ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                              Chaṭṭhaṃ nandakattherāpadānaṃ (406)
     [408] |408.162| Migaluddho pure āsiṃ  araññe kānane ahaṃ
                          pasadaṃ migamesanto          sayambhuṃ addasaṃ ahaṃ.
      |408.163| Anuruddho nāma sambuddho  sayambhū aparājito
                          vivekakāmo so dhīro         vanaṃ ajjhogahi tadā.
      |408.164| Catudaṇḍe gahetvāna       catuṭṭhāne ṭhapesahaṃ
                          maṇḍapaṃ sukataṃ katvā      padumapupphehi chādayi 1-.
@Footnote: 1 Ma. Yu. chādayiṃ.

--------------------------------------------------------------------------------------------- page551.

|408.165| Maṇḍapaṃ chādayitvāna sayambhuṃ abhivādayiṃ dhanuṃ tattheva nikkhippa pabbajiṃ anagāriyaṃ. |408.166| Na ciraṃ pabbajitassa byādhi me upapajjatha pubbakammaṃ saritvāna tattha kālaṃ kato ahaṃ. |408.167| Pubbakammena saṃyutto tusitaṃ agamāsahaṃ tattha soṇṇamayaṃ byamhaṃ nibbattati yathicchakaṃ. |408.168| Sahassayuttaṃ hayavāhiṃ dibbayānamadhiṭṭhito ārohitvāna taṃ yānaṃ gacchāmahaṃ yathicchakaṃ. |408.169| Tato me nīyamānassa devabhūtassa me sato samantā yojanasataṃ maṇḍapo me dharīyati. |408.170| Sayane so 1- tuvaṭṭāmi acchanne pupphasanthate antalikkhā ca padumā vassante niccakālikaṃ. |408.171| Marīcike phandamāne tappamāne ca ātape na maṃ tapati 2- ātappo maṇḍapassa idaṃ phalaṃ. |408.172| Duggatiṃ samatikkanto apāyā pihitā mama maṇḍape rukkhamūle vā santāpo me na vijjati. |408.173| Mahisaññaṃ adhiṭṭhāya loṇatoyaṃ tarāmahaṃ tassa me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ. |408.174| Abbhamhi 3- pathaṃ katvāna gacchāmi anilañjase aho me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. haṃ. 2 Ma. tāpeti. 3 Ma. Yu. apathampi.

--------------------------------------------------------------------------------------------- page552.

|408.175| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ āsavā me parikkhīṇā buddhapūjāyidaṃ phalaṃ. |408.176| Jahitā purimā jāti buddhassa oraso ahaṃ dāyādomhi ca saddhamme buddhapūjāyidaṃ phalaṃ. |408.177| Ārādhitomhi sugataṃ gotamaṃ sakyapuṅgavaṃ dhammadharo 1- dhammadāyādo buddhapūjāyidaṃ phalaṃ. |408.178| Upaṭṭhitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ pāraṃ gamaniyaṃ maggaṃ apucchiṃ lokanāyakaṃ. |408.179| Ajjhiṭṭho kathayi buddho gambhīraṃ nipuṇaṃ padaṃ tassāhaṃ dhammaṃ sutvāna pattomhi āsavakkhayaṃ. |408.180| Aho me sukataṃ kammaṃ parimuttomhi jātiyā sabbāsavaparikkhīṇo natthi dāni punabbhavo. |408.181| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |408.182| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |408.183| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti. Nandakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. dhammaddhajo.


             The Pali Tipitaka in Roman Character Volume 32 page 550-552. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=408&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=408&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=408&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=408&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=408              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5435              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5435              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :