in Roman Character Volume 32 page 541-544. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=406&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=406&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=406&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=406&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5421              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :