ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Suttantapiṭake khuddakanikāyassa
                                                 apadānaṃ
                                               --------------
                    namo tassa bhagavato arahato sammāsambuddhassa.
                               Dvācattāḷīsamo bhaddālivaggo
                            paṭhamaṃ bhaddālittherāpadānaṃ (411)
     [1] /apa./ |1.1| Sumedho nāma sambuddho     aggo kāruṇiko muni
                            vivekakāmo lokaggo        himavantaṃ upāgami.
                |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako
                         pallaṅkaṃ ābhujitvāna          nisīdi purisāsabho 2-.
                |1.3| Samādhiṃ so samāpanno          sumedho lokanāyako
                         sattarattindivaṃ buddho          nisīdi purisuttamo.
                |1.4| Khārikājaṃ 3- gahetvāna        vanamajjhogahiṃ ahaṃ
                         tatthaddasāsiṃ sambuddhaṃ         oghatiṇṇamanāsavaṃ.
                |1.5| Sammajjaniṃ gahetvāna           sammajjitvāna assamaṃ
                         catudaṇḍe ṭhapetvāna           akāsiṃ maṇḍapaṃ tadā.
                |1.6| Sālapupphaṃ gahetvāna           maṇḍapaṃ chādayiṃ ahaṃ
                         pasannacitto sumano            avandiṃ lokanāyakaṃ 4-.
@Footnote: 1 Ma. Yu. himavaṃ .  2 Ma. Yu. purisuttamo .   3 Ma. khāribhāraṃ. ito paraṃ
@īdisameva .  4 Ma. Yu. abhivandiṃ tathāgataṃ.
                |1.7| Yaṃ vadanti sumedhoti              bhūripaññaṃ sumedhasaṃ
                         bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
                |1.8| Buddhassa giramaññāya         sabbe devā samāgamuṃ
                         asaṃsayaṃ buddhaseṭṭho            dhammaṃ deseti cakkhumā.
                |1.9| Sumedho nāma sambuddho        āhutīnaṃ paṭiggaho
                         devasaṅghe nisīditvā           imā gāthā abhāsatha.
               |1.10| Yo me sattāhaṃ maṇḍapaṃ     dhārayi sālachādanaṃ 1-
                          tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |1.11| Devabhūto manusso vā         hemavaṇṇo bhavissati
                          pahūtabhogo hutvāna           kāmabhogī bhavissati.
               |1.12| Saṭṭhī nāgasahassāni         sabbālaṅkārabhūsitā
                          suvaṇṇakacchā mātaṅgā     hemakappanivāsasā 2-.
               |1.13| Āruḷhā gāmaṇīyebhi       tomaraṅkusapāṇibhi
                          sāyaṃ pāto upaṭṭhānaṃ       āgacchissantimaṃ naraṃ.
                          Tehi nāgehi parivuto          ramissati ayaṃ naro
               |1.14| saṭṭhī assasahassāni         sabbālaṅkārabhūsitā.
                          Ājānīyā ca 3- jātiyā    sindhavā sīghabāhanā
               |1.15| āruḷhā gāmaṇīyebhi        indiyācāpadhāribhi.
                          Parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ
               |1.16| saṭṭhī rathasahassāni            sabbālaṅkārabhūsitā.
@Footnote: 1 Ma. Yu. sālachāditaṃ .    2 Ma. hemakappanavāsasā. ito paraṃ īdisameva.
@3 Ma. Yu. va.
                          Dīpā athopi veyyagghā      sannaddhā ussitaddhajā
               |1.17| āruḷhā gāmaṇīyebhi        cāpahatthehi cammibhi 1-.
                          Parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ
               |1.18| saṭṭhī gāmasahassāni         paripuṇṇāni sabbaso.
                          Pahūtadhanadhaññāni             susamiddhāni sabbaso
                          sadā pātubhavissanti          buddhapūjāyidaṃ phalaṃ.
               |1.19| Hatthī assā rathā pattī      senā ca caturaṅginī
                          parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
               |1.20| Aṭṭhārase kappasate          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |1.21| Satānaṃ tīṇikkhattuṃ ca          devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ 2-.
               |1.22| Tiṃsakappasahassamhi            okkākakulasambhavo
                          gotamo nāma nāmena         satthā loke bhavissati.
               |1.23| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       viharāmi anāsavo.
               |1.24| Tiṃsakappasahassamhi            addasaṃ lokanāyakaṃ
                           etthantaraṃ upādāya         gavesiṃ amataṃpadaṃ.
               |1.25| Lābhā mayhaṃ suladdhaṃ me       yamahaṃ ñāmi 3- sāsanaṃ
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. ñāsi.
               |1.26| Namo te purisājañña         namo te purisuttama
                           ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ.
               |1.27| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                           sabbattha sukhito homi        phalamme ñāṇakittane.
               |1.28| Idaṃ pacchimakaṃ mayhaṃ            carimo vattatī bhavo
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.29| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.30| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
               |1.31| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.
                                  Bhaddālittherassa apadānaṃ samattaṃ.
                                Dutiyaṃ ekachattiyattherāpadānaṃ (412)
     [2] |2.32| Candabhāgānadītīre            assamo sukato mama
                           susuddhapuḷinākiṇṇo        paṇṇasālā sumāpitā.
               |2.33| Uttānakūlā nadikā         supatitthā manoramā
                           macchakacchapasampannā       suṃsumāranisevitā.
@Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.
               |2.34| Acchā mayuradīpī ca             karavikā ca sālikā
                           kujjanti sabbadā ete     sobhayantā mamassamaṃ.
               |2.35| Kokilā mañjubhāṇī ca        haṃsā ca madhurassarā
                           abhikujjanti te tattha         sobhayantā mamassamaṃ.
               |2.36| Sīhā byagghā varāhā ca    bakā kokataracchayo 1-
                           giriduggamhi 2- nādenti   sobhayantā mamassamaṃ.
               |2.37| Eṇimigā ca sarabhā            bheraṇḍā sūkarā bahū
                           giriduggamhi nādenti        sobhayantā mamassamaṃ.
               |2.38| Uddālakā ca campakā       pāṭalī sinduvārikā
                           adhimuttā 3- asokā ca     sobhayantā mamassamaṃ.
               |2.39| Aṅkolā yūthikā ceva          sattapaṇṇā 4- bimbijālikā
                           kaṇikā kaṇikārā ca          pupphanti mama assame 5-.
               |2.40| Nāgā sālā ca salaḷā       puṇḍarīkettha pupphitā
                           dibbā gandhā sampavantā  sobhanti mama assame.
               |2.41| Asaṭṭhā 6- asanā cettha    mahānāmā ca pupphitā
                           sālā ca kaṅgupupphā ca       sobhanti mama assame.
               |2.42| Ambā jambū ca tilakā        nipā 7- ca sālakalyāṇī
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.43| Asokā ca kapiṭṭhā ca         bhaginimālā 8- ca pupphitā
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
@Footnote: 1 Ma. acchakokataracchakā .  2 Yu. giriduggaṃpi .  3 Ma. Yu. atimuttā. ito paraṃ
@īdisameva .  4 Ma. Yu. sattasī .  5 Ma. sobhayantā mamassamaṃ .  6 Ma. Yu. ajjunā.
@7 Ma. nimbā .  8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.
               |2.44| Kadambā kadalī ceva            isimuggā ca ropitā
                           dhuvaṃ phalāni dhārenti           sobhayanti mamassamaṃ.
               |2.45| Harītakā āmalakā             ambā jambū vibhedakā 1-
                           kolā bhallātakā bellā 2-  phalino mama assame.
               |2.46| Avidūre pokkharaṇī               supatitthā manoramā
                           mandālakehi sañchannā     padumuppalakehi ca.
               |2.47| Gabbhaṃ gaṇhanti padumā       aññe pupphanti kesari
                           opattakaṇṇikā ceva        pupphanti mama assame.
               |2.48| Pāṭhīnā pāvusā macchā      valajā 3- muñjarohitā
                           acchodakamhi  vicaraṃ            sobhayanti mamassamaṃ.
               |2.49| Nayitā ambagandhi ca           anukule ca ketakā
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.50| Madhubhiṃsehi savanti 4-          khīrasappimuḷālibhi
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.51| Puḷinā sobhanā tattha         ākiṇṇā jalasevitā
                           opupphā 5- pupphitā setā  sobhayanti mamassamaṃ.
               |2.52| Jaṭābhārabharitā ca              ajinuttaravāsino
                           vākacīradharā sabbe             sobhayanti mamassamaṃ.
               |2.53| Yugamattamapekkhantā          nipakā santavuttino
                           kāmagedhe 6- anapekkhā     vasanti mama assame.
@Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva .  2 Ma. billā. sabbattha īdisameva.
@3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati.
@5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.
               |2.54| Parūḷhakacchanakhalomā         paṅkadantā rajassirā
                           rajojalladharā sabbe          vasanti mama assame.
               |2.55| Abhiññāpāramippattā    antalikkhe carāva te
                           uggacchantā nabhaṃ ete      sobhayanti mamassamaṃ.
               |2.56| Tehi sissehi parivuto          vasāmi pavane 1- tadā
                           rattindivaṃ na jānāmi         jhānaratisamappito 2-.
               |2.57| Bhagavā tamhi samaye           atthadassī mahāmuni
                           tamandhakāraṃ nāsento       uppajji lokanāyako.
               |2.58| Atha aññataro sisso        āgañchi mama santike
                           mante ajjhetukāmo so    chaḷaṅgaṃ nāma lakkhaṇaṃ.
               |2.59| Buddho loke samuppanno    atthadassī mahāmuni
                           catusaccaṃ pakāsento         desesi amataṃpadaṃ.
               |2.60| Tuṭṭhahaṭṭho pamudito           dhammantaragaṇāsayo 3-
                          assamā abhinikkhamma          idaṃ vacanamabraviṃ.
               |2.61| Buddho loke samuppanno     dvattiṃsavaralakkhaṇo
                           etha sabbe gamissāma        sammāsambuddhasantike.
               |2.62| Ovādapaṭikārā te           saddhamme pāramiṃ gatā
                           sādhūti sampaṭicchiṃsu            uttamatthaṃ gavesakā.
               |2.63| Jaṭābhārabharitā te             ajinuttaravāsino
                           uttamatthaṃ gavesantā         nikkhamiṃsu vanā tadā.
@Footnote: 1 Ma. vipine. sabbattha īdisameva .  2 Ma. Yu. sadā jhānasamappito.
@3 Ma. Yu. dhammantaragatāsayo.
               |2.64| Bhagavā tamhi samaye            atthadassī mahāyaso
                           catusaccaṃ pakāsento         desesi amataṃpadaṃ.
               |2.65| Setacchattaṃ gahetvāna        buddhaseṭṭhassa dhārayiṃ
                           ekāhaṃ dhārayitvāna          buddhaseṭṭhaṃ avandihaṃ.
               |2.66| Atthadassī tu bhagavā           lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
               |2.67| Yo me chattamadhāresi          pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |2.68| Imassa jāyamānassa          devatte atha mānuse
                           dhārissanti sadā chattaṃ       chattadānassidaṃ phalaṃ.
               |2.69| Sattasattatikappāni          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |2.70| Sattasattatikkhattuñca       devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
               |2.71| aṭṭhārase kappasate          gotamo sakyapuṅgavo
                           tamandhakāraṃ nāsento       upajjissati cakkhumā.
               |2.72| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       nibbāyissatināsavo.
               |2.73| Yato ahaṃ kammamakaṃ 1-        chattaṃ buddhassa dhārayiṃ
                           etthantare na jānāmi      setacchattaṃ adhāritaṃ.
@Footnote: 1 Yu. kammakaṃ taṃ.
               |2.74| Idaṃ pacchimakaṃ mayhaṃ            carimo vattate bhavo
                           chattadhāraṇamajjāsi           matthake 1- niccakālikaṃ.
               |2.75| Aho me sukataṃ kammaṃ           atthadassissa tādino
                           sabbāsavaparikkhīṇo          natthi dāni punabbhavo.
               |2.76| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |2.77| Svāgataṃ 2- vata me āsi     mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
               |2.78| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
                          Ekachattiyattherassa apadānaṃ samattaṃ.
                        Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413)
     [3] |3.79| Jātijarañca maraṇaṃ             paccavekkhiṃ ahaṃ tadā
                           ekako abhinikkhamma          pabbajiṃ anagāriyaṃ.
               |3.80| Caramāno anupubbena        gaṅgātīraṃ upāgamiṃ
                           tatthaddasāsiṃ paṭhaviṃ           gaṅgātīre sapuṇṇakaṃ 3-.
               |3.81| Assamaṃ tattha māpetvā     vasāmi mama assame 4-
                           sukkato caṅkamo mayhaṃ       nānādijagaṇāyuto.
@Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva.
@3 Ma. Yu. supuṇṇataṃ .  4 Ma. Yu. vasāmi assame ahaṃ.
               |3.82| Mamaṃ upenti ca sattā 1-  kujjanti ca manoharaṃ
                           rammamāno saha tehi        vasāmi assame ahaṃ.
               |3.83| Mama assamasāmantā        migarājā catukkamo
                           āsayā abhinikkhamma        gajji so asanī 2- viya.
               |3.84| Nadite migarāje ca            hāso me upapajjatha
                           migarājaṃ gavesanto          addasaṃ lokanāyakaṃ.
               |3.85| Disvānāhaṃ devadevaṃ         tissaṃ lokagganāyakaṃ
                           haṭṭho haṭṭhena cittena     pūjayiṃ nāgakesaraṃ.
               |3.86| Uggacchantaṃva suriyaṃ           sālarājaṃva pupphitaṃ
                           osadhīva virocantaṃ             santhaviṃ lokanāyakaṃ.
               |3.87| Tava ñāṇena sabbaññu    jotesi maṃ sadevakaṃ
                           tuvaṃ [3]- ārādhayitvāna   jātiyā parimuccare.
               |3.88| Adassanena sabbaññū      buddhānaṃ sabbadassinaṃ
                          patantivīcinirayaṃ                rāgadosehi otthaṭā 4-.
               |3.89| Tava dassanamāgamma          sabbaññulokanāyakaṃ
                           pamuccanti bhavā sabbe     phusanti amataṃpadaṃ.
               |3.90| Yadā buddhā cakkhumanto    uppajjanti pabhaṅkarā
                           kilese jhāpayitvāna       ālokaṃ dassayanti te.
               |3.91| Kittayitvāna sambuddhaṃ      tissaṃ lokagganāyakaṃ
                           haṭṭho haṭṭhena cittena     tiṇasūlaṃ apūjayiṃ.
@Footnote: 1 Ma. Yu. mamupenti ca vissatthā .  2 Yu. medanī .  3 Yu. hi .  4 Ma. Yu. ophuṭā.
               |3.92| Mama saṅkappamaññāya       tisso lokagganāyako
                           sakāsane nisīditvā          imā gāthā abhāsatha.
               |3.93| Yo maṃ pupphehi chādesi       pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |3.94| Pañcavīsatikkhattuñca 1-    devarajjaṃ karissati
                           pañcasattatikkhattuñca      cakkavatti bhavissati.
              |3.95| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                          tassa 2- kammassa nissando  pupphānaṃ pūjanāya so 3-.
               |3.96| Sāyaṃ 4- pāto ca yaṃ poso  pupphehi 5- maṃ achādayi
                          puññakammena saṃyutto 6-  purato pātubhavissati.
               |3.97| Yaṃ yaṃ icchati kāmehi           taṃ taṃ pātubhavissati
                           saṅkappaṃ paripūretvā         nibbāyissatināsavo.
               |3.98| Kilese jhāpayitvāna         sampajāno paṭissato
                           ekāsane nisīditvā         arahattaṃ apāpuṇi 7-.
               |3.99| Caṅkamanto nipajjanto       nisinno athavā ṭhito
                           buddhaseṭṭhaṃ saritvāna        viharāmi  ahaṃ tadā.
             |3.100| Cīvare piṇḍapāte ca         paccaye sayanāsane
                           tattha me ūnatā natthi       buddhapūjāyidaṃ phalaṃ.
             |3.101| So dāni patto amataṃ       santaṃ padamanuttaraṃ
                           sabbāsave pariññāya     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so .   2 Ma. tassa kammanissandena. 3 Ma. ... ca.
@4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso .  5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ.
@6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.
         |3.102| Dvenavute ito kappe            yaṃ buddhamabhipūjayiṃ
                       duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
         |3.103| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |3.104| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |3.105| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.
                         Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ.
                            Catutthaṃ madhumaṃsadāyakattherāpadānaṃ (414)
     [4] |4.106| Nagare bandhumatiyā               sūkariko ahosahaṃ
                       ukkoṭakaṃ randhayitvā            madhumaṃsamhi 1- okiriṃ.
         |4.107| Sannipātaṃ ahaṃ gantvā         ekapattaṃ ahaṃ 2- gahiṃ
                          pūrayitvāna taṃ pattaṃ           bhikkhusaṅghassadāsahaṃ.
         |4.108| Yo 3- vuḍḍhatherataro bhikkhu     niyyādemi ahaṃ tadā
                          iminā pattapūrena             labhissaṃ 4- vipulaṃ sukhaṃ.
         |4.109| Duve sampattiyo bhutvā         sukkamūlena codito
                          pacchime vattamānamhi        kilese jhāpayissati.
@Footnote: 1 Yu. madhusappimhi ākiriṃ. 2 Ma. Yu. gahe sahaṃ. 3 Ma. Yu. yottha -- niyyādesi
@mamaṃ tadā. 4 Ma. Yu. labhassu.
         |4.110| Tattha cittaṃ pasādetvā         tāvatiṃsaṃ agañchihaṃ
                       tattha bhutvā pivitvā ca          labhāmi vipulaṃ sukhaṃ.
         |4.111| Maṇḍape rukkhamūle vā           pubbakammaṃ anussariṃ
                       annapānābhivasso me          ativassati tāvade.
         |4.112| Idaṃ pacchimakaṃ mayhaṃ               carimo vattate bhavo
                       idhāpi annapānaṃ me             vassate sabbakālikaṃ.
         |4.113| Teneva madhudānena 1-            sandhāvitvā bhave ahaṃ
                       sabbāsave pariññāya          viharāmi anāsavo.
         |4.114| Ekanavute ito kappe            yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             madhudānassidaṃ phalaṃ.
         |4.115| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |4.116| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |4.117| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
           Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.
                              Madhumaṃsadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. maṃsadānena.
                         Pañcamaṃ nāgapallavakattherāpadānaṃ (415)
     [5]  |5.118| Nagare bandhumatiyā             rājuyyāne vasāmahaṃ
                       mama assamasāmantā            nisīdi lokanāyako.
         |5.119| Nāgapallavamādāya              buddhassa abhiropayiṃ
                       pasannacitto sumano             sugataṃ abhivādayiṃ.
         |5.120| Ekanavute ito kappe           yaṃ pallavamabhipūjayiṃ
                       duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
         |5.121| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā         viharāmi anāsavo.
         |5.122| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |5.123| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nāgapallavako thero imā gāthāyo abhāsitthāti.
                           Nāgapallavakattherassa apadānaṃ samattaṃ.
                              Chaṭṭhaṃ ekadīpiyattherāpadānaṃ (416)
     [6] |6.124| Parinibbutamhi sugate           siddhatthe lokanāyake
                       sadevamānusā sabbe            pūjenti dipaduttamaṃ.
         |6.125| Āropite ca citake               siddhatthe lokanāyake
                          yathāsakena thāmena            citaṃ pūjenti satthuno.
         |6.126| Avidūre citakassa                   dīpaṃ ujjālayiṃ ahaṃ
                          yāva udeti suriyo              dīpaṃ me tāva pajjali.
         |6.127| Tena kammena sukatena            cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
         |6.128| Tattha me sukataṃ byamhaṃ           ekadīpanti ñāyati
                          dīpasatasahassāni               byamhe pajjalare mama.
         |6.129| Udayantova suriyo                 deho me jalate 1- sadā
                          sappabhāhi sarīrassa             āloko hoti me sadā.
         |6.130| Tirokuḍḍaṃ tiroselaṃ                samatiggayha pabbataṃ
                          samantā yojanasataṃ             passāmi cakkhunā ahaṃ.
         |6.131| Sattasattatikkhattuṃ ca             devaloke ramiṃ ahaṃ
                          ekatiṃsatikkhattuṃ ca             devarajjaṃ akārayiṃ.
         |6.132| Aṭṭhavīsatikkhattuṃ ca               cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                   gaṇanāto asaṅkhayaṃ.
         |6.133| Devalokā cavitvāna              nibbatti mātukucchiyaṃ
                          mātukucchigatassāpi           akkhi me na 2- vinassati.
         |6.134| Jātiyā catuvassohaṃ              pabbajiṃ anagāriyaṃ
                          aḍḍhamāse asampatte     arahattaṃ apāpuṇiṃ.
@Footnote: 1 Ma. jotate. Yu. rājate. 2 Ma. Yu. na nimīlati.
         |6.135| Dibbacakkhuṃ visodhesiṃ               bhavā sabbe samūhatā
                       sabbe kilesā sañchinnā      ekadīpassidaṃ phalaṃ.
         |6.136| Tirokuḍḍaṃ tiroselaṃ               pabbatañcāpi kevalaṃ
                       samatikkamma passāmi            ekadīpassidaṃ phalaṃ.
         |6.137| Visamā me samā honti          andhakāro na vijjati
                       nāhaṃ passāmi timiraṃ              ekadīpassidaṃ phalaṃ.
         |6.138| Catunavute ito kappe             yaṃ dīpamadadiṃ tadā
                       duggatiṃ nābhijānāmi             ekadīpassidaṃ phalaṃ.
         |6.139| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |6.140| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |6.141| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.
                               Ekadīpiyattherassa apadānaṃ samattaṃ.
                         Sattamaṃ ucchaṅgapupphiyattherāpadānaṃ (417)
     [7] |7.142| Nagare bandhumatiyā               ahosiṃ māliko tadā
                       ucchaṅgaṃ pūrayitvāna              agamaṃ antarāpaṇaṃ.
         |7.143| Bhagavā tamhi samaye               bhikkhusaṅghapurakkhato
                       mahatā ānubhāvena              niyyāti lokanāyako.
         |7.144| Disvāna lokapajjotaṃ             vipassiṃ lokatāraṇaṃ
                       pupphaṃ paggayha ucchaṅgā       buddhaseṭṭhaṃ apūjayiṃ.
         |7.145| Ekanavute ito kappe           buddhaseṭṭhaṃ 1- apūjayiṃ
                       duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
         |7.146| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |7.147| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |7.148| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.
                           Ucchaṅgapupphiyattherassa apadānaṃ samattaṃ.
                           Aṭṭhamaṃ yāgudāyakattherāpadānaṃ (418)
     [8] |8.149| Atithiṃ me gahetvāna            āgañchiṃ gāmakaṃ tadā
                       sampuṇṇanadikaṃ disvā          saṅghārāmaṃ upāgamiṃ.
         |8.150| Āraññakā dhutadharā 2-        jhāyino lūkhacīvarā
                       vivekābhiratā dhīrā                saṅghārāme vasanti te.
@Footnote: 1 Ma. Yu. yaṃ pupphamabhipūjayiṃ .  2 Yu. dhūtavādā.
         |8.151| Gati tesaṃ upacchinnā             suvimuttāna tādinaṃ
                       piṇḍāya te na gacchanti        oruddhanadikāyatiṃ 1-.
         |8.152| Pasannacitto sumano             vedajāto katañjalī
                       taṇḍulaṃ 2- paggahetvāna     yāgudānaṃ adāsahaṃ.
         |8.153| Pacanaṃ 3- yāguṃ datvāna         pasanno sehi pāṇibhi
                       sakakammābhiraddhohaṃ              tāvatiṃsaṃ agañchahaṃ.
         |8.154| Maṇimayañca me byamhaṃ         nibbattaṃ 4- tidase gaṇe
                       nārīgaṇehi saṃhito 5-           modāmi byamhamuttame.
         |8.155| Tettiṃsakkhattuṃ devindo         devarajjamakārayiṃ
                       tiṃsakkhattuṃ cakkavatti             mahārajjamakārayiṃ.
         |8.156| Padesarajjaṃ vipulaṃ                   gaṇanāto asaṅkhayaṃ
                       devaloke manusse vā            anubhotvā yasaṃ 6- ahaṃ.
         |8.157| Pacchime bhavasampatte            pabbajiṃ anagāriyaṃ
                       saha oropite kese               sabbasampattivijjahaṃ.
         |8.158| Khayato vayato cāpi                sammasanto kalevaraṃ
                       pure sikkhāpadānena 7-        arahattaṃ apāpuṇiṃ.
         |8.159| Sudinnaṃ me dānavaraṃ               pāṇijaṃ 8- suppayojitaṃ
                       teneva yāgudānena              pattomhi acalaṃ padaṃ.
         |8.160| Sokaṃ pariddavaṃ byādhiṃ             darathaṃ cittatāpanaṃ
                       nābhijānāmi uppannaṃ          yāgudānassidaṃ phalaṃ.
@Footnote: 1 Ma. oruddhanadikāya hi. Yu. oruddhanadikā yadi. 2 Ma. Yu. me gahetvāna.
@3 Ma. Yu. pañcannaṃ. 4 Ma. nibbatti .  5 Ma. Yu. sahito. 6 Ma. sayaṃ.
@7 Ma. sikkhāpadādānā. Yu. ---  padādāne. 8 Ma. Yu. vāṇijaṃ.
         |8.161| Yāguṃ saṅghassa datvāna          puññakkhette anuttare
                       pañcānisaṃse anubhomi           aho yāgusuyiṭṭhatā.
         |8.162| Abyādhitā rūpavatā              khippaṃ dhammaṃ 1- nibujjhitā
                       lābhitā annapānassa          āyu pañcamakaṃ mama.
         |8.163| Yo koci vedaṃ janayaṃ                saṅghe yāguṃ dadeyya so
                       imāni pañca ṭhānāni           paṭiggaṇheyya paṇḍito.
         |8.164| Karaṇīyaṃ kataṃ sabbaṃ                bhavā ugghāṭitā mayā
                       sabbāsavā parikkhīṇā          natthi dāni punabbhavo.
         |8.165| So ahaṃ vicarissāmi               gāmā gāmaṃ purā puraṃ
                       namassamāno sambuddhaṃ          dhammassa ca sudhammataṃ.
         |8.166| Tiṃsakappasahassamhi               yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             yāgudānassidaṃ phalaṃ.
         |8.167| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |8.168| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |8.169| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.
                               Yāgudāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. dhammanisantitā.
                        Navamaṃ patthodanadāyakattherāpadānaṃ (419)
     [9] |9.170| Vanacārī pure āsiṃ                satataṃ vanakammiko
                       patthodanaṃ gahetvāna            kammantaṃ agamāsahaṃ.
         |9.171| Tatthaddasāsiṃ sambuddhaṃ          sayambhuṃ aparājitaṃ
                       vanā piṇḍāya nikkhantaṃ        disvā cittaṃ pasādayiṃ.
         |9.172| Parakammāyane yutto            puññañca me na vijjati
                       ayaṃ patthodano atthi            bhojayissāmimaṃ muniṃ.
         |9.173| Patthodanaṃ gahetvāna            sayambhussa adāsahaṃ
                       mama nijjhāyamānassa           paribhuñji mahāmuni.
         |9.174| Tena kammena sukatena            cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ             tāvatiṃsaṃ agañchahaṃ.
         |9.175| Dvattiṃsakkhattuṃ 1- devindo   devarajjamakārayiṃ
                       tettiṃsakkhattuṃ rājā ca          cakkavatti bhavissati 2-.
         |9.176| Padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ
                       sukhito yasavā homi               patthodanassidaṃ phalaṃ.
         |9.177| Bhavābhave saṃsaranto               labhāmi amitaṃ dhanaṃ
                       bhoge me ūnatā natthi           patthodanassidaṃ phalaṃ.
                       Nadīsotapaṭibhāgā                bhogā nibbattare mama
                       parimetuṃ na sakkomi               patthodanassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. chattiṃsakkhattuṃ. 2 Ma. Yu. ahosahaṃ.
         |9.178| Imaṃ khāda imaṃ bhuñja              imamhi sayane saya
                       tenāhaṃ sukhito homi              patthodanassidaṃ phalaṃ.
         |9.179| Ekanavute 1- ito kappe      yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             patthodanassidaṃ phalaṃ.
         |9.180| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |9.181| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |9.182| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti.
                           Patthodanadāyakattherassa apadānaṃ samattaṃ.
                             Dasamaṃ mañcadāyakattherāpadānaṃ (420)
     [10] |10.183| Parinibbute kāruṇike      siddhatthe lokanāyake
                          vitthārike pāvacane            devamanussasakkate.
         |10.184| Caṇḍālo āsahaṃ tattha       āsandipīṭhakārako
                          tena kammena jīvāmi           tena posemi dārake.
         |10.185| Āsandiṃ sukataṃ katvā          pasanno sehi pāṇibhi
                          sayameva upagantvā           bhikkhusaṅghassadāsahaṃ.
@Footnote: 1 Ma. Yu. catunnavutito kappe.
         |10.186| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
         |10.187| Devalokaṃ gato santo          modāmi tidase gaṇe
                          sayanāni mahagghāni           nibbattanti yathicchakaṃ.
         |10.188| Paññāsakkhattuṃ devindo   devarajjamakārayiṃ
                          asītikkhattuṃ rājā ca          cakkavatti ahosahaṃ.
         |10.189| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                          sukhito yasavā homi             mañcadānassidaṃ phalaṃ.
         |10.190| Devalokā cavitvāna           emi ce mānusaṃ bhavaṃ
                          mahārahā susayanā             sayameva bhavanti me.
         |10.191| Ayaṃ pacchimako mayhaṃ           carimo vattate bhavo
                         ajjāpi sayanakāle             sayanaṃ upatiṭṭhahi.
         |10.192| Catunavute ito kappe          yaṃ dānaṃ adadiṃ tadā
                          duggatiṃ nābhijānāmi          mañcadānassidaṃ phalaṃ.
         |10.193| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |10.194| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |10.195| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
                               Mañcadāyakattherassa apadānaṃ samattaṃ.
                                                Uddānaṃ
                      bhaddālī ekachatto ca            tiṇasūlo ca maṃsado
                      nāgapallavako dīpaṃ                ucchaṅgi yāgudāyako.
                      Patthodani mañcadado             gāthāyo gaṇitā visā
                      dve satāni ca gāthānaṃ           gāthā cekā taduttari.
                               Bhaddālivaggo dvācattāḷīsamo.
                                       ---------------------
                              Tecattāḷīso sakiṃsammajjakavaggo
                          paṭhamaṃ sakiṃsammajjakattherāpadānaṃ (421)
     [11] |11.1| Vipassino bhagavato             pāṭaliṃ bodhimuttamaṃ
                    disvāva taṃ pādapaggaṃ             tattha cittaṃ pasādayiṃ.
         |11.2| Sammajjaniṃ gahetvāna            bodhiṃ sammajji tāvade
                    sammajjitvāna taṃ bodhiṃ           avandiṃ pāṭaliṃ ahaṃ.
         |11.3| Tattha cittaṃ pasādetvā          sire katvāna añjaliṃ
                    namassamāno taṃ bodhiṃ              gañchiṃ paṭikuṭiṃ ahaṃ.
         |11.4| Cārimaggena 1- gacchāmi         saranto bodhimuttamaṃ
                    ajagaro maṃ pīḷeti                   ghorarūpo mahabbalo.
         |11.5| Āsanne me kataṃ kammaṃ           phalena tosayī mamaṃ
                    kalevaraṃ me gilati                    devaloke ramāmahaṃ.
         |11.6| Anāvilaṃ mama cittaṃ                 visuddhaṃ paṇḍaraṃ sadā
                    sokasallaṃ na jānāmi              cittasantāpanaṃ mama.
         |11.7| Kuṭṭhaṃ gaṇḍo kilāso ca          apamāro vitacchikā
                    daddu kaṇḍu ca me natthi         phalaṃ sammajjanāyidaṃ.
         |11.8| Soko ca pariḷāho ca              hadaye me na vijjati
                    abhantaṃ 2- ujukaṃ cittaṃ            phalaṃ sammajjanāyidaṃ.
@Footnote: 1 Ma. tādimaggena. Yu. cārimamaggena. 2 Yu. asattaṃ.
         |11.9| Samādhiṃ 1- puna pajjāmi          visuddhaṃ 2- hoti mānasaṃ
                     yaṃ yaṃ samādhiṃ icchāmi             so so sampajjate mama.
         |11.10| Rajanīye na rajjāmi              atho dosaniyesu ca
                       mohanīye na muyhāmi           phalaṃ sammajjanāyidaṃ.
         |11.11| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          phalaṃ sammajjanāyidaṃ.
         |11.12| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |11.13| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |11.14| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.
                             Sakiṃsammajjakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ ekadussadāyakattherāpadānaṃ (422)
     [12] |12.15| Nagare haṃsavatiyā            ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
         |12.16| Padumuttaro nāma jino         sabbadhammāna pāragū
                        tamandhakāraṃ nāsetvā        uppajji lokanāyako.
@Footnote: 1 Ma. samādhīsu na majjāmi. Yu. na sajjāmi. 2 Ma. visadaṃ.
         |12.17| Sake ghare nisīditvā            evaṃ cintesi tāvade
                       buddho loke samuppanno     deyyadhammo na vijjati.
         |12.18| Idaṃ me sāṭakaṃ ekaṃ             natthi me koci dāyako
                       dukkho nirayasamphasso          ropayissāmi dakkhiṇaṃ.
         |12.19| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                       ekaṃ dussaṃ gahetvāna          buddhaseṭṭhassadāsahaṃ.
         |12.20| Ekaṃ dussaṃ daditvāna          ukkuṭṭhiṃ sampavattayiṃ
                       yadi buddho tuvaṃ vīra               tārehi maṃ mahāmuni.
         |12.21| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mamaṃ dānaṃ pakittento        akā me anumodanaṃ.
         |12.22| Iminā ekadussena            cetanāpaṇidhīhi ca
                       kappasatasahassāni             vinipātaṃ na gacchati.
         |12.23| Chattiṃsakkhattuṃ devindo        devarajjaṃ karissati
                       tettiṃsakkhattuṃ rājā ca        cakkavatti bhavissati.
         |12.24| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                       devaloke manusase vā          saṃsaranto tuvaṃ bhave.
         |12.25| Rūpavā guṇasampanno          anuvattantadehavā
                       akkhobhaṃ amitaṃ dussaṃ            labhissati yathicchakaṃ.
         |12.26| Idaṃ vatvāna sambuddho        jalajuttamanāmako 1-
                       nabhaṃ abbhuggami dhīro            haṃsarājāva ambare.
@Footnote: 1 Yu. jalajuttamanāyako.
         |12.27| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                       bhoge me ūnatā natthi         ekadussassidaṃ phalaṃ.
         |12.28| Paduddhāre paduddhāre         dussaṃ nibbattate mama
                       heṭṭhā dussamhi tiṭṭhāhi    uparicchadanaṃ mama.
         |12.29| Cakkavāḷaṃ upādāya            sakānanaṃ sapabbataṃ
                       icchamāno ahaṃ ajja           dussenacchādayeyya taṃ.
         |12.30| Teneva ekadussena             saṃsaranto bhavābhave
                       suvaṇṇavaṇṇo hutvāna      saṃsarāmi bhavābhave.
         |12.31| Vipākaṃ ekadussassa            ajjhagaṃ 1- tattha bhikkhutaṃ
                       ayaṃpi 2- pacchimā jāti       vipaccati idhāpi me.
         |12.32| Satasahasse ito kappe        yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ekadussassidaṃ phalaṃ.
         |12.33| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |12.34| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |12.35| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
                            Ekadussadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. nājjhagaṃ kattha cikkhayaṃ. 2 Ma. ayaṃ me antimā jāti.
                        Tatiyaṃ ekāsanadāyakattherāpadānaṃ (423)
     [13] |13.36| Himavantassa avidūre        kasiko 1- nāma pabbato
                        assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
          |13.37| Nārado nāma nāmena         kassapo iti maṃ vidū
                        suddhimaggaṃ gavesanto         vasāmi kasike tadā.
          |13.38| Padumuttaro nāma jino        sabbadhammāna pāragū
                        vivekakāmo sambuddho         āgañchi anilañjasā.
          |13.39| Vanagge gacchamānassa         disvā raṃsiṃ mahesino
                        kaṭṭhamañcaṃ paññāpetvā  ajinañca apatthariṃ.
          |13.40| Āsanaṃ paññāpetvāna     sīse katvāna añjaliṃ
                        somanassaṃ pavedetvā         idaṃ vacanamabraviṃ.
          |13.41| Sallakatto tuvaṃ dhīra             āturānaṃ tikicchako
                        mama rāgaparetassa 2-          tikicchaṃ dehi nāyaka.
          |13.42| Puññatthikā 3- ye passanti    buddhaseṭṭhaṃ tuvaṃ muni
                        dhuvatthasiddhiṃ papponti        etesaṃ ajaro bhave.
          |13.43| Na me deyyaṃ 4- tava atthi    pavattaphalabhojahaṃ
                        idaṃ me āsanaṃ atthi           nisīda kaṭṭhamañcake.
          |13.44| Nisīdi tattha bhagavā             achambhitova kesarī
                        muhuttaṃ vītināmetvā         idaṃ vacanamabravi.
@Footnote: 1 Ma. gosito. Yu. kosiko. 2 Ma. Yu. rogaparetassa. 3 Ma. Yu.
@kallatthikā. 4 Ma. deyyadhammo atthi.
          |13.45| Vissaṭṭho hohi mā bhāyi     laddho jotiraso tayā
                         yaṃ tuyhaṃ patthitaṃ sabbaṃ        paripūressatāsanaṃ 1-.
          |13.46| Na 2- thokaṃ sukataṃ puññaṃ     puññakkhette anuttare
                        sakkā uddharituṃ attā        yassa cittaṃ sunīhitaṃ 3-.
          |13.47| Iminā āsanadānena        cetanāpaṇidhīhi ca
                        kappasatasahassāni            vinipātaṃ na gacchati.
          |13.48| Paññāsakkhattuṃ devindo   devarajjaṃ karissati
                        asītikkhattuṃ rājā ca           cakkavatti bhavissati.
          |13.49| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                        sabbattha sukhito hutvā       saṃsāre saṃsarissati.
          |13.50| Idaṃ vatvāna sambuddho        jalajuttamanāmako
                        nabhaṃ abbhuggami dhīro           haṃsarājāva ambare.
          |13.51| Hatthiyānaṃ assayānaṃ          sarathaṃ sandamānikaṃ
                        labhāmi sabbamevetaṃ           ekāsanassidaṃ phalaṃ.
          |13.52| Kānanaṃ pavisitvāna            yadā icchāmi āsanaṃ
                        mama saṅkappamaññāya       pallaṅko upatiṭṭhati.
          |13.53| Vārimajjhagato santo         yadā icchāmi āsanaṃ
                        mama saṅkappamaññāya       pallaṅko upatiṭṭhati.
           |13.54| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                         pallaṅkasatasahassāni        parivārenti maṃ sadā.
@Footnote: 1 Ma. Yu. paripūrissatināgate. 2 Ma. na moghaṃ taṃ kataṃ tuyhaṃ. Yu. na thokaṃ taṃ
@kataṃ tuyhaṃ. 3 Ma. Yu. paṇīhitaṃ.
          |13.55| Duve bhave saṃsarāmi              devatte atha mānuse
                        duve kule ca jāyāmi           khattiye cāpi brāhmaṇe.
          |13.56| Ekāsanaṃ daditvāna           puññakkhette anuttare
                        dhammapallaṅkamaññāya 1-  viharāmi anāsavo.
          |13.57| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          ekāsanassidaṃ phalaṃ.
          |13.58| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |13.59| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |13.60| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
             Ekāsanadāyakattherassa apadānaṃ samattaṃ.
            Catutthaṃ sattakadambapupphiyattherāpadānaṃ (424)
     [14] |14.61| Himavantassa avidūre        kadambo 2- nāma pabbato
                        tasmiṃ pabbatapassamhi 3-   satta buddhā vasiṃsu te.
          |14.62| Kadambapupphaṃ 4- disvāna    paggahetvāna añjaliṃ
                        satta mālāni gahetvā      puṇṇacittena 5- okiriṃ.
@Footnote: 1 Ma. Yu. ...mādāya. 2 Ma. kukkuṭo .... 3 Ma. ...pādamhi.
@4 Ma. Yu. kadambaṃ pupphitaṃ .... 5 Ma. Yu. puññacittena.
          |14.63| Tena kammena sukatena         cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
          |14.64| Catunavute ito kappe          yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
          |14.65| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |14.66| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
          |14.67| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti.
                         Sattakadambapupphiyattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ koraṇḍapupphiyattherāpadānaṃ (425)
     [15] |15.68| Vanakammiko pure āsiṃ     pitupetāmahenahaṃ 1-
                        pasumārena 2- jīvāmi         kusalaṃ me na vijjati.
          |15.69| Mama āsayasāmantā          tisso lokagganāyako
                        padāni tīṇi dassesi           anukampāya cakkhumā.
          |15.70| Akkante ca pade disvā      tissanāmassa satthuno
                        haṭṭho haṭṭhena cittena       pade cittaṃ pasādayiṃ.
@Footnote: 1 pitumātumatenahaṃ. 2 Yu. pararuhirena.
          |15.71| Koraṇḍaṃ pupphitaṃ disvā      pādapaṃ dharaṇīruhaṃ
                        sakoṭikaṃ 1- gahetvāna       padaseṭṭhaṃ apūjayiṃ.
          |15.72| Tena kammena sukatena         cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
          |15.73| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        koraṇḍavaṇṇakoyeva         sappabhāso 2- bhavāmahaṃ.
          |15.74| Dvenavute ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          padapūjāyidaṃ phalaṃ.
          |15.75| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |15.76| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |15.77| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchakatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
                          Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.
                         Chaṭṭhaṃ ghaṭamaṇḍadāyakattherāpadānaṃ (426)
     [16] |16.78| Sucintitaṃ bhagavantaṃ          lokajeṭṭhaṃ narāsabhaṃ
                        upaviṭṭhaṃ mahāraññaṃ          vātābādhena pīḷitaṃ.
@Footnote: 1 Ma. sakosakaṃ. Yu. sakoṭakaṃ. 2 Ma. suppabhāso.
         |16.79| Disvā cittaṃ pasādetvāna   ghaṭamaṇḍaṃ upānayiṃ
                        katattā apacitattā 1- ca  gaṅgā bhāgīrasī 2- ayaṃ.
         |16.80| Mahāsamuddā cattāro        ghaṭaṃ sampajjare mama
                       ayañca paṭhavī ghorā             appamāṇā asaṅkhayā.
         |16.81| Mama saṅkappamaññāya        bhavate madhusakkharā
                       catuddisā 3- ime rukkhā     pādapā dharaṇīruhā.
         |16.82| Mama saṅkappamaññāya        kapparukkhā bhavanti te
                       paññāsakkhattuṃ devindo    devarajjamakārayiṃ.
         |16.83| Ekapaññāsakkhattuñca      cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ.
         |16.84| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ghaṭamaṇḍassidaṃ phalaṃ.
         |16.85| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |16.86| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |16.87| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghaṭamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                          Ghaṭamaṇḍadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ācitattā ca. 2 Ma. bhāgīrathī. 3 Ma. Yu. cātuddīpā.
                        Sattamaṃ ekadhammasavaniyattherāpadānaṃ (427)
     [17] |17.88| Padumuttaro nāma jino    sabbadhammāna pāragū
                         catusaccaṃ pakāsento         santāresi bahuṃ janaṃ.
           |17.89| Ahaṃ tena samayena              jaṭilo uggatāpano
                         dhunanto vākacīrāni           gacchāmi ambare tadā.
           |17.90| Buddhaseṭṭhassa upari          gantuṃ na visahāmahaṃ
                         pakkhīva selamāsajja           gamanaṃ na labhāmahaṃ.
           |17.91| Udake dhopayitvāna 1-      evaṃ gacchāmi ambare
                         na me idaṃ bhūtapubbaṃ          iriyāpathavikopanaṃ.
           |17.92| Handa me taṃ gavesissaṃ        appevatthaṃ labheyyahaṃ
                         orohanto antalikkhā     saddamassosi satthuno.
           |17.93| Sarena rajanīyena                savanīyena vattunā 2-
                         aniccataṃ kathentassa          taññeva uggahiṃ tadā.
                         Aniccasaññamuggayha        agamāsiṃ mamassamaṃ
           |17.94| yāvatāyuṃ vasitvāna           tattha kālaṃ kato ahaṃ.
                         Carime vattamānamhi           saddhammassavanaṃ sariṃ
           |17.95| tena kammena sukatena        cetanāpaṇidhīhi ca.
                         Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
           |17.96| tiṃsakappasahassāni           devaloke ramiṃ ahaṃ.
@Footnote: 1 Ma. vokkamitvāna. Yu. vomisitvāna. 2 Ma. Yu. vaggunā.
                          Ekapaññāsakkhattuñca   devarajjamakārayiṃ
         |17.97| ekatiṃsatikkhattuñca 1-       cakkavatti ahosahaṃ.
                       Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
         |17.98| anubhomi sakaṃ puññaṃ            sukhitohaṃ bhavābhave.
                       Anussarāmi taṃ saññaṃ           saṃsaranto bhavābhave
                       na kenacihaṃ 2- vijjhāmi        nibbānaṃ accutaṃ padaṃ.
         |17.99| Pitu gehe nisīditvā            samaṇo bhāvitindriyo
                       kathaṃ so paridīpento            aniccaṃ 3- tatthudāhari.
         |17.100| Aniccā vata saṅkhārā        uppādavayadhammino
                         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukho.
         |17.101| Saha gāthaṃ suṇitvāna         sabbasaññaṃ 4- anussariṃ
                         ekāsane nisīditvā         arahattamapāpuṇiṃ.
         |17.102| Jātiyā sattavassena        arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       dhammassavanassidaṃ phalaṃ.
         |17.103| Satasahasse ito kappe     yaṃ dhammaṃ asuṇiṃ tadā
                         duggatiṃ nābhijānāmi         dhammassavanassidaṃ phalaṃ.
         |17.104| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |17.105| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. ekavīsatikkhattuñca. 2 Ma. Yu. na koṭiṃ paṭivijjhāmi 3 Ma. anicacatamudāhari.
@Yu. aniccaṃ vatthudāhariṃ. 4 Po. Ma. Yu. pubbasaññamanussariṃ.
         |17.106| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Atthaṃ sudaṃ āyasmā ekadhammasavaniyo thero imā gāthāyo abhāsitthāti.
                           Ekadhammasavaniyattherassa apadānaṃ samattaṃ.
                             Aṭṭhamaṃ sucintitattherāpadānaṃ (428)
     [18] |18.107| Nagare haṃsavatiyā          ahosiṃ kasako tadā
                           kasikammena jīvāmi          tena posemi dārake.
          |18.108| Susampannaṃ tadā khettaṃ     dhaññaṃ me phalinaṃ ahu
                           pākakāleva sampatte     evaṃ cintesahaṃ tadā.
          |18.109| Na 1- mecchannaṃ na paṭirūpaṃ  jānantassa guṇāguṇaṃ
                           yohaṃ saṅghe adatvāna      aggaṃ bhuñjeyyamattanā 2-.
          |18.110| Sambuddho asamo loke    dvattiṃsavaralakkhaṇo
                           tato ca bhāvito saṅgho      puññakkhettaṃ 3- anuttaraṃ.
           |18.111| Tattha dassāmihaṃ dānaṃ     navasassaṃ pure pure
                           evāhaṃ  cintayitvāna      haṭṭho pītikamānaso 4-.
           |18.112| Khettato dhaññamāharitvā  sambuddhaṃ upasaṅkamiṃ
                           upasaṅkamma sambuddhaṃ        lokajeṭṭhaṃ narāsabhaṃ.
                           Vanditvā satthuno pāde   idaṃ vacanamabraviṃ
           |18.113| navasassañca sampannaṃ      idha hosi ca tvaṃ 5- mune.
@Footnote: 1 Ma. Yu. nacchannaṃ .  2 Ma. bhuñjeyya ce tadā. Yu. bhuñjeyya maṃ tadā.
@3 Ma. Yu. puññakkhetato anuttaro. 4 Ma. Yu. piṇitamānaso. 5 Ma. āyāgosi
@gosi ca tuvaṃ mune. Yu. āyāyopi ....
                           Anukampaṃ upādāya         adhivāsehi cakkhuma
           |18.114| padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
                           Mama saṅkappamaññāya     idaṃ vacanamabravi
           |18.115| cattāro ca paṭipannā     cattāro ca phale ṭhitā.
                            Esa saṅgho ujubhūto        paññāsīlasamāhito
                            yajantānaṃ manussānaṃ      puññapekkhāna pāṇinaṃ.
           |18.116| Karotaṃ upacikaṃ 1- puññaṃ  saṅghe dinnaṃ mahapphalaṃ
                            tasmiṃ saṅghe ca dātabbaṃ   tava sassaṃ tathetaraṃ.
           |18.117| Saṅghato uddisitvāna     bhikkhū netvā sakaṃ gharaṃ
                            paṭiyattaṃ ghare santaṃ        bhikkhusaṅghassa dehi tvaṃ.
           |18.118| Saṅghato uddisitvāna     bhikkhū netvānahaṃ gharaṃ
                            yaṃ ghare paṭiyattaṃ me        bhikkhusaṅghassadāsahaṃ
           |18.119| tena kammena sukatena      cetanāpaṇidhīhi ca
                            jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |18.120| Tattha me sukataṃ byamhaṃ    sovaṇṇaṃ supabhassaraṃ
                            saṭṭhiyojanamubbedhaṃ         tiṃsayojanavitthataṃ.
                                      Ekūnavīsatimaṃ bhāṇavāraṃ.
           |18.121| Ākiṇṇaṃ bhavanaṃ mayhaṃ     nārīgaṇasamākulaṃ
                            tattha bhutvā pivitvā ca   vasāmi tidase ahaṃ.
@Footnote: 1 Ma. karoto padhikaṃ. Yu. karontaṃ opadhikaṃ.
       |18.122| Satānaṃ tiṃsakkhattuṃ 1- ca       devarajjamakārayiṃ
                        satānaṃ pañcakkhattuñca      devarajjamakārayiṃ.
       |18.123| Satānaṃ pañcakkhattuñca      cakkavatti ahosahaṃ
                        padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
       |18.124| Bhavābhave saṃsaranto             labhāmi amitaṃ dhanaṃ
                        bhoge me ūnatā natthi        navasassassidaṃ phalaṃ.
       |18.125| Hatthiyānaṃ assayānaṃ          sivikaṃ sandamānikaṃ
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.126| Navavatthaṃ navaphalaṃ                  navaggarasabhojanaṃ
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.127| Koseyyaṃ kambaliyāni         khomakappāsikāni ca
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.128| Dāsīgaṇaṃ dāsagaṇaṃ             nāriyo samalaṅkatā
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.129| Na maṃ sītaṃ va uṇhaṃ vā          pariḷāho na vijjati
                        atho cetasikaṃ dukkhaṃ             hadaye me na vijjati.
       |18.130| Imaṃ khāda imaṃ bhuñja           imamhi sayane saya
                        labhāmi sabbamevetaṃ            navasassassidaṃ phalaṃ.
       |18.131| Ayaṃ pacchimako dāni            carimo vattate bhavo
                        ajjāpi deyyadhammo 2- me   mamaṃ 3- toseti sabbadā.
@Footnote: 1 Ma. Yu. tīṇikkhattuñca. 2 Yu. deyyadhamme. 3 Ma. Yu. phalaṃ.
       |18.132| Navasassaṃ daditvāna            saṅghe gaṇavaruttame
                        aṭṭhānisaṃse anubhomi         kammānucchavike mama.
       |18.133| Vaṇṇavā yasavā homi         mahābhogo anītiko
                        mahābhakkho 1- sadā homi   abhejjapariso sadā.
       |18.134| Sabbe maṃ apacāyanti         yekeci paṭhavissitā
                        deyyadhammo ca yokoci        pure pure labhāmihaṃ.
       |18.135| Bhikkhusaṅghassa vā majjhe     buddhaseṭṭhassa sammukhā
                        sabbepi samatikkamma         denti mameva dāyakā.
       |18.136| Paṭhamaṃ navasassañhi             datvā saṅghe gaṇuttame
                        imānisaṃse anubhomi            navasassassidaṃ phalaṃ.
       |18.137| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          navasassassidaṃ phalaṃ.
       |18.138| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā        viharāmi anāsavo.
       |18.139| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |18.140| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
                                  Sucintitattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. mahāpakkho.
                            Navamaṃ soṇṇakiṃkaṇiyattherāpadānaṃ 1- (429)
     [19] |19.141| Saddhāya abhinikkhamma    pabbajiṃ anagāriyaṃ
                           vākacīradharo āsiṃ             tapokammamapassito.
          |19.142| Atthadassī tu bhagavā         lokajeṭṭho narāsabho
                           uppajji tamhi samaye       tārayanto mahājanaṃ.
          |19.143| Balañca vata me khīṇaṃ         byādhinā paramenahaṃ 2-
                           buddhaseṭṭhaṃ saritvāna       puḷine thūpamuttamaṃ.
          |19.144| Karitvā haṭṭhacittohaṃ       sahasena 3- samokiriṃ
                           soṇṇakiṃkaṇipupphāni      udaggamanaso ahaṃ.
          |19.145| Sammukhā viya sambuddhaṃ      thūpaṃ paricariṃ ahaṃ
                           tena cetopasādena         atthadassissa tādino.
          |19.146| Devalokaṃ gato santo        labhāmi vipulaṃ sukhaṃ
                           suvaṇṇavaṇṇo tatthāsi   buddhapūjāyidaṃ phalaṃ.
          |19.147| Asītikoṭiyo mayhaṃ          nāriyo samalaṅkatā
                           sadā mayhaṃ upaṭṭhanti     buddhapūjāyidaṃ phalaṃ.
          |19.148| Saṭṭhī turiyasahassāni        bheriyo paṇavāpica
                           saṅkhā ca deṇḍimā tattha  vaggū vajjanti dundubhi.
          |19.149| Cullāsītisahassāni         hatthiyo samalaṅkatā
                           tidhappabhinnā mātaṅgā   kuñjarā saṭṭhihāyanā.
@Footnote: 1 Ma. Yu. sovaṇṇa.... 2 Ma. paramena taṃ. 3 Ma. sahatthena.
         |19.150| Hemajālābhisañchannā      upaṭṭhānaṃ karonti me
                          balakāye bhave 1- ceva       ūnatā me na vijjati.
         |19.151| Soṇṇakiṃkaṇipupphānaṃ        vipākaṃ anubhomihaṃ
                          aṭṭhapaññāsakkhattuṃ ca     devarajjamakārayiṃ.
         |19.152| Ekasattatikkhattuñca        cakkavatti ahosahaṃ
                          paṭhabyā rajjaṃ ekasataṃ       mahiyā kārayiṃ ahaṃ.
         |19.153| So dāni patto amataṃ        gambhīraṃ 2- duddasaṃ padaṃ
                          saṃyojanā parikkhīṇā          natthi dāni punabbhavo.
         |19.154| Aṭṭhārase kappasate          yaṃ pupphamabhiropayiṃ
                          duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
         |19.155| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |19.156| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |19.157| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā soṇṇakiṃkaṇiyo thero imā gāthāyo abhāsitthāti.
                            Soṇṇakiṃkaṇiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. gaje. 2 Ma. Yu. asaṅkhataṃ sududdasaṃ.
                      Dasamaṃ sovaṇṇakontarikattherāpadānaṃ 1- (430)
     [20] |20.158| Manobhāvaniyaṃ buddhaṃ     attadantaṃ samāhitaṃ
                       iriyamānaṃ brahmapathe         cittavūpasame rataṃ.
      |20.159| Nitiṇṇaogha sambuddhaṃ        jhāyiṃ jhānarataṃ muniṃ
                       upaviṭṭhaṃ 2- samāpattiṃ       indriyasaṃvarappahaṃ 3-.
      |20.160| Alāvunodakaṃ gayha             buddhaseṭṭhaṃ upāgamiṃ
                       buddhapāde dhovitvāna        alāvukamadāsahaṃ.
      |20.161| Āṇāpesi ca sambuddho      padumuttaranāmako
                       imimodakamāhatvā            pādamūle ṭhapehi me.
      |20.162| Sādhūtihaṃ paṭissutvā           satthu gāravatāyava 4-
                       udakaṃ lāvunāhatvā           buddhaseṭṭhaṃ upānayiṃ 5-.
      |20.163| Anumodi mahāvīro              cittaṃ nibbāpayaṃ mama
                       iminā lāvudānena            saṅkappo te samijjhatu.
      |20.164| Paṇṇarase ito kappe        devaloke ramiṃ ahaṃ
                       tettiṃsakkhattuṃ rājā ca        cakkavatti ahosahaṃ.
      |20.165| Divā vā yadivā rattiṃ           caṅkamantassa tiṭṭhato
                       sovaṇṇaṃ kontaraṃ gayha       tiṭṭhanti 6- purato mama.
      |20.166| Buddhassa datvāna lāvuṃ        labhāmi soṇṇakontaraṃ
                       appakaṃpi karaṃ kāraṃ              vipulaṃ hoti tādisu 7-
@Footnote: 1 Ma. soṇṇakontarikat.... Yu. suvaṇṇakattarikat.... 2 Ma. upatitthaṃ
@samāpannaṃ. 3 Ma. Yu. indivaradalappabhaṃ. 4 Ma. Yu. ... ca. 5 Ma. upāgamiṃ.
@6 Ma. tiṭṭhate. Yu. tiṭṭhati. 7 Yu. tādisaṃ.
      |20.167| Satasahasse ito kappe       yaṃ lāvumadadiṃ tadā
                       duggatiṃ nābhijānāmi          alāvussa idaṃ phalaṃ.
      |20.168| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
      |20.169| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |20.170| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā sovaṇṇakontariko thero imā gāthāyo abhāsitthāti.
                         Sovaṇṇakontarikattherassa apadānaṃ samattaṃ.
                                                  Uddānaṃ
                           sakiṃsammajjako thero       ekadussāsanappadā
                           kadamba koraṇḍakadā     ghaṭasavanikopica
                           sucintito kiṃkaṇiko        soṇṇakontarikopica
                           ekagāthāsatañcettha     ekasattatimeva ca.
                                Sakiṃsammajjakavaggo tecattāḷīso.
                                           -----------------------
                                 Catucattāḷīso ekavihārivaggo
                          paṭhamaṃ ekavihāriyattherāpadānaṃ (431)
     [21] |21.1| Imamhi bhaddake kappe     brahmabandhu mahāyaso
                     kassapo nāma gottena         uppajji vadataṃ varo.
         |21.2| Nippapañco nirālambo        ākāsasamamānaso
                     suññatabahulo tādi            animittarato vasi.
         |21.3| Āsaṃkacitto 1- nillepo      asaṃsaṭṭho kule gaṇe
                     mahākaruṇiko dhīro                vinayopāyakovido.
         |21.4| Uyyutto parakiccesu             vinayanto sadevake
                     nibbānagamanaṃ maggaṃ             gatipaṅkavisosanaṃ.
         |21.5| Amataṃ paramassādaṃ                 jarāmaraṇanivāraṇaṃ
                     mahāparisamajjhe so             nisinno lokatāraṇo.
         |21.6| Karavikarudo nātho                  brahmaghoso tathāgato
                     uddharanto mahādukkhā 2-    vippanaṭṭhe anāyake.
         |21.7| Desento virajaṃ dhammaṃ             diṭṭho me lokanāyako
                     tassa dhammaṃ suṇitvāna          pabbajiṃ anagāriyaṃ.
         |21.8| Pabbajitvā tadāvāhaṃ           cintento jinasāsanaṃ
                     ekakova vane ramme              vasiṃ saṃsaggapīḷito.
@Footnote: 1 Ma. Yu. asaṅgacitto nikleso. 2 Ma. Yu. mahāduggā.
           |21.9| Sakkāyavūpakasso 1- me      hetubhūto mamāgami
                       manaso vūpakāsassa 2-        saṃsaggabhayadassino.
           |21.10| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |21.11| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |21.12| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti.
                         Ekavihāriyattherassa apadānaṃ samattaṃ.
                           Dutiyaṃ ekasaṅkhiyattherāpadānaṃ (432)
     [22] |22.13| Vipassino bhagavato          mahābodhimaho ahu
                        mahājanā samāgamma         pūjenti bodhimuttamaṃ.
          |22.14| Mahāsokarahito 3- pañño  buddhaseṭṭho bhavissati
                        yassāyaṃ īdiso bodhi         pūjanīyova satthuno.
          |22.15| Tato saṅkhaṃ gahetvāna         bodhirukkhaṃ upaṭṭhahiṃ
                        dhamanto sabbadivasaṃ           avandiṃ bodhimuttamaṃ.
          |22.16| Āsannake kataṃ kammaṃ         devalokaṃ apāpayi
                        kalevaraṃ me patitaṃ               devaloke ramāmahaṃ.
@Footnote: 1 Ma. sakkāyavūpakāso me. Yu. savakāya vūpakaṭṭho me. 2 Yu. vūpakaṭṭhassa.
@3 Ma. Yu. na hi taṃ orakaṃ maññe.
        |22.17| Saṭṭhī turiyasahassāni           tuṭṭhahaṭṭhā pamoditā
                      sadā mayhaṃ upaṭṭhanti         buddhapūjāyidaṃ phalaṃ.
        |22.18| Ekasattatime kappe            rājā āsi sudassano
                      cāturanto vijitāvī              jambūdīpassa 1- issaro.
        |22.19| Tato aṭṭhasatā 2- turiyā     parivārenti maṃ sadā
                      anubhomi sakaṃ kammaṃ              upaṭṭhānassidaṃ phalaṃ.
        |22.20| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                      mātukucchigatassāpi            vajjare bheriyo sadā.
        |22.21| Upaṭṭhitvāna sambuddhaṃ         anubhotvāna sampadā
                      sivaṃ amalaṃ 3- amaraṃ              pattomhi acalaṃ padaṃ.
        |22.22| Ekanavute ito kappe          yaṃ kammamakariṃ tadā
                      duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
        |22.23| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                      nāgova bandhanaṃ chetvā        viharāmi anāsavo.
        |22.24| Svāgataṃ vata me āsi            mama buddhassa santike
                      tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
        |22.25| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.
                               Ekasaṅkhiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. jambūmaṇḍassa. Yu. jambūsaṇḍassa. ito paraṃ īdisameva. 2 Ma. Yu. aṅgasatā.
@3 Ma. Yu. sukhemaṃ amataṃ.
                          Tatiyaṃ pāṭihirasaññakattherāpadānaṃ (433)
     [23] |23.26| Padumuttaro nāma jino    āhutīnaṃ paṭiggaho
                       vasīsatasahassehi                nagaraṃ pāvisī tadā.
         |23.27| Nagaraṃ pavisantassa               upasantassa tādino
                       rathiyā 1- paccuggamanādīsu  nigghoso āsi tāvade.
         |23.28| Buddhassa ānubhāvena         avajjitaaghaṭṭitā 2-
                       sayaṃ vīṇā pavajjanti           buddhassa pavisato puraṃ.
         |23.29| Buddhaseṭṭhaṃ namassāmi        padumuttaraṃ mahāmuniṃ
                       pāṭihirañca passitvā        tattha cittaṃ pasādayiṃ.
         |23.30| Aho buddho aho dhammo      aho no satthusampadā
                       acetanāpi turiyā               sayameva pavajjare.
         |23.31| Satasahasse ito kappe       yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
         |23.32| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |23.33| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |23.34| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. ratanāni pajjotiṃsu. Yu. ratanāni panādiṃsu. 2 Ma. bherivajjumaghaṭṭitā.
@Yu. bherivajjanaghaṭṭitā.
  Itthaṃ sudaṃ āyasmā pāṭihirasaññako thero imā gāthāyo abhāsitthāti.
                       Pāṭihirasaññakattherassa apadānaṃ samattaṃ.
                         Catutthaṃ ñāṇatthavikattherāpadānaṃ (434)
     [24] |24.35| Kaṇikāraṃva jalitaṃ           dīparukkhaṃva jotitaṃ
                       kañcanaṃva virocantaṃ           addasaṃ dipaduttamaṃ.
         |24.36| Kamaṇḍaluṃ ṭhapetvāna        vākacīrañca kuṇḍikaṃ
                       ekaṃsaṃ ajinaṃ katvā           buddhaseṭṭhaṃ thaviṃ ahaṃ.
         |24.37| Tamandhakāraṃ vidhamaṃ             mohajālasamākulaṃ
                       ñāṇālokaṃ dassayitvā    tiṇṇo 1- asi tuvaṃ muni.
         |24.38| Samuddharasimaṃ lokaṃ              sabbāvantaṃ anuttaraṃ
                       ñāṇena te upamā natthi  yāvatā jagato 2- gati.
         |24.39| Tena ñāṇena sabbaññū  sabbaññūti pavuccati
                       vandāmi taṃ mahāvīraṃ          sabbaññutaṃ anāsavaṃ.
         |24.40| Satasahasse ito kappe    buddhaseṭṭhaṃ thaviṃ ahaṃ
                       duggatiṃ nābhijānāmi        ñāṇatthumanāyidaṃ phalaṃ.
         |24.41| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |24.42| Svāgataṃ vata me āsi        mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. nittiṇṇosi mahāmuni. 2 Yu. ca gato gati.
         |24.43| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
                        Ñāṇatthavikattherassa apadānaṃ samattaṃ.
                       Pañcamaṃ ucchukhaṇḍikattherāpadānaṃ (435)
     [25] |25.44| Nagare bandhumatiyā       dvārapālo ahosahaṃ
                       addasaṃ virajaṃ buddhaṃ           sabbadhammāna pāraguṃ.
         |25.45| Ucchukkhaṇḍikamādāya      buddhaseṭṭhassadāsahaṃ
                       pasannacitto sumano         vipassissa mahesino.
         |25.46| Ekanavute ito kappe      yaṃ ucchumadadiṃ tadā
                       duggatiṃ nābhijānāmi        ucchukhaṇḍassidaṃ phalaṃ.
         |25.47| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |25.48| Svāgataṃ vata me āsi        mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |25.49| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ucchukhaṇḍiko thero imā gāthāyo abhāsitthāti.
              Ucchukhaṇḍikattherassa apadānaṃ samattaṃ.
              Chaṭṭhaṃ kalambadāyakattherāpadānaṃ (436)
     [26] |26.50| Romaso nāma sambuddho   vasati pabbatantare
                       kalambaṃ tassa pādāsiṃ         pasanno sehi pāṇibhi.
         |26.51| Catunavute ito kappe          yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi          kalambassa idaṃ phalaṃ.
         |26.52| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |26.53| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |26.54| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kalambadāyako thero imā gāthāyo abhāsitthāti.
                          Kalambadāyakattherassa apadānaṃ samattaṃ.
                      Sattamaṃ ambāṭakadāyakattherāpadānaṃ (437)
     [27] |27.55| Pavane buddhaṃ disvāna      sayambhuṃ aparājitaṃ
                       ambāṭakaṃ gahetvāna         sayambhussa adāsahaṃ.
         |27.56| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |27.57| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |27.58| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |27.59| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti.
                      Ambāṭakadāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ harītakidāyakattherāpadānaṃ (438)
     [28] |28.60| Harītakiṃ āmalakaṃ            ambajambuvibhedakaṃ
                       kolaṃ bhallātakaṃ bellaṃ       sayamevāharāmahaṃ.
         |28.61| Disvāna pabbhāragataṃ         jhāyiṃ jhānarataṃ muniṃ
                       ābādhena āpīḷitaṃ          addhaniyaṃ 1- mahāmuniṃ.
         |28.62| Harītakiṃ gahetvāna            sayambhussa adāsahaṃ
                       katamattamhi bhesajjaṃ         byādhi passambhi tāvade.
         |28.63| Pahīnadaratho buddho            anumodaniyaṃ 2- akā
                       bhesajjadāneniminā          byādhivūpasamena ca.
         |28.64| Devabhūto manusso vā        jāto vā aññajātiyā
                       sabbattha sukhito hohi 3-   mā ca te byādhimāgamā.
@Footnote: 1 Ma. Yu. adutiyaṃ. 2 Ma. anumodamakāsi me. 3 Ma. hotu.
           |28.65| Idaṃ vatvāna sambuddho    sayambhū aparājito
                         nabhaṃ abbhuggami dhīro       haṃsarājāva ambare.
           |28.66| Yato harītakimadaṃ 1-        sayambhussa mahesino
                         imaṃ jātiṃ upādāya        byādhi me nūpapajjatha.
           |28.67| Ayaṃ pacchimako mayhaṃ       carimo vattate bhavo
                         tisso vijjā anuppattā 2-  kataṃ buddhassa sāsanaṃ.
           |28.68| Catunavute ito kappe       bhesajjamadadiṃ tadā
                         duggatiṃ nābhijānāmi       bhesajjassa idaṃ phalaṃ.
           |28.69| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |28.70| Svāgataṃ vata me āsi       mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |28.71| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā harītakidāyako thero imā gāthāyo abhāsitthāti.
                      Harītakidāyakattherassa apadānaṃ samattaṃ.
                      Navamaṃ ambapiṇḍiyattherāpadānaṃ (439)
     [29] |29.72| Hatthīrājā tadā āsiṃ      īsādanto uruḷhavo
                       vicaranto brahāraññe         addasaṃ lokanāyakaṃ.
@Footnote: 1 Ma. harītakaṃ dinnaṃ. 2 Ma. Yu. sacchikatā.
           |29.73| Ambapiṇḍiṃ 1- gahetvāna  adāsiṃ satthuno ahaṃ
                         paṭiggaṇhi mahāvīro         siddhattho lokanāyako.
           |29.74| Mama nijjhāyamānassa        paribhuñji tadā jino
                         tattha cittaṃ pasādetvā      tusitaṃ upapajjahaṃ.
           |29.75| Tato ahaṃ cavitvāna            cakkavatti ahosahaṃ
                          eteneva upāyena           anubhotvāna sampadā.
           |29.76| Padhānaṃ pahitattohaṃ            upasanto nirūpadhi
                         sabbāsave pariññāya       viharāmi anāsavo.
         |29.77| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
         |29.78| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |29.79| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |29.80| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.
                              Ambapiṇḍiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ambapiṇḍaṃ.
                             Dasamaṃ jambūphaliyattherāpadānaṃ 1- (440)
     [30] |30.81| Padumuttarabuddhassa         lokajeṭṭhassa tādino
                       piṇḍāya vicarantassa         dhārato uttamaṃ yasaṃ.
         |30.82| Aggaphalaṃ gahetvāna           vippasannena cetasā
                       dakkhiṇeyyassa dhīrassa         adāsiṃ satthuno ahaṃ.
         |30.83| Tena kammena dipadinda       lokajeṭṭha narāsabha
                       pattomhi acalaṃ ṭhānaṃ         hitvā jayaparājayaṃ.
         |30.84| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi          aggadānassidaṃ phalaṃ.
         |30.85| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |30.86| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |30.87| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā jambūphaliyo thero imā gāthāyo abhāsitthāti.
                             Jambūphaliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ambaphaliyatthera....
                                             Uddānaṃ
                        thero ekavihārī ca            saṅkhiko pāṭihīrako
                        thaviko ucchukhaṇḍī ca         kalambambāṭakappadā.
                        Harītakambapiṇḍī ca          jambūdo dasamo yati
                        chaḷāsīti ca gāthāyo        gaṇitāyo vibhāvihi.
                              Ekavihārivaggo catucattāḷīso.
                                       --------------------
                             Pañcacattāḷīso vibhedakivaggo
                     paṭhamaṃ vibhedakabījiyattherāpadānaṃ 1- (441)
     [31] |31.1| Kakusandho mahāvīro       sabbadhammāna pāragū
                    gaṇamhā vūpakaṭṭho so        agamāsi vanantaraṃ.
         |31.2| Vījavījaṃ 2- gahetvāna           latāya ācariṃ 3- ahaṃ
                    bhagavā tamhi samaye             jhāyate pabbatantare.
         |31.3| Disvānāhaṃ devadevaṃ            vippasannena cetasā
                    dakkhiṇeyyassa dhīrassa          vījavījamadāsahaṃ.
         |31.4| Imasmiṃyeva kappasmiṃ           yaṃ vījamadadiṃ tadā
                    duggatiṃ nābhijānāmi           vījavījassidaṃ phalaṃ.
         |31.5| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                    nāgova bandhanaṃ chetvā         viharāmi anāsavo.
         |31.6| Svāgataṃ vata me āsi           mama buddhassa santike
                    tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
         |31.7| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā vibhedakabījiyo thero imā gāthāyo abhāsitthāti.
                        Vibhedakabījiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. vibhītakamiñjiyatthera.... 2 Ma. sabbattha vījamiñjaṃ. 3 Ma. Yu. āvuṇiṃ.
                          Dutiyaṃ koladāyakattherāpadānaṃ (442)
     [32] |32.8| Ajinena nivatthohaṃ           vākacīradharo tadā
                    bhāriyā 1- pūrayitvāna          kolaṃ hāsi 2- mamassamaṃ.
         |32.9| Tamhi kāle sikhī buddho         eko adutiyo ahu
                     mamassamaṃ upāgañchi            jotento 3- sabbakālikaṃ.
         |32.10| Sakaṃ cittaṃ pasādetvā        vanditvāna ca subbataṃ
                       ubhohatthehi paggayha        kolaṃ buddhassadāsahaṃ.
         |32.11| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          koladānassidaṃ phalaṃ.
         |32.12| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |32.13| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |32.14| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.
                               Koladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. khāriyā. Yu. khāribhāraṃ haritvāna. 2 Ma. hāsiṃ. Yu. kolamāharimassamaṃ.
@3 Ma. jānanto.
                         Tatiyaṃ veluvaphaliyattherāpadānaṃ 1- (443)
     [33] |33.15| Candabhāgānadītīre       assamo sukato mama
                       veluvarukkhehi ākiṇṇo      nānādumanisevito.
         |33.16| Sugandhaṃ veluvaṃ disvā           buddhaseṭṭhaṃ anussariṃ
                       khāribhāraṃ pūrayitvā             tuṭṭho saṃviggamānaso.
         |33.17| Kakusandhaṃ upāgamma           billapakkamadāsahaṃ
                       puññakkhettassa dhīrassa     vippasannena cetasā.
         |33.18| Imasmiṃyeva kappasmiṃ          yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
         |33.19| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |33.20| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |33.21| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ āyasmā veluvaphaliyo thero imā gāthāyo abhāsitthāti.
                              Veluvaphaliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. billiyatthera.... Yu. billaphaliyatthera....
                          Catutthaṃ bhallātakadāyakattherāpadānaṃ (444)
     [34] |34.22| Suvaṇṇavaṇṇaṃ sambuddhaṃ  dvattiṃsavaralakkhaṇaṃ
                       pavanaggena gacchantaṃ          sālarājaṃva phullitaṃ.
         |34.23| Tiṇasantharaṃ paññāpetvā  buddhaseṭṭhaṃ ayācahaṃ
                       anukampatu maṃ buddho          bhikkhaṃ icchāmi dātave.
         |34.24| Anukampako kāruṇiko        atthadassī mahāyaso
                       mama saṅkappamaññāya       oruyha 1- mama assame.
         |34.25| Orohitvāna sambuddho      nisīdi paṇṇasanthare
                       bhallātakaṃ gahetvāna         buddhaseṭṭhassadāsahaṃ.
         |34.26| Mama nijjhāyamānassa        paribhuñji tadā jino
                       tattha cittaṃ pasādetvā      abhivandiṃ tadā jinaṃ.
         |34.27| Aṭṭhārase kappasate           yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |34.28| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |34.29| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |34.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. orūhi.
Itthaṃ sudaṃ āyasmā bhallātakadāyako thero imā gāthāyo abhāsitthāti.
                         Bhallātakadāyakattherassa apadānaṃ samattaṃ.
                       Pañcamaṃ ummāpupphiyattherāpadānaṃ 1- (445)
     [35] |35.31| Nigrodhe haritobhāse       saṃvirūḷhamhi pādape
                   ummāmālañhi 2- paggayha   bodhiyā abhiropayiṃ.
     |35.32| Imasmiṃyeva kappasmiṃ              yaṃ bodhimabhipūjayiṃ 3-
                   duggatiṃ nābhijānāmi              bodhipūjāyidaṃ phalaṃ.
     |35.33| Kilesā jhāpitā mayhaṃ           bhavā sabbe samūhatā
                   nāgova bandhanaṃ chetvā           viharāmi anāsavo.
     |35.34| Svāgataṃ vata me āsi              mama buddhassa santike
                   tisso vijjā anuppattā        kataṃ buddhassa sāsanaṃ.
     |35.35| Paṭipasambhidā catasso           vimokkhāpica aṭṭhime
                   chaḷabhiññā sacchikatā            kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gāthāyo abhāsitthāti.
                        Ummāpupphiyattherassa apadānaṃ samattaṃ.
                          Chaṭṭhaṃ ambāṭakiyattherāpadānaṃ (446)
     [36] |36.36| Supupphitaṃ sālavanaṃ        oggayha vessabhū muni
                   nisīdi giriduggesu                  abhijātova kesarī.
@Footnote: 1 Ma. uttaripupphiyatthera.... Yu. utuḷhipupphiyatthera....
@2 Ma. uttarimālaṃ. Yu. utuḷhimālaṃ. 3 Yu. yaṃ pupphamabhiropayiṃ.
         |36.37| Pasannacitto sumano           ambāṭakamapūjayiṃ
                       puññakkhettaṃ mahāvīraṃ 1-    pasanno sehi pāṇibhi.
         |36.38| Ekattiṃse ito kappe         yaṃ pupphamabhiropayiṃ
                       duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
         |36.39| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |36.40| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |36.41| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti.
                          Imbāṭakiyattherassa apadānaṃ samattaṃ.
                            Sattamaṃ sīhāsanikattherāpadānaṃ (447)
     [37] |37.42| Padumuttarassa bhagavato   sabbabhūtahitesino
                       pasannacitto sumano          sīhāsanamadāsahaṃ.
         |37.43| Devaloke manusse vā         yattha yattha vasāmahaṃ
                       labhāmi vipulaṃ byamhaṃ          sīhāsanassidaṃ phalaṃ.
         |37.44| Suvaṇṇarūpiyamayā              lohitaṅkamayā bahū
                       maṇimayā ca pallaṅkā        nibbattanti mamaṃ sadā.
@Footnote: 1 Ma. anuttaraṃ.
         |37.45| Bodhiyā āsanaṃ katvā        jalajuttamanāmino
                       ucce kule pajāyāmi         aho dhammasudhammatā.
         |37.46| Satasahasse ito kappe       sīhāsanamakāsahaṃ
                       duggatiṃ nābhijānāmi          sīhāsanassidaṃ phalaṃ.
         |37.47| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |37.48| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |37.49| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti.
                          Sīhāsanikattherassa apadānaṃ samattaṃ.
                        Aṭṭhamaṃ pādapīṭhiyattherāpadānaṃ (448)
     [38] |38.50| Sumedho nāma sambuddho   kāruṇiko 1- mahāmuni
                        tārayitvā bahū satte        nibbuto so mahāyaso.
         |38.51| Sīhāsanassa sāmantā       sumedhassa mahesino
                       pasannacitto sumano          pādapīṭhamakārayiṃ.
         |38.52| Katvāna kusalaṃ kammaṃ           sukhapākaṃ sukhudrayaṃ 2-
                       puññakammena saṃyutto      tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. Yu. aggo kāruṇiko muni. 2 Yu. sukhindriyaṃ.
         |38.53| Tattha me vasamānassa         puññakammasamaṅgino
                        padāni uddharantassa        soṇṇapīṭhā bhavanti me.
         |38.54| Lābhā tesaṃ suladdhante      ye labhanti upassuti 1-
                        nibbute kāraṃ katvāna       labhanti vipulaṃ sukhaṃ.
         |38.55| Mayāpi sukataṃ kammaṃ            vāṇijje supayojitaṃ
                        pādapīṭhaṃ karitvāna            soṇṇapīṭhaṃ labhāmahaṃ.
         |38.56| Yaṃ yaṃ disaṃ pakkamāmi           kenaci kiccayenahaṃ 2-
                       soṇṇapīṭhe akkamāmi       puññakammassidaṃ phalaṃ.
         |38.57| Tiṃsakappasahassamhi           yaṃ kammamakariṃ tadā
                       duggatiṃ nābhijānāmi          pādapīṭhassidaṃ phalaṃ.
         |38.58| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
                       Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |38.59| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti.
                            Pādapīṭhiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. upassutiṃ. 2 Yu. paccayenahaṃ.
                                Navamaṃ vediyakārakattherāpadānaṃ 1- (449)
     [39] |39.60| Padumuttarassa buddhassa   bodhiyā pādaputtame
                       vediyaṃ sukataṃ katvā             sakaṃ cittaṃ pasādayiṃ.
         |39.61| Aggoḷārāni 2- bhaṇḍāni  katāni akatāni ca
                       antalikkhā pavassanti        vedikāya idaṃ phalaṃ.
         |39.62| Ubhato byuḷhasaṅgāme      pakkhandanto bhayānake
                       bhayabheravaṃ na passāmi          vedikāya idaṃ phalaṃ.
         |39.63| Mama saṅkappamaññāya       byamhaṃ nibbattate subhaṃ
                       sayanāni mahagghāni           vedikāya idaṃ phalaṃ.
         |39.64| Satasahasse ito kappe      yaṃ vedikamakārayiṃ
                       duggatiṃ nābhijānāmi          vedikāya idaṃ phalaṃ.
         |39.65| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |39.66| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |39.67| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā vediyakārako thero imā gāthāyo abhāsitthāti.
                        Vediyakārakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. vedikāratthera .... 2 Ma. atoḷārāni. Yu. athoḷārāni.
            Dasamaṃ bodhigharakārakattherāpadānaṃ 1- (450)
     [40] |40.68| Siddhatthassa bhagavato        dipadindassa tādino
                       pasannacitto sumano            bodhigharamakārayiṃ.
         |40.69| Tussitaṃ upapannomhi          vasāmi ratane ghare
                       na me sītaṃ va uṇhaṃ vā         vāto gatte na samphuse.
         |40.70| Pañcasaṭṭhimhito kappe      cakkavatti ahosahaṃ
                       kāsikaṃ nāma nagaraṃ               visukammena māpitaṃ.
         |40.71| Dasayojanaāyāmaṃ               aṭṭhayojanavitthataṃ
                       na tamhi nagare atthi            kaṭṭhaṃ vallī ca mattikā.
         |40.72| Tiriyaṃ yojanaṃ āsi               aḍḍhayojanavitthataṃ
                       maṅgalo nāma pāsādo       visukammena māpito.
         |40.73| Cūḷāsītisahassāni              thambhā sovaṇṇiyā ahu
                       maṇimayā ca niyyūhā           chadanaṃ rūpiyaṃ ahu.
         |40.74| Sabbasoṇṇamayaṃ gharaṃ           visukammena māpitaṃ
                       ajjhāvutthaṃ mayā etaṃ         gharadānassidaṃ phalaṃ.
         |40.75| Te sabbe anubhotvāna        devamānusake bhave
                       ajja pattomhi nibbānaṃ     santipadaṃ anuttaraṃ.
         |40.76| Tiṃsakappasahassamhi             bodhigharamakārayiṃ
@Footnote: 1 Ma. bodhigharadāyatthera .... Yu. bodhighariyatthera ....
                       Duggatiṃ nābhijānāmi           gharadānassidaṃ phalaṃ.
         |40.77| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |40.78| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |40.79| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bodhigharakārako thero imā gāthāyo abhāsitthāti.
                            Bodhigharakārakattherassa apadānaṃ samattaṃ.
                                                   Uddānaṃ
                          vibhedaki kolaphali             billabhallātakappado
                          ummā ambāṭaki ceva     āsani pādapīṭhako.
                          Vedikā bodhighariko          gāthāyo gaṇitāpica
                          ekūnāsītikā sabbā      asmiṃ vagge pakittitā.
                                    Vibhedakivaggo pañcacattāḷīso.
                                          ---------------------
                                         Chacattāḷīso jagativaggo
                             paṭhamaṃ jagatidāyakattherāpadānaṃ (451)
     [41] |41.1| Dhammadassissa munino       bodhiyā pādaputtame
                    pasannacitto sumano             jagatiṃ kārayiṃ ahaṃ.
         |41.2| Darito pabbatāto vā          rukkhato patito ahaṃ
                     cuto patiṭṭhaṃ vindāmi 1-      jagatiyā idaṃ phalaṃ.
         |41.3| Na me corā vihesanti 2-       nātimaññanti khattiyā
                     sabbāmittetikkamāmi        jagatiyā idaṃ phalaṃ.
         |41.4| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                     sabbattha pūjito homi          jagatiyā idaṃ phalaṃ.
         |41.5| Aṭṭhārase kappasate            jagatiṃ kārayiṃ ahaṃ
                     duggatiṃ nābhijānāmi           jagatidānassidaṃ phalaṃ.
         |41.6| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |41.7| Svāgataṃ vata me āsi            mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |41.8| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. labhāmi. 2 Yu. pasahanti.
    Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.
                                Jagatidāyakattherassa apadānaṃ samattaṃ.
                                 Dutiyaṃ morahatthiyattherāpadānaṃ (452)
     [42] |42.9| Morahatthaṃ gahetvāna        upesi 1- lokanāyakaṃ
                       pasannacitto sumano          morahatthaṃ adāsahaṃ.
         |42.10| Iminā morahatthena           cetanāpaṇidhīhi ca
                       nibbutā 2- me tayo aggī  labhāmi vipulaṃ sukhaṃ.
         |42.11| Aho buddhā aho dhammā    aho no satthusampadā
                       datvānahaṃ morahatthaṃ          labhāmi vipulaṃ sukhaṃ.
         |42.12| Tidhaggī nibbutā mayhaṃ       bhavā sabbe samūhatā
                       sabbāsavā parikkhīṇā       natthi dāni punabbhavo.
         |42.13| Ekatiṃse ito kappe          yaṃ dānamadadintadā
                       duggatiṃ nābhijānāmi         morahatthassidaṃ phalaṃ.
         |42.14| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |42.15| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |42.16| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti
@Footnote: 1 Ma. Yu. upesiṃ. 2 Ma. nibbāyiṃsu tayo aggī. Yu. nibbantime tayo aggī.
            Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.
                             Morahatthiyattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ sīhāsanabījiyattherāpadānaṃ (453)
     [43] |43.17| Tissassāhaṃ bhagavato      bodhirukkhaṃ avandihaṃ 1-
                       paggayha vījaniṃ tattha          sīhāsanamavijjahaṃ.
         |43.18| Dvenavute ito kappe        sīhāsanamavijjahaṃ
                       duggatiṃ nābhijānāmi         vījanāya idaṃ phalaṃ.
         |43.19| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |43.20| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |43.21| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
            Itthaṃ sudaṃ āyasmā sīhāsanabījiyo thero imā gāthāyo abhāsitthāti.
                                Sīhāsanabījiyattherassa apadānaṃ samattaṃ.
                               Catutthaṃ tiṇukkadhāriyattherāpadānaṃ (454)
     [44] |44.22| Pudumuttarassa buddhassa  bodhiyā pādaputtame
                           pasannacitto sumano      tayo ukke adhārayiṃ.
@Footnote: 1 Ma. avandiyaṃ.
         |44.23| Satasahasse ito kappe      yāhaṃ 1- ukkamadhārayiṃ
                        duggatiṃ nābhijānāmi        ukkadānassidaṃ phalaṃ.
         |44.24| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |44.25| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |44.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā tiṇukkadhāriyo thero imā gāthāyo abhāsitthāti.
                                 Tiṇukkadhāriyattherassa apadānaṃ samattaṃ.
                             Pañcamaṃ akkamanadāyakattherāpadānaṃ (455)
     [45] |45.27| Kakusandhassa munino      brāhmaṇassa vusīmato
                        divāvihāraṃ vajato             akkamanamadāsahaṃ.
         |45.28| Imasmiṃyeva kappasmiṃ         yaṃ dānamadadintadā
                        duggatiṃ nābhijānāmi        akkamanassidaṃ phalaṃ.
         |45.29| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |45.30| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. sohaṃ. Yu. yohaṃ.
         |45.31| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti.
                         Akkamanadāyakattherassa apadānaṃ samattaṃ.
                         Chaṭṭhaṃ vanakoraṇḍiyattherāpadānaṃ (456)
     [46] |46.32| Siddhatthassa bhagavato     lokajeṭṭhassa tādino
                        vanakoraṇḍamādāya         buddhassa abhiropayiṃ.
         |46.33| Catunavute ito kappe         yaṃ pupphamabhiropayiṃ
                        duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
         |46.34| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |46.35| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |46.36| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti.
                          Vanakoraṇḍiyattherassa apadānaṃ samattaṃ.
                                         Vīsatimaṃ bhāṇavāraṃ.
                            Sattamaṃ ekachattiyattherāpadānaṃ (457)
     [47] |47.37| Aṅgārajātā paṭhavī       kukkuḷānugatā mahi
                       padumuttaro bhagavā            abbhokāsamhi caṅkami.
         |47.38| Paṇḍaraṃ chattamādāya        addhānaṃ patipajjahaṃ
                       tattha disvāna sambuddhaṃ     cittaṃ 1- me upapajjatha.
         |47.39| Marīcimophunā 2- bhūmi         aṅgārāva mahī ayaṃ
                       upaṭṭhanti 3- mahāvātā  sarīrakāyukhepanā 4-.
         |47.40| Sītaṃ uṇhaṃ vihanati 5-        vātātapanivāraṇaṃ
                       paṭiggaṇha imaṃ chattaṃ        phassayissāmi nibbutiṃ.
         |47.41| Anukampako kāruṇiko       padumuttaro mahāyaso
                       mama saṅkappamaññāya       paṭiggaṇhi tadā jino.
         |47.42| Tiṃsakappāni devindo        devarajjamakārayiṃ
                       satānaṃ pañcakkhattuṃ ca       cakkavatti ahosahaṃ.
         |47.43| Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
                       anubhomi sakaṃ kammaṃ            pubbe sukatamattano.
         |47.44| Ayaṃ me pacchimā jāti         carimo vattate bhavo
                       ajjāpi setachattaṃ me        sabbakālaṃ dharīyati.
         |47.45| Satasahasse ito kappe      yaṃ chattamadadiṃ tadā
                       duggatiṃ nābhijānāmi         chattadānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. vitti. 2 Ma. marīciyotthaṭā. Yu. marīcivophuṭā. 3 Ma. upahanti.
@Yu. upavāyanti. 4 Ma. sarīrassāsukhepanā. Yu. sarīrassānukhepanā. 5 Ma. vihanantaṃ.
@Yu. viharanti.
         |47.46| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |47.47| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |47.48| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
                           Ekachattiyattherassa apadānaṃ samattaṃ.
                         Aṭṭhamaṃ jātipupphiyattherāpadānaṃ (458)
     [48] |48.49| Parinibbute bhagavati        padumuttare mahāyase
                       pupphacaṅkoṭake 1- gahetvā  sarīraṃ abhiropayiṃ.
         |48.50| Tattha cittaṃ pasādetvā      nimmānaṃ agamāsahaṃ
                       devalokaṃ gato santo         puññakammaṃ carāmahaṃ.
         |48.51| Ambarā pupphavasso me     sabbakālaṃ pavassati
                       sambhavāmi 2- manusse ve    rājā homi mahāyaso.
         |48.52| Tahiṃ kusumavasso me           abhivassati sabbadā
                       kāyesu 3- pupphapūjāya      vāhasā sabbadassino.
         |48.53| Ayaṃ pacchimako mayhaṃ          carimo vattate bhavo
                       ajjāpi pupphavasso me        abhivassati sabbadā.
@Footnote: 1 Ma. pupphavaṭaṃ sake katvā. 2 Ma. Yu. saṃsarāmi manusse ce. 3 Ma. tasseva.
@Yu. tāyeva.
         |48.54| Satasahasse ito kappe      yaṃ pupphaṃ abhiropayiṃ
                        duggatiṃ nābhijānāmi        dehapūjāyidaṃ phalaṃ.
         |48.55| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |48.56| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |48.57| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo abhāsitthāti.
                           Jātipupphiyattherassa apadānaṃ samattaṃ.
                      Navamaṃ sattipaṇṇiyattherāpadānaṃ 1- (459)
     [49] |49.58| Nīharante sarīramhi        vijjamānāsu 2- bherisu
                        pasannacitto sumano        sattipupphaṃ apūjayiṃ.
         |49.59| Satasahasse ito kappe      yaṃ pupphaṃ abhipūjayiṃ
                        duggatiṃ nābhijānāmi        dehapūjāyidaṃ phalaṃ.
         |49.60| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |49.61| Svāgataṃ vata me āsi         mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. paṭṭipupphiyattherāpadānaṃ. 2 Ma. Yu. vajjamānāsu.
         |49.62| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā sattipaṇṇiyo thero imā gāthāyo abhāsitthāti.
                         Sattipaṇṇiyattherassa apadānaṃ samattaṃ.
                           Dasamaṃ gandhapūjakattherāpadānaṃ (460)
     [50] |50.63| Citakesu kurumānesu       nānāgandhe samāhaṭe
                        pasannacitto sumano        gandhamuṭṭhiṃ apūjayiṃ.
         |50.64| Satasahasse ito kappe      citakaṃ yaṃ apūjayiṃ
                        duggatiṃ nābhijānāmi        citapūjāyidaṃ phalaṃ.
         |50.65| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |50.66| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |50.67| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.
                          Gandhapūjakattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                     jagatī morahattho ca              āsani ukkadhārako
                     akkami vanakoraṇḍi             chattado jātipūjako.
                     Sattipaṇṇiyo thero ca         dasamo gandhapūjako
                     sattasaṭṭhī ca gāthāyo         gaṇitāyo vibhāvihi.
                            Jagatidāyakavaggo chacattāḷīso.
                                   ----------------------
                              Sattacattāḷīso sālapupphivaggo
                          paṭhamaṃ sālakusumiyattherāpadānaṃ (461)
     [51] |51.1| Parinibbute bhagavati           jalajuttamanāmake
                    āropitamhi citake              sālapupphaṃ apūjayiṃ.
         |51.2| Satasahasse ito kappe         yaṃ pupphamabhipūjayiṃ
                    duggatiṃ nābhijānāmi            citapūjāyidaṃ phalaṃ.
         |51.3| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                    nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |51.4| Svāgataṃ vata me āsi            mama buddhassa santike
                    tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
         |51.5| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhāsitthāti.
                              Sālakusumiyattherassa apadānaṃ samattaṃ.
                               Dutiyaṃ citakapūjakattherāpadānaṃ (462)
     [52] |52.6| Jhāyamānassa bhagavato      sikhino lokabandhuno
                     aṭṭha campakapupphāni          citakaṃ abhiropayiṃ.
         |52.7| Ekatiṃse ito kappe            yaṃ pupphaṃ abhiropayiṃ
                    Duggatiṃ nābhijānāmi            buddhapūjāyidaṃ 1- phalaṃ.
         |52.8| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                    nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |52.9| Svāgataṃ vata me āsi            mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |52.10| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
                           Citakapūjakattherassa apadānaṃ samattaṃ.
                         Tatiyaṃ citakanibbāpakattherāpadānaṃ (463)
     [53] |53.11| Ḍayhamāne sarīramhi      vessabhussa mahesino
                       gandhodakaṃ gahetvāna         citaṃ nibbāpayiṃ ahaṃ.
         |53.12| Ekattiṃse ito kappe       citaṃ nibbāpayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         gandhodakassidaṃ phalaṃ.
         |53.13| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |53.14| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. citapūjāyidaṃ phalaṃ.
         |53.15| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti.
                            Citakanibbāpakattherassa apadānaṃ samattaṃ.
                             Catutthaṃ setudāyakattherāpadānaṃ (464)
     [54] |54.16| Vipassino bhagavato         caṅkamantassa sammukhā
                       pasannacitto sumano          setuṃ kārāpayiṃ ahaṃ.
         |54.17| Ekanavute ito kappe        yaṃ setuṃ kārayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         setudānassidaṃ phalaṃ.
         |54.18| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |54.19| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |54.20| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo abhāsitthāti.
                                Setudāyakattherassa apadānaṃ samattaṃ.
                   Pañcamaṃ sumanatālavaṇṭiyattherāpadānaṃ (465)
     [55] |55.21| Siddhatthassa bhagavato      tālavaṇṭaṃ adāsahaṃ
                        sumanehi paṭicchannaṃ          dhārayāmi mahāyasaṃ.
         |55.22| Catunavute ito kappe         tālavaṇṭaṃ adāsahaṃ
                       duggatiṃ nābhijānāmi         tālavaṇṭassidaṃ phalaṃ.
         |55.23| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |55.24| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |55.25| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti.
                         Sumanatālavaṇṭiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ avaṭaphaliyattherāpadānaṃ (466)
     [56] |56.26| Sataraṃsī nāma bhagavā        sayambhū aparājito
                        vivekakāmo sambuddho       gocarāyābhinikkhami.
          |56.27| Phalahattho ahaṃ disvā        upagañchiṃ narāsabhaṃ
                        pasannacitto sumano         adāsiṃ avaṭaṃ phalaṃ.
         |56.28| Catunavute ito kappe        yaṃ phalaṃ adadiṃ tadā
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
         |56.29| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |56.30| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |56.31| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.
                              Avaṭaphaliyattherassa apadānaṃ samattaṃ.
                           Sattamaṃ labujaphaladāyakattherāpadānaṃ (467)
     [57] |57.32| Nagare bandhumatiyā        ārāmiko ahaṃ tadā
                        addasaṃ virajaṃ buddhaṃ           gacchantaṃ anilañjase.
         |57.33| Labujaphalamādāya              buddhaseṭṭhassadāsahaṃ
                        ākāseva ṭhito santo      paṭiggaṇhi mahāyaso.
         |57.34| Vittisañjanano 1- mayhaṃ   diṭṭhadhamme sukhāvaho
                        phalaṃ buddhassa datvāna      vippasannena cetasā.
         |57.35| Adhiggañchiṃ tadā pītiṃ         vipulaṃ sukhamuttamaṃ
                        uppajjate me ratanaṃ         nibbattassa tahiṃ tahiṃ.
@Footnote: 1 Yu. vittaṃ sañjanano.
         |57.36| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
         |57.37| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |57.38| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |57.39| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā gāthāyo abhāsitthāti.
                           Labujaphaladāyakattherassa apadānaṃ samattaṃ.
                        Aṭṭhamaṃ milakkhuphaladāyakattherāpadāna 1- (468)
     [58] |58.40| Vanantare 2- buddhaṃ disvā   atthadassiṃ mahāyasaṃ
                       pasannacitto sumano         milakkhussa phalaṃ adaṃ.
         |58.41| Aṭṭhārase kappasate         yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
         |58.42| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |58.43| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. pilakkhaphala.... Yu. pilakkhuphala.... 2 Yu. vanante.
         |58.44| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
           Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo abhāsitthāti.
                              Milakkhuphaladāyakattherassa apadānaṃ samattaṃ.
                               Navamaṃ sayampaṭibhāṇiyattherāpadānaṃ (469)
     [59] |59.45| Kakudhaṃ vilasantaṃva            devadevaṃ narāsabhaṃ
                       rathiyaṃ paṭipajjantaṃ             ko disvā nappasīdati.
         |59.46| Tamandhakāraṃ nāsetvā       santāretvā bahuṃ janaṃ
                       ñāṇālokena jotantaṃ      ko disvā nappasīdati.
         |59.47| Vasīsatasahassehi                niyyantaṃ lokanāyakaṃ
                       uddharantaṃ ḷahū satte         ko disvā nappasīdati.
         |59.48| Āhanitvā dhammabheriṃ         maddantaṃ titthiye gaṇe
                        sīhanādaṃ va nadantaṃ           ko disvā nappasīdati.
         |59.49| Yāvatā brahmalokamhā    āgantvāna sabrahmakā
                       pucchanti nipuṇe pañhe     ko disvā nappasīdati.
         |59.50| Yassañjaliṃ karitvāna         ādhāvanti 1- sadevakā
                       tena puññaṃ anubhonti       ko disvā nappasīdati.
         |59.51| Sabbe janā samāgantvā   sampavārenti cakkhumaṃ
                       na vikampati ajjhiṭṭho        ko disvā nappasīdati.
@Footnote: 1 Ma. Yu. āyācanti.
         |59.52| Nagaraṃ pavīsato yassa           nadanti 1- bheriyo bahū
                       vinadanti gajā 2- mattā   ko disvā nappasīdati.
         |59.53| Vīthiyā gacchato yassa         pabhā 3- vā jotate sadā
                       abbhunnatā samā honti   ko disvā nappasīdati.
         |59.54| Byāharantassa buddhassa    cakkavāḷamhi *- suyyati
                       sabbe satte viññāpeti   ko disvā nappasīdati.
         |59.55| Satasahasse ito kappe      yaṃ buddhamabhikittayiṃ
                       duggatiṃ nābhijānāmi         kittanāya idaṃ phalaṃ.
         |59.56| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |59.57| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |59.58| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti.
             Sayampaṭibhāṇiyattherassa apadānaṃ samattaṃ.
            Dasamaṃ nimittabyākaraṇiyattherāpadānaṃ (470)
     [60] |60.59| Ajjhogahetvā himavantaṃ   mante vācemahantadā
                          catupaññāsasahassāni      sissā mayhaṃ upaṭṭhahuṃ.
@Footnote: 1 Ma. ravanti. Yu. ravante. 2 Yu. anugajjā. 3 Ma. Yu. sabbābhā.
@* mīkār—kṛ´์ khagœ cakvāḷamhi peḌna cakkavāḷamhi
         |60.60| Adhitā vedagū sabbe          chaḷaṅge pāramiṃ gatā
                       sakavijjāhupatthaddhā        himavante vasanti te.
         |60.61| Cavitvā tusitā kāyā        devaputto mahāyaso
                       uppajji mātukucchismiṃ       sampajāno paṭissato.
         |60.62| Sambuddhe upapajjante      dasasahassi kampatha
                       andhā cakkhuṃ alabhiṃsu          uppajjantamhi nāyake.
         |60.63| Chappakāramakampittha 1-     kevalā vasudhā ayaṃ
                       nigghosasaddaṃ sutvāna       vimhayiṃsu 2- mahājanā.
         |60.64| Sabbe janā samāgamma      agañchuṃ mama santike
                       vasudhāyaṃ pakampittha           kiṃvipāko bhavissati.
         |60.65| Vidassāmi 3- tadā tesaṃ    mā bhāyittha natthi vo bhayaṃ
                       vissaṭṭhā hotha sabbepi      uppādoyaṃ sukhatthiko 4-.
         |60.66| Aṭṭhahetūhi samphassā         vasudhāyaṃ pakampati
                       tathā nimittā dissanti      obhāso vipulo mahā.
         |60.67| Asaṃsayaṃ buddhaseṭṭho           uppajjissati cakkhumā
                       saññāpetvāna janataṃ       pañca sīle kathesahaṃ.
         |60.68| Sutvāna pañca sīlāni        buddhuppādañca dullabhaṃ
                       ubbeṅgajātā sumanā      tuṭṭhahaṭṭhā ahesu te.
         |60.69| Dvenavute ito kappe       yaṃ nimittaṃ viyākariṃ
                       duggatiṃ nābhijānāmi        byākaraṇassidaṃ phalaṃ.
@Footnote: 1 Ma. sabbākāraṃ pakampittha. Yu. chabbikāraṃ .... 2 Ma. Yu. ubbijjiṃsu.
@3 Ma. avacāsiṃ tadā tesaṃ. Yu. avacāsi .... 4 Ma. suvatthiko.
         |60.70| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |60.71| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |60.72| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.
              Nimittabyākaraṇiyattherassa apadānaṃ samattaṃ.
                                Uddānaṃ
        sālakusumiyo thero             pūjā nibbāpakopica
        setudo tālavaṇṭi ca          avaṭaṃ labujampado
        milakkhu paṭibhāṇī ca            veyyākaraṇiyo dijā
        dvesattati ca gāthāyo       gaṇitāyo vibhāvibhi.
                Sālapupphivaggo sattacattāḷīso.
                         -----------------------
                 Aṭṭhacattāḷīso naḷamālivaggo
               paṭhamaṃ naḷamāliyattherāpadānaṃ (471)
     [61] |61.1| Suvaṇṇavaṇṇaṃ sambuddhaṃ   āhutīnaṃ paṭiggahaṃ
                    pavanaggena gacchantaṃ            addasaṃ lokanāyakaṃ.
         |61.2| Naḷamālaṃ gahetvāna            nikkhamanto ca tāvade
                    tatthaddasāsi sambuddhaṃ        oghatiṇṇamanāsavaṃ.
         |61.3| Pasannacitto sumano            naḷamālaṃ apūjayiṃ
                    dakkhiṇeyyaṃ mahāvīraṃ            sabbalokānukampakaṃ.
         |61.4| Ekattiṃse ito kappe         yaṃ pupphaṃ 1- abhiropayiṃ
                    duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
         |61.5| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                    nāgova bandhanaṃ chetvā         viharāmi anāsavo.
         |61.6| Svāgataṃ vata me āsi            mama buddhassa santike
                    tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
         |61.7| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.
                          Naḷamāliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ...mālamabhiropayiṃ.
               Dutiyaṃ maṇipūjakattherāpadānaṃ (472)
     [62] |62.8| Padumuttaro nāma jino    sabbadhammāna pāragū
                     vivekakāmo sambuddho         gacchate anilañjase.
          |62.9| Avidūre himavantassa            mahājātassaro ahu
                      tattha me bhavanaṃ āsi           puññakammena saṃyutaṃ.
         |62.10| Bhavanā nikkhamitvāna 1-    addasaṃ lokanāyakaṃ
                       indīvaraṃva jalitaṃ                ādittaṃva hutāsanaṃ.
         |62.11| Vijanaṃ 2- addasaṃ pupphaṃ       pūjayissanti nāyakaṃ
                       sakaṃ cittaṃ pasādetvā       avandiṃ satthuno ahaṃ.
         |62.12| Mamaṃ sīsamaṇiṃ gayha             pūjayiṃ lokanāyakaṃ
                       imāya maṇipūjāya            vipāko hotu bhaddako.
         |62.13| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                       antalikkhe ṭhito satthā      imaṃ gāthaṃ 3- abhāsatha.
         |62.14| So te ijjhatu saṅkappo    labhatu vipulaṃ sukhaṃ
                       imāya maṇipūjāya            anubhohi mahāyasaṃ.
         |62.15| Idaṃ vatvāna sambuddho 4- jalajuttamanāmako
                       agamāsi buddhaseṭṭho        yassa cittaṃ paṇīhitaṃ.
         |62.16| Saṭṭhikappāni devindo      devarajjamakārayiṃ
                       anekasatakkhattuñca          cakkavatti ahosahaṃ.
@Footnote: 1 Ma. Yu. abhinikkhamma. 2 Ma. vijinaṃ naddasaṃ pupphaṃ. Yu. ... nāddasaṃ pupphaṃ.
@3 Po. Yu. imā gāthā. 4 Ma. Yu. bhagavā.
         |62.17| Pubbakammaṃ sarantassa       devabhūtassa me sato
                       maṇi nibbattate mayhaṃ      ālokakaraṇo mama.
         |62.18| Chaḷāsītisahassāni            nāriyo me pariggahā
                        vicittavatthābharaṇā         āmuttamaṇikuṇḍalā 1-.
         |62.19| Āḷāramukhā hasulā          susaññā tanumajjhimā
                        parivārenti maṃ niccaṃ         maṇipūjāyidaṃ phalaṃ.
         |62.20| Soṇṇamayā maṇimayā       lohitaṅkamayā tathā
                       bhaṇḍā 2- me sukatā honti  yadicchasi 3- pilandhanā.
         |62.21| Kūṭāgārā guhā rammā     sayanañca mahārahaṃ
                       mama saṅkappamaññāya      nibbattanti yathicchikaṃ 4-.
         |62.22| Lābhā tesaṃ suladdhañca      ye labhanti upassutiṃ
                       puññakkhettaṃ manussānaṃ   osathaṃ 5- sabbapāṇinaṃ.
         |62.23| Mayhaṃpi sukataṃ kammaṃ           yohaṃ adakkhi nāyakaṃ
                       vinipātā sumuttomhi       pattomhi acalaṃ padaṃ.
         |62.24| Yaṃ yaṃ yonūpapajjāmi          devattaṃ atha mānusaṃ
                       divasañceva 6- rattiñca     āloko hoti me sadā.
         |62.25| Tāyeva maṇipūjāya            anubhotvāna sampadā
                       ñāṇāloko mayā diṭṭho   pattomhi acalaṃ padaṃ.
         |62.26| Satasahasse ito kappe      yaṃ maṇimabhipūjayiṃ
                       duggatiṃ nābhijānāmi         maṇipūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. āmukka.... 2 Po. Yu. bhaṇḍā katākatā honti. 3 Yu. yadicchāya.
@Po. yadicchassa. 4 Po. Ma. Yu. yadicchakaṃ. 5 Ma. osadhaṃ. 6 Yu. samantā
@sattaranatā.
         |62.27| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |62.28| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |62.29| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
               Maṇipūjakattherassa apadānaṃ samattaṃ.
              Tatiyaṃ ukkāsatikattherāpadānaṃ (473)
     [63] |63.30| Kosiko nāma bhagavā      cittakūṭe vasī tadā
                       jhāyī jhānarato buddho      vivekābhirato muni.
         |63.31| Ajjhogahetvā 1- himavantaṃ  nārīgaṇapurakkhato
                       addasaṃ kosikaṃ buddhaṃ          puṇṇamāyeva candimaṃ.
         |63.32| Ukkāsate gahetvāna       parivāresahantadā
                       sattarattindivaṃ buddhaṃ 2-    aṭṭhamena agacchahaṃ.
         |63.33| Vuṭṭhitaṃ kosikaṃ buddhaṃ          sayambhuṃ aparājitaṃ
                       pasannacitto vanditvā     ekaṃ bhikkhaṃ adāsahaṃ.
         |63.34| Tena kammena dipadinda      lokajeṭṭha narāsabha
                       uppajjiṃ tusite kāye         ekabhikkhāyidaṃ phalaṃ.
@Footnote: 1 Ma. ajjhogāhetvā. 2 Ma. Yu. ṭhatvā.
         |63.35| Divasañceva rattiñca         āloko hoti me sadā
                       samantā yojanasataṃ           obhāsena pharāmahaṃ.
         |63.36| Pañcapaññāsakappamhi    cakkavatti ahosahaṃ
                       cāturanto vijitāvī           jambūmaṇḍassa issaro.
         |63.37| Tadā me nagaraṃ āsi           iddhaṃ phītaṃ sunimmitaṃ
                       tiṃsayojanaāyāmaṃ             vitthārena ca vīsati.
         |63.38| Sobhanaṃ nāma nagaraṃ             visukammena māpitaṃ
                       dasasaddā vivittantaṃ         sammatāḷasamāhitaṃ.
         |63.39| Na tasmiṃ nagare atthi          vallī kaṭṭhañca mattikā
                       sabbasoṇṇamayaṃyeva         jotate niccakālikaṃ.
         |63.40| Catupākāraparikkhittaṃ         tayo āsuṃ maṇimayā
                       vemajjhe tālapanti 1- ca   visukammena māpitā.
         |63.41| Dasasahassapokkharaṇī 2-     padumuppalachāditā
                       puṇḍarīkādisañchannā 3-  nānāgandhasameritā 4-.
         |63.42| Catunavute ito kappe        yaṃ ukkaṃ dhārayiṃ ahaṃ
                       duggatiṃ nābhijānāmi         ukkādhārassidaṃ phalaṃ.
         |63.43| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |63.44| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 tālapantī. Yu. tālapattī. 2 Ma. Yu. dasasahassā pokkharañño.
@3 Ma. Yu. puṇḍarikehi sañchannā. 4 Ma. nānāgandhasamīritā.
         |63.45| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.
              Ukkāsatikattherassa apadānaṃ samattaṃ.
              Catutthaṃ sumanavījaniyattherāpadānaṃ (474)
     [64] |64.46| Vipassino bhagavato        bodhiyā pādaputtame
                       sumano bījaniṃ gayha            avījiṃ bodhimuttamaṃ.
         |64.47| Ekanavute ito kappe       avījiṃ bodhimuttamaṃ
                       duggatiṃ nābhijānāmi         bījanāya idaṃ phalaṃ.
         |64.48| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |64.49| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |64.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā sumanavījaniyo thero imā gāthāyo abhāsitthāti.
              Sumanavījaniyattherassa apadānaṃ samattaṃ.
             Pañcamaṃ kummāsadāyakattherāpadānaṃ (475)
     [65] |65.51| Esanāya carantassa       vipassino mahesino
                       rittakaṃ pattaṃ disvāna        kummāsaṃ pūrayiṃ ahaṃ.
         |65.52| Ekanavute ito kappe       yaṃ bhikkhaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         kummāsassa idaṃ phalaṃ.
         |65.53| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |65.54| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |65.55| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
           Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo abhāsitthāti.
                         Kummāsadāyakattherassa apadānaṃ samattaṃ.
                       Chaṭṭhaṃ kusaṭṭhakadāyakattherāpadānaṃ (476)
     [66] |66.56| Kassapassa bhagavato      brāhmaṇassa vusīmato
                       pasannacitto sumano         kusaṭṭhakamadāsahaṃ.
         |66.57| Imasmiṃyeva kappasmiṃ         kusaṭṭhakamadāsahaṃ
                       duggatiṃ nābhijānāmi         kusaṭṭhakassidaṃ phalaṃ.
         |66.58| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |66.59| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |66.60| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā kusaṭṭhakadāyako thero imā gāthāyo abhāsitthāti.
                               Kusaṭṭhakadāyakattherassa apadānaṃ samattaṃ.
                               Sattamaṃ giripunnāgiyattherāpadānaṃ (477)
     [67] |67.61| Sobhito nāma sambuddho  cittakūṭe vasī tadā
                       gahetvā giripunnāgaṃ        sayambhuṃ abhipūjayiṃ.
         |67.62| Catunavute ito kappe        sambuddhamabhipūjayiṃ 1-
                       duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
         |67.63| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |67.64| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |67.65| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. yaṃ buddhamabhipūjayiṃ. ito paraṃ īdisameva.
  Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo abhāsitthāti.
                           Giripunnāgiyattherassa apadānaṃ samattaṃ.
                      Aṭṭhamaṃ vallikāraphaladāyakattherāpadānaṃ (478)
     [68] |68.66| Sumano nāma sambuddho  takkarāyaṃ vasī tadā
                       vallikāraphalaṃ gayha            sayambhussa adāsahaṃ.
         |68.67| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                       duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
         |68.68| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |68.69| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |68.70| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā gāthāyo abhāsitthāti.
                      Vallikāraphaladāyakattherassa apadānaṃ samattaṃ.
                        Navamaṃ pānadhidāyakattherāpadānaṃ (479)
     [69] |69.71| Anomadassī bhagavā       lokajeṭṭho narāsabho
                       divāvihārā nikkhamma        vīthimāruyhi cakkhumā.
         |69.72| Pānadhiṃ sukataṃ gayha            addhānaṃ paṭipajjahaṃ
                       tatthaddasāsiṃ sambuddhaṃ      pattikaṃ cārudassanaṃ.
         |69.73| Sakaṃ cittaṃ pasādetvā        nīharitvāna pānadhiṃ
                       pādamūle ṭhapetvāna         idaṃ vacanamabraviṃ.
         |69.74| Abhirūha mahāvīra                sugatinda vināyaka
                       ito phalaṃ labhissāmi           so me attho samijjhatu.
         |69.75| Anomadassī bhagavā            lokajeṭṭho narāsabho
                       pānadhiṃ abhirūhitvā            idaṃ vacanamabravi.
         |69.76| Yo pānadhiṃ me adāsi 1-    pasanno sehi pāṇibhi
                       tamahaṃ kittayissāmi           suṇātha mama bhāsato.
         |69.77| Buddhassa giramaññāya       sabbe devā samāgatā
                       udaggacittā sumanā         vedajātā katañjalī.
         |69.78| Pānadhimeva 2- dānena       sukhitoyaṃ bhavissati
                       pañcapaññāsakkhattuñca   devarajjaṃ karissati.
         |69.79| Sahassakkhattuṃ rājā ca       cakkavatti bhavissati
                       padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ.
         |69.80| Aparimeyye ito kappe     okkākakulasambhavo
                       gotamo nāma nāmena        satthā loke bhavissati.
         |69.81| Tassa dhammesu dāyādo      oraso dhammanimmito
                       sabbāsave pariññāya       nibbāyissatināsavo.
@Footnote: 1 Yu. adadā. 2 Ma. Yu. pānadhīnaṃ padānena.
         |69.82| Devaloke manusse vā        nibbattissati paññavā
                       devayānapaṭibhāgaṃ             yānaṃ paṭilabhissati.
         |69.83| Pāsādā sivikā mayhaṃ       hatthino samalaṅkatā
                       rathā vājaññasaṃyuttā       sadā pātubhavanti me.
         |69.84| Agārā nikkhamantopi        rathena nikkhamiṃ ahaṃ
                       kesesu chijjamānesu           arahattaṃ apāpuṇiṃ.
         |69.85| Lābhā mayhaṃ suladdhaṃ me     vāṇijaṃ suppayojitaṃ
                       datvāna pānadhiṃ ekaṃ         pattomhi acalaṃ padaṃ.
         |69.86| Aparimeyye ito kappe     yaṃ pānadhimadāsahaṃ
                       duggatiṃ nābhijānāmi         pānadhissa idaṃ phalaṃ.
         |69.87| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |69.88| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |69.89| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.
                            Pānadhidāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. nikkhamāmahaṃ.
              Dasamaṃ puḷinacaṅkamiyattherāpadānaṃ (480)
     [70] |70.90| Migaluddho 1- pure āsiṃ  araññe kānane ahaṃ
                       vātamigaṃ gavesanto           caṅkamaṃ addasaṃ ahaṃ.
         |70.91| Ucchaṅgena puḷinaṃ gayha      caṅkame okiriṃ ahaṃ
                       pasannacitto sumano         sugatassa sirīmato.
         |70.92| Ekattiṃse ito kappe       puḷinaṃ okiriṃ ahaṃ
                       duggatiṃ nābhijānāmi         puḷinassa idaṃ phalaṃ.
         |70.93| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |70.94| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |70.95| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā puḷinacaṅkamiyo thero imā gāthāyo abhāsitthāti.
                      Puḷinacaṅkamiyattherassa apadānaṃ samattaṃ.
                                          Uddānaṃ
              naḷamāli maṇidado              ukkāsatikavījani
              kummāsañca kusaṭṭhañca        giripunnāgiyopica
@Footnote: 1 Ma. Yu. sabbattha migaluddo.
               Vallikāro pānadhido           atho puḷinacaṅkamo
               gāthāyo pañcanavuti           gaṇitāyo vibhāvibhi.
                                Naḷamālivaggo aṭṭhacattāḷīso.
                                        ----------------------
                                  Ekūnapaññāsamo paṃsukūlavaggo
                            paṭhamaṃ paṃsukūlasaññakattherāpadānaṃ (481)
     [71] |71.1| Tisso nāmāsi bhagavā   sayambhū lokanāyako 1-
                      paṃsukūlaṃ ṭhapetvāna             vihāraṃ pāvisī jino.
          |71.2| Sajjitaṃ 2- dhanumādāya        pakkhittasalilaṃ 3- ahaṃ
                      maṇḍalaggaṃ gahetvāna       kānanaṃ pāvisiṃ ahaṃ.
          |71.3| Tatthaddasaṃ paṃsukūlaṃ             dumagge laggitaṃ tadā
                      cāpaṃ tattheva nikkhippa       sīse katvāna añjaliṃ.
          |71.4| Pasannacitto sumano           vipulāya ca pītiyā
                      buddhaseṭṭhaṃ saritvāna         paṃsukūlaṃ avandahaṃ.
          |71.5| Dvenavute ito kappe         yaṃ paṃsukūlamavandahaṃ
                      duggatiṃ nābhijānāmi          vandanāya idaṃ phalaṃ.
          |71.6| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                      nāgova bandhanaṃ chetvā       viharāmi anāsavo.
@Footnote: 1 Ma. Yu. aggapuggalo. 2 Ma. vinataṃ. Yu. tiyantaṃ. 3 Ma. bhakkhatthāya cariṃ
@ahaṃ. Yu. akkhitto yamariṃ ahaṃ.
          |71.7| Svāgataṃ vata me āsi           mama buddhassa santike
                      tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |71.8| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                      chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti.
                          Paṃsukūlasaññakattherassa apadānaṃ samattaṃ.
                         Dutiyaṃ buddhasaññakattherāpadānaṃ (482)
     [72] |72.9| Ajjhāyiko 1- mantadharo    tiṇṇaṃ vedāna pāragū
                       lakkhaṇe itihāse ca         sanighaṇḍusakeṭubhe.
         |72.10| Nadīsotapaṭibhāgā            sissā āyanti me tadā
                       tesāhaṃ mantaṃ 2- vācemi   rattindivamatandito.
         |72.11| Siddhattho nāma sambuddho  loke uppajji tāvade
                       tamandhakāraṃ nāsetvā       ñāṇālokaṃ pavattayi.
         |72.12| Mama aññataro sisso       sissānaṃ so kathesi me
                       sutvāna te etamatthaṃ        ārocesuṃ mamaṃ tadā.
         |72.13| Buddho loke samuppanno   sabbaññū lokanāyako
                       tassānuvattati jano          lābho mayhaṃ na vijjati.
         |72.14| Adhiccuppattikā buddhā    cakkhumanto mahāyasā
                       yannūnāhaṃ buddhaseṭṭhaṃ       passeyyaṃ lokanāyakaṃ.
@Footnote: 1 Ma. Yu. sabbattha ajjhāyako. 2 Ma. Yu. mante.
         |72.15| Ajinaṃ me gahetvāna         vākacīraṃ kamaṇḍaluṃ
                       assamā abhinikkhamma       sisse āmantayiṃ ahaṃ.
         |72.16| Udumbarikapupphaṃva             candamhi sasakaṃ yathā
                       vāyasānaṃ yathā khīraṃ           dullabhaṃ 1- lokanāyakaṃ.
         |72.17| Buddho lokamhi uppanno  manussattaṃpi dullabhaṃ
                       ubhosu vijjamānesu           savanañca sudullabhaṃ.
         |72.18| Buddho loke samuppanno   cakkhuṃ lacchāma no bhavaṃ
                       etha sabbe gamissāma       sammāsambuddhasantikaṃ.
         |72.19| Kamaṇḍaludharā sabbe        kharājinanivāsino
                       te 2- jaṭābhārabharitā       nikkhamma pavanā tadā.
         |72.20| Yuttamattaṃ 3- pekkhamānā  uttamatthaṃ gavesino
                       āyanti 4- nāgapotāva   asambhītāva kesarī.
         |72.21| Appatāsā 5- aloluppā  nipakā santavuttino
                       uñchāya caramānā te       buddhaseṭṭhaṃ upāgamuṃ.
         |72.22| Diyaḍḍhayojane dese 6-   byādhi me upapajjatha
                       buddhaseṭṭhaṃ saritvāna        tattha kālaṃ kato ahaṃ.
         |72.23| Catunavute ito kappe        yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi        buddhasaññāyidaṃ phalaṃ.
         |72.24| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. dullabho lokanāyako. 2 Yu. ye. 3 Po. Ma. Yu. yugamattaṃ.
@4 Ma. āsatti dosarahitā. 5 Ma. appakiccā. Yu. appabhāsā alīlatā.
@6 Ma. Yu. sese.
         |72.25| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |72.26| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
                          Buddhasaññakattherassa apādānaṃ samattaṃ.
                             Tatiyaṃ bhisadāyakattherāpadānaṃ (483)
     [73] |73.27| Oggayhāhaṃ 1- pokkharaṇiṃ   nānākuñjarasevitaṃ
                       uddharāmi bhisaṃ tattha          asanahetu 2- ahaṃ tadā.
         |73.28| Bhagavā tamhi samaye          padumuttarasavhayo
                       rattakambaladharo 3- buddho  gacchasi anilañjase.
         |73.29| Dhunanto paṃsukūlāni           saddaṃ assosahaṃ tadā
                       uddhaṃ nijjhāyamānohaṃ      addasaṃ lokanāyakaṃ.
         |73.30| Tattheva ṭhitako santo        āyāciṃ lokanāyakaṃ
                       madhu 4- bhiṃsehi savati          khīrasappi 5- muḷālibhi.
         |73.31| Paṭiggaṇhātu me buddho   anukampāya cakkhumā
                       tato kāruṇiko satthā       orohitvā mahāyaso.
         |73.32| Paṭiggaṇhi mama bhikkhaṃ       anukampāya cakkhumā
                       paṭiggahetvā sambuddho   akā me anumodanaṃ.
@Footnote: 1 Ma. ogayha yaṃ pokkharaṇiṃ. 2 Ma. Yu. ghāsahetu. 3 Ma. Yu. rattambaradharo.
@4 Ma. madhuṃ. 5 Ma. khīraṃ.
         |73.33| Sukhī hohi 1- mahāpuñña   gati tuyhaṃ samijjhatu
                       iminā bhisadānena           labhassu vipulaṃ sukhaṃ.
         |73.34| Adaṃ vatvāna sambuddho      jalajuttamanāmako
                       bhikkhamādāya sambuddho    ambarenāgamā jino.
         |73.35| Tato bhisaṃ gahetvāna         āgañchiṃ mama assamaṃ
                       bhisaṃ rukkhe laggitvāna       mama dānaṃ anussariṃ.
         |73.36| Mahāvāto vuṭṭhahitvā      sañcālesi vanaṃ tadā
                       ākāso abhinādittha       asaniyā phalantiyā.
         |73.37| Tato me asanipāto          matthake nipati tadā
                      so 2- hi nisinnako santo    tattha kālaṃ kato ahaṃ.
         |73.38| Puññakammena saṃyutto     tusitaṃ upapajjahaṃ
                       kalevaramme patitaṃ               devaloke ramāmahaṃ.
         |73.39| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                       sāyaṃ pātaṃ upaṭṭhenti       bhisadānassidaṃ phalaṃ.
         |73.40| Manussayonimāgantvā      sukhito homahaṃ tadā
                       bhoge me ūnatā natthi      bhisadānassidaṃ phalaṃ.
         |73.41| Anukampitako 3- tena      devadevena tādinā
                       sabbāsavaparikkhīṇo 4-     natthi dāni punabbhavo.
         |73.42| Satasahasse ito kappe     yaṃ bhikkhamadadiṃ 5- tadā
                       duggatiṃ nābhijānāmi         bhisadānassidaṃ phalaṃ.
@Footnote: 1 Ma. hotu. 2 Ma. Yu. sohaṃ. 3 Yu. anukampitattā tena. 4 Ma. Yu.
@sabbattha sabbāsavā parikkhīṇā. 5 Ma. bhisaṃ adadiṃ.
         |73.43| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |73.44| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |73.45| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
                           Bhisadāyakattherassa apadānaṃ samattaṃ.
                        Catutthaṃ ñāṇatthavikattherāpadānaṃ (484)
     [74] |74.46| Dakkhiṇe himavantassa    sukato assamo mama
                       uttamatthaṃ gavesanto        vasāmi pavane tadā.
         |74.47| Lābhālābhena santuṭṭho    mūlena ca phalena ca
                       anomasanto 1- acari 2-  vasāmi ekako ahaṃ.
         |74.48| Sumedho nāma sambuddho     loke uppajji tāvade
                       catusaccaṃ pakāseti            uddharanto mahājanaṃ.
         |74.49| Nāhaṃ suṇomi sambuddhaṃ      napi me koci sāsati
                       aṭṭhavasse atikkante      assosiṃ lokanāyakaṃ.
         |74.50| Aggiṃ dāruṃ niharitvā         sammajjitvāna assamaṃ
                       khāribhāraṃ gahetvāna          nikkhamiṃ pavanā ahaṃ.
@Footnote: 1 Ma. anvesanto ācariyaṃ. 2 Yu. cariyaṃ.
         |74.51| Ekarattiṃ vasantohaṃ           gāmesu nigamesu ca
                       anupubbena candavatiṃ 1-   tadāhaṃ upasaṅkamiṃ.
         |74.52| Bhagavā tamhi samaye           sumedho lokanāyako
                       uddharanto bahū satte       deseti amataṃpadaṃ.
         |74.53| Janakāyamatikkamma           vanditvā jinasāgataṃ 2-
                       ekaṃsaṃ ajinaṃ katvā           santhaviṃ lokanāyakaṃ.
         |74.54| Tuvaṃ satthā ca ketuva 3-      dhajo yūpova 3- pāṇinaṃ
                       parāyano patiṭṭhā ca         dīpo ca dipaduttamo.
                                    Ekavīsatimaṃ bhāṇavāraṃ.
         |74.55| Nepuñño dassane dhīro     tāresi janataṃ tuvaṃ
                       natthañño tārako loke   tavuttarittaro mune.
         |74.56| Sakkā bhave 4- kusaggena   pametuṃ sāgaruttamo 5-
                       na tveva tava sabbaññu      ñāṇaṃ sakkā pametave.
         |74.57| Tuladaṇḍe ṭhapetvāna       mahi 6- sakkā dharetave
                       na tveva tava paññāya       samānaṃ 7- atthi cakkhuma.
         |74.58| Ākāso minituṃ sakkā       rajjuyā aṅgulena ca 8-
                       na tveva tava sabbaññu     sīlaṃ sakkā pametave.
         |74.59| Mahāsamudde udakaṃ           ākāso ca vasundharo 9-
                       parimeyyāni etāni         appameyyosi cakkhuma.
@Footnote: 1 Po. dhāvanto. 2 Ma. jinasāgaraṃ. Yu. jinasāsanaṃ. 3 Ma. Yu. ca.
@4 Ma. theve. Yu. have. 5 Ma. sāgaruttame. 6 Ma. mahiṃ. 7 Ma. Yu.
@pamāṇaṃ. 8 Ma. vā. Yu. pi. 9 Ma. Yu. vasundharā.
         |74.60| Chahi gāthāhi sabbaññuṃ     kittayitvā mahāyasaṃ
                       añjaliṃ paggahetvāna      tuṇhī aṭṭhāsahaṃ tadā.
         |74.61| Yaṃ vadanti sumedhoti           bhūmipaññaṃ 1- sumedhasaṃ.
                       Bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha
         |74.62| yo me ñāṇaṃ pakittesi     vippasasannena 2- cetasā.
                       Tamahaṃ kittayissāmi          suṇātha mama bhāsato
         |74.63| sattasattati kappāni        devaloke ramissati.
                       Sahassakkhattuṃ devindo      devarajjaṃ karissati
         |74.64| anekasatakkhattuñca          cakkavatti bhavissati.
                       Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
         |74.65| devabhūto manusso vā        puññakammasamāhito.
                       Anūnamanasaṅkappo 3-       tikkhapañño bhavissati
         |74.66| tiṃsakappasahassamhi           okkākakulasambhavo.
                       Gotamo nāma nāmena        satthā loke bhavissati
         |74.67| agārā abhinikkhamma         pabbajissatikiñcano.
                       Jātiyā sattavassena        arahattaṃ pāpuṇissati 4-
         |74.68| yato sarāmi attānaṃ         yato pattosmi sāsanaṃ.
                       Etthantare na jānāmi      cetanaṃ amanoramaṃ
         |74.69| saṃsaritvā bhavābhave 5-      sampattānubhaviṃ ahaṃ.
@Footnote: 1 Ma. Yu. bhūripaññaṃ. 2 Po. Ma. pasanno sehi pāṇibhi. 3 Yu. anūnamatasaṅkappo.
@4 Ma. Yu. phusissati. 5 Ma. Yu. bhave sabbe.
                       Bhoge me ūnatā natthi       phalaṃ ñāṇassa thomane
         |74.70| tidhaggī 1- nibbutā mayhaṃ  bhavā sabbe samūhatā.
                       Sabbāsavaparikkhīṇo          natthi dāni punabbhavo
         |74.71| tiṃsakappasahassamhi           yaṃ ñāṇamabhithomahaṃ 2-
                       duggatiṃ nābhijānāmi         phalaṃ ñāṇassa thomane.
         |74.72| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |74.73| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |74.74| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
                            Ñāṇatthavikattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ candanamāliyattherāpadānaṃ (485)
     [75] |75.75| Pañcakāmaguṇe hitvā   piyarūpe manorame
                       asītikoṭiyo hitvā           pabbajiṃ anagāriyaṃ.
         |75.76| Pabbajitvāna kāyena        pāpakammaṃ vivajjayiṃ
                       vacīduccaritaṃ hitvā             nadīkūle vasāmahaṃ.
@Footnote: 1 Ma. tiyaggī. Yu. tivaggī. ito paraṃ īdisameva. 2 Ma. ñāṇamathaviṃ ahaṃ.
         |75.77| Ekekaṃ 1- maṃ viharantaṃ       buddhaseṭṭho upāgami
                       nāhaṃ jānāmi buddhoti      akāsiṃ paṭisantharaṃ.
         |75.78| Karitvā paṭisanthāraṃ          nāmagottaṃ apucchahaṃ
                       devatā nusi gandhabbo      ādū 2- sakko purindado.
         |75.79| Ko vā tvaṃ kassa vā putto  mahābrahmā idhāgato
                       virocasi disā sabbā         udayaṃ suriyo yathā.
         |75.80| Sahassārāni cakkāni       pāde dissanti mārisa
                       ko vā tvaṃ kassa vā putto  kathaṃ jānemu taṃ mayaṃ.
         |75.81| Nāmagottaṃ pavedehi         saṃsayaṃ apanehi me
                       namhi devo na gandhabbo   namhi sakko purindado.
         |75.82| Brahmabhāvo ca me natthi    etesaṃ uttamo ahaṃ
                       atīto visayaṃ tesaṃ              dālayiṃ kāmabandhanaṃ.
         |75.83| Sabbe kilese jhāpetvā  patto sambodhimuttamaṃ
                       tassa vācaṃ suṇitvāhaṃ        idaṃ vacanamabraviṃ.
         |75.84| Yadi buddhosi sabbaññū     nisīda tvaṃ mahāmuni
                       tamahaṃ pūjayissāmi            dukkhassantakaro tuvaṃ.
         |75.85| Pattharitvā jinacammaṃ         adāsi satthuno ahaṃ
                       nisīdi tattha bhagavā            sīhova girigabbhare.
         |75.86| Khippaṃ pabbatamāruyha        ambassa phalamaggahiṃ
                       sālakalyāṇikaṃ pupphaṃ        candanañca mahārahaṃ.
@Footnote: 1 Ma. ekakaṃ. Yu. ekakammaṃ. 2 Yu. uda.
         |75.87| Khippaṃ paggayha taṃ sabbaṃ     upetvā 1- lokanāyakaṃ
                       phalaṃ buddhassa datvāna       sālapupphaṃ apūjayiṃ.
         |75.88| Candanaṃ anulimpitvā        avandiṃ satthuno ahaṃ
                       pasannacitto sumano         vipulāya ca pītiyā.
         |75.89| Ajinamhi nisīditvā           sumedho lokanāyako
                       mama kammaṃ pakittesi          hāsayanto mamaṃ tadā.
         |75.90| Iminā phaladānena            gandhamālehi cūbhayaṃ
                       pañcavīse kappasate          devaloke ramissati.
         |75.91| Anūnamanasaṅkappo            vasavatti bhavissati
                       chabbīsatikappasate            manussattaṃ gamissati.
         |75.92| Bhavissati cakkavatti           cāturanto mahiddhiko
                       vekaraṃ 2- nāma nagaraṃ         visukammena māpitaṃ.
         |75.93| Hessati sabbasovaṇṇaṃ      nānāratanabhūsitaṃ
                       eteneva upāyena           saṃsarissati yoniyo 3-.
         |75.94| Sabbattha sukhito 4- hutvā devatte atha mānuse
                       pacchime bhavasampatte        brahmabandhu bhavissati.
         |75.95| Agārā abhinikkhamma         anagāri bhavissati
                       aviññattipaccayo 5- hutvā    nibbāyissatināsavo.
         |75.96| Idaṃ vatvāna sambuddho      sumedho lokanāyako
                       mama nijjhāyamānassa       pakkāmi anilañjase.
@Footnote: 1 Yu. upesiṃ. 2 Ma. Yu. vebhāraṃ. 3 Ma. so bhave. Yu. yoniso.
@4 Ma. pūjito. 5 Ma. abhiññāpāragū.
         |75.97| Tena kammena sukatena       cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tusitaṃ 1- upapajjahaṃ.
         |75.98| Tusitato cavitvāna            nibbattiṃ mātukucchiyā
                       bhoge me ūnatā natthi       yamhi gabbhe vasāmahaṃ.
         |75.99| Mātukucchigate mayi            annapānañca bhojanaṃ
                       mātuyā mama chandena        nibbattati yathicchakaṃ.
         |75.100| Jātiyā pañcavassena     pabbajiṃ anagāriyaṃ
                       oropitamhi kesamhi         arahattaṃ apāpuṇiṃ.
         |75.101| Pubbakammaṃ gavesanto     orena naddasaṃ ahaṃ
                          tiṃsakappasahassamhi        mama kammaṃ anussariṃ.
         |75.102| Namo te purisājañña      namo te purisuttama
                          tava sāsanamāgamma        pattomhi acalaṃ padaṃ.
         |75.103| Tiṃsakappasahassamhi         sambuddhamabhipūjayiṃ
                          duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
         |75.104| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā   viharāmi anāsavo.
         |75.105| Svāgataṃ vata me āsi       mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |75.106| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. tāvatiṃsamagacchahaṃ.
  Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti.
                        Candanamāliyattherassa apadānaṃ samattaṃ.
                             Chaṭṭhaṃ dhātupūjakattherāpadānaṃ (486)
     [76] |76.107| Nibbute lokanāthamhi  siddhatthe lokanāyake
                         mamaññātī samānetvā   dhātupūjaṃ akāsahaṃ.
         |76.108| Catunavute ito kappe       yaṃ dhātumabhipūjayiṃ
                         duggatiṃ nābhijānāmi        dhātupūjāyidaṃ phalaṃ.
         |76.109| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |76.110| Svāgataṃ vata me āsi        mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |76.111| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.
                            Dhātupūjakattherassa apadānaṃ samattaṃ.
                      Sattamaṃ puḷinuppādakattherāpadānaṃ (487)
     [77] |77.112| Pabbate himavantamhi   devalo nāma tāpaso
                         tattha me caṅkamo āsi       amanussehi māpito.
         |77.113| Jaṭābhārassa 1- bharito     kamaṇḍaludharo tadā
                          uttamatthaṃ gavesanto       pavanā nikkhamiṃ 2- tadā.
         |77.114| Cullāsītisahassāni         sissā mayhaṃ upaṭṭhahuṃ
                          sakakammābhipasutā          vasanti pavane tadā.
         |77.115| Assamā abhinikkhamma       akaṃ puḷinacetiyaṃ
                          nānāpupphaṃ samānetvā   taṃ cetiyaṃ apūjayiṃ.
         |77.116| Tattha cittaṃ pasādetvā    assamaṃ pavisāmahaṃ
                          sabbe sissā samāgantvā   etamatthaṃ apucchisuṃ 3-.
         |77.117| Puḷinena kato thūpo           yaṃ tvaṃ deva namassasi
                          mayampi ñātumicchāma      puṭṭho ācikkha no tuvaṃ.
         |77.118| Diṭṭhā no 4- vo mantapade  cakkhumanto mahāyasā
                          te kho ahaṃ namassāmi      buddhaseṭṭhe mahāyase.
         |77.119| Kīdisā te mahāvīrā         sabbaññū lokanāyakā
                          kathaṃvaṇṇā kathaṃsīlā        kīdisā te mahāyasā.
         |77.120| Battiṃsalakkhaṇā buddhā    cattāriva 5- dijāpica
                          nettā gopakhumā 6- tesaṃ  jiñjukaphalasannibhā.
         |77.121| Gacchamānā ca te buddhā   yugamattañca pekkhare
                          na tesaṃ jāṇu nadati         sandhisaddo na suyyati.
         |77.122| Gacchamānā ca sugatā        aturitāva 7- gacchare
                          paṭhamaṃ dakkhiṇaṃ pādaṃ         buddhānaṃ esa dhammatā.
@Footnote: 1 Ma. Yu. jaṭābhārena. 2 Yu. abhinikkhamiṃ. 3 Ma. Yu. pucchiṃsu maṃ. 4 Ma. ... nu
@mantapade. 5 Ma. Yu. cattāḷīsa. 6 Yu. gopamukhā. 7 Ma. uddharantāva.
         |77.123| Asambhītā ca te buddhā     migarājāva kesarī
                          nevukkaṃsenti attānaṃ      no ca vambhenti pāṇinaṃ.
         |77.124| Mānātimānato 1- muttā   samā sabbesu pāṇisu
                          anattukkaṃsakā buddhā     buddhānaṃ esa dhammatā.
         |77.125| Uppajjantā ca sambuddhā   ālokaṃ dassayanti te
                          chabbikāraṃ 2- pakāsenti 3-  kevalaṃ vasudhaṃ imaṃ.
         |77.126| Passanti nirayañcete       nibbāti nirayo tadā
                          pavassati mahāmegho        buddhānaṃ esa dhammatā.
         |77.127| Īdisā te mahānāgā      atulā te 4- mahāyasā
                          vaṇṇato anatikkantā    appameyyā tathāgatā.
         |77.128| Anumodiṃsu me vākyaṃ        sabbe sissā sagāravā
                          tathāva 5- paṭipajjiṃsu       yathāsatti yathābalaṃ.
         |77.129| Paṭipūjenti puḷinaṃ           te 6- sakammābhilāsino
                          saddahantā mama vākyaṃ    buddhattagatamānasā 7-.
         |77.130| Tadā cavitvā tusitā        devaputto mahāyaso
                          uppajji mātukucchismiṃ     dasasahassi kampatha.
         |77.131| Assamassāvidūramhi         caṅkamamhiṭṭhito ahaṃ
                          sabbe sissā samāgantvā   āgacchuṃ mama santike.
         |77.132| Usabhova mahi nadati           migarājāva kujjati
                          suṃsumārova saḷati 8-        kiṃ vipāko bhavissati.
@Footnote: 1 Ma. Yu. mānāvamānato. 2 Ma. chappakāraṃ. 3 Yu. pakampenti. 4-5 Ma. Yu. ca.
@6 Ma. Yu. ayaṃ pāṭho natthi. 7 Ma. buddhasakkatamānasā. 8 Yu. saddati.
         |77.133| Yaṃ pakittemi sambuddhaṃ       sikatā thūpasantike
                          so dāni bhagavā satthā     mātukucchimupāgami.
         |77.134| Tesaṃ dhammakathaṃ katvā 1-   kittayitvā mahāmuniṃ
                          uyyojetvā sake sisse  pallaṅke ābhujiṃ ahaṃ.
         |77.135| Balañca vata me khīṇaṃ         byādhiko 2- paramenahaṃ
                          buddhaseṭṭhaṃ saritvāna       tattha kālaṃ kato ahaṃ.
         |77.136| Sabbe sissā samāgantvā   akaṃsu citakaṃ tadā
                          kalevarañca me gayha        citakaṃ abhiropayuṃ.
         |77.137| Citakaṃ parivāretvā           sīse katvāna añjaliṃ
                          sokasallaparetā te         vikandiṃsu samāgatā.
         |77.138| Tesaṃ lālappamānānaṃ      agamaṃ 3- citakantikaṃ
                          ahaṃ ācariyo tuyhaṃ          mā socittha sumedhasā.
         |77.139| Sadatthe vāyameyyātha      rattindivamatanditā
                          mā vo pamattā ahuttha    khaṇo vo paṭipādito.
         |77.140| Sake sissenusāsitvā      devalokaṃ punāgamiṃ
                          aṭṭhārasa 4- ca kappāni   devaloke ahosahaṃ 5-.
         |77.141| Satānaṃ pañcakkhattuñca    cakkavatti ahosahaṃ
                          anekasatakkhattuñca        devarajjaṃ akārayiṃ.
         |77.142| Avasesesu kappesu           vokiṇṇaṃ 6- saṃsariṃ ahaṃ
                          duggatiṃ nābhijānāmi        uppādassa idaṃ phalaṃ.
@Footnote: 1 Ma. vatvā. 2 Ma. byādhinā. 3 Ma. agamaṃ citakaṃ tadā. Yu. agamāsiṃ ....
@4 Po. Yu. aṭṭhārasāhaṃ kappāni. 5 Ma. ramāmahaṃ. Yu. ramiṃ ahaṃ. 6 Ma. Yu.
@vokiṇṇo.
         |77.143| Yathā komudike māse        bahū pupphanti pādapā
                          tathevāhampi samaye          pupphitomhi mahesinā 1-.
         |77.144| Viriyaṃ me dhuradhorayhaṃ           yogakkhemādhivāhanaṃ
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |77.145| Satasahasse ito kappe     yaṃ buddhamabhikittayiṃ
                          duggatiṃ nābhijānāmi        kittanāya idaṃ phalaṃ.
         |77.146| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |77.147| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |77.148| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā puḷinuppādako thero imā gāthāyo abhāsitthāti.
                           Puḷinuppādakattherassa apadānaṃ samattaṃ.
                               Aṭṭhamaṃ taraṇiyattherāpadānaṃ (488)
     [78] |78.149| Atthadassī tu bhagavā     sayambhū lokanāyako
                         vinatānadiyā 2- tīre 3-    upagañchi tathāgato.
         |78.150| Udakā abhinikkhamma          kacchapo vārigocaro
                         buddhaṃ taritukāmohaṃ 4-       upesiṃ lokanāyakaṃ.
@Footnote: 1 Po. Yu. mahesino. 2 Yu. cinatānadiyā. 3 Ma. tīraṃ. 4 Ma. tāretukāmohaṃ.
         |78.151| Abhirūhatu maṃ buddho           atthadassī mahāmuni
                          ahaṃ taṃ tārayissāmi         dukkhassantaṃ karo tuvaṃ.
         |78.152| Mama saṅkappamaññāya     atthadassī mahāyaso
                          ārohitvāna me piṭṭhiṃ     aṭṭhāsi lokanāyako.
         |78.153| Yato sarāmi attānaṃ        yato pattosmi viññutaṃ
                          sukhaṃ me tādisaṃ natthi        phuṭṭhe 1- pādatale yathā.
         |78.154| Uttaritvāna sambuddho    atthadassī mahāyaso
                          nadītīramhi ṭhatvāna          imā gāthā abhāsatha.
         |78.155| Yāvatā vattate cittaṃ        gaṅgāsotaṃ tarāmahaṃ
                          ayañca kacchapo rājā      tāreti 2- mama puññavā.
         |78.156| Iminā buddhataraṇena        mettacittavatāya ca
                          aṭṭhārase kappasate        devaloke ramissati.
         |78.157| Devalokā idhāgantvā     sukkamūlena codito
                          ekāsane nisīditvā        kaṅkhāsotaṃ tarissati.
         |78.158| Yathāpi bhaddake khette      bījaṃ appampi ropitaṃ
                          sammā dhāraṃ 3- pavassante   phalaṃ toseti kassake 4-.
         |78.159| Tathevidaṃ buddhakhettaṃ          sammāsambuddhadesitaṃ
                          sammā dhāraṃ 3- pavacchante   phalaṃ maṃ tosayissati.
         |78.160| Padhānaṃ pahitattomhi        upasanto nirūpadhi
                          sabbāsave pariññāya     viharāmi anāsavo.
@Footnote: 1 Po. Yu. yathā pādatale muni. 2 Ma. tāresi. 3 Ma. Yu. dhāre. 4 Ma.
@kassakaṃ.
         |78.161| Aṭṭhārase kappasate        yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi        taraṇāya idaṃ phalaṃ.
         |78.162| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
         |78.163| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |78.164| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
                                   Taraṇiyattherassa apadānaṃ samattaṃ.
                                Navamaṃ dhammarucittherāpadānaṃ 1- (489)
     [79] |79.165| Yadā dīpaṅkaro buddho   sumedhaṃ byākari jino
                          aparimeyye ito kappe   ayaṃ buddho bhavissati.
         |79.166| Imassa janikā mātā       māyā nāma bhavissati
                          pitā suddhodano nāma     ayaṃ hessati gotamo.
         |79.167| Padhānaṃ padahitvāna          katvā dukkarakārikaṃ
                          assatthamūle sambuddho    bujjhissati mahāyaso.
         |79.168| Upatisso kolito ca         aggā hessanti sāvakā
                          ānando nāmupaṭṭhāko 2-  upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Ma. dhammaruciyatthera.... 2 Ma. Yu. nāma nāmena.
         |79.169| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                          citto āḷavako ceva        aggā hessantupāsakā.
         |79.170| Khujjuttarā nandamātā     aggā hessantupāsikā
                          bodhi imassa dhīrassa          assatthoti pavuccati.
         |79.171| Idaṃ sutvāna vacanaṃ            asamassa mahesino
                          āmoditā naramarū            namassanti katañjalī.
         |79.172| Tadāhaṃ māṇavo āsiṃ       megho nāma susikkhito
                          sutvā byākaraṇaṃ seṭṭhaṃ   sumedhassa mahāmuni.
         |79.173| Saṃvissaṭṭho bhavitvāna        sumedhe karuṇālaye 1-
                          pabbajantañca taṃ vīraṃ       sahā 2- ca anupabbajiṃ.
         |79.174| Saṃvuto pāṭimokkhasmiṃ       indriyesu ca pañcasu
                          suddhājīvo sato dhīro        jinasāsanakārako.
         |79.175| Evaṃ viharamānohaṃ            pāpamittena kenaci
                          niyojito anācāre         sumaggā paridhaṃsito.
         |79.176| Vitakkavasiko hutvā          sāsanato apakkamiṃ
                          pacchā tena kumittena      payutto mātughātanaṃ.
         |79.177| Akariṃnantariyañca 3-        ghātayiṃ duṭṭhamānaso
                          tato cuto mahāvīciṃ          upapanno sudāruṇaṃ.
         |79.178| Vinipātaṃ gato santo        saṃsariṃ dukkhito ciraṃ
                          na puno addasaṃ dhīraṃ          sumedhaṃ narapuṅgavaṃ.
@Footnote: 1 Ma. Yu. karuṇāsaye. 2 Ma. sahāva. Yu. saheva. 3 Ma. akariṃ ānantariyaṃ.
@Yu. akarimanantariyañca.
         |79.179| Asmiṃ kappe samuddasmiṃ    maccho āsiṃ timiṅgalo
                          disvāhaṃ sāgare nāvaṃ       gocaratthamupāgamiṃ.
         |79.180| Disvā maṃ vāṇijā bhītā    buddhaseṭṭhaṃ anussaruṃ
                          gotamoti mahāghosaṃ         sutvā tehi udīritaṃ.
         |79.181| Pubbasaññaṃ saritvāna      tato kālaṃ kato ahaṃ
                          sāvatthiyaṃ kule iddhe 1-  jāto brāhmaṇajātiyaṃ.
         |79.182| Āsiṃ dhammaruci nāma         sabbapāpajigucchako
                          disvāhaṃ lokapajjotaṃ       jātiyā sattavassiko.
         |79.183| Mahājetavanaṃ gantvā       pabbajiṃ anagāriyaṃ
                          upemi buddhaṃ tikkhattuṃ      rattiyā divasassa ca.
         |79.184| Tadā 2- disvā muni āha   sara 3- dhammarucīti maṃ
                          tatohaṃ avacaṃ buddhaṃ           pubbakammaṃ vibhāvitaṃ 4-.
             |79.185| Suciraṃ satapuññalakkhaṇaṃ
                              patipubbe na visuddhipaccayā 5-
                              ahamajja supekkhanaṃ vata
                              tava passāmi nirupamaṃ viggahaṃ.
             |79.186| Suciraṃ vihitaṃ 6- nu te mayā
                              sucirakkhena niravisositā 7-
                              suciraṃ amalaṃ visodhitaṃ
                              nayanaṃ ñāṇamayaṃ mahāmune.
@Footnote: 1 Yu. ucce. 2 Yu. disvā. 3 Ma. Yu. ciraṃ. 4 Ma. Yu. pabhāvitaṃ. 5
@visuddhipaccayaṃ. 6 Ma. Yu. vihatattamo mayā. 7 Ma. Yu. nadīvisositā.
              |79.187| Cirakālasamaṅgito 1- tayā
                               avinaṭṭho punantaraṃ ciraṃ
                               punarajja samāgato tayā
                               nahi nassanti katāni gotama.
         |79.188| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
         |79.189| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |79.190| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā dhammaruci thero imā gāthāyo abhāsitthāti.
                           Dhammarucittherassa apadānaṃ samattaṃ.
                       Dasamaṃ sālamaṇḍapiyattherāpadānaṃ (490)
     [80] |80.191| Ajjhogahetvā sālavanaṃ   sukato assamo mama
                          sālapupphehi sañchanno       vasāmi pavane tadā.
         |80.192| Piyadassī tu 2- bhagavā          sayambhū aggapuggalo
                          vivekakāmo sambuddho          sālavanamupāgami.
         |80.193| Assamā abhinikkhamma           pavanaṃ agamāsahaṃ
                          mūlaphalaṃ gavesanto               āhiṇḍāmi vane tadā.
@Footnote: 1 Yu. cirakālaṃ samāgato. 2 Ma. Yu. ca.
         |80.194| Tatthaddasāsiṃ sambuddhaṃ        piyadassiṃ mahāyasaṃ
                          sunisinnaṃ samāpannaṃ            virocantaṃ mahāvane.
         |80.195| Catudaṇḍe ṭhapetvāna          buddhassa upari ahaṃ
                          maṇḍapaṃ sukataṃ katvā           sālapupphehi chādayiṃ.
         |80.196| Sattāhaṃ dhārayitvāna           maṇḍapaṃ sālachāditaṃ
                          tattha cittaṃ pasādetvā       buddhaseṭṭhaṃ avandahaṃ.
         |80.197| Bhagavā tamhi samaye             vuṭṭhahitvā samādhito 1-
                          yugamattaṃ pekkhamāno          nisīdi purisuttamo.
         |80.198| Sāvako varuṇo nāma            piyadassissa satthuno
                          vasīsatasahassehi                  upagañchi vināyakaṃ.
         |80.199| Piyadassī tu bhagavā              lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā          sitaṃ pātukari jino.
         |80.200| Anuruddho upaṭṭhāko          piyadassissa satthuno
                          ekaṃsaṃ cīvaraṃ katvā               apucchittha mahāmuniṃ.
         |80.201| Ko nu kho bhagavā hetu           sitakammassa satthuno
                          kāraṇe vijjamānamhi          satthā pātukare sitaṃ.
         |80.202| Sattāhaṃ pupphachadanaṃ 2-       yo me dhāresi māṇavo
                          tassa kammaṃ saritvāna           sitaṃ pātukariṃ ahaṃ.
         |80.203| Anokāsaṃ 3- na passāmi      yantaṃ 4- puññaṃ vipaccati
                          devaloke manusse vā          okāsova na sammati.
@Footnote: 1 Yu. samādhino. 2 Ma. sālacchadanaṃ. 3 Po. Yu. okāsāhaṃ. 4 Ma. yattha.
         |80.204| Devaloke vasantassa            puññakammasamaṅgino
                          yāvatā parisā tassa           sālachannā bhavissati.
         |80.205| Tattha dibbehi naccehi         gītehi vāditehi ca
                          ramissati sadā santo           puññakammasamāhito.
         |80.206| Yāvatā parisā tassa            gandhagandhi bhavissati
                          sālassa pupphavasso ca        pavassissati tāvade.
         |80.207| Tato cutoyaṃ manujo              mānusaṃ āgamissati
                          idhāpi sālachadanaṃ               sabbakālaṃ dharissati 1-.
         |80.208| Idha naccañca gītañca           sammatāḷasamāhitaṃ
                          parivāressantimaṃ niccaṃ         buddhapūjāyidaṃ phalaṃ.
         |80.209| Uggacchante ca suriye           sālavassampavassati
                          puññakammena saṃyuttaṃ         vassati sabbakālikaṃ.
         |80.210| Aṭṭhārase kappasate            okkākakulasambhavo
                          gotamo nāma nāmena           satthā loke bhavissati.
         |80.211| Tassa dhammesu dāyādo        oraso dhammanimmito
                          sabbāsave pariññāya        nibbāyissatināsavo.
         |80.212| Dhammaṃ abhisamentassa           sālachadanaṃ 2- bhavissati
                          citake jhāyamānassa            chadanaṃ tattha hessati.
         |80.213| Vipākaṃ kittayitvāna            piyadassī mahāmuni
                          parisāya dhammaṃ desesi          tappento dhammavuṭṭhiyā.
@Footnote: 1 Yu. dhariyyati. 2 Ma. sālacchannaṃ.
         |80.214| Tiṃsakappāni devesu             devarajjamakārayiṃ
                          saṭṭhī ca sattakkhattuṃ ca         cakkavatti ahosahaṃ.
         |80.215| Devalokā idhāgantvā        labhāmi vipulaṃ sukhaṃ
                          idhāpi sālachadanaṃ               maṇḍapassa idaṃ phalaṃ.
         |80.216| Ayaṃ pacchimako mayhaṃ             carimo vattate bhavo
                          idhāpi sālachadanaṃ               hessati sabbakālikaṃ.
         |80.217| Mahāmuniṃ tosayitvā            gotamaṃ sakyapuṅgavaṃ
                          pattompi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
         |80.218| Aṭṭhārase kappasate            yaṃ buddhamabhipūjayiṃ
                          duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
         |80.219| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |80.220| Svāgataṃ vata me āsi            mama buddhassa santike
                          tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |80.221| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti.
                           Sālamaṇḍapiyattherassa apadānaṃ samattaṃ.
                                                   Uddānaṃ
                       paṃsukūlaṃ buddhasaññī             bhisado ñāṇakittako
                       candanī dhātupūjī ca               puḷinuppādakopica.
                        Taraṇo dhammaruciko              sālamaṇḍapiyo tathā
                        gāthāsatāni dve honti     ūnavīsatimeva ca.
                                Paṃsukūlavaggo ekūnapaññāsamo.
                                           ----------------------
                                Paññāsamo kiṃkaṇipupphavaggo
                        paṭhamaṃ tīṇikiṃkaṇipupphiyattherāpadānaṃ (491)
     [81] |81.1| Kaṇikāraṃva jotantaṃ          nisinnaṃ pabbatantare
                         addasaṃ virajaṃ buddhaṃ              vipassiṃ lokanāyakaṃ.
              |81.2| Tīṇikiṃkaṇipupphāni             paggayha abhiropayiṃ
                         sambuddhaṃ abhipūjetvā         gacchāmi dakkhiṇāmukho.
              |81.3| Tena kammena sukatena          cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
               |81.4| Ekanavute ito kappe        yaṃ buddhamabhipūjayiṃ
                         duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
              |81.5| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā        viharāmi anāsavo.
              |81.6| Svāgataṃ vata me āsi           mama buddhassa santike
                         tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
              |81.7| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā tīṇikiṃkaṇipupphiyo thero imā gāthāyo abhāsitthāti.
             Tīṇikiṃkaṇipupphiyattherassa apadānaṃ samattaṃ.
              Dutiyaṃ paṃsukūlapūjakattherāpadānaṃ (492)
     [82] |82.8| Himavantassa avidūre          udabbalo 1- nāma pabbato
                         tatthaddasaṃ paṃsukūlaṃ           dumaggamhi vilambitaṃ.
              |82.9| Tīṇi kiṃkaṇipupphāni         ocinitvānahaṃ tadā
                         haṭṭho haṭṭhena cittena    paṃsukūlaṃ apūjayiṃ.
           |82.10| Tena kammena sukatena       cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
           |82.11| Ekanavute ito kappe      yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi        pūjetvā arahaddhajaṃ.
           |82.12| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |82.13| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |82.14| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhāsitthāti.
                           Paṃsukūlapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. udaṅgaṇo. Yu. udako.
                         Tatiyaṃ koraṇḍapupphiyattherāpadānaṃ (493)
     [83] |83.15| Vanakammiko pure āsiṃ         pitupitāmahenahaṃ 1-
                         pasumārena jīvāmi                 kusalaṃ me na vijjati.
           |83.16| Mama āsayasāmantā            tisso lokagganāyako
                         tīṇi padāni dassesi             anukampāya cakkhumā.
           |83.17| Akkamante 2- pade disvā    tissassa nāma satthuno
                         haṭṭho haṭṭhena cittena         pade cittaṃ pasādayiṃ.
           |83.18| Koraṇḍaṃ pupphitaṃ disvā        pādapaṃ dharaṇīruhaṃ
                         caṅkoṭakaṃ 3- gahetvāna       padaseṭṭhaṃ apūjayiṃ.
           |83.19| Tena kammena sukatena           cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
           |83.20| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                         koraṇḍakachavi homi              sappabhāso 4- bhavāmahaṃ.
           |83.21| Dvenavute ito kappe          yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi           padapūjāyidaṃ phalaṃ.
           |83.22| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā         viharāmi anāsavo.
           |83.23| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ
@Footnote: 1 Ma. pitumātumatenahaṃ. 2 Ma. Yu. akkante ca .... 3 Ma. sakosakaṃ. 4 Ma.
@suppabhāso.
           |83.24| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
                        Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.
                         Catutthaṃ kiṃsukapupphiyattherāpadānaṃ (494)
     [84] |84.25| Kiṃsukaṃ pupphitaṃ disvā           paggahetvāna añjaliṃ
                         buddhaseṭṭhaṃ saritvāna            ākāse abhipūjayiṃ.
           |84.26| Tena kammena sukatena           cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ              tāvatiṃsaṃ agañchahaṃ.
           |84.27| Ekattiṃse ito kappe          yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
           |84.28| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā          viharāmi anāsavo.
           |84.29| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
           |84.30| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti
   itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhāsitthāti.
                          Kiṃsukapupphiyattherassa apadānaṃ samattaṃ.
                   Pañcamaṃ upaḍḍhadussadāyakattherāpadānaṃ (495)
     [85] |85.31| Padumuttarabhagavato          sujāto nāma sāvako
                       paṃsukūlaṃ gavesanto              saṅkāre rathiyā 1- tadā.
           |85.32| Nagare haṃsavatiyā              paresaṃ bhatiko 2- ahaṃ
                         upaḍḍhadussaṃ datvāna      sirasā abhivādayiṃ.
           |85.33| Tena kammena sukatena       cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
           |85.34| Tettiṃsakkhattuṃ devindo    devarajjamakārayiṃ
                         sattasattatikhattuñca        cakkavatti ahosahaṃ.
           |85.35| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                         upaḍḍhadussadānena        modāmi akutobhayo.
           |85.36| Icchamāno ahaṃ 3- ajja   sakānanaṃ sapabbataṃ
                         khomadussehi chādeyyaṃ      aḍḍhadussassidaṃ phalaṃ.
           |85.37| Satasahasse ito kappe     yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi        aḍḍhadussassidaṃ phalaṃ.
           |85.38| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |85.39| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. carate. Yu. carate sadā. 2 Ma. Yu. bhatako. 3 Po. Ma. Yu. cahaṃ.
           |85.40| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti.
                   Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ.
                    Chaṭṭhaṃ ghatamaṇḍadāyakattherāpadānaṃ (496)
     [86] |86.41| Sucintitaṃ bhagavantaṃ            lokajeṭṭhaṃ narāsabhaṃ
                         upaviṭṭhaṃ mahāraññaṃ             vātābādhena pīḷitaṃ.
           |86.42| Disvā cittaṃ pasādetvā       ghatamaṇḍaṃ upānayiṃ
                         katattā upacitattā 1- ca     gaṅgā bhāgīrasī ayaṃ.
           |86.43| Mahāsamuddā cattāro          ghataṃ sampajjare mama
                         ayañca paṭhavī ghorā              appamāṇā asaṅkhayā.
           |86.44| Mama saṅkappamaññāya          bhavanti 2- te madhusakkharā
                         catuddisā 3- ime rukkhā      pādapā dharaṇīruhā.
           |86.45| Mama saṅkappamaññāya          kapparukkhā bhavanti te
                         paññāsakkhattuṃ devindo      devarajjamakārayiṃ.
           |86.46| Ekapaññāsakkhattuñca       cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
           |86.47| Catunavute ito kappe            yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi            ghatamaṇḍassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ācitattā. 2 Ma. Yu. bhavate madhusakkharā. 3 Ma. Yu. cātuddīpā.
           |86.48| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā         viharāmi anāsavo.
           |86.49| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
           |86.50| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                      Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ.
                      Sattamaṃ udakadāyakattherāpadānaṃ (497)
     [87] |87.51| Padumuttarabuddhassa        bhikkhusaṅghe anuttare
                         pasannacitto sumano          pānighaṭaṃ 1- apūrayiṃ.
           |87.52| Pabbatagge dumagge vā      ākāse vātha bhūmiyaṃ
                         yadā pānīyamicchāmi          khippaṃ nibbattate mamaṃ.
           |87.53| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi          udakadānassidaṃ phalaṃ.
           |87.54| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           |87.55| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anupattā      kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Po. Yu. pānīyaghaṭaṃ.
           |87.56| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.
                            Udakadāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ puḷinathūpiyattherāpadānaṃ (498)
     [88] |88.57| Himavantassavidūre            yamako 1- nāma pabbato
                         assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
           |88.58| Nārado nāma nāmena        jaṭilo uggatāpano
                         catuddasasahassāni            sissā paricaranti maṃ.
           |88.59| Paṭisallīnako santo          evaṃ cintesahantadā
                         mahājanā 2- maṃ pūjenti    nāhaṃ pūjemi kiñcanaṃ.
           |88.60| Na me ovādako atthi        vattā koci na vijjati
                         anācariyupajjhāyo           vane vāsaṃ upemahaṃ.
           |88.61| Upāsamāno yamakaṃ 3-       garucittaṃ upaṭṭhahe
                         so me ācariyo natthi        vanavāso niratthako.
           |88.62| Āyāgaṃ me gavesiyaṃ 4-       garubhāvaniyaṃ tathā
                         sāsassayo 5- vasissāmi    na koci garahissati.
           |88.63| Uttānakūlā nadikā          supatitthā manoramā
                         susuddhapuḷinākiṇṇā        avidūre mamassamaṃ.
@Footnote: 1 Po. Yu. samaṅgo. 2 Ma. sabbo jano maṃ pūjeti. Yu. sabbajano. 3 Po.
@Ma. Yu. yamahaṃ. 4 Ma. Yu. gavesissaṃ. 5 Ma. Yu. sāvassayo.
           |88.64| Nadiṃ amarikaṃ nāma             upagantvā 1- ahantadā
                       saṅkaḍḍhitvāna 2- puḷinaṃ   akaṃ puḷinacetiyaṃ.
           |88.65| Ye te ahesuṃ sambuddhā    bhavantakaraṇā munī
                         tesaṃ etādiso thūpo        taṃ nimittaṃ karomahaṃ.
           |88.66| Karitvā puḷine 3- thūpaṃ      sovaṇṇaṃ māpayiṃ ahaṃ
                         soṇṇakiṃkaṇipupphāni      sahasse tīṇi pūjayiṃ.
           |88.67| Sāyaṃ pātaṃ namassāmi       pītijāto 4- katañjalī
                         sammukhā viya sambuddhaṃ      vandiṃ puḷinacetiyaṃ.
           |88.68| Yadā kilesā jāyanti      vitakkā gehanissitā
                         sarāmi sukataṃ thūpaṃ              paccavekkhāmi tāvade.
           |88.69| Upanissāya vihariṃ 5-        satthavāhaṃ vināyakaṃ
                         kilese saṃvareyyāsi 6-      na yuttaṃ tava mārisa.
           |88.70| Saha āvajjite thūpe          gāravaṃ hoti me tadā
                         kuvitakke vinodesiṃ           nāgo tuttaṭṭito 7- yathā.
          |88.71| Evaṃ viharamānaṃ maṃ              maccurājābhimaddatha
                         tattha kālaṃ kato santo     brahmalokaṃ agacchahaṃ.
           |88.72| Yāvatāyuṃ vasitvāna          tidive 8- upapajjahaṃ
                         asītikkhattuṃ devindo       devarajjamakārayiṃ.
           |88.73| Satānaṃ tīṇikhattuñca        cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ.
@Footnote: 1 Ma. upagantavānahantadā. 2 Ma. Yu. saṃvaḍḍhayitvā. 3 Ma. puḷinaṃ.
@4 Ma. vedajāto. Yu. vittijāto. 5 Ma. viharaṃ. 6 Ma. Yu. saṃvaseyyāsi.
@7 Po. tuṇṇaṭṭito. Yu. tuttaddito. 8 Yu. tidase.
           |88.74| Tesaṃ kiṃkaṇipupphānaṃ           vipākaṃ anubhomahaṃ
                         bāvīsatisahassāni            parivārenti maṃ bhave.
           |88.75| Thūpassa pariciṇṇattā       rajojallaṃ na limpati
                         gatte sedā na muñcanti   sappabhāso bhavāmahaṃ.
           |88.76| Aho me sukato thūpo         sudiṭṭhāmarikā nadī
                         thūpaṃ katvāna puḷinaṃ 1-      pattomhi acalaṃ padaṃ.
           |88.77| Kusalaṃ kattukāmena            jantunā sāragāhinā 2-
                         natthi khettaṃ akhettaṃ vā     paṭipattiva sārakā 3-.
           |88.78| Yathāpi balavā poso         aṇṇavaṃ taritussaho 4-
                         parittaṃ kaṭṭhamādāya         pakkhandeyya mahāsaraṃ.
           |88.79| Imāhaṃ kiṭṭhaṃ 5- nissāya   tarissāmi mahodadhiṃ
                         ussāhena viriyena            tareyya udadhiṃ naro.
           |88.80| Tatheva me kataṃ kammaṃ           parittaṃ thokakañca 6- yaṃ
                         taṃ 7- kammaṃ upanissāya    saṃsāraṃ samatikkamiṃ.
           |88.81| Pacchime bhavasampatte        sukkamūlena codito
                         sāvatthiyaṃ pure jāto         mahāsāle suaddhake.
           |88.82| Saddhā mātāpitā mayhaṃ    buddhassa saraṇaṃ gatā
                         ubho diṭṭhasutā 8- ete    anuvattanti sāsanaṃ.
           |88.83| Bodhipappaṭikaṃ gayha          soṇṇathūpaṃ akārayuṃ
                         sāyaṃ pātaṃ namassanti       sakyaputtassa sammukhā.
@Footnote: 1 Yu. pubine. 2 Po. Yu. pāragāminā. 3 Ma. sādhakā. Yu. sādhikā. 4 Ma. Yu.
@taritussahe. 5 Po. Ma. Yu. kaṭṭhaṃ. 6 Po. Yu. thokakañcanaṃ. 7 Yu. kataṃ.
@8 Ma. Yu. diṭṭhapadā.
           |88.84| Uposathamhi divase            soṇṇathūpaṃ vinīharuṃ
                         buddhassa vaṇṇaṃ kittentā  tiyāmaṃ vītināmayuṃ.
           |88.85| Samā 1- disvānahaṃ thūpaṃ     sariṃ puḷinacetiyaṃ
                         ekāsane nisīditvā         arahattaṃ apāpuṇiṃ.
                                      Bāvīsatimaṃ bhāṇavāraṃ.
           |88.86| Gavesamāno taṃ dhīraṃ              dhammasenāpatiddasaṃ
                         agārā nikkhamitvāna         pabbajiṃ tassa santike.
           |88.87| Jātiyā sattavassena          arahattaṃ apāpuṇiṃ
                         upasampādayi buddho          guṇamaññāya cakkhumā.
           |88.88| Dārakeneva santena           kiriyaṃ niṭṭhitaṃ mayā
                         kataṃ me karaṇīyajja              sakyaputtassa sāsane.
           |88.89| Sabbaverabhayātīto             sabbasaṅgātigo isi
                         sāvako te mahāvīra             soṇṇathūpassidaṃ phalaṃ.
           |88.90| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           |88.91| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |88.92| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. saha.
   Itthaṃ sudaṃ āyasmā puḷinathūpiyo thero imā gāthāyo abhāsitthāti.
                           Puḷinathūpiyattherassa apadānaṃ samattaṃ.
                           Navamaṃ naḷakuṭikadāyakattherāpadānaṃ (499)
     [89] |89.93| Himavantassavidūre          hāriko 1- nāma pabbato
                         sayambhū nārado nāma          rukkhamūle vasi tadā.
           |89.94| Naḷāgāraṃ karitvāna            tiṇena chādayiṃ ahaṃ
                         caṅkamaṃ sodhayitvāna            sayambhussa adāsahaṃ.
           |89.95| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agacchahaṃ.
           |89.96| Tattha me sukataṃ byamhaṃ        naḷakuṭikāya nimmitaṃ
                         saṭṭhiyojanamubbiddhaṃ 2-      tiṃsayojanavitthataṃ.
           |89.97| Catuddasesu kappesu           devaloke ramiṃ ahaṃ
                         ekasattatikkhattuñca         devarajjaṃ akārayiṃ.
           |89.98| Catuttiṃsatikkhattuñca 3-     cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
           |89.99| Dhammapāsādamāruyha         suññāgāravarūpagaṃ
                         yathicchakāhaṃ vihare              sakyaputtassa sāsane.
         |89.100| Ekattiṃse ito kappe       yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi          naḷakuṭikāyidaṃ phalaṃ.
@Footnote: 1 Ma. hārito. Yu. bhāriko. 2 Ma. sabbattha ...mubbedhaṃ. 3 Po. Yu.
@catuttiṃsakkhattuñceva. 4 Ma. Yu. sabbākāravarūpamaṃ.
         |89.101| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |89.102| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ
         |89.103| paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā naḷakuṭikadāyako thero imā gāthāyo abhāsitthāti.
                         Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ.
                          Dasamaṃ piyālaphaladāyakattherāpadānaṃ (500)
     [90] |90.104| Migaluddho pure āsiṃ      vivane 1- vicaraṃ tadā
                         addasaṃ virajaṃ buddhaṃ             sabbadhammāna pāraguṃ.
         |90.105| Piyālaphalamādāya            buddhaseṭṭhassadāsahaṃ
                         puññakhettassa vīrassa       pasanno sehi pāṇibhi.
         |90.106| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |90.107| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |90.108| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. vicine. ito paraṃ īdisameva.
         |90.109| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
                         Piyālaphaladāyakattherassa apadānaṃ samattaṃ.
                                                 Uddānaṃ
                        kiṃkaṇi paṃsukūlañca              varakoraṇḍakiṃsukaṃ
                        upaḍḍhadussi ghatado          udakaṃ thūpakārako.
                        Naḷāgāri ca navamo             piyālaphaladāyako
                        satamekañca gāthānaṃ          navakañca taduttari.
                                  Kiṃkaṇipupphavaggo paññāsamo.
                                            Atha vagguddānaṃ
                      metteyyavaggo bhaddāli     sakiṃsammajjakopica
                      ekavihārī vibhedako             jagati sālapupphiyo.
                      Naḷamāli paṃsukūlaṃ                 kīkaṇipupphiko tathā
                      asīti dve ca gāthāyo          catuddasā satāni ca.
                      Metteyyavaggadasakaṃ pañcamaṃ satakaṃ samattaṃ.
                                      -----------------------
                                 Ekapaññāso kaṇikāravaggo
                        paṭhamaṃ tīṇikaṇikārapupphiyattherāpadānaṃ (501)
     [91] |91.1| Sumedho nāma sambuddho  dvattiṃsavaralakkhaṇo
                          vivekakāmo sambuddho       himavantaṃ upāgami.
               |91.2| Ajjhogahetvā himavantaṃ  aggo kāruṇiko muni
                          pallaṅkaṃ ābhujitvāna       nisīdi purisuttamo.
               |91.3| Vijjādharo tadā āsiṃ        antalikkhacaro ahaṃ
                          tisulaṃ sukataṃ gayha             gacchāmi ambare tadā.
               |91.4| Pabbatagge yathā aggi     puṇṇamāyeva candimā
                          vane obhāsate buddho      sālarājāva phullito.
               |91.5| Vanato 1- nikkhamitvāna    buddharaṃsābhidhāvare
                          naḷaggivaṇṇasaṅkāsā     disvā cittaṃ pasādayiṃ.
               |91.6| Vicinaṃ addasaṃ pupphaṃ          kaṇikāraṃ devagandhikaṃ
                          tīṇi pupphāni ādāya      buddhaseṭṭhaṃ apūjayiṃ.
               |91.7| Buddhassa ānubhāvena       tīṇi pupphāni me tadā
                          uddhaṃvaṇṭā adhopattā    chāyaṃ kubbanti satthuno.
               |91.8| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agacchahaṃ.
@Footnote: 1 Yu. vanaggā.
              |91.9| Tattha me sukataṃ byamhaṃ       kaṇikārīti ñāyati
                          saṭṭhiyojanamubbiddhaṃ         tiṃsayojanavitthataṃ.
           |91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2-  dhajālu haritāmayo
                         satasahassaniyyūhā            byamhe pātubhaviṃsu me.
           |91.11| Soṇṇamayā maṇimayā       lohitaṅkamayāpica
                         phalikāpica pallaṅkā          yenicchakā yathicchakaṃ.
           |91.12| Mahārahañca sayanaṃ            tulikaṃ 3- vikatissakaṃ
                         uddhalomikaekantaṃ           bibbohanasamāyutaṃ.
           |91.13| Bhavanā nikkhamitvāna         caranto devacārikaṃ
                         yadā icchāmi gamanaṃ          devasaṅghapurakkhato.
           |91.14| Pupphassa heṭṭhā tiṭṭhāmi  upari chadanaṃ mama
                         samantā yojanasataṃ            kaṇikārehi chāditaṃ.
           |91.15| Saṭṭhī turiyasahassāni         sāyaṃ pātaṃ upaṭṭhahuṃ
                         parivārenti maṃ niccaṃ           rattindivamatanditā.
           |91.16| Tattha naccehi gītehi          tāḷehi vāditehi ca
                         ramāmi khiḍḍāratiyā          modāmi kāmakāmihaṃ.
           |91.17| Tattha bhutvā pivitvā ca      modāmi tidase tadā
                         nārīgaṇehi sahito            modāmi byamhamuttame.
           |91.18| Satānaṃ pañcakkhattuñca     devarajjamakārayiṃ
                         satānaṃ tīṇikkhattuñca       cakkavatti ahosahaṃ.
@Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.
           |91.19| Padesarajjaṃ vipulaṃ               gaṇanāto saṅkhayaṃ
                         bhavābhave saṃsaranto            mahābhogaṃ 1- labhāmahaṃ.
           |91.20| Bhoge me ūnatā natthi       buddhapūjāyidaṃ phalaṃ
                         duve bhave saṃsarāmi              devatte atha mānuse.
           |91.21| Aññaṃ gatiṃ na jānāmi       buddhapūjāyidaṃ phalaṃ
                         duve kule pajāyāmi           khattiye cāpi brāhmaṇe.
           |91.22| Nīce kule na jāyāmi 2-     buddhapūjāyidaṃ phalaṃ
                         hatthiyānaṃ assayānaṃ         sivikaṃ sandamānikaṃ.
           |91.23| Labhāmi sabbamevetaṃ          buddhapūjāyidaṃ phalaṃ
                         dāsīgaṇaṃ dāsagaṇaṃ            nāriyo samalaṅkatā.
           |91.24| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         koseyyakambaliyāni         khomakappāsikāni ca.
           |91.25| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         navavatthaṃ navaphalaṃ                 navaggarasabhojanaṃ.
           |91.26| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         ime 3- khāda ime 3- bhuñja  imamhi sayane saya.
           |91.27| Labhāmi sabbamevetaṃ           buddhapūjāyidaṃ phalaṃ
                         sabbattha pūjito homi        yaso accuggato 4- mama.
           |91.28| Mahesakkho 5- sadā homi   abhejjapariso sadā
                         ñātīnaṃ uttamo homi        buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato.
@5 Ma. Yu. mahāpakkho.
           |91.29| Sītaṃ uṇhaṃ na jānāmi        pariḷāho na vijjati
                         atho cetasikaṃ dukkhaṃ            hadaye me na vijjati.
           |91.30| Suvaṇṇavaṇṇo hutvāna    saṃsarāmi bhavābhave
                         vevaṇṇiyaṃ 1- na jānāmi   buddhapūjāyidaṃ phalaṃ.
           |91.31| Devalokā cavitvāna          sukkamūlena codito
                         sāvatthiyaṃ pure jāto         mahāsāle suaddhake.
           |91.32| Pañcakāmaguṇe hitvā      pabbajiṃ anagāriyaṃ
                         jātiyā sattavassohaṃ         arahattaṃ apāpuṇiṃ.
           |91.33| Upasampādayi buddho         guṇamaññāya cakkhumā
                         taruṇo pūjanīyohaṃ              buddhapūjāyidaṃ phalaṃ.
           |91.34| Dibbacakkhuṃ visuddhaṃ me        samādhikusalo ahaṃ
                         abhiññāpāramippatto    buddhapūjāyidaṃ phalaṃ.
           |91.35| Paṭisambhidā anuppatto    iddhipādesu kovido
                         saddhamme 2- pāramippatto  buddhapūjāyidaṃ phalaṃ.
           |91.36| Tiṃsakappasahassamhi           yaṃ buddhamabhipūjayiṃ
                         duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |91.37| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |91.38| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.
           |91.39| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
                           Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ ekapattadāyakattherāpadānaṃ (502)
     [92] |92.40| Nagare haṃsavatiyā           kumbhakāro ahosahaṃ
                         addasaṃ virajaṃ buddhaṃ             oghatiṇṇamanāsavaṃ.
           |92.41| Sukataṃ mattikāpattaṃ           buddhaseṭṭhassadāsahaṃ
                         pattaṃ datvā bhagavato         ujubhūtassa tādino.
           |92.42| Bhave nibbattamānohaṃ        soṇṇathāle labhāmahaṃ
                         rūpimaye ca sovaṇṇe          taṭṭike 1- ca maṇīmaye.
           |92.43| Pāṭiyā 2- paribhuñjāmi    puññakammassidaṃ phalaṃ
                         yasasāva 3- janānañca      aggabhūto 4- ca homahaṃ.
           |92.44| Yathāpi bhaddake khette       vījaṃ appampi ropitaṃ
                         sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ.
           |92.45| Tathevidaṃ pattadānaṃ            buddhakhettamhi ropitaṃ
                         pītidhāre pavassante          phalaṃ me 6- tosayissati.
           |92.46| Yāvatā khettā vijjanti     saṅghāpica gaṇāpica
                         buddhakhettasamo natthi        sukhado 7- sabbapāṇinaṃ.
@Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca.
@4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ.
@7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.
           |92.47| Namo te purisājañña         namo te purisuttama
                         ekapattaṃ daditvāna          pattomhi acalaṃ padaṃ.
           |92.48| Ekanavute ito kappe        yaṃ pattamadadiṃ tadā
                         duggatiṃ nābhijānāmi         pattadānassidaṃ phalaṃ.
           |92.49| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |92.50| Svāgataṃ vata me āsi          mama buddhassa santake
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |92.51| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
                    Ekapattadāyakattherassa apadānaṃ samattaṃ.
                 Tatiyaṃ kāsumārikaphaladāyakattherāpadānaṃ (503)
     [93] |93.52| Kaṇikāraṃva jotantaṃ       nisinnaṃ pabbatantare
                         addasaṃ virajaṃ buddhaṃ             lokajeṭṭhaṃ narāsabhaṃ
           |93.53| pasannacitto sumano          sire katvāna añjaliṃ
                         kāsumārikamādāya           buddhaseṭṭhassadāsahaṃ.
           |93.54| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |93.55| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |93.56| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |93.57| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kāsumārikaphaladāyako thero imā gāthāyo abhāsitthāti.
                   Kāsumārikaphaladāyakattherassa apadānaṃ samattaṃ.
                        Catutthaṃ avaṭaphaliyattherāpadānaṃ (504)
     [94] |94.58| Sahassaraṃsī bhagavā         sayambhū aparājito
                         vivekā vuṭṭhahitvāna          gocarāyābhinikkhami.
           |94.59| Phalahattho ahaṃ disvā        upagañchiṃ narāsabhaṃ
                         pasannacitto sumano         avaṭaṃ adadiṃ phalaṃ.
           |94.60| Catunavute ito kappe         yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |94.61| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |94.62| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |94.63| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.
                          Avaṭaphaliyattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ cāraphaliyattherāpadānaṃ 1- (505)
     [95] |95.64| Suvaṇṇavaṇṇaṃ sambuddhaṃ   āhutīnaṃ paṭiggahaṃ
                         rathiyaṃ paṭipajjantaṃ             cāraphalamadāsahaṃ.
           |95.65| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |95.66| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |95.67| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |95.68| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ āyasmā cāraphaliyo thero imā gāthāyo abhāsitthāti.
                               Cāraphaliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pādaphaliyatthera.... Yu. pāraphaliyatthera....
                        Chaṭṭhaṃ mātuluṅgaphaladāyakattherāpadānaṃ (506)
     [96] |96.69| Kaṇikāraṃva jalitaṃ         puṇṇamāyeva candimaṃ
                         jalantaṃ dīparukkhaṃva            addasaṃ lokanāyakaṃ.
           |96.70| Mātuluṅgaphalaṃ gayha          adāsiṃ satthuno ahaṃ
                         dakkhiṇeyyassa vīrassa      pasanno sehi pāṇibhi.
           |96.71| Ekattiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |96.72| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |96.73| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
           |96.74| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti.
                            Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ ajjelaphaladāyakattherāpadānaṃ (507)
     [97] |97.75| Ajino 1- nāma sambuddho     himavante vasi tadā
                         caraṇena ca sampanno       samādhikusalo muni.
@Footnote: 1 Ma. Yu. ajjuno.
           |97.76| Kumbhamattaṃ gahetvāna      añjaliṃ 1- jīvajīvakaṃ
                         chattapaṇṇaṃ gahetvāna    adāsiṃ satthuno ahaṃ.
           |97.77| Catunavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |97.78| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |97.79| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |97.80| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ajjelaphaladāyako thero imā gāthāyo abhāsitthāti.
                     Ajjelaphaladāyakattherassa apadānaṃ samattaṃ.
                     Aṭṭhamaṃ amoraphaliyattherāpadānaṃ 2- (508)
     [98] |98.81| Suvaṇṇavaṇṇaṃ sambuddhaṃ    āhutīnaṃ paṭiggahaṃ
                         rathiyaṃ paṭipajjantaṃ           amoraṃ 3- adadiṃ phalaṃ.
           |98.82| Ekanavute ito kappe      yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |98.83| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. ajelaṃ. 2 Ma. amoda.... 3 Ma. amodamadadiṃ.
           |98.84| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
           |98.85| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā amoraphaliyo thero imā gāthāyo abhāsitthāti.
                           Amoraphaliyattherassa apadānaṃ samattaṃ.
                           Navamaṃ tālaphaliyattherāpadānaṃ (509)
     [99] |99.86| Sataraṃsī nāma bhagavā     sayambhū aparājito
                         vivekā vuṭṭhahitvāna        gocarāyābhinikkhami.
           |99.87| Phalahattho ahaṃ disvā       upagañchiṃ narāsabhaṃ
                         pasannacitto sumano        tālaphalamadāsahaṃ.
           |99.88| Catunavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |99.89| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |99.90| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |99.91| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā tālaphaliyo thero imā gāthāyo abhāsitthāti.
                          Tālaphaliyattherassa apadānaṃ samattaṃ.
                    Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510)
     [100] |100.92| Nagare bandhumatiyā    ārāmiko ahaṃ tadā
                           addasaṃ virajaṃ buddhaṃ         gacchantaṃ anilañjase.
           |100.93| Nālikeraphalaṃ gayha        buddhaseṭṭhassadāsahaṃ
                            ākāse ṭhitako santo   paṭiggaṇhi mahāyaso.
           |100.94| Pītisañjanano 1- mayhaṃ  diṭṭhadhammasukhāvaho
                            phalaṃ buddhassa datvāna   vippasannena cetasā.
           |100.95| Adhigañchiṃ tadā pītiṃ       vipulañca sukhuttamaṃ
                            uppajjateva ratanaṃ        nibbattassa tahiṃ 2- tahiṃ.
           |100.96| Ekanavute ito kappe    yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi     phaladānassidaṃ phalaṃ.
           |100.97| Dibbacakkhuṃ visuddhaṃ me    samādhikusalo ahaṃ
                            abhiññāpāramippatto  phaladānassidaṃ phalaṃ.
           |100.98| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā  viharāmi anāsavo.
           |100.99| Svāgataṃ vata me āsi      mama buddhassa santike
@Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.
                            Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |100.100| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti.
                         Nālikeraphaladāyakattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                kaṇikārañca patto ca         kāsumāri tathāvaṭo
                cāraphali mātuluṅgo             ajjelāmorameva ca.
                Tālaṃ tathā nālikeraṃ            gāthāyo gaṇitāpiha
                ekaṃ gāthāsataṃ hoti            ūnādhikavivajjitaṃ.
                          Kaṇikāravaggo ekapaññāso.
                                  ---------------------
                             Dvepaññāso phaladāyakavaggo
                     paṭhamaṃ kurañjiyaphaladāyakattherāpadānaṃ (511)
     [101] |101.1| Migaluddho pure āsiṃ   vivane vicaraṃ ahaṃ
                          addasaṃ virajaṃ buddhaṃ            sabbadhammāna pāraguṃ.
            |101.2| Kurañjiyaphalaṃ gayha            buddhaseṭṭhassadāsahaṃ
                          puññakkhettassa dhīrassa 1- pasanno sehi pāṇibhi.
            |101.3| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                          duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
            |101.4| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
            |101.5| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
            |101.6| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhāsitthāti.
                        Kurañjiyaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tādino. Yu. vīrassa.
                        Dutiyaṃ kapiṭṭhaphaladāyakattherāpadānaṃ (512)
     [102] |102.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ  āhutīnaṃ paṭiggahaṃ
                          rathiyaṃ paṭipajjantaṃ             kapiṭṭhaṃ adadiṃ phalaṃ.
            |102.8| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                          duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
            |102.9| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
       |102.10| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
       |102.11| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā kapiṭṭhaphaladāyako thero imā gāthāyo abhāsitthāti.
                            Kapiṭṭhaphaladāyakattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ kosumbaphaliyattherāpadānaṃ 1- (513)
     [103] |103.12| Kakudhaṃ vilasantaṃva         devadevaṃ narāsabhaṃ
                            rathiyaṃ paṭipajjantaṃ           kosumbamadadintadā.
           |103.13| Ekattiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi       phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. kosamba....
           |103.14| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |103.15| Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |103.16| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kosumbaphaliyo thero imā gāthāyo abhāsitthāti.
                       Kosumbaphaliyattherassa apadānaṃ samattaṃ.
                     Catutthaṃ ketakapupphiyattherāpadānaṃ (514)
     [104] |104.17| Vinatānadiyā 1- tīre   vihāsi purisuttamo
                            addasaṃ virajaṃ buddhaṃ          ekaggaṃ susamāhitaṃ.
           |104.18| Madhugandhassa pupphena        ketakassa ahaṃ tadā
                            pasannacitto sumano       buddhaseṭṭhassa pūjayiṃ.
           |104.19| Ekanavute ito kappe      yaṃ pupphaṃ abhipūjayiṃ
                            duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
           |104.20| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |104.21| Svāgataṃ vata me āsi        mama buddhassa santike
@Footnote: 1 Yu. vitthāya nadiyā.
                            Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |104.22| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti.
                            Ketakapupphiyattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ nāgapupphiyattherāpadānaṃ (515)
     [105] |105.23| Suvaṇṇavaṇṇaṃ sambuddhaṃ   āhutīnaṃ paṭiggahaṃ
                            rathiyaṃ paṭipajjantaṃ             nāgapupphaṃ apūjayiṃ.
           |105.24| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                            duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |105.25| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |105.26| Svāgataṃ vata me āsi          mama buddhassa santike
                            tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |105.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.
                           Nāgapupphiyattherassa apadānaṃ samattaṃ.
                         Chaṭṭhaṃ ajjunapupphiyattherāpadānaṃ (516)
     [106] |106.28| Candabhāgānadītīre    ahosiṃ kinnaro tadā
                       addasaṃ virajaṃ buddhaṃ              sayambhuṃ aparājitaṃ.
      |106.29| Pasannacitto sumano           vedajāto katañjalī
                       gahetvā ajjunapupphaṃ          sayambhuṃ abhipūjayiṃ.
      |106.30| Tena kammena sukatena          cetanāpaṇidhīhi ca
                      jahitvā kinnaraṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
      |106.31| Chattiṃsakkhattuṃ devindo        devarajjamakārayiṃ
                      dasakkhattuṃ cakkavatti            mahārajjamakārayiṃ.
      |106.32| Padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ
                      sukhette 1- vappitaṃ vījaṃ         sayambhusmiṃ ahosi 2- me.
      |106.33| Kusalaṃ vijjate mayhaṃ              pabbajiṃ anagāriyaṃ
                       pūjāraho ahaṃ ajja              sakyaputtassa sāsane.
      |106.34| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |106.35| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |106.36| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. sukhetteva phītaṃ bījaṃ. 2 Ma. Yu. aho mamaṃ.
  Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti.
                         Ajjunapupphiyattherassa apadānaṃ samattaṃ.
                       Sattamaṃ kuṭajapupphiyattherāpadānaṃ (517)
     [107] |107.37| Himavantassa avidūre     accalo 1- nāma pabbato
                            buddho sudassano nāma     vasanto 2- pabbatantare.
           |107.38| Pupphaṃ hemavantaṃ gayha       vehāsaṃ agamāsahaṃ
                            tatthaddasāsiṃ sambuddhaṃ     oghatiṇṇamanāsavaṃ.
           |107.39| Pupphaṃ kuṭajamādāya          sire katvānahantadā 3-
                            buddhassa abhiropesiṃ         sayambhussa mahesino.
           |107.40| Ekattiṃse ito kappe      yaṃ pupphamabhipūjayiṃ
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |107.41| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |107.42| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |107.43| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.
                              Kuṭajapupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. vasalo. Yu. cāvalo. 2 Ma. Yu. vasate. 3 Ma. ... katvāna añjaliṃ.
                           Aṭṭhamaṃ ghosasaññakattherāpadānaṃ (518)
     [108] |108.44| Migaluddho pure āsiṃ     araññe vivane ahaṃ
                            addasaṃ virajaṃ buddhaṃ           devasaṅghapurakkhataṃ.
           |108.45| Catusaccaṃ pakāsentaṃ          desentaṃ amataṃpadaṃ
                            assosiṃ madhuraṃ dhammaṃ          sikhino lokabandhuno.
           |108.46| Ghose cittaṃ pasādesiṃ        asamappaṭipuggale 1-
                            tattha cittaṃ pasādetvā    uttariṃ duttaraṃ bhavaṃ.
           |108.47| Ekattiṃse ito kappe       yaṃ saññamalabhiṃ tadā
                            duggatiṃ nābhijānāmi        ghosasaññāyidaṃ phalaṃ.
           |108.48| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |108.49| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |108.50| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti.
                           Ghosasaññakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. asamappaṭipuggalaṃ.
                        Navamaṃ sabbaphaladāyakattherāpadānaṃ (519)
     [109] |109.51| Varuṇo nāma nāmena     brāhmaṇo mantapāragū
                            chaḍḍetvā dasa puttāni   vanamajjhogahiṃ tadā.
           |109.52| Assamaṃ sukataṃ katvā          suvibhattaṃ manoramaṃ
                            paṇṇasālaṃ karitvāna       vasāmi pavane ahaṃ.
           |109.53| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                            mamuddharitukāmo so          āgañchi mama assamaṃ.
           |109.54| Yāvatā vanasaṇḍamhi        obhāso vipulo ahu
                            buddhassa ānubhāvena       pajjali pavanaṃ tadā.
           |109.55| Disvāna pāṭihiriyaṃ 1-      buddhaseṭṭhassa tādino
                            pattapuṭaṃ gahetvāna         phalena pūrayiṃ ahaṃ.
           |109.56| Upagantvāna sambuddhaṃ      saha 2- khārimadāsahaṃ
                            anukampāya me buddho      idaṃ vacanamabravi.
           |109.57| Khāribhāraṃ gahetvāna         pacchato ehi me tuvaṃ
                            paribhutteva 3- saṅghamhi     puññaṃ 4- tava bhavissati.
           |109.58| Puṭakantaṃ gahetvāna         bhikkhusaṅghassadāsahaṃ
                            tattha cittaṃ pasādetvā     tusitaṃ upapajjahaṃ.
           |109.59| Tattha dibbehi naccehi      gītehi vāditehi ca
                            puññakammena saṃyutto 5-  anubhomi yasaṃ 6- ahaṃ.
@Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ.
@3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.
           |109.60| Yaṃ yaṃ yonūpapajjāmi          devattaṃ atha mānusaṃ
                            bhoge me ūnatā natthi       phaladānassidaṃ phalaṃ.
           |109.61| Yāvatā caturo dīpā          sasamuddā sapabbatā
                            phalaṃ buddhassa datvāna       issaraṃ kārayiṃ 1- ahaṃ.
           |109.62| Yāvatā ye pakkhigaṇā       ākāse upatanti ce 2-
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.63| Yāvatā vanasaṇḍamhi        yakkhā bhūtā ca rakkhasā
                            kumbhaṇḍā garuḷā cāpi    pācariyaṃ 3- upenti me.
           |109.64| Kummā 4- soṇā madhukarā  ḍaṃsā ca makasā ubho
                            tepi maṃ vasamanventi          phaladānassidaṃ phalaṃ.
           |109.65| Supaṇṇā nāma sakuṇā     pakkhijātā mahabbalā
                            tepi maṃ saraṇaṃ yanti           phaladānassidaṃ phalaṃ.
           |109.66| Yepi dīghāyukā nāgā       iddhimanto mahāyasā
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.67| Sīhā byagghā ca dīpi ca     acchakokataracchakā
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.68| Osadhitiṇavāsī ca              ye ca ākāsavāsino
                            sabbe maṃ saraṇaṃ yanti        phaladānassidaṃ phalaṃ.
           |109.69| Sududdasaṃ sunipuṇaṃ             gambhīraṃ supakāsitaṃ
                            phussayitvā 5- viharāmi     phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā.
@5 Po. Ma. phassayitvā. Yu. passitvāna.
           |109.70| Vimokkhe aṭṭha phussitvā    viharāmi anāsavo
                            ātāpī nipako cāpi 1-    phaladānassidaṃ phalaṃ.
           |109.71|  Ye phalaṭṭhā buddhaputtā   khīṇadosā mahāyasā
                            ahaṃ aññataro tesaṃ         phaladānassidaṃ phalaṃ.
           |109.72|  Abhiññāpāramiṃ gantvā  sukkamūlena codito
                            sabbāsave pariññāya      viharāmi anāsavo.
           |109.73|  Tevijjā iddhipattā ca    buddhaputtā mahāyasā
                            dibbasotasamāpannā      tesaṃ aññataro ahaṃ.
           |109.74|  Satasahasse ito kappe     yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |109.75|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |109.76|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |109.77|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.
                             Sabbaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. cāhaṃ.
                           Dasamaṃ padumadhāriyattherāpadānaṃ (520)
     [110] |110.78| Himavantassa avidūre      romaso nāma pabbato
                            buddhobhisambhavo nāma      abbhokāse vasi 1- tadā.
           |110.79|  Bhavanā nikkhamitvāna        padumaṃ dhārayiṃ ahaṃ
                            ekāhaṃ dhārayitvāna         bhavanaṃ punarāgamiṃ.
           |110.80|  Ekatiṃse ito kappe        yaṃ buddhamabhipūjayiṃ
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |110.81|  Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |110.82|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |110.83|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā padumadhāriyo thero imā gāthāyo abhāsitthāti.
                             Padumadhāriyattherassa apadānaṃ samattaṃ.
                                          Uddānaṃ
                   kurañjiyaṃ kapiṭṭhañca           kosumbaṃ atha ketakaṃ
                   nāgapupphajjunañceva          kuṭaji ghosasaññako.
@Footnote: 1 Ma. Yu. sabbattha vasī.
                   Thero ca sabbaphalado             tathā padumadhāriyo
                   asīti cetthe gāthāyo         tisso gāthā taduttari.
                       Phaladāyakavaggo dvepaññāso.
                                      -----------
                      Tepaññāso tiṇadāyakavaggo
               paṭhamaṃ tiṇamuṭṭhidāyakattherāpadānaṃ (521)
     [111] |111.1| Himavantassa avidūre        lambako nāma pabbato
                         tattheva 1- tisso sambuddho abbokāsamhi caṅkami.
           |111.2| Migaluddho pure 2- āsiṃ       araññe kānane ahaṃ
                         disvānāhaṃ devadevaṃ            tiṇamuṭṭhimadāsahaṃ.
           |111.3| Nisīdanatthaṃ buddhassa            datvā cittaṃ pasādayiṃ
                         sambuddhaṃ abhivāditvā         pakkāmiṃ uttarāmukho.
           |111.4| Aciraṃ gatamattaṃ 3- maṃ            migarājā aheṭhayi 4-
                         sīhena ghāṭito 5- santo     tattha kālaṃ kato ahaṃ.
           |111.5| Āsanne me kataṃ kammaṃ        buddhaseṭṭhe anāsave
                         sumutto saravegova 6-          devalokaṃ agañchahaṃ.
           |111.6| Yūpo tattha subho āsi          puññakammābhinimmito
                         sahassakaṇḍo sattageṇḍu     dhajālu haritāmayo.
@Footnote: 1 Yu. tatthopatisso. 2 Yu. tadā. 3 Ma. Yu. gatamattassa. 4 Ma. apoṭhayi.
@5 Ma. poṭhito. Yu. patito. 6 Po. Yu. ... ca.
           |111.7|  Pabhā niddhāvate tassa        sataraṃsīva uggato
                         ākiṇṇo devakaññāhi     āmodiṃ kāmakāmihaṃ.
           |111.8|  Devalokā cavitvāna           sukkamūlena codito
                         āgantvāna manussattaṃ       pattomhi āsavakkhayaṃ.
           |111.9|  Catunavute ito kappe          nisīdanamakāsahaṃ
                         duggatiṃ nābhijānāmi           tiṇamuṭṭhe idaṃ phalaṃ.
           |111.10|  Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |111.11|  Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |111.12|  Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
                        Tiṇamuṭṭhidāyakattherassa apadānaṃ samattaṃ.
                       Dutiyaṃ veccakadāyakattherāpadānaṃ (522)
     [112] |112.13| Vipassino bhagavato        lokajeṭṭhassa tādino
                            ekaṃ 1- veccaṃ mayā dinnaṃ  pasannena sapāṇinā.
           |112.14|  Hatthiyānaṃ assayānaṃ       dibbayānaṃ samajjhagaṃ
                            tena veccakadānena 2-     pattomhi āsavakkhayaṃ.
@Footnote: 1 Ma. ekamañcaṃ. Yu. ekapecchaṃ. 2 Ma. mañcakadānena. Yu. pecchakadānena.
           |112.15|  Ekanavute ito kappe      yaṃ veccamadadiṃ tadā
                            duggatiṃ nābhijānāmi        veccadānassidaṃ phalaṃ.
           |112.16|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |112.17|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |112.18|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā veccakadāyako thero imā gāthāyo abhāsitthāti.
                          Veccakadāyakattherassa apadānaṃ samattaṃ.
                          Tatiyaṃ saraṇagamaniyattherāpadānaṃ (523)
     [113] |113.19| Āruyhamhi 1- tadā nāvaṃ    bhikkhu cājīviko 2- ahaṃ
                            nāvāya bhijjamānāya       bhikkhu me saraṇaṃ adā.
           |113.20|  Ekattiṃse ito kappe      yaṃ so me saraṇaṃ adā
                            duggatiṃ nābhijānāmi        saraṇagamane phalaṃ.
           |113.21|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |113.22|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. āruhimha .... 2 Yu. ca jīvako cahaṃ.
           |113.23|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.
                      Saraṇagamaniyattherassa apadānaṃ samattaṃ.
                    Catutthaṃ abbhañjanadāyakattherāpadānaṃ (524)
     [114] |114.24| Nagare bandhumatiyā        rājuyyāne vasāmahaṃ
                            cammavāsī 1- tathā āsiṃ   kamaṇḍaludharo ahaṃ.
           |114.25|  Addasaṃ virajaṃ 2- buddhaṃ      sayambhuṃ aparājitaṃ
                            ātāpinaṃ 3- pahitattaṃ     jhāyiṃ jhānarataṃ isiṃ 4-.
           |114.26|  Sabbakāmasamiddhiñca       oghatiṇṇamanāsavaṃ
                            disvā pasanno sumano      abbhañjanamadāsahaṃ.
           |114.27|  Ekanavute ito kappe      yaṃ dānamadadiṃ tadā
                            duggatiṃ nābhijānāmi        abbhañjanassidaṃ phalaṃ.
           |114.28|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |114.29|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |114.30|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. dhammavādī. 2 Ma. vimalaṃ. 3 Ma. Yu. padhānaṃ pahitattaṃ taṃ. 4 Ma. Yu. vasiṃ.
Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.
                      Abbhañjanadāyakattherassa apadānaṃ samattaṃ.
                      Pañcamaṃ supaṭadāyakattherāpadānaṃ 1- (525)
     [115] |115.31| Divāvihārā nikkhanto  vipassī lokanāyako
                            lahuṃ supaṭikaṃ 2- datvā      kappaṃ saggamhi modahaṃ.
           |115.32| Ekanavute ito kappe       yaṃ supaṭikamadāsahaṃ
                            duggatiṃ nābhijānāmi        supaṭassa idaṃ phalaṃ.
           |115.33|  Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |115.34|  Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                            tisso vijjā anuppattā  kataṃ baddhassa sāsanaṃ.
           |115.35|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo abhāsitthāti.
              Supaṭadāyakattherassa apadānaṃ samattaṃ.
              Chaṭṭhaṃ daṇḍadāyakattherāpadānaṃ (526)
     [116] |116.36| Kānanaṃ vanamoggayha    veḷuṃ chetvānahaṃ tadā
                            ālambanaṃ karitvāna         saṅghassa adadiṃ ahaṃ 3-.
@Footnote: 1 Ma. Yu. pūpapavadāyakatthera.... 2 Ma. supaṭakaṃ. 3 Ma. bahuṃ.
           |116.37| Tena cittappasādena        subbate abhivādayiṃ 1-
                            ālambadaṇḍaṃ datvāna    pakkāmiṃ uttarāmukho.
           |116.38| Catunavute ito kappe        yaṃ daṇḍamadadiṃ tadā
                            duggatiṃ nābhijānāmi        daṇḍadānassidaṃ phalaṃ.
           |116.39| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |116.40| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |116.41| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti.
                         Daṇḍadāyakattherassa apadānaṃ samattaṃ.
                                      Tevīsatimaṃ bhāṇavāraṃ.
                         Sattamaṃ girinelapūjakattherāpadānaṃ (527)
     [117] |117.42| Migaluddho pure āsiṃ  vivane vicaraṃ ahaṃ
                            addasaṃ virajaṃ buddhaṃ            sabbadhammāna pāraguṃ.
           |117.43| Tasmiṃ mahākāruṇike         sabbasattahite rate
                            pasannacitto sumano         nelapupphaṃ apūjayiṃ.
@Footnote: 1 Ma. Yu. abhivādiya.
           |117.44|  Ekattiṃse ito kappe      yaṃ pupphamabhipūjayiṃ
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |117.45|  Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |117.46|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |117.47|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā girinelapūjako thero imā gāthāyo abhāsitthāti.
                       Girinelapūjakattherassa apadānaṃ samattaṃ.
                     Aṭṭhamaṃ bodhisammajjakattherāpadānaṃ (528)
     [118] |118.48|  Ahaṃ pure bodhipattaṃ     ujjhitaṃ cetiyaṅgaṇe
                            taṃ gahetvāna chaḍḍesiṃ     alabhiṃ vīsatiṃ guṇe.
           |118.49|  Tassa kammassa tejena     saṃsaranto bhavābhave
                            duve bhave saṃsarāmi            devatte cāpi mānuse.
           |118.50|  Devalokā cavitvāna        āgantvā mānusaṃ bhavaṃ
                            duve kule pajāyāmi         khattiye cāpi brāhmaṇe.
           |118.51|  Aṅgapaccaṅgasampanno     ārohapariṇāhavā
                            abhirūpo suci homi            sampuṇṇako 1- anūnako.
@Footnote: 1 Ma. Yu. sampuṇṇaṅgo.
           |118.52|  Devaloke manusse vā       jāto vā yattha katthaci
                            bhave suvaṇṇavaṇṇo ca      uttattakanakūpamo.
           |118.53|  Mudu 1- maddavā siniddhā  sukhumā sukumārikā
                            chavi me sabbadā hoti       bodhipatte suchaḍḍite.
           |118.54|  Yato kutoci gatīsu            sarīre samudāgate
                            na limpati rajojallaṃ          vipāko pattachaḍḍite.
           |118.55|  Uṇhe vātātape tassa    aggitāpena vā pana 2-
                            gatte sedā na muñcanti   vipāko pattachaḍḍite.
           |118.56|  Kuṭṭhaṃ gaṇḍo kilāso ca   tilakā piḷakā tathā
                            na honti kāye daddu ca    vipāko pattachaḍḍite.
           |118.57|  Aparampi guṇantassa        nibbattati bhavābhave
                            rogā na honti kāyasmiṃ    vipāko pattachaḍḍite.
           |118.58|  Aparampi guṇantassa        nibbattati bhavābhave
                            na honti cittajā pīḷā    vipāko pattachaḍḍite.
           |118.59|  Aparampi guṇantassa        nibbattati bhavābhave
                            amittā na bhavantassa      vipāko pattachaḍḍite.
           |118.60|  Aparampi guṇantassa        nibbattati bhavābhave
                            anūnabhogo bhavati             vipāko pattachaḍḍite.
           |118.61|  Aparampi guṇantassa        nibbattati bhavābhave
                            aggirājūhi corehi           na hoti udakā 3- bhayaṃ.
@Footnote: 1 Ma. Yu. mudukā .... 2 Yu. puna. 3 Ma. Yu. udake.
           |118.62|  Aparampi guṇantassa        nibbattati bhavābhave
                            dāsī dāsā anucarā        honti cittānuvattakā.
           |118.63|  Yamhi āyuppamāṇamhi   jāyate mānuse bhave
                            tato na hāyate āyu        tiṭṭhate yāvatāyukaṃ.
           |118.64|  Abbhantarā ca 1- bāhirā  negamā ca saraṭṭhakā
                            anuyuttā honti sabbepi   vuddhikāmā sukhicchakā.
           |118.65|  Bhogavā yasavā homi         sirimā ñātipakkhavā
                            avero 2- gatasantāso     bhavehi 3- sabbadā bhave.
           |118.66|  Devā manussā asurā       gandhabbā yakkharakkhasā
                            sabbe te parirakkhanti       bhave saṃsarato sadā.
           |118.67|  Devaloke manusse vā 4-  anubhotvā ubho yase
                            avasāne ca nibbānaṃ        sivaṃ patto anuttaraṃ.
           |118.68|  Sambuddhamuddisitvāna     bodhiṃ vā tassa satthuno
                            yo puññaṃ pasave poso     tassa kiṃ nāma dullabhaṃ.
           |118.69|  Magge phale ca āgame       jhānābhiññāguṇesu ca
                            aññesaṃ adhiko hutvā      nibbāyati 5- anāsavo.
           |118.70|  Purehaṃ bodhiyā pattaṃ        chaḍḍetvā haṭṭhamānaso
                            imehi vīsataṅgehi             samaṅgī homi sabbadā.
           |118.71|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Yu. bahicarā. 2 Ma. Yu. apetabhayasantāso. 3 Yu. bhavesaṃ sabbato.
@4 Ma. ca. 5 Ma. Yu. nibbāyāmi.
           |118.72|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |118.73|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti.
                          Bodhisammajjakattherassa apadānaṃ samattaṃ.
                      Navamaṃ āmaṇḍaphaladāyakattherāpadānaṃ (529)
     [119] |119.74| Padumuttaro nāma jino  sabbadhammāna pāragū
                            vuṭṭhahitvā samādhimhā     caṅkami lokanāyako.
           |119.75|  Khāribhāraṃ gahetvāna         āharanto phalaṃ tadā
                            addasaṃ virajaṃ buddhaṃ            caṅkamantaṃ mahāmuniṃ.
           |119.76|  Pasannacitto sumano        sire katvāna añjaliṃ
                            sambuddhaṃ abhivādetvā     āmaṇḍamadadiṃ phalaṃ.
           |119.77|  Satasahasse ito kappe    yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi        āmaṇḍassa idaṃ phalaṃ.
           |119.78|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     vīharāmi anāsavo.
           |119.79|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |119.80|  Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā gāthāyo abhāsitthāti.
                       Āmaṇḍaphaladāyakattherassa apadānaṃ samattaṃ.
                              Dasamaṃ sugandhattherāpadānaṃ (530)
     [120] |120.81| Imamhi bhaddake kappe  brahmabandhu mahāyaso
                            kassapo nāma nāmena 1-  uppajji vadataṃ varo.
           |120.82|  Anubyañjanasampanno    dvattiṃsavaralakkhaṇo
                            byāmappabhāparivuto        raṃsijālasamutthato.
           |120.83|  Assāsetā yathā cando   suriyo viya pabhaṅkaro
                            nibbāpetā yathā megho   sāgarova guṇākaro.
           |120.84|  Dharaṇīriva sīlena                himavāva samādhinā
                            ākāso viya paññāya     asaṅgo anilo yathā.
           |120.85|  Anūno 2- yathāvihāro     parisāsu visārado
                            saccāni sampakāseti       uddharanto mahājanaṃ.
           |120.86|  Tadāhaṃ 3- bārāṇasiyaṃ    seṭṭhiputto mahāyaso
                            āsabhaṃ 4- dhanadhaññassa    pahutassa bahū mamaṃ 5-.
           |120.87|  Jaṅghavihāraṃ vicaraṃ              migadāyaṃ upeccahaṃ
                            addasaṃ nāthasatthāraṃ 6-    desentaṃ amataṃ padaṃ.
@Footnote: 1 Ma. gottena. 2 Ma. Yu. sakadāci mahāvīro. 3 Ma. Yu. tadā hi. 4 Ma. Yu.
@āsahaṃ .... 5 Ma. Yu. tadā. 6 Ma. ... virajaṃ buddhaṃ. Yu. ... tādisaṃ buddhaṃ.
           |120.88|  Visaṭṭhakantavacanaṃ             karavikasamassaraṃ
                            haṃsadundubhinigghosaṃ 1-     viññāpentaṃ mahājanaṃ.
           |120.89|  Disvā devātidevantaṃ      sutvā ca madhuraṃ saraṃ 2-
                            pahāyānappake bhoge      pabbajiṃ anagāriyaṃ.
           |120.90|  Evaṃ pabbajitovāhaṃ          na cirena bahussuto
                            ahosiṃ dhammakathiko           vicittapaṭibhāṇavā.
           |120.91|  Mahāparisamajjhehaṃ           satthunova 3- punappunaṃ
                            vaṇṇayiṃ hemavaṇṇassa     vaṇṇaṃ vaṇṇavisārado.
           |120.92|  Esa khīṇāsavo buddho      anīgho chinnasaṃsayo
                            sabbakammakkhayaṃ patto     vimutto 4- upadhikkhaye
                            esa so bhagavā buddho      esa sīho anuttaro.
           |120.93|  Sadevakassa lokassa         brahmacakkaṃ pavattako
                            danto dametā santo ca    sametā nibbuto isi
                            nibbāpetā ca assattho  assāsetā mahājanaṃ.
           |120.94|  Vīro sūro ca vikkanto 5-   pañño kāruṇiko vasī
                            vijitāvī vijito 6- ca          appagabbho anālayo.
           |120.95|  Aneñjo acalo dhīro        amoho asamo muni
                            dhorayho usabho nāgo       sīho sakko garūsupi.
           |120.96|  Virāgo vimalo brahmā      vādīsūro raṇañjaho
                            akhilo ca visallo ca           asamo vusabho suci.
@Footnote: 1 Ma. haṃsarutehi nigghosaṃ. 2 Ma. Yu. giraṃ. 3 Ma. Yu. haṭṭhacitto. 4 Ma.
@vimuttopadhisaṅkhaye. 5 Po. Yu. ... dhīro ca. 6 Ma. Yu. ... ca sa jino.
           |120.97| Brāhmaṇo samaṇo nātho bhisakko sallasandhuto 1-
                           yodho buddho sutāsuto       acalo mudito sito.
           |120.98| Katadantā 2- vahattā ca   kattā netā pakāsitā
                           sampahaṃsitā settā 3- ca  chettā sotā pasaṃsitā.
           |120.99| Avilo 4- ca visallo ca       anīgho akathaṃkathī
                            anejo virajo khattā          gandhā vattā 5- pakāsitā.
           |120.100| Tāretā atthakāretā 6- kāretā sampadāritā
                             pāpetā sahitā hantā 7- tāpitā 8- ca visositā.
           |120.101| Saccaṭṭhitosamasamo 9-      asahāyo dayālayo
                             accheramanto 10- akuho   katāvī isi sattamo.
           |120.102| Nitiṇṇakaṅkho nimmāno  appameyyo anūpamo
                             sabbavākyapathātīto       sabbaneyyantito 11- jino.
           |120.103| Sataraṃsīvare 12- tasmiṃ        pasādo amatāvaho
                              tasmā buddhe ca dhamme ca    saṅghe saddhā mahatthikā.
           |120.104| Guṇehi evamādīhi            tilokasaraṇuttamaṃ
                              vaṇṇento parisamajjhe     kathiṃ dhammakathaṃ ahaṃ.
           |120.105| Tato cutohaṃ tusite            anubhotvā mahāsukhaṃ
                              tato cuto manussesu          jāto homi sugandhiko.
           |120.106| Nissāso mukhagandho ca       dehagandho tatheva me
                              so 13- ca gandhova satataṃ   sabbagandhova hoti me.
@Footnote: 1 Ma. Yu. sallakattako. 2 Ma. dhātā dhatā ca santi ca. Yu. tātā tantā ca hantā ca.
@3 Ma. bhettā. Yu. bhottā. 4 Ma. Yu. akhilo. 5 Yu. mettā.
@6 Po. Yu. ... atha tāretā. 7 Ma. kantā. 8 Ma. Yu. hantā ātāpī tāpaso.
@9 Ma. Yu. samacitto. 10 Ma. accherasatto. Yu. accherasanto.
@11 Ma. saccaneyyantagū. Yu. saccaneyyantago. 12 Ma. Yu. sattasāravare.
@13 Ma. Yu. sedagandho.
           |120.107| Mukhagandho sadā mayhaṃ        padumuppalacampako
                              atikanto 1- sadā vāti    sarīro ca tatheva me.
           |120.108| Guṇatthavassa sabbantaṃ       phalantaṃ paramabbhutaṃ
                              ekaggamanasā sabbe        bhāsitassa 2- suṇātha me.
           |120.109| Guṇaṃ buddhassa vatvāna       hitāyanaṃ 3- sukhāvahaṃ
                              sucitto 4- homi sabbattha saṅgho vīrasamāsuto 5-.
           |120.110| Yasassī sukhito kanto         jutimā piyadassano
                              vattā aparibhūto ca            niddoso paññavā tathā.
           |120.111| Khīṇe pāsusi 6- nibbānaṃ  sulabhaṃ buddhabhattinaṃ 7-
                              tesaṃ hetuṃ pavakkhāmi          taṃ suṇātha yathātathaṃ.
           |120.112|  Santaṃ yasaṃ bhagavato           vicinā 8- abhivādayaṃ
                              yattha 9- yatthupapannopi    yasassī tena homahaṃ.
           |120.113| Dukkhassantakaraṃ buddhaṃ        dhammaṃ santaṃ asaṅkhataṃ
                              vaṇṇayaṃ sukhado āsiṃ         sattānaṃ sukhito tato.
           |120.114| Guṇaṃ vadanto buddhassa      buddhapītisamāyuto
                              sakanti 10- parakanti ca    āsiṃ tena ca kantimā.
           |120.115| Jino yo 11- titthikātiṇṇo  abhibhuyya kutitthiye
                              guṇaṃ vadanto thomesiṃ 12-  nāyakaṃ jutimā tato.
           |120.116| Piyaṅkāriṃ janassāpi          sambuddhassa guṇaṃ vadaṃ
                              saradiva sasaṅkohaṃ               tenāsiṃ piyadassano.
@Footnote: 1 Ma. parisanto .... Yu. atisanto. 2 Ma. Yu. vaṇṇayissaṃ. 3 Ma. hitāya ca na
@sadisaṃ. Yu. ... janasandhisu. 4 Ma. Yu. sukhito. 5 Ma. vīrasamāyuto. Yu. rasaddho
@visamāyuto. 6 Ma. āyusi. Yu. khīṇevāyupi. 7 Ma. Yu. buddhabhattino. 8 Ma. Yu.
@vidhinā. 9 Ma. tattha tatthūpapannopi. 10 Ma. Yu. sakantiṃ parakantiñca janayiṃ ....
@11 Ma. ... te titthikākiṇṇe. Yu. janoghe titthikākiṇṇe. 12 Ma. Yu. jotesiṃ.
           |120.117| Yathāsattivasenāhaṃ           sabbavācāhi santhaviṃ
                              sugataṃ tena vaṅgīso            vicittapaṭibhāṇavā.
           |120.118| Ye bālā vimatiṃ pattā      paribhonti mahāmuniṃ
                              niggahiṃ te sadhammena         paribhūtena tenahaṃ.
           |120.119| Buddhavaṇṇehi sattānaṃ     kilese apanesahaṃ
                              nikkilesamano homi          tassa kammassa vāhasā.
           |120.120| Sotūnaṃ buddhimajaniṃ            buddhānussatidesako
                              tenāpicāsiṃ 1- sappañño   nipuṇatthavipassako.
           |120.121| Sabbāsavaparikkhīṇo          tiṇṇasaṃsārasāgaro
                              vasī 2- ca anupādāno      pāpuṇissāmi nibbutiṃ.
           |120.122| Imasmiṃyeva kappasmiṃ         yamahaṃ santhaviṃ jinaṃ
                              duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |120.123| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                              nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |120.124| Svāgataṃ vata me āsi         mama buddhassa santike
                              tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |120.125| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                              chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhāsitthāti.
                                   Sugandhattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. tenāhamāsiṃ. 2 Ma. Yu. sikhīva.
                                              Uddānaṃ
                    tiṇado veccado ceva            saraṇabbhañjanampado
                    supaṭo daṇḍadāyī ca           nelapūjī tatheva ca.
                    Bodhisammajjakomaṇḍo        sugandho dasamo dijo
                    gāthāsataṃ satevīsaṃ                gaṇitaṃ cettha sabbaso.
                               Tiṇadāyakavaggo tepaññāso.
                                       ---------------------
                          Catupaññāsamo kaccāyanavaggo
                    paṭhamaṃ mahākaccāyanattherāpadānaṃ (531)
     [121] |121.1| Padumuttaro nāma jino      anejo ajitañjino 1-
                         satasahasse kappānaṃ             ito uppajji nāyako.
           |121.2| Vīro kamalapattakkho              sasaṅkavimalānano
                         kañcanatacasaṅkāso 2-         ravidittisamappabho.
           |121.3| Sattanettamanoharī 3-          varalakkhaṇabhūsito
                         sabbavākyapathātīto            manujāmarasakkato.
           |121.4| Sambuddho bodhayaṃ satte        vātiho 4- madhurassaro
                         karuṇānaddhasantāno           parisāsu visārado.
           |121.5| Deseti madhuraṃ dhammaṃ                catusaccupasaṃhitaṃ
                         nimugge mohapaṅkamhi           samuddharati pāṇino.
           |121.6| Tadā ekacaro hutvā            tāpaso himavālayo
                         nabhasā mānusaṃ lokaṃ              gacchanto jinamaddasaṃ.
           |121.7| Upecca santikaṃ tassa            assosiṃ dhammadesanaṃ
                         vaṇṇayantassa dhīrassa           sāvakassa mahāguṇaṃ.
           |121.8| Saṅkhittena mayā vuttaṃ           vitthārena pakāsayaṃ
                         parisaṃ mañca toseti               yathā kaccāyano ayaṃ.
@Footnote: 1 ma ajitaṃ jayo. Yu. ajitañjayo. 2 Ma. kanakācalasaṅkāso. 3 Ma. Yu. ...hārī.
@4 Ma. Yu. vāgīso.
           |121.9|  Nāhaṃ evamidhekaccaṃ             aññaṃ passāmi sāvakaṃ
                          tasmā tadagge esaggo      evaṃ dhāretha bhikkhavo.
           |121.10| Tadāhaṃ vimhito hutvā       vākyaṃ sutvā manoramaṃ
                           himavantaṃ gamitvāna            āhitvā pupphasañcayaṃ.
           |121.11| Pūjetvā lokasaraṇaṃ           taṃ ṭhānaṃ abhipatthayiṃ
                           tadā mamāsayaṃ ñatvā        byākāsi 1- saraṇālayo.
           |121.12| Passathetaṃ isivaraṃ               niddhantakanakattacaṃ
                           udaggalomamānasaṃ 2-        acalaṃ pañjaliṃ ṭhitaṃ.
           |121.13| Hāsaṃ supuṇṇanayanaṃ          buddhavaṇṇagatāsayaṃ
                            dhammajaṃ 3- uggahadayaṃ       amatāsittasannibhaṃ.
           |121.14| Kaccānassa guṇaṃ sutvā      taṃ ṭhānaṃ patthayiṃ 4- ṭhito
                           anāgatamhi addhāne        gotamassa mahāmune.
           |121.15| Tassa dhammesu dāyādo     oraso dhammanimmito
                           kaccāno nāma nāmena      hessati satthusāvako.
           |121.16| Bahussuto mahāñāṇī       adhippāyavidū muni 5-
                           pāpuṇissati taṃ ṭhānaṃ         yathāyaṃ byākato mayā.
           |121.17| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |121.18| Duve bhave saṃsarāmi             devatte atha mānuse
                           aññaṃ gatiṃ na jānāmi 6-   buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. ... saraṇañjaho. 2 Ma. udaggalomaṃ pīṇaṃsaṃ. Yu. ... pīṇasaṃ. 3 Yu.
@dhammapaṭiggahavaraṃ. 4 Ma. Yu. patthayaṃ. 5 Po. Ma. Yu. mune. 6 Ma. Yu. na
@gacchāmi.
           |121.19| Duve kule pajānāmi          khattiye cāpi brāhmaṇe
                            nīce kule na jāyāmi         buddhapūjāyidaṃ phalaṃ.
           |121.20| Pacchime ca bhave jāto        ujjeniyaṃ pure rame
                            pajjotassa sacaṇḍassa 1- purohitanujātino 2-.
           |121.21| Putto tipitivacchassa 3-     nipuṇo vedapāragū
                            mātā ca candanapadumā 4-  kaccānohaṃ varattaco.
           |121.22| Vīmaṃsanatthaṃ buddhassa           bhūmipālena pesito
                            disvā mokkhapuradvāraṃ       nāyakaṃ guṇasañcayaṃ.
           |121.23| Sutvāna vimalaṃ vākyaṃ         gatipaṅkavisodhanaṃ
                            pāpuṇiṃ amataṃ santaṃ           sesehi 5- saha sattahi.
           |121.24| Adhippāyavidū jāto           sugatassa mahāmate
                            ṭhapito etadagge ca           susamiddhamanoratho.
           |121.25| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |121.26| Svāgataṃ vata me āsi          mama buddhassa santike
                            tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |121.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti.
                           Mahākaccāyanattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Yu. acaṇḍassa. 2 Ma. purohitadijādhino. 3 Ma. Yu. tiriṭivacchassa.
@4 Ma. candimā nāma. Yu. candapadumā. 5 Yu. satehi saha pañcahi.
                              Dutiyaṃ vakkalittherāpadānaṃ (532)
     [122] |122.28| Ito satasahassamhi      kappe uppajji nāyako
                            anomanāmo amito          nāmena padumuttaro.
           |122.29| Padumākāravadano             padumāmalasucchavī
                            lokenānūpalitto ca         toyena padumaṃ yathā.
           |122.30| Dhīro padumapattakkho           kanto ca padumaṃ yathā
                            padumuttaragandho ca            tasmā so padumuttaro.
           |122.31| Lokajeṭṭho ca nimmāno     andhānaṃ nayanūpamo
                            santaveso guṇanidhi            karuṇāmatisāgaro.
           |122.32| Sa kadāpi mahāvīro            brahmāsurāsuraacchito 1-
                            sadevamanujākiṇṇe 2-      janamajjhe januttamo 3-.
           |122.33| Vadanena sugandhena             madhurena sutena 4- ca
                            rañjayaṃ parisaṃ sabbaṃ            santhavi sāvakaṃ sakaṃ.
           |122.34| Saddhādhimutto sumati          mama dassanasālayo
                            natthi etādiso añño    yathāyaṃ bhikkhu vakkali.
           |122.35| Tadāhaṃ haṃsavatiyā              nagare brāhmaṇassatrajo
                            hutvā sutvā ca taṃ vākyaṃ    taṇṭhānaṃ abhirocayiṃ.
           |122.36| Sasāvakantaṃ vimalaṃ              nimantetvā tathāgataṃ
                            sattāhaṃ bhojayitvāna        dussehi chādayiṃ tadā.
@Footnote: 1 Ma. brahmāsurasuraccito. Yu. brahmāmarasuraccito. 2 Yu. sadevamanujākiṇṇo.
@3 Ma. jinuttamo. 4 Po. rudena. Ma. Yu. rutena.
           |122.37| Nipacca sirasā tassa           anantaguṇasāgare
                            nimuggo pītisampuṇṇo    imaṃ vacanamabraviṃ.
           |122.38| Yo so tayā santhavito       idha 1- saddhādhimutto isi
                            bhikkhu saddhāvataṃ aggo      tādisohaṃ 2- mahāmuni.
           |122.39| Evaṃ vutte mahāvīro          anāvaraṇadassano
                            imaṃ vākyaṃ udīrayi 3-        parisāya mahāmuni.
           |122.40| Passathetaṃ māṇavakaṃ            pītamaṭṭhanivāsanaṃ
                            hemayaññopacitaṅgaṃ          jananettamanoharaṃ.
           |122.41| Eso anāgataddhāne        gotamassa mahesino
                            aggo saddhādhimuttānaṃ      sāvakoyaṃ bhavissati.
           |122.42| Devabhūto manusso vā         sabbasantāpavajjito
                            sabbabhogaparibyuḷho       sukhito saṃsarissati.
           |122.43| Satasahasse ito kappe      okkākakulasambhavo
                            gotamo nāma nāmena       satthā loke bhavissati.
           |122.44| Tassa dhammesu dāyādo      oraso dhammanimmito
                            vakkali nāma nāmena         hessati satthusāvako.
           |122.45| Tena kammavisesena            cetanāpaṇidhīhi ca
                            jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
           |122.46| Sabbattha sukhito hutvā      saṃsaranto bhavābhave
                            sāvatthiyaṃ pure jāto         kule aññatare ahaṃ.
@Footnote: 1 Ma. ito sattamake muni. Yu. ...sattamakehani. 2 Ma. Yu. tādiso homahaṃ mune.
@3 Ma. Yu. udīresi.
           |122.47| Nonitaṃ sukhumālaṃ maṃ             ṭhitaṃ 1- pallavakomalaṃ
                            mātā 2- uttānasayanaṃ    pisācabhayatajjitā.
           |122.48| Pādamūle mahesissa          sayāpesi 3- dinamānasā
                            imaṃ dadāmi te nātha          saraṇaṃ hohi nāyaka.
           |122.49| Tadā paṭiggahi so maṃ         bhītānaṃ saraṇo muni
                            jālinā cakkaṅkitena 4-    mudukomalapāṇinā.
           |122.50| Tadā pabhūti jātohaṃ 5-      arakkheyyena rakkhito
                            sabbabyādhivinimutto 6-   sukhena parivutthito 7-.
           |122.51| Sugatena vinābhūto             ukkaṇṭhāmi muhuttakaṃ
                           jātiyā sattavassohaṃ          pabbajiṃ anagāriyaṃ.
           |122.52| Sabbapāramisambhūtaṃ           nīlakkhinayanaṃ varaṃ 8-
                            rūpaṃ sabbaṃ subhākiṇṇaṃ       atitto viharāmahaṃ 9-.
           |122.53| Buddharūparatiṃ ñatvā           tadā ovadi maṃ jino
                            alaṃ vakkali kiṃ rūpe             ramase bālanandite.
           |122.54| Yo hi passati saddhammaṃ       so maṃ passati paṇḍito
                            apassamāno saddhammaṃ       maṃ passaṃpi na passati.
           |122.55| Anantādīnavo kāyo         visarukkhasamūpamo
                            āvāso sabbarogānaṃ       puñjo dukkhassa kevalo.
           |122.56| Nibbindiya tato rūpe         khandhānaṃ udayabbayaṃ
                            passaṃ 10- sabbakilesānaṃ  sukhenantaṃ gamissasi.
@Footnote: 1 Ma. Yu. jātapallavakomalaṃ. 2 Ma. Yu. mandaṃ. 3 Ma. sāyesuṃ. Yu. sāyeyyuṃ.
@4 Yu. saṅkhalaṅkena. 5 Ma. Yu. tenāhaṃ. 6 Ma. sabbaveravinimutto. Yu.
@sabbūpadhivinimutto. 7 Ma. parivuddhito. Yu. parivaḍḍhito. 8 Yu. paraṃ. 9 Yu.
@bihayāmahaṃ. 10 Ma. passa upakkilesānaṃ.
           |122.57| Evaṃ tenānusiṭṭhohaṃ         nāyakena hitesinā
                            gijjhakūṭaṃ samāruyha         jhāyāmi girikandare 1-.
           |122.58| Ṭhito pabbatapādamhi       assāsayaṃ 2- mahāmuni
                            vakkalīti jināvoca 3-       taṃ sutvā mudito ahaṃ.
           |122.59| Pakkhandiṃ selapabbhāre      anekasataporise
                            tadā buddhānubhāvena       sukheneva mahiṃ gato.
           |122.60| Punāpi dhammaṃ deseti         khandhānaṃ udayabbayaṃ
                            tamahaṃ dhammamaññāya       arahattaṃ apāpuṇiṃ.
           |122.61| Sumahāpurisamajjhe            tadā maṃ caraṇantako 4-
                            aggaṃ saddhādhimuttānaṃ      paññāpeti mahāmati.
           |122.62| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                            duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           |122.63| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |122.64| Svāgataṃ vata me āsi         mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |122.65| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā vakkali thero imā gāthāyo abhāsitthāti.
                                Vakkalittherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. giriniddare. 2 Ma. assāsayi. Po. mamahāsaṃ. Yu. mamāhasa. 3 Ma.
@Yu. jinovācaṃ. 4 Ma. caraṇantago. Yu. maraṇantago.
                              Tatiyaṃ mahākappinattherāpadānaṃ (533)
     [123] |123.66| Padumuttaro nāma jino   sabbadhammāna pāragū
                            udito ajatākāse 1-       raviva saradambare.
           |123.67| Vacanābhāya bodheti            veneyyapadumāni so
                            kilesapaṅkaṃ soseti            matiraṃsīhi nāyako.
           |123.68| Titthiyānaṃ yase 2- hanti    vajiratā 3- yathā ravi
                            sabbattha 4- sampakāseti  rattindivaṃ 5- divākaro.
           |123.69| Guṇānaṃ āyatibhūto           ratanānaṃva sāgaro
                            pajunnoriva 6- bhūtānaṃ        dhammameghena vassati.
           |123.70| Akkhadasso tadā āsiṃ       nagare haṃsasavhaye
                            upecca dhammamassosiṃ        jalajuttamanāmino.
           |123.71| Ovādakassa bhikkhūnaṃ          sāvakassa satāvino 7-
                            guṇaṃ pakāsayantassa          hāsayantassa 8- me manaṃ.
           |123.72| Sutvā pītito 9- sumano     nimantetvā tathāgataṃ
                            sasissaṃ bhojayitvāna          taṇṭhānaṃ abhipatthayiṃ.
           |123.73| Tadā haṃsasamabhāgo            haṃsadundubhinissano 10-
                            passathetaṃ mahāmattaṃ         vinicchayavisāradaṃ.
           |123.74| Mama pādamūle patitaṃ           samuddhaggatanuruhaṃ 11-
                            jūmuttavaṇṇaṃ 12- ruciraṃ     pasannayanānanaṃ.
@Footnote: 1 Yu. jaradākāse. 2 Ma. Yu. yaso. 3 Yu. khajjotābhā. 4 Ma. saccatthābhaṃ.
@5 Ma. Yu. ratanaṃ va. 6 Yu. pajunnopiva bhūtāni. 7 Ma. Yu. katāvino. 8 Ma.
@tappayantassa. Yu. vāsayantassa. 9 Ma. Yu. patīto. 10 Yu. ...nīvaco.
@11 Ma. Yu. samuggatatanūruhaṃ. 12 Ma. Yu. jimūtavaṇṇaṃ piṇaṃsaṃ.
           |123.75| Parivārena mahatā             rājayuttaṃ mahāyasaṃ
                            eso kathāvino ṭhānaṃ        pattheti muditāya 1- so.
           |123.76| Iminā piṇḍapātena        cāgena paṇidhīhi ca
                            kappasatasahassāni           nupapajjati duggatiṃ.
           |123.77| Devesu devasobhāgyaṃ         manussesu mahaggataṃ
                            anubhotvāvasesena          nibbānaṃ pāpuṇissati.
           |123.78| Satasahasse ito kappe     okkākakulasambhavo
                            gotamo nāma nāmena       satthā loke bhavissati.
           |123.79| Tassa dhammesu dāyādo     oraso dhammanimmito
                            kappino nāma nāmena      hessati satthusāvako.
           |123.80| Tatohaṃ sukataṃ kāraṃ             katvāna jinasāsane
                            jahitvā mānusaṃ dehaṃ        tusitaṃ agamāsahaṃ.
           |123.81| Devamanussarajjāni           suttaso anusāsiya
                            bārāṇasīsamāsanne        jāto keṇiyajātiyā.
           |123.82| Satasahassaparivāro            sapajāpatiko ahaṃ
                            pañcapaccekabuddhānaṃ       satāni samupaṭṭhahiṃ.
           |123.83| Temāsaṃ bhojayitvāna         acchādampi 2- ticīvaraṃ
                            tato cutā mayaṃ sabbe       ahumha tidasūpagā.
           |123.84| Puno sabbe manussattaṃ     āgatamha tato cutā
                            kukkuṭamhi pure jātā       himavantassa passato.
@Footnote: 1 Ma. muditāsayo. 2 Po. acchādimhi .  Ma. pacchādamha. Yu. pacchādammi.
           |123.85| Kappino nāmahaṃ āsiṃ        rājaputto mahāyaso
                            sesāmaccakule jātā        mameva parivārayuṃ.
           |123.86| Mahārajjasukhaṃ patto           sabbakāmasamiddhimo 1-
                            vāṇijehi samakkhātaṃ          buddhuppādamahaṃ suṇiṃ.
           |123.87| Buddho loke samuppanno   asamo ekapuggalo
                            so pakāseti saddhammaṃ       amataṃ sukhamuttamaṃ.
           |123.88| Suyuttā tassa sissā ca     sumuttā ca anāsavā
                            sutvā nesaṃpi 2- vacanaṃ       sakkaritvāna vāṇije.
           |123.89| Pahāya 3- rajjaṃ sāmacco   nikkhamiṃ buddhamāmako
                            nadiṃ disvā mahācandaṃ       pūritaṃ samatittikaṃ.
           |123.90| Appatitthaṃ anālambaṃ        duttaraṃ sīghabāhiniṃ
                            guṇaṃ saritvā buddhassa        sotthinā samatikkamiṃ.
           |123.91| Bhavasotaṃ sace buddho           tiṇṇo lokantagū vidū
                            etena saccavajjena           gamanaṃ me samijjhatu.
           |123.92| Yadi santigamo maggo        mokkhadaṃ 4- santikaṃ sukhaṃ
                            etena saccavajjena           gamanaṃ me samijjhatu.
           |123.93| Saṅgho ce tiṇṇakantāro   puññakhetto anuttaro
                            etena saccavajjena           gamanaṃ me samijjhatu.
           |123.94| Saha kate saccavare              maggā apagataṃ jalaṃ
                            tato sukhena uttiṇṇo      nadītīre manorame.
@Footnote: 1 Ma. Yu. ...dhimā. 2 Ma. Yu. suvacanaṃ. 3 Yu. vihāya. 4 Yu. ca santikaṃ.
           |123.95| Nisinnaṃ addasaṃ buddhaṃ        udentaṃva pabhaṅkaraṃ
                            jalantaṃ hemaselaṃva             dīparukkhaṃva jotitaṃ.
           |123.96| Sasiṃva 1- tārāsahitaṃ          sāvakehi purakkhataṃ
                            vāsavaṃ viya vassantaṃ            devena 2- jananandanaṃ.
           |123.97| Vanditvāna sahāmacco      ekamantaṃ upāvisiṃ
                            tato 3- ajjhāsayaṃ ñatvā buddho dhammamadesayi.
           |123.98| Sutvāna dhammaṃ vimalaṃ           avocumha mayaṃ jinaṃ
                            pabbājehi mahāvīra          otiṇṇamha 4- bhave mayaṃ.
           |123.99| Svākkhāto bhikkhave dhammo  dukkhantassa 5- karāya vo
                           caratha brahmacariyaṃ               iccāha muni sattamo.
           |123.100| Saha vācāya sabbepi       bhikkhuvesadharā mayaṃ
                              ahumha upasampannā      sotāpannāva sāsane.
           |123.101| Tato jetavanaṃ gantvā      anusāsi vināyako
                              anusiṭṭho jinenāhaṃ        arahattaṃ apāpuṇiṃ.
           |123.102| Tato bhikkhusahassāni       anusāsimahaṃ tadā
                              mamānusāsanakarā           tepi  āsuṃ anāsavā.
           |123.103| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                              bhikkhuovādakānaggo      kappinoti mahājane 6-.
           |123.104| Satasahasse kataṃ kammaṃ      phalaṃ dassesi me idha
                              sumutto saravegova           kilese jhāpayiṃ mama.
@Footnote: 1 Po. sasaṃva. Yu. sasīva. 2 Ma. desanā jaladantaraṃ. Yu. desanā jalanandanaṃ.
@3 Ma. Yu. tato no āsayaṃ. 4 Ma. nibbindāmha. Yu. nibbiṇṇāmha. 5 Ma. Yu.
@dukkhantakaraṇāya vo. 6 Yu. mahājino.
           |123.105| Kalesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                             nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |123.106| Svāgataṃ vata me āsi       mama buddhassa santike
                              tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |123.107| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo abhāsitthāti.
                             Mahākappinattherassa apadānaṃ samattaṃ.
                           Catutthaṃ dabbamallaputtattherāpadānaṃ (534)
     [124] |124.108| Padumuttaro nāma jino  sabbalokavidū muni
                              ito satasahassamhi        kappe uppajji cakkhumā.
           |124.109| Ovādako viññāpako   tārako sabbapāṇinaṃ
                               desanākusalo buddho     tāresi janataṃ bahuṃ.
           |124.110| Anukampako kāruṇiko    hitesī sabbapāṇinaṃ
                             sampatte titthiye sabbe  pañcasīle patiṭṭhahi.
           |124.111| Evaṃ nirākulaṃ āsi          suññataṃ titthiyehi ca
                              vicittaṃ arahantehi          vasībhūtehi tādibhi.
           |124.112| Ratanānaṭṭhapaññāsaṃ      uggato so mahāmuni
                              kañcanagghiyasaṅkāso      battiṃsavaralakkhaṇo.
           |124.113| Vassasatasahassāni          āyu vijjati tāvade
                               tāvatā tiṭṭhamāno so   tāresi janataṃ bahuṃ.
           |124.114| Tadāhaṃ haṃsavatiyaṃ             seṭṭhiputto mahāyaso
                              upetvā lokapajjotaṃ      assosiṃ dhammadesanaṃ.
           |124.115| Senāsanāni bhikkhūnaṃ        paññāpentaṃ sasāvakaṃ
                              kittayantassa vacanaṃ         suṇitvā mudito ahaṃ.
           |124.116| Adhikāraṃ sasaṅghassa          katvā tassa mahesino
                              nipacca sirasā pāde        taṇṭhānaṃ abhipatthayiṃ.
           |124.117| Tadā 1- hi so mahāvīro   mama kammaṃ pakittayi
                              yoyaṃ sasaṅghaṃ bhojesi         sattāhaṃ lokanāyakaṃ.
           |124.118| Soyaṃ kamalapattakkho        sīhaṃso kanakattaco
                              mama pādamūle nipati 2-   patthayaṃ 3- ṭhānamuttamaṃ.
           |124.119| Satasahasse ito kappe    okkākakulasambhavo
                              gotamo nāma nāmena      satthā loke bhavissati.
           |124.120| Sāvako tassa buddhassa    dabbo nāmena vissuto
                              senāsanapaññāpako     aggo hessatiyaṃ tathā 4-.
           |124.121| Tena kammena sukatena      cetanāpaṇidhīhi ca
                              jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |124.122| Satānaṃ tīṇikkhattuñca     devarajjamakārayiṃ
                               tathā 5- pañcasatakkhattuṃ    cakkavatti ahosahaṃ.
@Footnote: 1 Yu. tadāhaṃ sa. 2 Yu. patito. 3 Yu. patthayi. 4 Ma. Yu. tadā. 5 Ma.
@Yu. satānaṃ.
           |124.123| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                               sabbattha sukhito āsiṃ      tassa kammassa vāhasā.
           |124.124| Ekanavute ito kappe      vipassī nāma nāyako
                               uppajji cārunayano 1-   sabbadhammavipassako.
           |124.125| Duṭṭhacitto upavadiṃ          sāvakaṃ tassa tādino
                               sabbāsavaparikkhīṇaṃ         suddhoti ca vijāniya.
           |124.126| Tasseva naravīrassa            sāvakānaṃ mahesinaṃ
                               salākaṃ ca gahetvāna       khīrodanamadāsahaṃ.
           |124.127| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                               kassapo nāma nāmena    uppajji vadataṃ varo.
           |124.128| Sāsanaṃ jotayitvāna 2-    abhibhuyya kutitthiye
                               veneyye vinayitvāna       nibbuto so sasāvako.
           |124.129| Sasisse nibbute nāthe    atthamentamhi sāsane
                               devā kandiṃsu saṃviggā     muttakesā rudamukhā.
           |124.130| Nibbāyissati dhammakkho   na passissāma subbate
                               na suṇissāma saddhammaṃ    aho no appapuññatā.
           |124.131| Tadāyaṃ paṭhavī sabbā        acalā sā pulāpulī 3-
                               sāgaro ca sasokova         vinadī karuṇaṃ giraṃ.
           |124.132| Catuddisā dundubhiyo       nādayiṃsu amānusā
                               samantato asaniyo         patiṃsu 4- ca bhayāvahā.
@Footnote: 1 Ma. cārudassano. 2 Yu. ...so. 3 Ma. Yu. calācalā. 4 Ma. phaliṃsu.
           |124.133| Ukkā patiṃsu nabhasā        dhūmaketu padissatha 1-
                               sadhūmā 2- jālavaṭṭā ca  raviṃsu karuṇaṃ migā.
           |124.134| Uppāde dāruṇe disvā   sāsanatthaṅgasūcake
                               saṃviggā bhikkhavo satta     cintayimha mayaṃ tadā.
           |124.135| Sāsanena vināmhākaṃ 3-  jīvitena alaṃ mayaṃ
                               pavisitvā mahāraññaṃ      yuñjāma jinasāsanaṃ.
           |124.136| Addasamha tadāraññe    ubbiddhaṃ selapabbataṃ 4-
                               nisseṇiyā tamāruyha     nisseṇiṃ pātayimhase.
           |124.137| Tadā ovadi no thero        buddhuppādo sudullabho
                             saddhā 5-6- dullabhā  laddhā thokaṃ sesañca sāsanaṃ.
           |124.138| Nipatanti khaṇātītā         anante dukkhasāgare
                               tasmā payogo kattabbo  yāva 7- tiṭṭhati sāsanaṃ.
           |124.139| Arahā āsi so thero       anāgāmi tadānugo
                               susīlā itare yuttā        devalokaṃ agamhase.
           |124.140| Nibbuto tiṇṇasaṃsāro     suddhāvāse ca ekako
                               ahañca pukkusāti ca       sabhiyo bāhiyo tathā.
           |124.141| Kumārakassapo ceva           tattha tatthūpagā mayaṃ
                               saṃsārabandhanā muttā     gotamenānukampitā.
           |124.142| Mallesu kusinārāyaṃ          jāto gabbheva me sato
                                     mātā matā 8- citakārūḷhā 9-
                                          tato nipatito ahaṃ.
@Footnote: 1 Ma. Yu. ... ca dissati. 2 Yu. sabbathalajasattā ca. 3 Yu. vinā sammā.
@4 Ma. selamuttamaṃ. 5 Ma. saddhāti. 6 Yu. vo. 7 Ma. Yu. yāva
@ṭhāti mune mataṃ. 8 Yu. pitā. 9 Ma. Yu. citāruḷhā.
           |124.143| Patito dabbapuñjamhi     tato dabboti vissuto
                               brahmacāriphalenāhaṃ       vimutto sattavassiko.
           |124.144| Khīrodanaphalenāhaṃ            pañcaṅgehi upāgato
                               khīṇāsavopavādena         pāpehi bahu codito.
           |124.145| Ubho puññañca pāpañca  vītivattomhi dānahaṃ
                               patvāna paramaṃ santiṃ       viharāmi anāsavo.
           |124.146| Senāsanaṃ paññāpayiṃ     hāsayitvāna subbate
                               jino tasmiṃ guṇe tuṭṭho   etadagge ṭhapesi maṃ.
           |124.147| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                               nāgova bandhanaṃ chetvā   viharāmi anāsavo.
           |124.148| Svāgataṃ vata me āsi       mama buddhassa santike
                               tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |124.149| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                               chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.
                          Dabbamallaputtattherassa apadānaṃ samattaṃ.
                         Pañcamaṃ kumārakassapattherāpadānaṃ (535)
     [125] |125.150| Ito satasahassamhi     kappe uppajji nāyako
                              sabbalokahito dhīro         padumuttaranāmako.
           |125.151| Tadāhaṃ brāhmaṇo hutvā  vissuto vedapāragū
                              divāvihāraṃ vicaraṃ              addasaṃ lokanāyakaṃ.
           |125.152| Catusaccaṃ pakāsentaṃ        bodhayantaṃ sadevakaṃ
                              sasāvakaṃ 1- cittakathikaṃ     vaṇṇayantaṃ mahājane.
           |125.153| Tadā muditacittohaṃ          nimantetvā tathāgataṃ
                              nānārattehi vatthehi      alaṅkaritvāna maṇḍapaṃ.
           |125.154| Nānāratanapajjotaṃ          sasaṅghaṃ bhojayiṃ tahiṃ
                              bhojayitvāna sattāhaṃ      nānaggarasabhojanaṃ.
           |125.155| Nānācittehi pupphehi    pūjayitvā sasāvakaṃ
                              nipacca pādamūlamhi        taṃ ṭhānaṃ patthayiṃ ahaṃ.
           |125.156| Tadā munivaro āha         karuṇo 2- karuṇālayo
                              passathetaṃ dijavaraṃ             padumānanalocanaṃ.
           |125.157| Pītipāmujjabahulaṃ            samuddhaggatanuruhaṃ 3-
                              hāsāvahaṃ 4- visālakkhaṃ    mama 5- sāsanasālayaṃ.
           |125.158| Mama pādamūle patitaṃ        ekavattaṃ sumānasaṃ
                               esa pattheti taṃ ṭhānaṃ      vicittakathikattanaṃ 6-.
           |125.159| Satasahasse ito kappe    okkākakulasambhavo
                               gotamo nāma nāmena     satthā loke bhavissati.
           |125.160| Tassa dhammesu dāyādo   oraso dhammanimmito
                              kumārakassapo nāma        hessati satthusāvako.
@Footnote: 1 Ma. Yu. vicittakathikānaggaṃ. 2 Ma. Yu. karuṇekarasāsayo. 3 Ma. Yu.
@samuggatatanūruhaṃ. ito paraṃ īdisameva. 4 Ma. hāsamhitavisālakkhaṃ. 5 Ma. Yu.
@6 Yu. vicittakathikatthadaṃ.
           |125.161| Vicittapupphadussānaṃ        ratanānañca vāhasā
                              vicittakathikānaṃ so          aggattaṃ pāpuṇissati.
           |125.162| Tena kammena sukatena     cetanāpaṇidhīhi ca
                              jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
           |125.163| Paribbhamiṃ bhavābhave          raṅgamajjhe yathā naṭo
                              sākhāmigatrajo hutvā     migiyā kucchimokkamiṃ.
           |125.164| Tadā mayi kucchigate         vajjhavāro 1- upaṭṭhito
                              sākhena cattā me mātā  nigrodhaṃ saraṇaṃ gatā.
           |125.165| Tena sā migarājena         maraṇā parimocitā
                              pariccajitvāna sappāṇaṃ 2-  mamevaṃ ovadī tadā.
           |125.166| Nigrodhameva seveyya        na sākhamūpasaṃvase
                              nigrodhasmiṃ mataṃ seyyo    yañce sākhasmi jīvitaṃ.
                       |125.167| Tenānusiṭṭhā migayūthapena 3-
                                          ahañca mātā catare 4- ca tassovādaṃ 5-
                                          āgamma rammaṃ tusitādhivāsaṃ
                                          gatā 6- pavāsaṃ sagharaṃ yatheva.
           |125.168| Puno kassapadhīrassa         atthamentamhi sāsane
                              āruyha selasikharaṃ           yuñjitvā jinasāsanaṃ.
           |125.169| Idāni 7- hi rājagahe    jāto seṭṭhikule ahaṃ 8-
                          āpannagabbhā 9- me mātā   pabbaji anagāriyaṃ.
@Footnote: 1 Yu. vajjhavāraṃ upaṭṭhitā. 2 Yu. saṃpāṇaṃ. 3 Yu. migayovādena. 4 Ma. ca
@tathetare ca. 5 Yu. tassovādena. 6 Yu. gato. 7 Ma. Yu. idānāhaṃ.
@8 Ma. Yu. ahuṃ. 9 Ma. āpannasattā.
           |125.170| Sagabbhantaṃ viditvāna      devadattamupānayuṃ
                               so avoca vināsetha        pāpikaṃ bhikkhuniṃ imaṃ.
           |125.171| Idānipi munindena        jinena anukampitā
                               sukhinī jananī 1- mayhaṃ     mātā bhikkhunūpassaye.
           |125.172| Taṃ viditvā mahipālo      kosalo maṃ aposayi
                               kumāraparihārena           nāmenāhañca kassapo.
           |125.173| Mahākassapamāgamma      ahaṃ komārakassapo
                               vammikassadisaṃ 2- kāyaṃ   sutvā buddhena desitaṃ.
           |125.174| Tato cittaṃ vimucci me      anupādāya sabbaso
                               pāyāsiṃ damayitvāhaṃ      etadaggaṃ apāpuṇiṃ.
           |125.175| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                               nāgova bandhanaṃ chetvā   viharāmi anāsavo.
           |125.176| Svāgataṃ vata me āsi       mama buddhassa santike
                               tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |125.177| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                               chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti.
                             Kumārakassapattherassa apadānaṃ samattaṃ.
                                       Catuvīsatimaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. Yu. ajanī. 2 Ma. Yu. vammikasādisaṃ.
                               Chaṭṭhaṃ bāhiyattherāpadānaṃ (536)
     [126] |126.178| Ito satasahassamhi    kappe uppajji nāyako
                              mahappabho tilokaggo      nāmena padumuttaro.
           |126.179| Khippābhiññassa bhikkhussa  guṇaṃ kittayato mune
                              sutvā udaggacittohaṃ      kāraṃ katvā mahesino.
           |126.180| Datvā sattāhikaṃ dānaṃ    sasissassa mune ahaṃ
                              abhivādiya sambuddhaṃ         taṃ ṭhānaṃ patthayiṃ tadā.
           |126.181| Tato maṃ byākari buddho    etaṃ passatha brāhmaṇaṃ
                              patitaṃ pādamūle me          pinasampannavekkhaṇaṃ 1-.
           |126.182| Hemayaññopacitaṅgaṃ        avadātaṃ tanuttacaṃ
                              palambabimbatamboṭṭhaṃ    sītatiṇhasamandijaṃ.
           |126.183| Guṇakāmaṃ bahutaraṃ            samuddhaggatanuruhaṃ
                              guṇoghāyatanībhūtaṃ 2-       pītisamphullitānanaṃ.
           |126.184| Eso patthayate 3- ṭhānaṃ  khippābhiññassa bhikkhuno
                              anāgate mahāvīro          gotamo nāma hessati.
           |126.185| Tassa dhammesu dāyādo    oraso dhammanimmito
                              bāhiyo nāma nāmena     hessati satthusāvako.
           |126.186| Tadā tuṭṭho ca vuṭṭhāya     yāvajīvaṃ mahāmuniṃ
                              kāraṃ katvā cuto saggaṃ      agā sabhavanaṃ yathā.
@Footnote: 1 Ma. cariyaṃ paccavekkhaṇaṃ. Yu. pīnasaṃ paccavekkhaṇaṃ. 2 Po. Yu. guṇe....
@3 Yu. patthayato.
           |126.187| Devabhūto manusso vā      sukhito tassa kammuno
                              vāhasā saṃsaritvāna        sampattimanubhosahaṃ.
           |126.188| Puno kassapadhīrassa         atthaṅgatamhi 1- sāsane
                              āruyha selasikharaṃ           yuñjitvā jinasāsanaṃ.
           |126.189| Visuddhasīlo sappañño   jinasāsanakārako
                              tato cutā pañca janā     devalokaṃ agamhase.
           |126.190| Tatthāhaṃ 2- bāhiyo jāto bhārukacche puruttame
                              tato nāvāya pakkhanno 3- sāgaraṃ appasiddhikaṃ 4-.
           |126.191| Tato nāvā abhijjittha     gantvāna katipāhakaṃ
                              tadā bhiṃsanake ghore         patito makarālaye 5-.
           |126.192| Tadāhaṃ vāyamitvāna       santaritvā mahodadhiṃ
                              suppārakaṃ paṭṭanavaraṃ       sampatto mandavedito 6-.
           |126.193| Dārucīraṃ nivāsetvā        gāmaṃ piṇḍāya pāvisiṃ
                              tadāha so jano tuṭṭho    arahāyamidhāgato.
           |126.194| Imaṃ annena pānena      vatthena sayanena ca
                              bhesajjena ca sakkatvā    hessāma sukhitā mayaṃ.
           |126.195| Paccayānaṃ tadā lābhī      tehi sakkatapūjito
                              arahāhanti 7- saṅkappaṃ  uppādesiṃ ayoniso.
           |126.196| Tato me cittamaññāya   codayi pubbadevatā
                              na tvaṃ upāyamaggaññū   kuto hi arahā bhave.
@Footnote: 1 Ma. atthamentamhi. 2 Ma. Yu. tatohaṃ. 3 Ma. pakkhando. Po. Yu. pakkhanto.
@4 Ma. Yu. appasiddhiyaṃ. 5 Ma. Yu. makarākare. 6 Ma. Yu. mandavedhito.
@7 Yu. arahāyanti.
           |126.197| Codito tāya saṃviggo       tadāhaṃ paripucchi taṃ
                               ke vā ete kuhiṃ loke     arahanto naruttamā.
                   |126.198| Sāvatthiyaṃ kosalamandire jino
                                      pahūtapañño varabhūrimedhaso
                                      so sakyaputto arahā anāsavo
                                      deseti dhammaṃ arahattapattiyā.
                   |126.199| Tadassa sutvā vacanaṃ supīṇito
                                      nidhiṃva laddhā kapaṇo 1- suvimhito
                                      udaggacitto arahattamuttamaṃ
                                      sudassanaṃ daṭṭhumanantagocaraṃ.
                   |126.200| Tadā tato 2- nikkhamitvāna satthuno
                                      sadā jinaṃ passāmi vimalānanaṃ
                                      upecca rammaṃ vijitavhayaṃva taṃ 3-
                                      dije apucchiṃ kuhiṃ lokanandano.
                   |126.201| Tato avocuṃ naradevavandito
                                      puraṃ paviṭṭho asanesanāya so
                                      paccehi 4- khippaṃ munidassanussuko
                                      upecca vandāhi tamaggapuggalaṃ.
           |126.202| Tatohaṃ tuvaṭaṃ gantvā   sāvatthiṃ puramuttamaṃ
                              vicarantaṃ tamaddakkhiṃ      piṇḍatthaṃ apihāgidhaṃ.
@Footnote: 1 Ma. kapaṇoti vamhito. Yu. kapaṇova .  2 Yu. rato .  3 Ma. vanaṃ .  4 Ma. Yu. sasova.
         |126.203| Pattapāṇiṃ alolakkhaṃ        jotayantaṃ 1- idhāmataṃ
                             sirinilayasaṅkāsaṃ              ravidittiharānanaṃ.
         |126.204| Taṃ samecca nipaccāhaṃ        idaṃ vacanamabraviṃ
                             kupathe vippanaṭṭhassa        saraṇaṃ hohi gotama.
         |126.205| Pāṇasantāraṇatthāya      piṇḍāya vicarāmahaṃ
                             na te dhammakathākālo      iccāha muni sattamo.
         |126.206| Tadā punappunaṃ buddhaṃ        āyāciṃ dhammalālaso
                             so 2- me dhammamadesesi   gambhīraṃ suññataṃ padaṃ.
         |126.207| Tassa dhammaṃ suṇitvāna      pāpuṇiṃ āsavakkhayaṃ
                             parikkhīṇāyuko santo      aho satthānukampako 3-.
         |126.208| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                             nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |126.209| Svāgataṃ vata me āsi         mama buddhassa sāsane
                             tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |126.210| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
         |126.211| Evaṃ thero viyākāsi           bāhiyo dāruciriyo
                             saṅkārakūṭe patito           bhūtādiṭṭhāya 4- gāviyā.
         |126.212| Attano pubbacaritaṃ           kittayitvā mahāmati
                             parinibbāyi so dhīro 5-   sāvatthiyaṃ puruttame.
@Footnote: 1 Ma. pācayantaṃ pītākaraṃ. Yu. bhājayantaṃ idhāmataṃ. 2 Ma. yo. 3 Yu.
@satthānukampito. 4 Ma. bhūtāviṭṭhāya. 5 Ma. thero.
      |126.213| Nagarā nikkhamanto taṃ        dasvāna isi sattamo
                         dārucīradharaṃ dhīraṃ             bāhiyaṃ 1- bāhitātapaṃ 2-.
      |126.214| Bhūmiyaṃ patitaṃ daṇḍaṃ           indaketuva pātitaṃ
                          gatāyuṃ 3- sukkhakilesaṃ      jinasāsanakārakaṃ.
      |126.215| Tato āmantayi satthā      sāvake sāsane rate
                         gaṇhatha hutvā 4- jhāpetha  tanuṃ sabrahmacārino.
      |126.216| Thūpaṃ karotha pūjetha              nibbuto so mahāmati
                         khippābhiññānamesaggo  sāvako me vacokaro.
      |126.217| Sahassamapi ce gāthā        anatthapadasañhitā
                         ekaṃ gāthāpadaṃ seyyo      yaṃ sutvā upasammati.
      |126.218| Yattha āpo ca paṭhavī         tejo vāyo na gādhati
                         na tattha sukkā jotanti     ādicco nappakāsati.
      |126.219| Na tattha candimā bhāti      tamo tattha na vijjati
                         yadā ca attanāvedi         muni monena brāhmaṇo.
      |126.220| Atha rūpā arūpā ca              sukhadukkhā vimuccati
                          iccevaṃ abhaṇi nātho          tilokasaraṇo munīti.
    Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti.
                Bāhiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. bāhikaṃ. 2 Ma. Yu. bāhitāgamaṃ. 3 Yu. gatāyusaṅgataklesaṃ. 4 Ma. netvā.
                         Sattamaṃ mahākoṭṭhikattherāpadānaṃ (537)
     [127] |127.221| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahassamhi           kappe uppajji cakkhumā.
      |127.222| Ovādako viññāpako       tārako sabbapāṇinaṃ
                          desanākusalo buddho         tāresi janataṃ bahuṃ.
      |127.223| Anukampako kāruṇiko         hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe    pañcasīle patiṭṭhahi 1-.
      |127.224| Evaṃ nirākulaṃ āsi              suññataṃ titthiyehi ca
                          vicittaṃ arahantehi             vasībhūtehi tādibhi.
      |127.225| Ratanānaṭṭhapaññāsaṃ          uggato so mahāmuni
                          kañcanagghiyasaṅkāso        battiṃsavaralakkhaṇo.
      |127.226| Vassasatasahassāni             āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
      |127.227| Tadāhaṃ haṃsavatiyā               brāhmaṇo vedapāragū
                          upetvā 2- sabbalokaggaṃ 3-  assosiṃ dhammadesanaṃ.
      |127.228| Tadā so sāvakaṃ dhīro           pabhinnapaṭisambhidaṃ 4-
                          atthe dhamme nirutte ca       paṭibhāṇe ca kovidaṃ.
      |127.229| Ṭhapesi etadaggamhi            taṃ sutvā mudito ahaṃ
                          sasāvakaṃ jinavaraṃ                  sattāhaṃ bhojayiṃ tadā.
@Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. upecca. 3 Yu. sattapāraṅgaṃ.
@4 Ma. Yu. pabhinnamatigocaraṃ.
         |127.230| Dussehi chādayitvāna      sasissaṃ buddhasāgaraṃ 1-
                             nipacca pādamūlamhi        taṇṭhānaṃ patthayiṃ ahaṃ.
         |127.231| Tato avoca lokaggo       passathetaṃ dijuttamaṃ
                             vinataṃ pādamūlamhi 2-     kamalodarasappabhaṃ.
         |127.232| Seṭṭhaṃ 3- buddhassa bhikkhussa  ṭhānaṃ patthayate ayaṃ
                             tāya saddhāya cāgena      saddhammassavanena 4- ca.
         |127.233| Sabbattha sukhito hutvā     saṃsaritvā bhavābhave
                             anāgatamhi addhāne      lacchasetaṃ manorathaṃ.
         |127.234| Satasahasse ito kappe     okkākakulasambhavo
                             gotamo nāma nāmena      satthā loke bhavissati.
         |127.235| Tassa dhammesu dāyādo    oraso dhammanimmito
                             koṭṭhiko nāma nāmena    hessati satthusāvako.
         |127.236| Taṃ sutvā mudito hutvā     yāvajīvaṃ tadā jinaṃ
                             mettacitto paricariṃ          yato 5- paññāsamāhito
         |127.237| tena kammavipākena          cetanāpaṇidhīhi ca
                             jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
         |127.238| Satānaṃ tīṇikkhattuñca      devarajjamakārayiṃ
                             satānaṃ pañcakkhattuñca   cakkavatti ahosahaṃ.
         |127.239| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                             sabbattha sukhito āsiṃ       tassa kammassa vāhasā.
@Footnote: 1 Ma. buddhisāgaraṃ. 2 Ma. pādamūlaṃ me. 3 Ma. Yu. buddhaseṭṭhassa. 4 Yu. tena
@dhammassavanena ca. 5 Ma. Yu. sato.
      |127.240| Duve bhave saṃsarāmi               devatte atha mānuse
                          aññaṃ gatiṃ na jānāmi 1-   suciṇṇassa idaṃ phalaṃ.
      |127.241| Duve kule pajāyāmi            khattiye vāpi brāhmaṇe
                          nīce kule na jāyāmi          suciṇṇassa idaṃ phalaṃ.
      |127.242| Pacchime bhavasampatte          brahmabandhu ahosahaṃ
                          sāvatthiyaṃ vippakule           pacchā jāto mahaddhane 2-.
      |127.243| Mātā candavatī nāma          pitā me assalāyano
                          yadā me pitaraṃ buddho         vinayi sabbasuddhiyā 3-.
      |127.244| Tadā pasanno sugate          pabbajiṃ anagāriyaṃ
                          moggallāno ācariyo      upajjhā sārisambhavo.
      |127.245| Kesesu chijjamānesu           diṭṭhi chinnā samūlikā
                           nivāsento ca kāsāvaṃ      arahattaṃ apāpuṇiṃ.
      |127.246| Atthadhammaniruttīsu             paṭibhāṇe ca me mati
                          pabhinnā tena lokaggo      etadagge ṭhapesi maṃ.
      |127.247| Asandiṭṭhaṃ viyākāsiṃ          upatissena pucchito
                          paṭisambhidāsu tenāhaṃ       aggo sambuddhasāsane.
      |127.248| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |127.249| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. na gacchāmi. ito paraṃ īdisameva. 2 Po. mahaddhano. 3 Yu. sabbabuddhiyā.
      |127.250| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti.
              Mahākoṭṭhikattherassa apadānaṃ samattaṃ.
             Aṭṭhamaṃ uruvelakassapattherāpadānaṃ (538)
     [128] |128.251| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahasassamhi        kappe uppajji cakkhumā.
      |128.252| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |128.253| Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |128.254| Evaṃ nirākulaṃ āsi             suññataṃ titthiyehi ca
                          vicittaṃ arahantehi           vasībhūtehi tādibhi.
      |128.255| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       battiṃsavaralakkhaṇo .
      |128.256| Vassasatasahassāni            āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      |128.257| Tadāhaṃ haṃsavatiyā              brāhmaṇo sādhusammato
                          upecca lokapajjotaṃ         assosiṃ dhammadesanaṃ.
      |128.258| Tadā mahāparisati             mahāpurisasāvakaṃ
                         ṭhapentaṃ etadaggamhi        sutvāna mudito ahaṃ.
      |128.259| Mahatā parivārena             nimantetvā mahājinaṃ
                          brāhmaṇānaṃ sahassena   saha dānamadāsahaṃ.
      |128.260| Mahādānaṃ daditvāna         abhivādiya nāyakaṃ
                          ekamantaṃ ṭhito haṭṭho       idaṃ vacanamabraviṃ.
      |128.261| Tayi saddhāya me vīra           adhikāraguṇena ca
                          parisā mahatī hotu            nibbattassa tahiṃ tahiṃ.
      |128.262| Tadā avoca parisaṃ              gajagajjitasussaro
                          karavikarudo 1- satthā        etaṃ passatha brāhmaṇaṃ.
      |128.263| Hemavaṇṇaṃ mahābāhuṃ       kamalānanalocanaṃ
                          uddhaggatanujaṃ haṭṭhaṃ          saddhāvantaṃ guṇe mama.
      |128.264| Esa patthayi 2- taṃ ṭhānaṃ     sīhasarassa 3- bhikkhuno
                          anāgatamhi addhāne       lacchasetaṃ manorathaṃ.
      |128.265| Satasahasse ito kappe     okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |128.266| Tassa dhammesu dāyādo     oraso dhammanimmito
                          kassapo nāma nāmena      hessati satthusāvako.
      |128.267| Ito dvenavute kappe       ahu satthā anuttaro
                          anūpamo asadiso             phusso lokagganāyako.
@Footnote: 1 Ma. karavīkaruto. 2 Ma. patthayate. ito paraṃ īdisameva. 3 Ma. Yu. sīhaghosassa.
      |128.268| So ve 1- sabbatamaṃ hantvā  vijaṭetvā mahājaṭaṃ
                         vassate amataṃ vuṭṭhiṃ            tappayanto sadevakaṃ.
      |128.269| Tadā mayaṃ 2- bārāṇasiyaṃ   rājāmaccā 3- āhumhase
                          bhātaromha tayo sabbe     saṃvissaṭṭhāva rājino.
      |128.270| Vīraṅgarūpā balino              saṅgāme aparājitā
                          tadā kupitapaccanto         amhe āha mahīpati.
      |128.271| Etha gantvāna paccantaṃ     sādhetvā avanibalaṃ 4-
                         khemaṃ me vijitaṃ katvā          punarethāti sāsatha 5-.
      |128.272| Tato mayaṃ avocumha           yadi deyyāsi nāyakaṃ
                          upaṭṭhānāya amhākaṃ      sādhayissāma te 6- tato.
      |128.273| Tato mayaṃ laddhavarā           bhūmipālena pesitā
                          nikkhittasatthaṃ paccantaṃ     katvā punarupecca 7- taṃ.
      |128.274| Yācitvā satthupaṭṭhānaṃ      rājānaṃ lokanāyakaṃ
                          munivaraṃ 8- labhitvāna        yāvajīvaṃ yajimha 9- taṃ.
      |128.275| Mahagghāni ca vatthāni       paṇītāni rasāni ca
                          senāsanāni rammāni       bhesajjāni hitāni ca.
      |128.276| Datvā sasaṅghamunino         dhammenuppāditāni no
                          sīlavanto kāruṇikā         bhāvanāyuttamānasā.
      |128.277| Sadā paricaritvāna            mettacittena nāyakaṃ
                          nibbute tamhi lokagge    pūjaṃ katvā yathābalaṃ.
@Footnote: 1 Ma. ca. 2 Ma. Yu. hi. 3 Ma. rājāpaccā. 4 Po. avadhibalaṃ.
@Ma. aṭavībalaṃ. Yu. sodhetvā avidhībalaṃ. 5 Ma. Yu. bhāsatha. 6 Ma. vo. Yu.
@sodhayissāma. 7 Ma. punarupacca. 8 Po. Ma. munivīraṃ. 9 Po. ajimha. Yu. adimha.
         |128.278| Tato cutā tāvatiṃsaṃ 1-    gatā tattha mahāsukhaṃ
                             anubhūtā mayaṃ sabbe      buddhapūjāyidaṃ phalaṃ.
         |128.279| Mālākāro 2- yathāladdho  dasseti vikatiṃ bahuṃ
                             tathā bhave bhavantohaṃ      videhādhipatī ahu.
         |128.280| Guṇācelassa vākyena    micchādiṭṭhihatāsayo 3-
                             narakamaggamāruḷho       rucāya mama dhītuyā.
         |128.281| Ovādaṃ nādayitvāna     brahmunā nāradenahaṃ
                             bahudhā sāsito 4- santo   diṭṭhiṃ hitvāna pāpikaṃ.
         |128.282| Pūrayitvā visesena         dasakammapathe ahaṃ
                             hitvāna dehamagamiṃ        saggaṃ sabhavanaṃ yathā.
         |128.283| Pacchime bhavasampatte     brahmabandhu ahosahaṃ
                             bārāṇasiyaṃ phītāya        jāto vippakule 5- ahaṃ.
         |128.284| Maccubyādhijarābhīto       ogāhetvā mahāvanaṃ
                             nibbānaṃ padamesanto    jaṭilesu paribbajiṃ.
         |128.285| Tadā dve bhātaro mayhaṃ   pabbajiṃsu mayā saha
                             uruvelāya māpetvā      assamaṃ nīvasiṃ ahaṃ.
         |128.286| Kassapo nāma gottena    uruvelāya 6- nīvasiṃ
                             tato me āsi paññatti  uruvelāsu 7- kassapo.
         |128.287| Nadīsakāse bhātā me      nadīkassapasavhayo
                             āsippakāso nāmena    gayāyaṃ gayakassapo.
@Footnote: 1 Ma. Yu. santusitaṃ. 2 Ma. Yu. māyākāro yathā raṅge. 3 Ma. micchādiṭṭhigatāsayo.
@4 Po. bahuṃ vā sāsite sante. Ma. ...saṃsito. Yu. bahuṃ va. 5 Ma. Yu. ...
@vippamahākule. 6 Ma. uruvelanivāsiko. Yu. uruvelānivāsitā. 7 Ma.
@uruvelakassapoiti.
         |128.288| Dve satāni kaniṭṭhassa 1-  tīṇi majjhassa bhātuno
                            mama pañcasatānūnā       sissā sabbe mamānugā.
         |128.289| Tadā upecca maṃ buddho   katvāna 2- vividhāni me
                            pāṭihirāni lokaggo      vinesi narasārathi.
         |128.290| Sahassaparivārena            ahosiṃ ehibhikkhuko
                            teheva saha sabbehi        arahattaṃ apāpuṇiṃ.
         |128.291| Te ca 3- aññeva bahavo   yasasā 4- maṃ parivārayuṃ
                            sāsituñca samatthohaṃ       tato maṃ isi sattamo.
         |128.292| Mahāparisabhāvasmiṃ           etadagge ṭhapesi maṃ
                            aho buddhe kataṃ kāraṃ       saphalaṃ me ajāyatha.
         |128.293| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā    viharāmi anāsavo.
         |128.294| Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |128.295| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ āyasmā uruvelakassapo thero imā gāthāyo abhāsitthāti.
                            Uruvelakassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. nadīkassa. 2 Yu. katvā nānāvidhāni. 3 Ma. te cevaññe ca bahavo.
@4 Ma. Yu. sissā.
                                Navamaṃ rādhattherāpadānaṃ (539)
     [129] |129.296| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahassamhi          kappe uppajji cakkhumā.
      |129.297| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |129.298| Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |129.299| Evaṃ nirākulaṃ āsi             suññataṃ titthiyehi ca
                          vicittaṃ arahantehi            vasībhūtehi tādibhi.
      |129.300| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       dvattiṃsavaralakkhaṇo.
      |129.301| Vassasatasahassāni            āyu vijjata tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      |129.302| Tadāhaṃ haṃsavatiyā              brāhmaṇo mantapāragū
                          upecca taṃ naravaraṃ              assosiṃ dhammadesanaṃ.
      |129.303| Paññāpentaṃ mahāvīraṃ      parisāsu visāradaṃ
                          paṭibhāṇeyyakaṃ bhikkhuṃ        etadagge vināyakaṃ.
      |129.304| Tadāhaṃ kāraṃ katvāna         sasaṅghe lokanāyake
                          nipacca sirasā pāde         taṇṭhānaṃ abhipatthayiṃ.
      |129.305| Tato maṃ bhagavā āha          siṅginikkhasamappabho
                          sarena rajanīyena               kilesamalahārinā.
      |129.306| Sukhī bhavassu dīghāyu            sijjhataṃ paṇidhī tava
                          sasaṅghe me kataṃ kāraṃ         atīva vipulaṃ tayā.
      |129.307| Satasahasse ito kappe      okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |129.308| Tassa dhammesu dāyādo     oraso dhammanimmito
                          rādhoti nāmadheyyena        hessati satthu sāvako.
                                                       [1]-
      |129.309| Paṭibhāṇeyyakānaggaṃ        paññāpessati nāyako
                          taṃ sutvā mudito hutvā      yāvajīvaṃ tadā jinaṃ.
      |129.310| Mettacitto paricariṃ            yato 2- paññāsamāhito
                          tena kammena sukatena       cetanāpaṇidhīhi ca.
      |129.311| Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
                          satānaṃ tīṇikkhattuñca      devarajjamakārayiṃ.
      |129.312| Satānaṃ pañcakkhattuñca     cakkavatti ahosahaṃ
                          padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ.
      |129.313| Sabbattha sukhito āsiṃ        tassa kammassa vāhasā
                          pacchime bhavasampatte        giribbajapuruttame.
      |129.314| Jāto vippakule niddhe       vikalacchādanāsane
                          kaṭacchubhikkhaṃ pādāsiṃ        sārīputtassa tādino.
@Footnote: 1 Ma. sa tehetuguṇe tuṭṭho sakyaputto narāsabho. Yu. sake tehetuguṇe tuṭṭho
@sakyaputto narāsabho. 2 Ma. Yu. sato. ito paraṃ īdisameva.
      |129.315| Yadā jiṇṇo ca vuddho ca     tadārāmamupāgamiṃ
                          pabbājenti 1- na maṃ keci   jiṇṇaṃ dubbalathāmakaṃ.
      |129.316| Tena dino vivaṇṇaṅgo       soko cāsiṃ tadā ahaṃ
                          disvā mahākāruṇiko       mamamāha mahāmuni.
      |129.317| Kimatthaṃ putta sokaṭṭo      brūhi te cittajaṃ rujaṃ
                          pabbajjaṃ na labhe vīra         svākkhāte tava sāsane.
      |129.318| Tena sokena dinomhi        saraṇaṃ hohi nāyaka
                          tadā bhikkhū samānetvā     apucchi muni sattamo.
      |129.319| Imassa adhikāraṃ ye            sarantā 2- byāharantu te
                          sārīputto tadāvoca         kāramassa sarāmahaṃ.
      |129.320| Kaṭacchubhikkhaṃ dāpesi          piṇḍāya carato mamaṃ
                          sādhu sādhu kataññūsi        sārīputta imaṃ tuvaṃ.
      |129.321| Pabbājehi dijaṃ vuḍḍhaṃ       hessati 3- pūjaniyo ayaṃ
                          tato alatthaṃ pabbajjaṃ       kammavācopasampadaṃ.
      |129.322| Na cireneva kālena            pāpuṇiṃ āsavakkhayaṃ
                          sakkaccaṃ munino vākyaṃ      suṇāmi mudito yato
                          paṭibhāṇeyyakānaggaṃ       tato maṃ ṭhapayi jino.
      |129.323| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. pabbajati na maṃ koci. 2 Ma. saranti. 3 Ma. Yu. hessatājāniyo.
      |129.324| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |129.325| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti.
                                     Rādhattherassa apadānaṃ samattaṃ.
                                 Dasamaṃ mogharājattherāpadānaṃ (540)
     [130] |130.326| Padumuttaro 1- lokavidū  sabbalokahito muni
                          ito satasahassamhi          kappe uppajji cakkhumā.
      |130.327| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |130.328| Anukampako kāruṇiko       hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |130.329| Evaṃ nirākulaṃ āsi            suññataṃ titthiyehi ca
                          vicittaṃ arahantehi            vasībhūtehi tādibhi.
      |130.330| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       battiṃsavaralakkhaṇo.
      |130.331| Vassasatasahassāni            āyu vijjati tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
@Footnote: 1 Ma. Yu. padumuttaro nāma jino sabbalokavidū muni.
      |130.332| Tadāhaṃ haṃsavatiyā             kule aññatare ahu 1-
                          parakammāyane yutto        natthi me kiñci sandhanaṃ.
      |130.333| Paṭikkamanasālāyaṃ            vasanto katabhūmiyaṃ
                          aggiṃ ujjālayiṃ tattha       ḍayhakaṇhā silāmahi.
      |130.334| Tadā parisati nātho           catusaccaṃ pakāsako
                          sāvakaṃ sampakittesi         lūkhacīvaradhārakaṃ.
      |130.335| Tassa tamhi guṇe tuṭṭho     paṭipajja 2- tathāgataṃ
                          lūkhacīvaradhāraggaṃ                patthayiṃ ṭhānamuttamaṃ.
      |130.336| Tadā avoca bhagavā            sāvake padumuttaro
                          passathetaṃ purisakaṃ              kucelaṃ tanudehakaṃ.
      |130.337| Pītippasannavadanaṃ             saddhādhanasamanvitaṃ
                          udaggatanujaṃ haṭṭhaṃ            acalaṃ sālapiṇḍitaṃ.
      |130.338| Eso pattheti taṃ ṭhānaṃ        saccasenassa bhikkhuno
                          lūkhacīvaradhārissa                tassa vaṇṇagatāsayo 3-.
      |130.339| Taṃ sutvā mudito hutvā      nipacca sirasā jinaṃ
                          yāvajīvaṃ subhaṃ kammaṃ            karitvā jinasāsane.
      |130.340| Tena kammena sukatena        cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ 4- agañchahaṃ.
      |130.341| Paṭikkamanasālāyaṃ            bhūmidāhanakammunā 5-
                          samasahassaṃ niraye             aḍayhiṃ vedanāṭṭito.
@Footnote: 1 Ma. Yu. sabbattha ahuṃ. 2 Ma. Yu. paṇipacca. 3 Ma. vaṇṇasitāsayo.
@4 Ma. Yu. tāvatiṃsūpago ahaṃ. 5 Ma. Yu. bhūmidāhakakammunā.
      |130.342| Tena kammāvasesena          pañca jātisatānihaṃ
                          manusso kulajo hutvā      pāṭiyā 1- lakkhaṇaṅkito.
      |130.343| Pañca jātisatāneva          kuṭṭharogasamappito
                          mahādukkhaṃ anubhaviṃ            tassa kammassa vāhasā.
      |130.344| Imamhi bhaddake kappe      upariṭṭhaṃ 2- yasassinaṃ
                          piṇḍapātena tappesiṃ      pasannamānaso ahaṃ.
      |130.345| Tena kammavisesena           cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |130.346| Pacchime bhavasampatte        ajāyiṃ jattiye kule
                          pituno accayenāhaṃ          mahārajjasamappito.
      |130.347| Kuṭṭharogābhibhūtohaṃ            rattiyaṃ 3- na sukhaṃ labhe
                          moghaṃ rajjasukhaṃ yasmā        mogho rājā tato ahaṃ.
      |130.348| Kāyassa dosaṃ disvāna       pabbajiṃ anagāriyaṃ
                          bāvarissa dijaggassa         sissattaṃ ajjhupāgamiṃ.
      |130.349| Mahatā parivārena             upecca naranāyakaṃ
                          apucchiṃ nipuṇaṃ pañhaṃ        vāgisaṃ 4- vādisūdanaṃ.
      |130.350| Ayaṃ loko paro loko         brahmaloko sadevako
                          diṭṭhinte 5- nābhijānāmi  gotamassa yasassino.
      |130.351| Evaṃ abhikkantadassāviṃ      atthī pañhena āgamaṃ
                          kathaṃ lokaṃ avekkhantaṃ         maccurājā na passati.
@Footnote: 1 Ma. jātiyā. Yu. tatiyā karaṇaṅkito. 2 Yu. upatiṭṭhaṃ. 3 Ma. na ratiṃ ....
@4 Ma. taṃ vīraṃ .... 5 Ma. Yu. diṭṭhiṃ no ....
      |130.352| Suññato lokaṃ avekkhassu   mogharājā sadā sato
                          attānudiṭṭhiṃ ūhacca        evaṃ maccuttaro siyā.
      |130.353| Evaṃ lokaṃ avekkhantaṃ         maccurājā na passati
                          iti maṃ abhaṇi buddho         sabbarogatikicchako.
      |130.354| Saha gāthāvasānena          kesamassuvivajjito
                          kāsāvavatthavasano           āsiṃ bhikkhu tathārahaṃ.
      |130.355| Saṅghikesu vihāresu            na vasiṃ rogapīḷito
                          mā vihāro padussīti        vācāyābhisupīḷito 1-.
      |130.356| Saṅkārakuṭā āhatvā       susānā rathikāhi ca
                          tato saṅghāṭiṃ karitvāna     dhārayiṃ lūkhacīvaraṃ.
      |130.357| Mahābhisakko tasmiṃ me      guṇe tuṭṭho vināyako
                          lūkhacīvaradhārīnaṃ                  etadagge ṭhapesi maṃ.
      |130.358| Puññapāpaparikkhīṇo        sabbarogavivajjito
                          sikhīva anupādāno           nibbāyissamanāsavo.
      |130.359| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |130.360| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |130.361| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. vātarogehi pīḷito.
   Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti.
                                   Mogharājattherassa apadānaṃ samattaṃ.
                                                  Uddānaṃ
                         kaccāno vakkalī thero       mahākappinasavhayo
                         dabbo kumāranāmo ca      bāhiyo koṭṭhiko vasī.
                         Uruvelakassapo rādho        mogharājā ca paṇḍito
                         tīṇi gāthāsatānettha     dvāsaṭṭhi ceva piṇḍitā.
                                 Kaccāyanavaggo catupaññāso.
                                           ---------------------
                                 Pañcapaññāso bhaddiyavaggo
                         paṭhamaṃ lakuṇṭakabhaddiyattherāpadānaṃ (541)
     [131] |131.1| Padumuttaro nāma jino  sabbadhammāna pāragū 1-
                    ito satasahassamhi              loke 2- uppajji nāyako 3-.
      |131.2| Tadāhaṃ haṃsavatiyā                 seṭṭhiputto mahaddhano
                    jaṅghavihāraṃ vicaraṃ                   saṅghārāmaṃ agañchahaṃ.
      |131.3| Tadā so lokapajjoto         dhammaṃ desesi nāyako
                    madhurassarānaṃ 4- pavaraṃ           sāvakaṃ abhikittayi.
      |131.4| Taṃ sutvā mudito hutvā         kāraṃ katvā mahesino
                    vanditvā satthuno pāde       taṃ ṭhānaṃ abhipatthayiṃ.
      |131.5| Tadā buddho viyākāsi          saṅghamajjhe vināyako
                    anāgatamhi addhāne           lacchasetaṃ manorathaṃ.
      |131.6| Satasahasse ito kappe        okkākakulasambhavo
                    gotamo nāma nāmena           satthā loke bhavissati.
      |131.7| Tassa dhammesu dāyādo        oraso dhammanimmito
                    bhaddiyo nāma nāmena          hessati satthu sāvako.
      |131.8| Tena kammena sukatena           cetanāpaṇidhīhi ca
                    jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. kappe. 3 Yu. cakkhumā.
@4 Ma. Yu. mañjussarānaṃ.
        |131.9| Dvenavute ito kappe         phusso uppajji nāyako
                       durāsado dupasaho            sabbalokuttamo jino.
      |131.10| Caraṇena ca sampanno         brahmā 1- uju patāpavā
                        hitesī sabbasattānaṃ        bahuṃ mocesi bandhanā.
      |131.11| Nandārāmavare 2- tassa     ahosiṃ pussakokilo
                        gandhakuṭisamāsanne         ambarukkhe vasāmahaṃ.
      |131.12| Tadā piṇḍāya gacchantaṃ    dakkhiṇeyyaṃ jinuttamaṃ
                        disvā cittaṃ pasādetvā   mañjunā abhikūjahaṃ 3-.
      |131.13| Rājuyyānaṃ tadā gantvā   supakkaṃ kanakattacaṃ
                        ambapiṇḍaṃ gahetvāna    sambuddhassopanāmayiṃ.
      |131.14| Tadā me cittamaññāya     mahākāruṇiko jino
                        upaṭṭhākassa hatthato      pattaṃ paggaṇhi nāyako.
      |131.15| Adāsiṃ 4- haṭṭhacittohaṃ     ambapiṇḍaṃ mahāmune
                        patte pakkhippa pakkhehi    pañjaliṃ katvāna mañjunā.
      |131.16| Sarena rajanīyena                 savanīyena mañjunā 5-
                       vassanto buddhapūjatthaṃ       niddaṃ 6- gantvā nipajjahaṃ.
      |131.17| Tadā muditacittaṃ maṃ            buddhapemagatāsayaṃ
                        sakuṇagghi upāgantvā     ghātayi duṭṭhamānaso 7-.
      |131.18| Tato cutohaṃ tusite             anubhotvā mahāsukhaṃ
                        manussayonimāgañchiṃ        tassa kammassa vāhasā.
@Footnote: 1 Ma. Yu. brahā. 2 Ma. nandārāmavane. 3 Ma. mañjunābhinikūjahaṃ. 4 Yu.
@dadāmi. 5 Ma. vaggunā. Yu. dhaṃsanā. 6 Ma. nīḷaṃ. 7 Yu. duṭṭhamānasā.
      |131.19| Imamhi bhaddake kappe      brahmabandhu mahāyaso
                       kassapo nāma gottena     uppajji vadataṃ varo.
      |131.20| Sāsanaṃ jotayitvā so        abhibhuyya kutitthiye
                       vinayitvāna veneyye         nibbuto so sasāvako.
      |131.21| Nibbute tamhi lokagge     pasannā janatā bahū
                       pūjanatthāya buddhassa        thūpaṃ kubbanti satthuno.
      |131.22| Sattayojanikaṃ thūpaṃ             sattaratanabhūsitaṃ 1-
                       kāressāma mahesissa       iccevaṃ mantayanti te.
      |131.23| Kikino kāsirājassa           tadā senāya nāyako
                       hutvāhaṃ appamāṇassa     pamāṇaṃ cetiye vadiṃ.
      |131.24| Tadā te mama vākyena       cetiyaṃ yojanuggataṃ
                       akaṃsu naradhīrassa                nānāratanabhūsitaṃ.
      |131.25| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |131.26| Pacchime ca bhave dāni         jāto seṭṭhikule ahaṃ
                       sāvatthiyaṃ puravare              iddhe phīte mahaddhane.
      |131.27| Purappavese sugataṃ              disvā vimhitamānaso
                       pabbajitvāna na ciraṃ          arahattaṃ apāpuṇiṃ.
      |131.28| Cetiyassa pamāṇaṃ yaṃ          akariṃ tena kammunā
                       lakuṇṭakasarīrohaṃ              jāto paribbhavāraho.
@Footnote: 1 Yu. sattaratanavibhūsitaṃ.
      |131.29| Sarena madhurenāhaṃ              pūjetvā isisattamaṃ
                       mañjussarāna bhikkhūnaṃ        aggattaṃ anupāpuṇiṃ.
      |131.30| Phaladānena buddhassa         guṇānussaraṇena ca
                       sāmaññaphalasampanno     viharāmi anāsavo.
      |131.31| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |131.32| Svāgataṃ vata me āsi          mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |131.33| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero imā gāthāyo abhāsitthāti.
                        Lakuṇṭakabhaddiyattherassa apadānaṃ samattaṃ.
                          Dutiyaṃ kaṅkhārevatattherāpadānaṃ (542)
     [132] |132.34| Padumuttaro nāma jino    sabbadhammesu cakkhumā
                       ito satasahassamhi          kappe uppajji nāyako.
      |132.35| Sīhahanu brahmagiro           haṃsadundubhisāvano 1-
                       nāgavikkantagamano          candasūrādikappabho.
      |132.36| Mahāmati mahāvīro            mahājhāyī mahāgati 2-
                       mahākāruṇiko nātho        mahātamavidhaṃsano 3-.
@Footnote: 1 Sī. haṃsadundubhinissaro. Ma. sahaṃdundubhinissano. Yu. haṃsadundarabhinissavano.
@2 Ma. mahābalo. Yu. mahāhito. 3 Ma. mahātamapanūdano. Yu. mahātamavisūdano.
      |132.37| Sa kadāci tilokaggo         veneyyaṃ vinayaṃ bahuṃ
                       dhammaṃ deseti sambuddho     sattacittavidū 1- muni.
      |132.38| Jhāyiṃ jhānarataṃ vīraṃ            upasantaṃ anāvilaṃ
                       vaṇṇayanto parisati         toseti janataṃ jino.
      |132.39| Tadāhaṃ haṃsavatiyā              brāhmaṇo vedapāragū
                       dhammaṃ sutvāna mudito        taṃ ṭhānaṃ abhipatthayiṃ.
      |132.40| Tadā jino viyākāsi         saṅghamajjhe vināyako
                       mudito hohi tvaṃ brahme    lacchasetaṃ manorathaṃ.
      |132.41| Satasahasse ito kappe      okkākakulasambhavo
                       gotamo nāma nāmena       satthā loke bhavissati.
      |132.42| Tassa dhammesu dāyādo     oraso dhammanimmito
                       revato nāma nāmena         hessati satthu sāvako.
      |132.43| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |132.44| Pacchime ca bhave dāni          jātohaṃ koliye pure
                       khattiye kulasampanne        iddhe phīte mahaddhane.
      |132.45| Yadā kapilavatthusmiṃ           buddho dhammaṃ adesayi
                       tadā pasanno sugate         pabbajiṃ anagāriyaṃ.
      |132.46| Kaṅkhā me bahulā āsi       kappākappe tahiṃ tahiṃ
                       taṃ sabbaṃ vinayi buddho          desetvā dhammamuttamaṃ.
@Footnote: 1 Ma. Yu. sattāsayavidū.
      |132.47| Tatohaṃ tiṇṇasaṃsāro         tadā 1- jhānasukhe rato
                       viharāmi tadā buddho         maṃ disvā etadabravi.
                    |132.48|  Yākāci kaṅkhā idha vā huraṃ vā
                                      sakavediyā vā paravediyā vā
                                      [2]- Jhāyino tā pajahanti sabbā
                                      ātāpino brahmacariyaṃ carantā.
      |132.49| Satasahasse kataṃ kammaṃ        phalaṃ dassesi me idha
                       samutto saravegova            kilese jhāpayiṃ mama.
      |132.50| Tato maṃ 3- jhānanirataṃ       disvā lokantagū muni
                       jhāyīnaṃ bhikkhūnaṃ aggo       paññāpesi mahāmati.
      |132.51| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |132.52| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |132.53| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti.
                               Kaṅkhārevatattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sadā. 2 Ma. ye. 3 Ma. tato jhānarataṃ disvā   buddho lokantagū muni.
                               Tatiyaṃ sīvalittherāpadānaṃ (543)
     [133] |133.54| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                       ito satasahassamhi          kappe uppajji nāyako.
      |133.55| Sīlantassa asaṅkheyyaṃ        samādhi vajirūpamo
                       asaṅkheyyaṃ ñāṇavaraṃ          vimutti ca anopamā.
      |133.56| Manujāmarunāgānaṃ 1-        brahmānañca samāgame
                       samaṇabrāhmaṇākiṇṇe   dhammaṃ desesi nāyako.
      |133.57| Sasāvakaṃ mahālābhiṃ            puññavantaṃ jutindharaṃ
                       ṭhapesi etadaggamhi          parisāsu visārado.
      |133.58| Tadāhaṃ khattiyo āsiṃ         nagare haṃsasavhaye
                       sutvā jinassa taṃ vākyaṃ      sāvakassa guṇaṃ bahuṃ.
      |133.59| Nimantayitvā sattāhaṃ       bhojayitvā sasāvakaṃ
                       mahādānaṃ daditvāna        taṃ ṭhānaṃ abhipatthayiṃ.
      |133.60| Tadā maṃ vinataṃ pāde          disvāna purisāsabho
                       sarena mahatā dhīro            imaṃ vacanamabravi.
      |133.61| Tato jinassa vacanaṃ             sotukāmā mahājanā
                       devatā atha gandhabbā 2-  brahmāno 3- ca mahiddhikā.
      |133.62| Samaṇabrāhmaṇā ceva      namassiṃsu katañjalī
                       namo te purisājañña        namo te purisuttama.
@Footnote: 1 Ma. Yu. manujāmaranāgānaṃ. 2 Ma. Yu. devadānavagandhabbā. 3 Yu. brahmunā.
      |133.63| Khattiyena mahādānaṃ          dinnaṃ sattāhakādhikaṃ 1-
                       sotukāmā phalaṃ tassa         byākarohi mahāmuni.
      |133.64| Tato avoca bhagavā             suṇātha mama bhāsitaṃ
                       appameyyamhi buddhamhi    sasaṅghamhi patiṭṭhitā 2-.
      |133.65| Dakkhiṇādāya 3- ko vattā  appameyyaphalā hi sā
                       apicesa mahābhogo            ṭhānaṃ pattheti uttamaṃ.
      |133.66| Lābhī vipulalābhānaṃ            yathā bhikkhu sudassano
                       tathāhampi bhaveyyanti        lacchasetaṃ anāgate.
      |133.67| Satasahasse ito kappe      okkākakulasambhavo
                       gotamo nāma nāmena        satthā loke bhavissati.
      |133.68| Tassa dhammesu dāyādo      oraso dhammanimmito
                       sīvalī nāma nāmena           hessati satthusāvako.
      |133.69| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |133.70| Ekanavute ito kappe        vipassī lokanāyako
                       uppajji cārunayano 4-     sabbadhammavipassako.
      |133.71| Tadāhaṃ bandhumatiyā          kulassaññatarassa ca
                       dayito vuṭṭhito 5- ceva      āsiṃ kammantabyāvaṭo 6-.
      |133.72| Tadā aññataro puggo 7-  vipassissa mahesino
                       pariveṇaṃ 8- akāresi         mahantamiti vissutaṃ
@Footnote: 1 Ma. sattāhikampi vo. Yu. satatāhikaṃ vibho. 2 Yu. saṅghamhi suppatiṭṭhitā.
@3 Ma. dakkhiṇā tāya. 4 Ma. cārudassano. 5 Ma. passito. Yu. patthito.
@6 Ma. kammantavāvaṭo. 7 Ma. Yu. pūgo. 8 Ma. parivesaṃ.
      |133.73| Niṭṭhite ca mahādānaṃ        daduṃ khajjakasaññutaṃ
                       navaṃ dadhiṃ madhuñceva            vicinaṃ neva addasuṃ.
      |133.74| Tadāhantaṃ 1- gahetvāna   navadadhiṃ madhumpica
                       kammasāmigharaṃ gacchiṃ          tamesantā 2- mamaddasuṃ.
      |133.75| Sahassamapi datvāna          nālabhittha 3- satadvayaṃ
                       tatohameva cintesiṃ           netaṃ hessati orakaṃ.
      |133.76| Yathā ime janā sabbe      sakkaronti tathāgataṃ
                       ahampi kāraṃ karissāmi      sasaṅghe lokanāyake.
      |133.77| Tadāhameva netvāna 4-    dadhiṃ madhuñca ekato
                       madditvā lokanāthassa     sasaṅghassa adāsahaṃ.
      |133.78| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |133.79| Punāhaṃ bārāṇasiyaṃ           rājā hutvā mahāyaso
                       sattukassa tadā duṭṭho 5-  dvārarodhaṃ akārayiṃ.
      |133.80| Tadā tapassino ruddhā       ekāhaṃ rakkhitā ahuṃ
                       tato tassa vipākena         pāpiṭṭhaṃ 6- nirayaṃ bhusaṃ.
      |133.81| Pacchime ca bhave dāni         jātohaṃ lokiye pure
                       suppavāsāva 7- me mātā   mahālilicchavi me pitā.
      |133.82| Khattiye puññakammena     dvārarodhassa vāhasā
                       sattavassāni nivasiṃ           mātukucchimhi dukkhito.
@Footnote: 1 Yu. tadābhattaṃ. 2 Yu. tamesantaṃ tamaddasuṃ. 3 Ma. nālabhiṃsu ca taṃdvayaṃ.
@4 Ma. Yu. tadāhamevaṃ cintetvā. 5 Yu. buddho. 6 Ma. pāpatiṃ. Yu. pāpattaṃ.
@7 Ma. Yu. ca.
      |133.83| Sattāhaṃ dvāramuḷhohaṃ     mahādukkhasamappito
                       mātā me chandadānena     evaṃ āsi sudukkhitā.
      |133.84| Suvatthitohaṃ nikkhanto        buddhena anukampito
                       nikkhantadivaseyeva            pabbajiṃ anagāriyaṃ.
      |133.85| Upajjhāyo sārīputto me  moggallāno mahiddhiko
                       kese oropayanto me      anusāsi mahāmati.
      |133.86| Kesesu chijjamānesu          arahattaṃ apāpuṇiṃ
                       devā nāgā manussā ca    paccaye upanenti me.
      |133.87| Padumuttaranāmañca           vipassiñca vināyakaṃ
                       yaṃ pūjayiṃ pamudito              paccayehi visesato.
      |133.88| Tato tesaṃ visesena            kammānaṃ vipuluttamaṃ
                       lābhaṃ labhāmi sabbattha      vane gāme jale thale.
      |133.89| Revataṃ dassanatthāya           yadā yāti vināyako
                       tiṃsabhikkhusahassehi            saha lokagganāyako.
      |133.90| Tadā devopanītehi            mamatthāya mahāmati
                       paccayehi mahāvīro           sasaṅgho lokanāyako.
      |133.91| Upaṭṭhito mayā buddho       gantvā revatamaddasa
                       tato jetavanaṃ gantvā        etadagge ṭhapesi maṃ.
      |133.92| Lābhīnaṃ sīvalī aggo           mama sissesu bhikkhavo
                       sabbalokahito satthā       kittayi parisāsu maṃ.
      |133.93| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |133.94| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |133.95| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti.
                              Sīvalittherassa apadānaṃ samattaṃ.
                              Catutthaṃ vaṅgīsattherāpadānaṃ (544)
     [134] |134.96| Padumuttaro nāma jino     sabbadhammesu cakkhumā
                       ito satasahassasamhi        kappe uppajji nāyako.
      |134.97| Yathāpi sāgare ummi 1-     gagane viya tārakā
                       evaṃ pāvacanaṃ tassa           arahantehi cittitaṃ .
      |134.98| Sadevāsūranāgehi             manujehi purakkhato
                       samaṇabrāhmaṇākiṇṇe   janamajjhe jinuttamo.
      |134.99| Pabhāhi anurañjanto         loke lokantagū jino
                       vacanena vibodhento          veneyyapadumāni so.
      |134.100| Vesārajjehi sampanno   catūhi purisuttamo
                       pahīnabhayasārajjo             khemappatto visārado.
@Footnote:1. Ma. Yu. ūmi.
      |134.101| Āsabhaṃ pavaraṃ ṭhānaṃ          buddhabhūmiñca kevalaṃ
                          paṭijānāti lokaggo     natthi sañcodako kvaci.
      |134.102| Sīhanādamasambhītaṃ           nadato tassa tādino
                          devo naro vā brahmā vā  paṭivattā na vijjati.
      |134.103| Desento pavaraṃ dhammaṃ      santārento sadevakaṃ
                          dhammacakkaṃ pavatteti       parisāsu visārado.
      |134.104| Paṭibhāṇavataṃ aggaṃ          sāvakaṃ sādhusammataṃ
                          guṇaṃ bahuṃ pakittetvā    etadagge ṭhapesi taṃ.
      |134.105| Tadāhaṃ haṃsavatiyā           brāhmaṇo sādhusammato
                          sabbavedavidū jāto       vaṅgīso 1- vādisūdano.
      |134.106| Upecca taṃ mahāvīraṃ         sutvā taṃ dhammadesanaṃ
                          pītivaraṃ paṭilabhiṃ              sāvakassa guṇe rato.
      |134.107| Nimantayitvā sugataṃ        sasaṅghaṃ lokanandanaṃ
                          sattāhaṃ bhojayitvāhaṃ    dussehi chādayiṃ tadā.
      |134.108| Nipacca sirasā pāde       katokāso katañjalī
                          ekamantaṃ ṭhito haṭṭho    santhaviṃ jinamuttamaṃ.
      |134.109| Namo te vādisūdana 2-    namo te isisattama 3-
                          namo te sabbalokagga    namo te abhayaṃkara.
      |134.110| Namo te māramathana          namo te diṭṭhisūdana
                          namo te santisukhada        namo te saraṇaṃkara 4-.
@Footnote: 1 Ma. Yu. vāgīso. 2 Ma. vādimaddana. Yu. vālisaddūra. 3 Yu. isisuttama.
@4 Yu. saraṇantaga.
      |134.111| Anāthānaṃ bhavaṃ nātho      bhītānaṃ abhayappado
                          vissāsaṃ 1- bhūmisantānaṃ  saraṇaṃ saraṇesinaṃ.
      |134.112| Evamādīhi sambuddhaṃ       santhavitvā mahāguṇaṃ
                          avocaṃ vādisūrassa 2-      gatiṃ pappomi bhikkhuno.
      |134.113| Tadā avoca bhagavā          anantapaṭibhāṇavā
                          yo so buddhaṃ abhojesi 3- sattāhaṃ sahasāvakaṃ.
      |134.114| Guṇañca me pakittesi      pasanno sehi pāṇibhi
                          eso patthayate ṭhānaṃ      vādisūrassa 4- bhikkhuno.
      |134.115| Anāgatamhi addhāne     lacchasetaṃ manorathaṃ
                          devamanussasampattiṃ       anubhotvā anappakaṃ.
      |134.116| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena     satthā loke bhavissati.
      |134.117| Tassa dhammesu dāyādo   oraso dhammanimmito
                          vaṅgīso nāma nāmena     hessati satthusāvako.
      |134.118| Taṃ sutvā mudito hutvā    yāvajīvaṃ tadā jinaṃ
                          paccayehi upaṭṭhāsiṃ       mettacitto tathāgataṃ.
      |134.119| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ 5- agañchahaṃ.
      |134.120| Pacchime ca bhave dāni       paribbājakule 6- ahaṃ
                          pacchā jāto yadā āsiṃ   jātiyā sattavassiko.
@Footnote: 1 Ma. vissāmabhūmi santānaṃ. Yu. vissānabhūmisantānaṃ. 2-4 Ma. vādisūdassa.
@3 Yu. apūjesi. 5 Ma. Yu. tusitaṃ. 6 Ma. jāto vippakule ahaṃ.
      |134.121| Sabbavedavidū jāto        vādasatthavisārado
                          vaggussaro 1- cittakathī   paravādappamaddano.
      |134.122| Vaṅge jātoti vaṅgīso      vacane issaroti vā
                          vaṅgīso iti me nāmaṃ      aggampi 2- lokasammataṃ.
      |134.123| Yadāhaṃ viññutaṃ patto    ṭhito paṭhamayobbane
                          tadā rājagahe ramme      sārīputtañca addasaṃ 3-.
                                         Pañcavīsatimaṃ bhāṇavāraṃ.
      |134.124| Piṇḍāya vicarantaṃ taṃ       pattapāṇiṃ susaṃvutaṃ
                          alolakkhiṃ mitabhāṇiṃ        yugamattaṃ udikkhataṃ 4-.
      |134.125| Taṃ disvā vimhito hutvā  avocamananucchavaṃ
                          kaṇikāraṃva nicitaṃ             cittaṃ gāthāpadaṃ ahaṃ.
      |134.126| Ācikkhi so me satthāraṃ    sambuddhaṃ lokanāyakaṃ
                          tadā so paṇḍito dhīro   uttaraṃ samavoca me.
      |134.127| Virāgasahitaṃ vākyaṃ           katvā duddasamuttamaṃ
                          vicittapaṭibhāṇehi          tosito tena tādinā.
      |134.128| Nipacca sirasā pāde        pabbājehīti 5- abraviṃ
                          tato maṃ sa mahappañño   buddhaseṭṭhamupānayi.
      |134.129| Nipacca sirasā pāde         nisīdiṃ satthu santike
                          mamāha vadataṃ seṭṭho        saccaṃ vaṅgīsa kacci 6- te.
@Footnote: 1 Ma. vādissaro. 2 Ma. Yu. abhavī. 3 Ma. sārīputtamahaddasaṃ.
@Yu. sārīputtamathaddasaṃ. 4 Ma. nidakkhitaṃ. Yu. nirikkhitaṃ. 5 Ma. pabbājehītimaṃ
@bravi. Yu. ...hīti ca braviṃ. 6 Ma. kacci vaṃgīsa jānāsi.
                                                    [1]-
      |134.130| Mataṃ 2- sīsaṃva viditaṃ          sugatiduggatimataṃ
                          tuyhaṃ vijjāvisesena       sace sakkosi vācaya.
      |134.131| Āmoti 3- me paṭiññāte   tīṇi sīsāni dassayi
                          atho nirayadevesu 4-        upapanne avācayiṃ.
      |134.132| Tadā khīṇāsavasseva 5-     sīsaṃ dassesi nāyako
                          tatohaṃ vihatārambho         pabbajjaṃ samayācisaṃ.
      |134.133| Pabbajitvāna sugataṃ          santhavāmi yahiṃ 6- tahiṃ
                          tato maṃ kavicittoti 7-      ujjhāyanti hi bhikkhavo.
      |134.134| Tato vīmaṃsanatthaṃ me            āha buddho vināyako
                          takkitānaṃ 8- imā gāthā  ṭhānaso paṭibhanti vā 9-.
      |134.135| Na kabyacittohaṃ 10- vīra     ṭhānaso paṭibhanti me
                          tenahi dāni vaṅgīsa            ṭhānaso santhavāhi maṃ.
      |134.136| Tadāhaṃ santhaviṃ dhīraṃ              gāthāhi isisattamaṃ
                          so 11- ṭhānaso tadā tuṭṭho  jino agge ṭhapesi maṃ.
      |134.137| Paṭibhāṇena cittena           aññesamatimaññahaṃ
                          pesalo 12- tena saṃviggo  arahattaṃ apāpuṇiṃ.
      |134.138| Paṭibhāṇavataṃ aggo            añño koci na vijjati
                          yathāyaṃ bhikkhu vaṅgīso          evaṃ dhāretha bhikkhavo.
      |134.139| Satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha
                          sumutto saravegova             kilesā 13- jhāpitā mama.
@Footnote:1. Ma. kiñci sippanti tassāhaṃ jānāmīti ca abraviṃ. 2 Ma. Yu. matasīsaṃ vanacchuddhaṃ
@api bālasavatthikaṃ. 3 Yu. āmāti. 4 Ma. nirayanaradevesu. 5 Yu.
@paccekabuddhassa. 6 Ma. tahiṃ tahiṃ. 7 Ma. kabbavittosi. 8 Ma. takkikā
@panimā gāthā. 9 Ma. taṃ. 10 Ma. kabbavittohaṃ. 11 Ma. ṭhānaso me.
@12 Ma. Yu. pesale. 13 Ma. Yu. kilese jhāpayiṃ. ito paraṃ sadisameva.
      |134.140| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |134.141| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |134.142| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.
                Vaṅgīsattherassa apadānaṃ samattaṃ.
               Pañcamaṃ nandakattherāpadānaṃ (545)
     [135] |135.143| Padumuttaro nāma jino  sabbadhammesu cakkhumā
                          ito satasahassamhi          kappe uppajji nāyako.
      |135.144| Hitāya sabbasattānaṃ        sukhāya vadataṃ varo
                          atthāya purisājañño      paṭipanno sadevake.
      |135.145| Yasaggapatto sirimā          kittivaṇṇabhaṭo jino
                          pūjito sabbalokassa         disā sabbā suvissuto.
      |135.146| Uttiṇṇavicikiccho so       vītivattakathaṃkatho
                          paripuṇṇamanasaṅkappo     patto sambodhimuttamaṃ.
      |135.147| Anuppannassa maggassa     uppādetā naruttamo
                          anakkhātañca akkhāsi      asañjātañca sañjanī.
      |135.148| Maggaññū maggavidū ca        maggakkhāyī narāsabho
                          maggassa kusalo satthā      sārathīnaṃ naruttamo.
      |135.149| Tadā mahākāruṇiko          dhammaṃ desesi nāyako
                          nimugge mohapaṅkamhi 1-  samuddharati pāṇino.
      |135.150| Bhikkhunīnaṃ ovadane             sāvakaṃ jeṭṭhasammataṃ 2-
                          vaṇṇayaṃ etadaggamhi       paññāpesi mahāmuni.
      |135.151| Taṃ sutvāhaṃ pamudito           nimantetvā tathāgataṃ
                          bhojayitvā sasaṅghantaṃ       patthayiṃ ṭhānamuttamaṃ.
      |135.152| Tadā pamudito nātho         maṃ avoca mahāisi
                          sukhī bhavassu dīghāyu 3-       lacchasetaṃ manorathaṃ.
      |135.153| Satasahasse ito kappe      okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |135.154| Tassa dhammesu dāyādo      oraso dhammanimmito
                          nandako nāma nāmena      hessati satthusāvako.
      |135.155| Tena kammena sukatena        cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ 4- agañchahaṃ.
      |135.156| Pacchime ca bhave dāni          jāto seṭṭhikule ahaṃ
                          sāvatthiyaṃ puravare              iddhe phīte mahaddhane.
      |135.157| Purappavese sugataṃ              disvā vimhitamānaso
                          jetārāmapaṭiggāhe        pabbajiṃ anagāriyaṃ.
@Footnote: 1 Ma. kāmapaṅkamhi. 2 Ma. Yu. seṭṭhasammataṃ. 3 Ma. dīghāvu. 4 Ma. Yu.
@tāvatiṃsūpago ahaṃ.
      |135.158| Na cireneva kālena            arahattaṃ apāpuṇiṃ
                          tatohaṃ tiṇṇasaṃsāro        sāsito sabbadassinā.
      |135.159| Bhikkhunīnaṃ dhammakathaṃ            paripucchā kariṃ ahaṃ
                          sāsitā tā mayā sabbā   abhaviṃsu anāsavā.
      |135.160| Satāni pañcanūnāni          tadā tuṭṭho mahāhito
                          bhikkhunīnaṃ ovadataṃ             aggaṭṭhāne ṭhapesi maṃ.
      |135.161| Satasahasse kataṃ kammaṃ        phalaṃ dassesi me idha
                          sumutto saravegova            kilesā jhāpitā mama.
      |135.162| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |135.163| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |135.164| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
                Nandakattherassa apadānaṃ samattaṃ.
               Chaṭṭhaṃ kāḷudāyittherāpadānaṃ (546)
     [136] |136.165| Padumuttaro nāma jino  sabbadhammesu cakkhumā
                          ito satasahassamhi          kappe uppajji nāyako.
      |136.166| Nāyakānaṃ varo satthā       guṇāguṇavidū jino
                          kataññūkatavedī ca           titthe yojeti pāṇino.
      |136.167| Sabbaññū tena ñāṇena   tulayitvā dayāsayo
                          deseti pavaraṃ dhammaṃ           anantaguṇasañcayo.
      |136.168| Sa kadāci mahāvīro           anantajanataṃ sudhī
                          deseti madhuraṃ dhammaṃ           catusaccūpasañhitaṃ.
      |136.169| Sutvāna taṃ dhammavaraṃ           ādimajjhantasobhanaṃ
                          pāṇasatasahassānaṃ          dhammābhisamayo ahu.
      |136.170| Ninnāditā tadā bhūmi       gajjiṃsu ca payodharā
                          sādhukāraṃ pavattiṃsu           devabrahmanarāsurā.
      |136.171| Aho kāruṇiko satthā      aho saddhammadesanā
                          aho bhavasamuddasmiṃ          nimugge uddhari jino.
      |136.172| Evaṃ 1- saṃvegajātesu        sanarāmarabrahmesu
                          kulappasādakānaggaṃ        sāvakaṃ vaṇṇayi jino.
      |136.173| Tadāhaṃ haṃsavatiyā             jātomaccakule ahu
                          pāsādiko dassanīyo      pahūtadhanadhaññavā.
      |136.174| Haṃsārāmamupeccāhaṃ         vanditvā taṃ tathāgataṃ
                          suṇitvā madhuraṃ dhammaṃ        kāraṃ katvā ca tādino.
      |136.175| Nipacca pādamūlehaṃ           imaṃ vacanamabraviṃ
                          kulappasādakānaggo       yo tava sāsane mune 2-.
@Footnote: 1 Ma. pavedajātesu. 2 Ma. Yu. yo tayā santhuto mune.
      |136.176| Tādisohaṃ mahāvīra 1-       buddhaseṭṭhassa sāsane
                          tadā mahākāruṇiko        siñcantovāmatena maṃ.
      |136.177| Āha maṃ putta uttiṭṭha      lacchasetaṃ manorathaṃ
                          kathaṃ nāma jine kāraṃ          katvāna viphalo siyā.
      |136.178| Satasahasse ito kappe     okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |136.179| Tassa dhammesu dāyādo     oraso dhammanimmito
                          udāyī nāma nāmena        hessati satthusāvako.
      |136.180| Taṃ sutvā mudito hutvā      yāvajīvaṃ tadā jinaṃ
                          mettacitto paricariṃ           paccayehi vināyakaṃ.
      |136.181| Tena kammavipākena          cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |136.182| Pacchime ca bhave dāni         ramme kāpilavatthave
                          jāto mahāmaccakule        suddhodano mahīpati 2-.
      |136.183| Tadā ajāyi siddhattho       ramme lumbinikānane
                          hitāya sabbalokassa        sukhāya ca narāsabho.
      |136.184| Tadaheva ahaṃ jāto            saha teneva vaḍḍhito
                          piyo sahāyo dayiko         vissaṭṭho 3- nītikovido.
      |136.185| Ekūnatiṃso vayasā             nikkhanto pabbajittha so 4-
                         chavassāni 5- vināmetvā  āsi buddho vināyako.
@Footnote: 1 Ma. Yu. tādisohomahaṃ vīra. 2 Ma. Yu. suddhodanamahīpate. 3 Ma. viyatto.
@4 Ma. nikkhamitvā agārato. 5 Ma. chabbassaṃ vītināmetvā.
      |136.186| Jetvā sasenakaṃ māraṃ         khepayitvāna āsave
                          bhavaṇṇavaṃ taritvāna         buddho āsi sadevake.
      |136.187| Isivhayaṃ patanaṃ gantvā 1- vinetvā pañcavaggiye
                          tato vinesi bhagavā           gantvā gantvā tahiṃ tahiṃ.
      |136.188| Veneyye vinayanto so      saṅgaṇhanto sadevakaṃ
                          upecca magadhe giriṃ           viharittha tadā jino.
      |136.189| Tadā suddhodanenāhaṃ       bhūmipālena pesito
                          gantvā disvā dasabalaṃ    pabbajitvārahā ahuṃ.
      |136.190| Tadā mahesiṃ yācitvā       pāpayiṃ kapilavhayaṃ
                          tato purāhaṃ gantvāna      pasādesiṃ mahākulaṃ.
      |136.191| Jino tasmiṃ guṇe tuṭṭho      mamāha purisāsabho 2-
                          kulappasādakānaggaṃ        paññāpesi vināyako.
      |136.192| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |136.193| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |136.194| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.
                                  Kāḷudāyittherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. isivhayaṃ gamitvāna. 2 Ma. maṃ. mahāparisāya so.
                                  Sattamaṃ abhayattherāpadānaṃ (547)
     [137] |137.195| Padumuttaro nāma jino   sabbadhammesu pāragū 1-
                          ito satasahassamhi          kappe uppajji nāyako.
      |137.196| Saraṇāgamane keci 2-        nivesesi tathāgato
                          keci 3- sīle nivesesi       dasakammapathuttame.
      |137.197| Deti kassaci so dhīro          sāmaññaphalamuttamaṃ
                          samāpattī tathā aṭṭha       tisso vijjā pavecchati.
      |137.198| Chaḷabhiññāsu yojeti        kañci sattaṃ naruttamo
                          deti kassaci so nātho      catasso paṭisambhidā.
      |137.199| Bodhaneyyaṃ pajaṃ disvā       asaṅkheyyepi yojane
                          khaṇena upagantvāna        vineti narasārathi.
      |137.200| Tadāhaṃ haṃsavatiyaṃ               ahosiṃ brāhmaṇatrajo
                          pāragū sabbavedānaṃ         veyyākaraṇasammato.
      |137.201| Niruttiyā ca kusalo           nighaṇḍe 4- ca visārado
                          padako keṭubhavidū             chandovicittakovido 5-.
      |137.202| Jaṅghavihāraṃ vicaraṃ               haṃsārāmaṃ upeccahaṃ
                          addasaṃ pavaraṃ 6- seṭṭhaṃ      mahājanapurakkhataṃ.
      |137.203| Desentaṃ virajaṃ dhammaṃ          paccanikamatī ahaṃ
                          upetvā tassa vākyāni 7-   sutvāna vimalānahaṃ.
@Footnote: 1 Ma. Yu. cakkhumā. 2-3 Ma. kiñci. Yu. kañci. 4 Ma. nighaṇṭumhi. Yu.
@nighaṇṭe. 5 Ma. Yu. ...vicitikovido. 6 Ma. varadaṃ. Yu. vadataṃ. 7 Ma. kalyāṇaṃ.
      |137.204| Byāhataṃ punaruttaṃ vā       apatthaṃ vā niratthakaṃ
                          nāddasaṃ tassa munino      tato pabbajito ahaṃ.
      |137.205| Na cireneva kālena            sabbatthāpi visārado 1-
                          nipuṇe buddhavacane          ahosiṃ gaṇisammato 2-.
      |137.206| Tadā catasso gāthāyo      ganthayitvā subyañjanā
                          santhavitvā tilokaggaṃ      desayissaṃ dine dine.
      |137.207| Virattosi mahāvīro            saṃsāre sabhaye vasaṃ
                          karuṇāya na nibbāyi        tato kāruṇiko muni.
      |137.208| Puthujjanova yo satto 3-   na kilesavaso ahu
                          sampajāno satiyutto       tasmā eso acintiyo.
      |137.209| Dubbalāni kilesāni         yassāsayagatāni me
                          ñāṇaggiparidaḍḍhāni     na khīyiṃsu tadabbhutaṃ.
      |137.210| Yo sabbalokassa garu        loke 4- yassa tathā garu
                          tathāpi lokācariyo          loko tassānuvattako.
      |137.211| Evamādīhi sambuddhaṃ         kittayiṃ 5- dhammadesanaṃ
                          yāvajīvaṃ karitvāna            gato saggaṃ tato cuto.
      |137.212| Satasahasse ito kappe     yaṃ buddhamabhikittayiṃ
                          duggatiṃ nābhijānāmi        kittanāya idaṃ phalaṃ.
      |137.213| Devaloke mahārajjaṃ          dibbānubhosahantadā 6-
                          cakkavattimahārajjaṃ          bahusonubhaviṃ ahaṃ.
@Footnote: 1 Ma. sabbasattavisārado. Yu. sabbasatthavisārado. 2 Ma. guṇisammato.
@3 Ma. santo. 4 Ma. Yu. loko. 5 Ma. Yu. kittayaṃ. 6 Ma. pādesiṃ
@kañcanaggiyaṃ. Yu. rajjapādesi kañcayaṃ.
      |137.214| Duve bhave pajāyāmi          devatte atha mānuse
                          aññaṃ gatiṃ na jānāmi      kittanāya idaṃ phalaṃ.
      |137.215| Duve kule pajāyāmi          khattiye atha brāhmaṇe
                          nīce kule na jānāmi        kittanāya idaṃ phalaṃ.
      |137.216| Pacchime ca bhave dāni         giribbajapuruttame
                          raññohaṃ bimbisārassa    putto nāmena cābhayo.
      |137.217| Pāpamittavasaṃ gantvā       nigaṇṭhena samohito 1-
                          pesito nāṭaputtena        buddhaseṭṭhaṃ upeccahaṃ.
      |137.218| Pucchitvā nipuṇaṃ pañhaṃ     sutvā byākaraṇuttamaṃ
                          pabbajitvāna na ciraṃ         arahattaṃ apāpuṇiṃ.
      |137.219| Kittayitvā jinavaraṃ            kittito homi sabbadā
                          sugandhadehavadano            āsiṃ sukhasamappito.
      |137.220| Tikkhahāsalahuppañño     mahāpañño tathevahaṃ
                          vicittapaṭibhāṇo ca          tassa kammassa vāhasā.
                     |137.221| Abhitthavitvā padumuttarāhaṃ
                                         pasannacitto asamaṃ sayambhuṃ
                                         nāgacchi kappāni apāyabhūmiṃ
                                         sataṃsahassāni phalena tassa.
      |137.222| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. vimohito.
      |137.223| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |137.224| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo abhāsitthāti.
                                     Abhayattherassa apadānaṃ samattaṃ.
                              Aṭṭhamaṃ lomasatiyattherāpadānaṃ 1- (548)
     [138] |138.225| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena      uppajji vadataṃ varo.
      |138.226| Tadāhaṃ candano ceva         pabbajitvāna sāsane
                          āpāṇakoṭiyaṃ 2- kammaṃ  pūrayitvāna sāsane.
      |138.227| Tato cutā santusitaṃ          upapannā ubho mayaṃ
                          tattha dibbehi naccehi     gītehi vāditehi ca.
      |138.228| Rūpādidasahaṅgehi             abhibhotvāna sesake
                          yāvatāyuṃ vasitvāna         anubhotvā 3- mahāsukhaṃ.
      |138.229| Tato cavitvā tidasaṃ           candano upapajjatha
                          ahaṃ kapilavatthusmiṃ           ajāyiṃ 4- sākiyatrajo.
      |138.230| Yadā udāyitherena           ajjhiṭṭho lokanāyako
                          anukampiya sakyānaṃ         upesi kapilavhayaṃ.
@Footnote: 1 Ma. Yu. somasakaṅkiyat.... 2 Ma. Yu. āpāṇakoṭikaṃ dhammaṃ. 3 Yu.
@anubhoma. 4 Yu. ahosiṃ.
      |138.231| Tadātimānino sakyā       na buddhassa guṇaññuno
                          paṇamanti na sambuddhaṃ      jātithaddhā anādarā.
      |138.232| Tesaṃ saṅkappamaññāya     ākāse caṅkami jino
                          pajjunno viya vassittha     pajjalittha yathā sikhī.
      |138.233| Dassetvā rūpamatulaṃ          puna antaradhāyatha
                          ekopi hutvā bahudhā      ahosi punarekako.
      |138.234| Andhakāraṃ pakāsañca        dassayitvā anekadhā
                          pāṭiheraṃ karitvāna          vinayi ñātake muni.
      |138.235| Cātuddīpo mahāmegho      tāvadeva pavassatha 1-
                          tadā hi jātakaṃ buddho      vessantaramadesayi.
      |138.236| Tadā te khattiyā sabbe    nihantvā jātijaṃ madaṃ
                          upesuṃ saraṇaṃ buddhaṃ           āha suddhodano tadā.
                  |138.237| Idaṃ tatiyaṃ tava bhūripañña
                                      pādāni vandāmi samantacakkhu
                                      yadā hi jāto paṭhavī pakampayi
                                      yadā ca taṃ najjahi jambuchāyā.
      |138.238| Tadā buddhānubhāvantaṃ      disvā vimhitamānaso
                          pabbajitvāna tattheva       nivasiṃ mātupūjako.
      |138.239| Candano devaputto maṃ       upagantvā apucchatha 2-
                          bhaddekarattassa tadā      saṅkhepavitthāraṃ nayaṃ.
@Footnote: 1 Yu. sampavassatha. 2 Ma. upagantvānupucchatha. Yu. upagantvānurañjatha.
      |138.240| Coditohaṃ tadā tena         upecca naranāyakaṃ
                          bhaddekarattaṃ sutvāna       saṃviggo vanamāmako.
      |138.241| Tadā  mātaramāpucchi        vane vacchāmi ekako
                          sukhumāloti me mātā       vārayi 1- te tadā vacaṃ.
      |138.242| Sabbaṃ 2- kusaṃ poṭakilaṃ      usīraṃ muñjapabbajaṃ
                          urasā panudissāmi          vivekamanubrūhayaṃ.
      |138.243| Tadā vanaṃ paviṭṭhohaṃ           saritvā jinasāsanaṃ
                          bhaddekarattamovādaṃ         arahattaṃ apāpuṇiṃ.
      |138.244| Atītaṃ nānvāgameyya        nappaṭikaṅkhe anāgataṃ
                          yadatītampahīnantaṃ           appattañca anāgataṃ.
      |138.245| Paccuppannañca yo dhammaṃ  tattha tattha vipassati
                          asaṃhiraṃ asaṅkuppaṃ            taṃ viddhā anubrūhaye.
      |138.246| Ajjeva kiccamātappaṃ        ko jaññā maraṇaṃ suve
                          na hi no saṅgarantena        mahāsenena maccunā.
      |138.247| Evaṃ vihārimātāpiṃ            ahorattamatanditaṃ
                          taṃ ve bhaddekarattoti        santo ācikkhate muni.
      |138.248| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |138.249| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. vārayī taṃ. Yu. dhārayiṃ te. 2 Ma. kāsaṃ. Yu. dabbaṃ.
      |138.250| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā lomasatiyo thero imā gāthāyo abhāsitthāti.
                                Lomasatiyattherassa apadānaṃ samattaṃ.
                                 Navamaṃ vanavacchattherāpadānaṃ (549)
     [139] |139.251| Imamhi bhaddake kappe        brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |139.252| Tadāhaṃ pabbajitvāna        tassa buddhassa sāsane
                          yāvajīvaṃ caritvāna            brahmacaraṃ 1- tato cuto.
      |139.253| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |139.254| Tato cuto araññamhi       kapoto āsahaṃ tahiṃ
                          vasate guṇasampanno        bhikkhu jhānarato sadā.
      |139.255| Mettacitto kāruṇiko       sadā pamuditānano
                          upekkhako mahāvīro         appamaññāsu kovido.
      |139.256| Vinīvaraṇasaṅkappo            sabbasattahitāsayo
                          vissaṭṭho na cirenāsiṃ       tasmiṃ sugatasāvake.
      |139.257| Upecca pādamūlamhi         nisinnassa tadāssame
                          kadāci āmisaṃ 2- deti     dhammaṃ desesi cekadā.
@Footnote: 1 Ma. brahmacāraṃ. Yu. brahmaceraṃ. 2 Ma. sāmisaṃ.
      |139.258| Tadā vipulapemena            upāsitvā jinatrajaṃ
                          tato cuto gato saggaṃ       pavāso sagharaṃ yathā.
      |139.259| Saggā cuto manussesu       nibbatto puññakammunā
                          agāraṃ chaḍḍayitvāna        pabbajiṃ bahuso ahaṃ.
      |139.260| Samaṇo tāpaso dijo 1-    paribbājo tathevahaṃ
                          hutvā vasiṃ araññamhi     anekasatayo 2- ahaṃ.
      |139.261| Pacchime ca bhave dāni        ramme kāpilavatthave
                          vacchagotto dijo tassa     jāyāya ahamokkamiṃ.
      |139.262| Mātu me dohaḷo āsi      tirokucchigatassa me
                          jāyamānasamīpamhi          vanavāsāya nicchayo.
      |139.263| Tato me ajani mātā        ramaṇīye vanantare
                          gabbhato nikkhamantaṃ maṃ      kāsāyena paṭiggahuṃ.
      |139.264| Tato kumāro siddhattho      jāto sakyakuladdhajo
                          tassa mitto piyo āsiṃ    saṃvissaṭṭho sumāniyo 3-.
      |139.265| Sattasārehi nikkhante 4-  ohāya vipulaṃ yasaṃ
                          ahaṃpi pabbajitvāna        himavantaṃ upāgamiṃ.
      |139.266| Vanālayaṃ bhāvaniyaṃ             kassapaṃ dhutavādakaṃ 5-
                          disvā sutvā jinuppādaṃ   upesiṃ narasārathiṃ.
      |139.267| So me dhammaṃ adesesi       sabbatthaṃ sampakāsayaṃ
                          tatohaṃ pabbajitvāna       vanameva punokkamaṃ 6-.
@Footnote: 1 Ma. Yu. vippo. 2 Ma. Yu. anekasataso. 3 Yu. sumānigo.
@4 Ma. nikkhanto. 5 Ma. dhutavādikaṃ. 6 Ma. punāgamaṃ. Yu. punāgamiṃ.
      |139.268| Tatthappamatto viharaṃ         chaḷabhiññā apassayiṃ
                           aho suladdhalābhomhi     sumittenānukampito.
      |139.269| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |139.270| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |139.271| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
               Vanavacchattherassa apadānaṃ samattaṃ.
               Dasamaṃ cūḷasugandhattherāpadānaṃ (550)
     [140] |140.272| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
      |140.273| Anubyañjanasampanno     battiṃsavaralakkhaṇo
                          byāmappabhāparivuto       raṃsijālasamogato 1-.
      |140.274| Assāsetā yathā cando   suriyova pabhaṅkaro
                          nibbāpetā yathā megho   sāgarova guṇākaro.
      |140.275| Dharaṇīriva sīlena                himavāva samādhinā
                          ākāso viya paññāya    asaṅgo anilo yathā.
@Footnote: 1 Ma. raṃsijālasamotthaṭo. Yu. raṃsijālasamotato.
      |140.276| Tadāhaṃ bārāṇasiyaṃ          upapanno mahākule
                         pahūtadhanadhaññasmiṃ           nānāratanasañcaye.
      |140.277| Mahatā parivārena             nisinnaṃ lokanāyakaṃ
                         upecca dhammamassosiṃ       amataṃva 1- manorahaṃ  2-.
      |140.278| Dvattiṃsalakkhaṇadharo          sunakkhattova candimā
                          anubyañjanasampanno    sālarājāva phullito.
      |140.279| Raṃsijālaparikkhitto           dittova kanakācalo
                          byāmappabhāparivuto       sataraṃsīva 3- divākaro.
      |140.280| Soṇṇānano jinavaro       rammaṇīva 4- siluccayo
                          karuṇāpuṇṇahadayo        guṇena 5- viya sāgaro.
      |140.281| Lokavissutakitti ca           sineruva naguttamo
                          yasasā vitato dhīro           ākāsasadiso muni.
      |140.282| Asaṅgacitto sabbattha      anilo viya nāyako
                          patiṭṭhā sabbabhūtānaṃ      mahīva muni sattamo.
      |140.283| Anūpalitto lokena          toyena padumaṃ yathā
                          kuvādagacchadahano           aggikkhandhova so 6- vasi.
      |140.284| Agado viya sabbattha         kilesavisanāsako
                          gandhamādanaselova          guṇagandhavibhūsito.
      |140.285| Guṇānaṃ ākaro dhīro         ratanānaṃva sāgaro
                          sindhuva 7- ca narājañño 8- kilesamalahārako.
@Footnote: 1 Yu. amataṃ ca. 2 Ma. manoharaṃ. 3 Yu. sarasmiṃva. 4 Ma. samaṇīva.
@5 Yu. vivaddho. 6 Ma. Yu. sobhasi. 7 Yu. sindhava va. 8 Ma. vanarājīnaṃ.
      |140.286| Vijayīva mahāyodho             mārasenāppamaddano 1-
                          cakkavattīva so rājā       bojjhaṅgaratanissaro.
      |140.287| Mahābhisakkasaṅkāso        dosabyādhitikicchako
                          sallakatto yathā seṭṭho 2- diṭṭhigaṇḍaviphālako.
      |140.288| So tadā lokapajjoto      sanarāmarasakkato
                          parisāsu narādicco          dhammaṃ desayate jino.
      |140.289| Dānaṃ datvā mahābhogo     sīlena sugatūpago
                          bhāvanāya ca nibbāti      iccevamanusāsatha.
      |140.290| Desanantaṃ mahassādaṃ        ādimajjhantasobhanaṃ
                          suṇanti parisā sabbā     amataṃva mahārasaṃ.
      |140.291| Sutvā sumadhuraṃ dhammaṃ          pasanno jinasāsane
                          sugataṃ saraṇaṃ gantvā        yāvajīvaṃ namassahaṃ.
      |140.292| Munino gandhakuṭiyā          ubbaṭṭesiṃ 3- tadā mahiṃ
                          catujjātena gandhena        māse aṭṭha dine svahaṃ.
      |140.293| Paṇidhāya sugandhantaṃ 4-    sarīrassa vigandhino
                          tadā jino viyākāsi        sugandhatanulābhitaṃ.
      |140.294| Yoyaṃ gandhakuṭibhūmiṃ            gandhena ubbaṭo 5- sakiṃ
                          tena kammavipākena         upapanno yahiṃ tahiṃ.
      |140.295| Sugandhadeho sabbattha      bhavissati ayaṃ naro
                          guṇagandhāyuto hutvā      nibbāyissatināsavo.
@Footnote: 1 Ma. mārasenāvamaddano. 2 Ma. vejjo. 3 Ma. opuñjesiṃ.
@Yu. opuñchesi. 4 Ma. sugandhattaṃ. 5 Ma. Yu. gandhenopuñjate.
      |140.296| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
      |140.297| Pacchime ca bhave dāni         jāto vippakule ahaṃ
                          gabbhaṃ me vasato mātā     dehenāsi sugandhikā.
      |140.298| Yadā ca mātukucchimhā      nikkhamāmi tadā puraṃ 1-
                          sāvatthi sabbagandhehi      vāsitā viya vāyatha.
      |140.299| Pupphavassañca surabhi          dibbagandhaṃ manoramaṃ
                          dhūpāni ca mahagghāni         upavāyiṃsu tāvade.
      |140.300| Devā ca sabbagandhehi       dhūpapupphehi taṃ gharaṃ
                          vāsayiṃsu sugandhena            yasmiṃ jāto ahaṃ ghare.
      |140.301| Yadā ca taruṇo bhaddo       paṭhame yobbane ṭhito
                          tadā sesaṃ 2- saparisaṃ        vinetvā narasārathi.
      |140.302| Tehi sabbehi sahito 3-    sāvatthipuramāgato
                          tadā buddhānubhāvantaṃ      disvā pabbajito ahaṃ.
      |140.303| Sīlaṃ samādhipaññañca        vimuttiñca anuttaraṃ
                          bhāvetvā caturo dhamme     pāpuṇiṃ āsavakkhayaṃ.
      |140.304| Yadā pabbajito cāhaṃ        yadā ca arahaṃ 4- ahaṃ
                          nibbāyissaṃ yadā cāhaṃ    gandhavasso tadā ahu.
                      |140.305| Sarīragandho ca seṭṭhotiseti 5- me
                                         mahārahaṃ candanaṃ campakuppalaṃ
@Footnote: 1 Ma. Yu. purī. 2 Ma. Yu. selaṃ. 3 Ma. parivuto. 4 Ma. arahā ahuṃ.
@5 Ma. sadātiseti me.
                                        Tatheva gandhe itare ca sabbaso 1-
                                        pasayha vāyāmi gato yahiṃ tahiṃ.
      |140.306| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |140.307| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |140.308| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.
                                   Cūḷasugandhattherassa apadānaṃ samattaṃ.
                                                     Uddānaṃ
                        bhaddiyo revato thero          mahālābhī ca sīvalī
                        vaṅgīso nandako ceva          kāḷudāyī tathābhayo.
                        Lomaso vanavaccho ca           sugandho dasamo kato
                        tīṇi gāthāsatā tattha         soḷasā ca taduttari.
                                 Bhaddiyavaggo pañcapaññāso.
                                            Atha vagguddānaṃ
                        kaṇikāravhayo vaggo          phalado tiṇadāyako
                        kaccāno bhaddiyo vaggo     gāthāyo gaṇitā vasā 2-.
@Footnote: 1 Yu. sabbato. 2 Ma. cimā. Yu. viha.
                        Nava gāthāsatāni ca            caturāsītimeva ca
                        chapaññāsaṃ pañcasatā       apadānā pakāsitā.
                        Saha uddānagāthāhi          cha sahassāni hontimā
                        dve satāni ca gāthānaṃ        aṭṭhārasa taduttari.
          Ettāvatā buddhāpadānañca paccekabuddhāpadānañca therāpadānañca
                                               samattāni.
                                            ------------------
                                              Therīapadānaṃ
                                          paṭhamo sumedhāvaggo
                                    paṭhamaṃ sumedhātheriyāpadānaṃ (1)
                                     atha therikāpadānāni suṇātha
     [141] |141.1| Bhagavati  konāgamane     saṅghārāmamhi nivesamhi 1-
                     sakhiyo tisso janiyo              vihāradānaṃ adamhase 2-.
      |141.2| Dasakkhattuṃ satakkhattuṃ              [3]- satānaṃ ca satakkhattuṃ
                     devesu upapajjimha               ko vādo mānuse bhave.
      |141.3| Devesu mahiddhikā hutvā 4-    mānusakamhi ko vādo
                     sattaratanassa mahesī              itthīratanaṃ ahaṃ bhaviṃ.
      |141.4| Tattha 5- sañcitaṃ kusalaṃ           susamiddhakulappajā
                     dhanañjānī ca khemā ca            ahaṃpica tayo janā.
      |141.5| Ārāmaṃ sukataṃ katvā              sabbāvayavamaṇḍitaṃ
                     buddhappamukhasaṅghassa             niyyādetvā pamoditā.
      |141.6| Yattha yatthūpapajjāmi             tassa kammassa vāhasā
                     devesu aggataṃ pattā            manussesu tatheva ca.
      |141.7| Imasmiṃyeva kappasmiṃ              brahmabandhu mahāyaso
                     kassapo nāma nāmena           uppajji vadataṃ varo.
@Footnote: 1 Ma. Yu. navanivesamhi. 2 Ma. Yu. adāsimha. 3 Ma. dasasatakkhattuṃ.
@4 Ma. Yu. ahumhā. 5 Ma. idha sañcitakusalā. Yu. idha sañcitā kusalaṃ.
      |141.8| Upaṭṭhāko mahesissa             tadā āsi narissaro
                     kāsirājā kikī nāma              bārāṇasīpuruttame.
      |141.9| Tassāsuṃ satta dhītaro               rājakaññā sukhe ṭhitā
                     buddhupaṭṭhānaniratā              brahmacariyaṃ cariṃsu tā.
      |141.10| Tāsaṃ sahāyikā hutvā          sīlesu susamāhitā
                       datvā dānāni sakkaccaṃ       agāreva vattaṃ cariṃ.
      |141.11| Tena kammena sukatena           cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ            tāvatiṃsūpagā ahaṃ.
      |141.12| Tato cutā yāmāsaggaṃ 1-      tatohaṃ tusitaṃ gatā
                       tato ca nimmānaratiṃ             vasavattipuraṃ gatā 2-.
      |141.13| Yattha yatthūpapajjāmi           puññakammasamāhitā
                       tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
      |141.14| Tato cutā manussatte          rājūnaṃ cakkavattinaṃ
                       maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
      |141.15| Sampattiṃ anubhotvāna          devesu mānusesu ca
                       sabbattha sukhitā hutvā        nekajātīsu saṃsariṃ.
      |141.16| So hetu ca so pabhavo            taṃ 3- mūlaṃ sāsane khamaṃ
                       taṃ paṭhamaṃ samodhānaṃ               taṃ dhammaratāya nibbutaṃ 4-.
      |141.17| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
@Footnote: 1 Ma. Yu. yāmamagaṃ. 2 Ma. Yu. tato. 3 Yu. taṃ mūlaṃ sā ca sāsane khanti.
@4 Ma. Yu. nibbānaṃ.
      |141.18| Svāgataṃ vata me āsi           buddhaseṭṭhassa 1- santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |141.19| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.
                               Sumedhātheriyā apadānaṃ samattaṃ.
                           Dutiyaṃ mekhaladāyikātheriyāpadānaṃ (2)
     [142] |142.20| Siddhatthassa bhagavato   thūpakāramakāsahaṃ 2-
                        mekhalikā mayā dinnā        navakammassa satthuno.
      |142.21| Niṭṭhite ca mahāthūpe            mekhalaṃ punadāsahaṃ
                        lokanāthassa munino           pasannā sehi pāṇibhi.
      |142.22| Catunavute ito kappe           mekhalaṃ adadiṃ tadā 3-
                        duggatiṃ nābhijānāmi          thūpakārassidaṃ phalaṃ.
      |142.23| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
      |142.24| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |142.25| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. mama buddhassa.... 2 Ma. thūpakārāpikā ahuṃ. Yu. thūpaṃ kārāpitā ahaṃ.
@3 Ma. Yu. yaṃ mekhalamadaṃ tadā.
      Itthaṃ sudaṃ mekhaladāyikā bhikkhunī imā gāthāyo abhāsitthāti.
              Mekhaladāyikātheriyā apadānaṃ samattaṃ.
              Tatiyaṃ maṇḍapadāyikātheriyāpadānaṃ (3)
     [143] |143.26| Konāgamanabuddhassa   maṇḍapo kārito mayā
                        thūpañca 1- pavaramadaṃ           buddhassa lokabandhuno.
      |143.27| Yaṃ yaṃ janapadaṃ yāmi               nigame rājadhāniyo
                        sabbattha pūjitā homi         puññakammassidaṃ phalaṃ.
      |143.28| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
      |143.29| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |143.30| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                 Itthaṃ sudaṃ maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                             Maṇḍapadāyikātheriyā apadānaṃ samattaṃ.
                           Catutthaṃ saṅkamanadātheriyāpadānaṃ 2- (4)
     [144] |144.31| Koṇḍaññassa 3- bhagavato  lokajeṭṭhassa tādino
                        rathiyaṃ paṭipannassa              tārayantassa pāṇino.
@Footnote: 1 Ma. dhuvaṃ ticīvaraṃ dāsiṃ. Yu. dhuvañca cīvaramadaṃ. 2 Ma. saṅkamanatātheriyāpadānaṃ.
@3 Ma. vipassissa.
      |144.32| Gharato nikkhamitvāna            avakujja 1- nipajjahaṃ
                        anukampako lokajeṭṭho 2- sirasi akkami tadā 3-.
      |144.33| Akkamitvāna sirasi              agamā lokanāyako
                        tena cittappasādena         tusitaṃ agamāsahaṃ.
      |144.34| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
      |144.35| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |144.36| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ saṅkamanadā bhikkhunī imā gāthāyo abhāsitthāti.
                               Saṅkamanadātheriyā apadānaṃ samattaṃ.
                            Pañcamaṃ naḷamālikātheriyāpadānaṃ (5)
     [145] |145.37| Candabhāgānadītīre    ahosiṃ kinnarī tadā
                        addasaṃ virajaṃ buddhaṃ             sayambhuṃ aparājitaṃ.
      |145.38| Pasannacittā sumanā           vedajātā katañjalī
                        naḷamālaṃ gahetvāna          sayambhuṃ abhipūjayiṃ.
      |145.39| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā kinnarīdehaṃ           agacchiṃ tidasaṃ gaṇaṃ 4-.
@Footnote: 1 Ma. Yu. avakujjā. 2 Ma. lokanātho. 3 Ma. mama. 4 Ma. gatiṃ.
      |145.40| Chattiṃsadevarājūnaṃ                mahesittamakārayiṃ
                        dasannaṃ cakkavattīnaṃ           mahesittamakārayiṃ.
                        Vedayitvāna kusalaṃ 1-         pabbajiṃ anagāriyaṃ
      |145.41| kilesā jhāpitā mayhaṃ        bhavā 2- sabbe samūhatā
                        sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
      |145.42| Catunavute ito kappe          yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |145.43| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
      |145.44| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |145.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                                 Naḷamālikātheriyā apadānaṃ samattaṃ.
                        Chaṭṭhaṃ ekapiṇḍapātadāyikātheriyāpadānaṃ (6)
     [146] |146.46| Nagare bandhumatiyā     bandhumā nāma khattiyo
                        tassa rañño ahaṃ 4- bhariyā   ekaccaṃ vādayāmahaṃ 5-.
@Footnote: 1 Ma. saṃvejetvāna me cittaṃ. Yu. saṃvedayitvā kusalaṃ. 2 Yu. bhavā saṅghāṭitā mamaṃ.
@3 Yu. tīṇinaḷamālikā. 4 Ma. sabbattha ahuṃ. 5 Ma. Yu. cārayāmahaṃ.
      |146.47| Rahogatā nisīditvā            evaṃ cintesahaṃ tadā
                        ādāya gamanīyaṃ hi            kusalaṃ natthi me kataṃ.
      |146.48| Mahābhitāpaṃ kaṭukaṃ 1-          ghorarūpaṃ sudāruṇaṃ
                        nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
      |146.49| Rājānaṃ upagantvāna 2-     idaṃ vacanamabraviṃ
                        ekaṃ me samaṇaṃ dehi           bhojayissāmi khattiya.
      |146.50| Adāsi me mahārājā          samaṇaṃ bhāvitindriyaṃ
                        tassa pattaṃ gahetvāna       paramannena tappayiṃ.
      |146.51| Pūjayitvā paramannaṃ             gandhālepaṃ akāsahaṃ
                        jālena pidahitvāna           pītacolena 3- chādayiṃ.
      |146.52| Ārammaṇaṃ mama etaṃ            sarāmi yāvajīvitaṃ
                        tattha cittaṃ pasādetvā      tāvatiṃsaṃ agañchahaṃ.
      |146.53| Tiṃsānaṃ devarājūnaṃ               mahesittamakārayiṃ
                        manasā patthitaṃ mayhaṃ          nibbattati yathicchakaṃ 4-.
      |146.54| Vīsānaṃ cakkavattīnaṃ              mahesittamakārayiṃ
                        upacitattā 5- hutvāna     saṃsarāmi bhavābhave 6-.
      |146.55| Sabbabandhanamuttāhaṃ          apetā me upādikā
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
      |146.56| Ekanavute ito kappe         yaṃ dānamadadiṃ tadā
@Footnote: 1 Yu. dukkhaṃ. 2 Ma. Yu. upasaṅkamma. 3 Ma. vatthayugena. Yu. mahānelena.
@4 Yu. yadicchakaṃ. 5 Ma. ocitattāva. Yu. ocitattā ca. 6 Ma. Yu. bhavesvahaṃ.
                        Duggatiṃ nābhijānāmi         piṇḍapātassidaṃ phalaṃ.
       |146.57| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
       |146.58| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |146.59| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                      Ekapiṇḍapātadāyikātheriyā apadānaṃ samattaṃ.
                       Sattamaṃ kaṭacchubhikkhadāyikātheriyāpadānaṃ (7)
     [147] |147.60| Piṇḍacāraṃ carantassa  tissanāmassa satthuno
                        kaṭacchubhikkhaṃ paggayha          buddhaseṭṭhassadāsahaṃ.
       |147.61| Paṭiggahetvā sambuddho      tisso lokagganāyako
                        vīthiyā saṇṭhito satthā        akā me anumodanaṃ.
       |147.62| Kaṭacchubhikkhaṃ datvāna           tāvatiṃsaṃ gamissasi
                        chattiṃsadevarājūnaṃ                mahesittaṃ karissasi.
       |147.63| Paññāsacakkavattīnaṃ          mahesittaṃ karissasi
                        manasā patthitaṃ sabbaṃ          paṭilacchasi sabbadā.
       |147.64| Sampattiṃ anubhotvāna         pabbajissasikiñcanā
                        sabbāsave pariññāya        nibbāyissasināsavā.
       |147.65| Idaṃ vatvāna sambuddho        tisso lokagganāyako
                        nabhaṃ abbhuggami dhīro            haṃsarājāva ambare.
       |147.66| Sudinnameva 1- me dānaṃ       suyiṭṭhā yāgasampadā
                        kaṭacchubhikkhaṃ datvāna          pattāhaṃ acalaṃ padaṃ.
       |147.67| Dvenavute ito kappe          yaṃ dānamadadintadā
                        duggatiṃ nābhijānāmi          bhikkhadānassidaṃ phalaṃ.
       |147.68| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |147.69| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |147.70| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ kaṭacchubhikkhadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                       Kaṭacchubhikkhadāyikātheriyā apadānaṃ samattaṃ.
                       Aṭṭhamaṃ sattauppalamālikātheriyāpadānaṃ (8)
     [148] |148.71| Nagare aruṇavatiyā    aruṇo 2- nāma khattiyo
                        tassa rañño ahaṃ bhariyā     nagulaṃ pādayāmahaṃ.
@Footnote: 1 Ma. Yu. sudinnaṃ me dānavaraṃ. 2 Yu. aruṇavā.
       |148.72| Satta mālā gahetvāna       uppalā 1- devagandhikā
                        nisajja pāsādavare             evaṃ cintesi tāvade.
       |148.73| Kiṃ me imāhi mālāhi          sirasā ropitāhi me
                        varaṃ me buddhaseṭṭhassa          ñāṇamhi abhiropitaṃ.
       |148.74| Sambuddhaṃ paṭimānentī        dvārāsanne nisīdahaṃ
                        yadā ehiti 2- sambuddho    pūjayissaṃ mahāmuniṃ.
       |148.75| Kakudho vilasantova               migarājāva kesarī
                        bhikkhusaṅghena sahito            āgacchi vīthiyā jino.
       |148.76| Buddhassa raṃsiṃ disvāna          haṭṭhā saṃviggamānasā
                        dvāraṃ apāpuṇitvāna         buddhaseṭṭhaṃ apūjayiṃ.
       |148.77| Satta uppalapupphāni          suvitthiṇṇāni 3- ambare
                        chādiṃ 4- karontā buddhassa  matthake dhārayanti te.
       |148.78| Udaggacittā sumanā           vedajātā katañjalī
                        tattha cittaṃ pasādetvā       tāvatiṃsaṃ agañchahaṃ.
       |148.79| Mahānelassa chādanaṃ           dhārenti mama muddhani
                        dibbagandhaṃ pavāyati 5-       sattuppalānidaṃ phalaṃ.
       |148.80| Kadāci nīyamānāya             ñātisaṅghena me tadā
                        yāvatā parisā mayhaṃ           mahānelaṃ dharīyati.
       |148.81| Sattatidevarājūnaṃ                mahesittaṃ akārayiṃ
                        sabbattha issarā hutvā      saṃsarāmi bhavābhave.
@Footnote: 1 Yu. uppalī. 2 Yu. etiha. 3 Ma. parikiṇṇāni. Yu. paritthiṇṇāni.
@4 Ma. chadiṃ. 5 Ma. Yu. pavāyāmi.
       |148.82| Tesaṭṭhicakkavattīnaṃ             mahesittaṃ akārayiṃ
                        sabbe maṃ anuvattanti         ādeyyavacanā ahaṃ.
       |148.83| Uppalasseva me vaṇṇo       gandho ceva pavāyati
                        duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
       |148.84| Iddhipādesu kusalā             bojjhaṅgabhāvanāratā
                        abhiññāpāramippattā      buddhapūjāyidaṃ phalaṃ.
       |148.85| Satipaṭṭhānakusalā               samādhijhānagocarā
                        sammappadhānamanuyuttā      buddhapūjāyidaṃ phalaṃ.
       |148.86| Viriyaṃ me dhuradhorayhaṃ              yogakkhemādhivāhanaṃ
                        sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |148.87| Ekattiṃse ito kappe          yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
       |148.88| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |148.89| Svāgataṃ vata me āsi            mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |148.90| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ sattauppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                           Sattauppalamālikātheriyā apadānaṃ samattaṃ.
                               Navamaṃ pañcadīpikātheriyāpadānaṃ (9)
     [149] |149.91| Nagare haṃsavatiyā         cārinī 1- āsahaṃ tadā
                        ārāmeneva ārāmaṃ           carāmi kusalatthikā.
       |149.92| Kālapakkhamhi divase            addasaṃ bodhimuttamaṃ
                        tattha cittaṃ pasādetvā       bodhimūle nisīdahaṃ.
       |149.93| Garucittaṃ upaṭṭhetvā           sire katvāna añjaliṃ
                        somanassaṃ pavedetvā         evaṃ cintesi tāvade.
       |149.94| Yadi buddho amitaguṇo          asamappaṭipuggalo
                        dassetu pāṭihīraṃ me            bodhi obhāsatu ayaṃ.
       |149.95| Saha āvajjite mayhaṃ            bodhi pajjali tāvade
                        sabbasovaṇṇamayā āsi     disā sabbā virocati.
       |149.96| Sattarattindivaṃ tattha           bodhimūle nisīdahaṃ
                        sattame divase patte          dīpapūjaṃ akāsahaṃ.
       |149.97| Āsanaṃ parivāretvā            pañcadīpāni pajjaluṃ
                        yāva udeti suriyo               dīpā me pajjaluṃ tadā.
       |149.98| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |149.99| Tattha me sukataṃ byamhaṃ         pañcadīpāti 2- vuccati
                        satayojanamubbedhaṃ 3-          saṭṭhiyojanavitthataṃ.
@Footnote: 1 Ma. Yu. cārikī. 2 Yu. pañcadīpīti. 3 ma saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ
@Yu. satayojanamubbiddhaṃ.
       |149.100| Asaṅkheyyāni dīpāni      parivāre jalanti me
                          yāvatā devabhavanaṃ           dīpālokena jotati.
       |149.101| Puritthābhimukhā santi 1-  yadi icchāmi passituṃ
                          uddhaṃ adho ca tiriyaṃ           sabbaṃ passāmi cakkhunā.
       |149.102| Yāvatā abhikaṅkhāmi        daṭṭhuṃ sukatadukkaṭaṃ 2-
                          tattha āvaraṇaṃ natthi        rukkhesu pabbatesu vā.
       |149.103| Asītidevarājūnaṃ              mahesittamakārayiṃ
                          satānaṃ cakkavattīnaṃ         mahesittamakārayiṃ.
       |149.104| Yaṃ yaṃ yonūpapajjāmi        devattaṃ atha mānusaṃ
                          dīpasatasahassāni           parivāre jalanti me.
       |149.105| Devalokā cavitvāna       uppajjiṃ 3- mātukucchiyaṃ
                          mātu kucchagataṃ santaṃ 4-  akkhi me na nimīlati.
       |149.106| Dīpasatasahassāni          puññakammasamaṅgino 5-
                          sūtighareva jalanti            pañcadīpānidaṃ phalaṃ.
       |149.107| Pacchime bhavasampatte      mānasaṃ vinivattayiṃ
                          ajarāmaraṃ 6- sītibhāvaṃ      nibbānaṃ passayiṃ 7- ahaṃ.
       |149.108| Jātiyā sattavassāhaṃ      arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       guṇamaññāya gotamo.
       |149.109| Maṇḍape rukkhamūle vā     pāsādesu guhāsu vā
@Footnote: 1 Ma. parammukhā nisīditvā. 2 Ma. sukatadukkaṭe. Yu. dassuṃ sukatadukkaṭe. 3 Ma.
@Yu. upajja. 4 Ma. Yu. kucchagatā santī. 5 Ma. samaṅagitā. Yu. samaṅginā. 6 Ma.
@ajarāmataṃ. Yu. ajarāmaraṇaṃ. 7 Ma. Yu. phassayiṃ.
                          Suññāgāre pajjhāyantā 1-   pañcadīpā jalanti me.
       |149.110| Dibbacakkhu visuddhaṃ me       samādhikusalā ahaṃ
                          abhiññāpāramippattā   pañcadīpānidaṃ phalaṃ.
       |149.111| Sabbavositavosānā        katakiccā anāsavā
                          pañcadīpā mahāvīra          pāde vandāmi cakkhumā.
       |149.112| Satasahasse ito kappe     yaṃ dīpamadadiṃ tadā
                          duggatiṃ nābhijānāmi        pañcadīpānidaṃ phalaṃ.
       |149.113| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |149.114| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |149.115| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti.
                           Pañcadīpikātheriyā apadānaṃ samattaṃ.
                          Dasamaṃ udakadāyikātheriyāpadānaṃ (10)
     [150] |150.116| Nagare bandhumatiyā   āsiṃ 2- udakahārikā
                          udahārena jīvāmi            tena posemi dārake.
       |150.117| Deyyadhammo ca me natthi   puññakkhette anuttare
                          koṭṭhakaṃ upasaṅkamma        udakaṃ paṭṭhapesahaṃ.
@Footnote: 1 Ma. vasantiyā. Yu. ca jhāyantā. 2 Ma. ahosiṃ udahārikā.
       |150.118| Tena kammena sukatena       tāvatiṃsaṃ agañchahaṃ
                          tattha me sukataṃ byamhaṃ      udahārena nimmitaṃ.
       |150.119| Accharānaṃ sahassassa        ahaṃ hi pavarā tadā
                          dasaṭṭhānehi tā sabbā   abhibhomi tadā ahaṃ.
       |150.120| Paññāsaṃ devarājūnaṃ        mahesittamakārayiṃ
                          vīsaticakkavattīnaṃ              mahesittamakārayiṃ.
       |150.121| Duve bhave saṃsarāmi            devatte atha mānuse
                          duggatiṃ nābhijānāmi        udakadānassidaṃ phalaṃ.
       |150.122| Pabbatagge dumagge vā    antalikkhe ca bhūmiyaṃ
                          yadā udakamicchāmi          khippaṃ paṭilabhāmahaṃ.
       |150.123| Avuṭṭhikā disā atthi 1-   santattā khuppitā 2- hi me
                          mama saṅkappamaññāya      mahāmegho pavassati.
       |150.124| Kadāci nīyamānāya          ñātisaṅghena me tadā
                          yadā icchāmahaṃ vassaṃ        mahāmegho ajāyatha.
       |150.125| Uṇhaṃ vā pariḷāho vā     sarīre 3- me na vijjati
                          kāye ca me rajo natthi       udakadānassidaṃ phalaṃ.
       |150.126| Visuddhamanasā ajja           apetamanapāpikā
                          sabbāsavaparikkhīṇā         natthi dāni punabbhavo.
       |150.127| Ekanavute ito kappe       yaṃ kammamakariṃ tadā 4-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. kutitāpi ca. Yu. santattakaṭhitāna ca. 3 Yu. athameva.
@4 Ma. yaṃ dakaṃ adadiṃ tadā.
                          Duggatiṃ nābhijānāmi        udakadānassidaṃ phalaṃ.
       |150.128| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |150.129| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |150.130| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
      Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                               Udakadāyikātheriyā apadānaṃ samattaṃ.
                                                   Uddānaṃ
                      sumedhā mekhaladadā              maṇḍapasaṅkamantathā
                      naḷamālinī piṇḍadadā         kaṭacchuuppalappadā.
                      Dīpaudakadāyī ca                  gāthāyo gaṇitāviha
                      ekagāthā satañceva             sattarasaṃ taduttari.
                                        Sumedhāvaggo paṭhamo.
                                             ----------------
                                     Dutiyo ekuposathavaggo
                        paṭhamaṃ ekuposathikātheriyāpadānaṃ (11)
     [151] |151.1| Nagare bandhumatiyā         bandhumā nāma khattiyo
                     divase puṇṇamāya so            upavasi 1- uposathaṃ.
       |151.2| Ahaṃ tena samayena                  kumbhadāsī ahu 2- tahiṃ
                     disvā sarājikaṃ senaṃ               evāhaṃ cintayiṃ tadā.
       |151.3| Rājāpi rajjaṃ chaḍḍetvā         upavasi 1- uposathaṃ
                     saphalaṃ nūna taṃ kammaṃ                 janakāyo pamodito.
       |151.4| Yoniso paccavekkhitvā           duggatiñca 3- daliddataṃ
                     mānasaṃ sampahaṃsitvā             upavasiṃ 4- uposathaṃ.
       |151.5| Ahaṃ uposathaṃ katvā                sammāsambuddhasāsane
                     tena kammena sukatena             tāvatiṃsaṃ agañchahaṃ.
       |151.6| Tattha me sukataṃ byamhaṃ           uddhaṃ 5- yojanamuggataṃ
                     kūṭāgāravarūpetaṃ                   mahāsanaṃ subhūsitaṃ.
       |151.7| Accharā satasahassā               upatiṭṭhanti maṃ sadā
                     aññādeva 6- atikkamma     atirocāmi sabbadā.
       |151.8| Catusaṭṭhidevarājūnaṃ                 mahesittamakārayiṃ
                     tesaṭṭhicakkavattīnaṃ                mahesittamakārayiṃ.
@Footnote: 1 Yu. upapajji. 2 Ma. Yu. ahaṃ. 3 Ma. Yu. daggaccañca. 4 Yu. upapajjiṃ.
@5 Ma. ubbha.... Yu. ubbhaṃ.... 6 Ma. Yu. aññedeva.
       |151.9| Suvaṇṇavaṇṇā hutvāna        bhavesu saṃsarāmahaṃ
                     sabbattha pavarā homi            uposathassidaṃ phalaṃ.
       |151.10| Hatthiyānaṃ assayānaṃ          rathayānañca kevalaṃ 1-
                        labhāmi sabbametampi 2-     uposathassidaṃ phalaṃ.
       |151.11| Sovaṇṇamayaṃ rūpimayaṃ            athopi phalikāmayaṃ
                        lohitaṅkamayañceva             sabbaṃ paṭilabhāmahaṃ.
       |151.12| Koseyyakambalakāni 3-      khomakappāsikāni ca
                        mahagghāni ca vatthāni         sabbaṃ paṭilabhāmahaṃ.
       |151.13| Annapānaṃ khādanīyaṃ            vatthasenāsanāni ca
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.14| Varagandhañca mālañca          cuṇṇakañca vilepanaṃ
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.15| Kūṭāgārañca pāsādaṃ         maṇḍapaṃ hammiyaṃ guhaṃ
                        sabbametaṃ paṭilabhe             uposathassidaṃ phalaṃ.
       |151.16| Jātiyā sattavassāhaṃ          pabbajiṃ anagāriyaṃ
                        aḍḍhamāse asampatte      arahattaṃ apāpuṇiṃ
                                                    [4]-
                        Sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |151.17| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          uposathassidaṃ phalaṃ.
@Footnote: 1 Ma. sīvikaṃ. 2 Ma. sabbamevetaṃ. 3 Ma. Yu. ...kambaliyāni. 4 Ma. Yu. kilesā
@jhāpitā mayhaṃ bhavā sabbe samūhatā.
       |151.18| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |151.19| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |151.20| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gāthāyo abhāsitthāti.
                          Ekuposathikātheriyā apadānaṃ samattaṃ.
                          Dutiyaṃ salaḷapupphikātheriyāpadānaṃ (12)
     [152] |152.21| Candabhāgānadītīre     ahosiṃ kinnarī tadā
                        athaddasaṃ devadevaṃ              caṅkamantaṃ narāsabhaṃ.
       |152.22| Ocinitvā salaḷapupphaṃ         buddhaseṭṭhassadāsahaṃ
                        upasiṅghi mahāvīro              salaḷaṃ devagandhikaṃ 1-.
       |152.23| Paṭiggahetvā sambuddho      vipassī lokanāyako
                        upasiṅghi mahāvīro              pekkhamānāya me tadā.
       |152.24| Añjaliṃ paggahetvāna         vanditvā dipaduttamaṃ
                        sakaṃ cittaṃ pasādetvā         tato pabbatamāruhiṃ.
       |152.25| Ekanavute ito kappe          yaṃ pupphamadadiṃ tadā
                        duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Yu. pubbagandhikaṃ.
       |152.26| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |152.27| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |152.28| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā salaḷapupphikā bhikkhunī imā gāthāyo abhāsitthāti.
                              Salaḷapupphikātheriyā apadānaṃ samattaṃ.
                              Tatiyaṃ modakadāyikātheriyāpadānaṃ (13)
     [153] |153.29| Nagare bandhumatiyā      kumbhadāsī ahosahaṃ
                        mama bhāgaṃ gahetvāna           gacchaṃ udakahārike 1-.
       |153.30| Panthamhi samaṇaṃ disvā        santacittaṃ samāhitaṃ
                        pasannacittā sumanā          modake tīṇidāsahaṃ.
       |153.31| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        ekūnatiṃsa 2- kappāni        vinipātaṃ na agañchahaṃ.
       |153.32| Sampattiñca karitvāna        sabbaṃ anubhaviṃ ahaṃ
                        modake tīṇi datvāna          pattāhaṃ acalaṃ padaṃ.
       |153.33| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
@Footnote: 1 Ma. Yu. udakahārikā. 2 Ma. Yu. ekanavuti. 3 Ma. sampattitaṃ. Yu. sampattiṃ taṃ.
       |153.34| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |153.35| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                          Modakadāyikātheriyā apadānaṃ samattaṃ.
                       Catutthaṃ ekāsanadāyikātheriyāpadānaṃ (14)
     [154] |154.36| Nagare haṃsavatiyā         ahosiṃ mālikā 1- tadā
                        mātā ca me pitā ceva         kammantaṃ agamaṃsu te.
       |154.37| Majjhantikamhi suriye           addasaṃ samaṇaṃ ahaṃ
                        vīthiyā anugacchantaṃ             āsanaṃ paññapesahaṃ.
       |154.38| Goṇakacittakādīhi 2-         paññāpetvāhamāsanaṃ 3-
                        pasannacittā sumanā          imaṃ vacanamabraviṃ.
       |154.39| Santattā kaṭhitā bhūmi          sūro majjhantiko 4- ṭhito
                        mātulā ca na vāyanti         kālo cevatthamehiti 5-.
       |154.40| Paññattamāsanamidaṃ           tavatthāya mahāmuni
                        anukampaṃ upādāya            nisīda mama āsane.
       |154.41| Nisīdi tattha samaṇo             sudanto suddhamānaso
                        tassa pattaṃ gahetvāna        yathārandhaṃ adāsahaṃ.
@Footnote: 1 Ma. bālikā. 2 Ma. Yu. goṇakāvikatikāhi. 3 Ma. paññāpetvā mamāsanaṃ. Yu. ...
@havāsanaṃ. 4 Ma. Yu. majjhantike. 5 Ma. cevettha mehiti.
       |154.42| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |154.43| Tattha me sukataṃ byamhaṃ         āsanena sunimmitaṃ
                        saṭṭhiyojanamubbedhaṃ             tiṃsayojanavitthataṃ.
       |154.44| Soṇṇamayā maṇimayā         athopi phalikāmayā
                        lohitaṅkamayā ceva             pallaṅkā vividhā mama.
       |154.45| Tūlikāvikatīhi 1- ca             kaṭissācittakāhi 2- ca
                        uddhaṃ ekantalomi ca          pallaṅkā 3- me susaṇṭhitā.
       |154.46| Yadā icchāmi gamanaṃ           hāsakhiḍḍāsamappitā 4-
                        saha pallaṅkaseṭṭhena          gacchāmi mama patthitaṃ.
       |154.47| Asītidevarājūnaṃ                  mahesittamakārayiṃ
                        sattaticakkavattīnaṃ             mahesittamakārayiṃ.
       |154.48| Bhavābhave saṃsarantī               mahābhogaṃ labhāmahaṃ
                        bhoge me ūnatā natthi        ekāsanaphalaṃ idaṃ.
       |154.49| Duve bhave saṃsarāmi               devatte atha mānuse
                        aññe bhave na jānāmi       ekāsanaphalaṃ idaṃ.
       |154.50| Duve kule pajāyāmi            khattiye cāpi brāhmaṇe
                        uccākulikā 5- sabbattha   ekāsanaphalaṃ idaṃ.
       |154.51| Domanassaṃ na jānāmi          cittasantāpanaṃ mama
                        vevaṇṇiyaṃ na jānāmi         ekāsanaphalaṃ idaṃ.
@Footnote: 1 Yu. ...vikatikāhi ca. 2 Ma. kaṭissacittakāhi ca. Yu. kaṭṭhissāvikatikāhi ca.
@3 Yu. pallaṅko me susaṇṭhato. 4 -samappitaṃ. 5 Ma. uccākulinā.
       |154.52| Dhātiyo maṃ upaṭṭhanti          khujjā celāvakā 1- bahū
                        aṅgena aṅgaṃ gacchāmi         ekāsanaphalaṃ idaṃ.
       |154.53| Aññā 2- mameva nhāpenti   aññā bhojenti bhojanaṃ
                        aññā maṃ alaṅkaronti      aññā ramenti maṃ sadā.
       |154.54| Aññā gandhaṃ vilimpanti     ekāsanaphalaṃ idaṃ
                        maṇḍape rukkhamūle vā        suññāgāre vasantiyā.
       |154.55| Mama saṅkappamaññāya        pallaṅko upatiṭṭhati
                        ayaṃ pacchimako mayhaṃ           carimo vattate bhavo.
       |154.56| Ajjāpi rajjaṃ chaḍḍetvā     pabbajiṃ anagāriyaṃ
                        satasahasse ito kappe       yaṃ dānamadadiṃ tadā.
                        Duggatiṃ nābhijānāmi          ekāsanaphalaṃ idaṃ
       |154.57| kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |154.58| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |154.59| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                              Ekāsanadāyikātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. celāpikā. Yu. celāvikā. 2 Ma. aññā nhāpenti bhojenti aññā
@ramenti. Yu. aññe ... aññe ramenti.
                         Pañcamaṃ pañcadīpadāyikātheriyāpadānaṃ (15)
     [155] |155.60| Nagare haṃsavatiyā         cārikā 1- āsahaṃ tadā
                        ārāmena 2- vihārena        carāmi kusalatthikā.
       |155.61| Kāḷapakkhamhi divase            addasaṃ bodhimuttamaṃ
                        tattha cittaṃ pasādetvā       bodhimūle nisīdahaṃ.
       |155.62| Garucittaṃ upaṭṭhetvā           sire katvāna añjaliṃ
                        somanassaṃ pavedetvā         evaṃ cintesi tāvade.
       |155.63| Yadi buddho amitaguṇo         asamappaṭipuggalo
                        dassetu pāṭihīraṃ me           bodhi obhāsatu ayaṃ.
       |155.64| Saha āvajjite mayhaṃ            bodhi pajjali tāvade
                        sabbasovaṇṇamayā āsi    disā sabbā virocati.
       |155.65| Sattarattindivaṃ tattha           bodhimūle nisīdahaṃ
                        sattame divase patte          dīpapūjaṃ akāsahaṃ.
       |155.66| Āsanaṃ parivāretvā            pañca dīpāni pajjaluṃ
                        yāva udeti suriyo               dīpā me pajjaluṃ tadā.
       |155.67| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |155.68| Tattha me sukataṃ byamhaṃ         pañcadīpāti 3- vuccati
                        saṭṭhiyojanamubbedhaṃ            tiṃsayojanavitthataṃ.
@Footnote: 1 Po. carīti. Ma. Yu. cārikī. 2 Po. Ma. ca ārāmaṃ. 3 Yu. pañcadīpīti.
       |155.69| Asaṅkheyyāni dīpāni         parivāre jaliṃsu me
                        yāvatā devabhavanaṃ             dīpālokena jotati.
       |155.70| Pubbamukhā 1- nisīditvā    yadi icchāmi passituṃ
                        uddhaṃ adho ca tiriyaṃ             sabbaṃ passāmi cakkhunā.
       |155.71| Yāvatā abhikaṅkhāmi           daṭṭhuṃ sukatadukkaṭaṃ 2-
                        tattha āvaraṇaṃ natthi          rukkhesu pabbatesu 3- vā.
       |155.72| Asītidevarājūnaṃ                 mahesittamakārayiṃ
                        satānaṃ cakkavattīnaṃ            mahesittamakārayiṃ.
       |155.73| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        dīpasatasahassāni              parivāre jalanti me.
       |155.74| Devalokā cavitvāna           uppajjiṃ mātukucchiyaṃ
                        mātu kucchigataṃ 4- santaṃ     akkhi me na nimīlati.
       |155.75| Dīpasatasahassāni              puññakammasamaṅgino 5-
                        jalanti sūtikāgehe           pañcadīpānidaṃ phalaṃ.
       |155.76| Pacchime bhavasampatte         mānasaṃ vinivattayiṃ
                        ajarāmaraṃ sītibhāvaṃ             nibbānaṃ passayiṃ ahaṃ.
       |155.77| Jātiyā sattavassāhaṃ        arahattaṃ apāpuṇiṃ
                        upasampādayi buddho         pañcadīpānidaṃ 6- phalaṃ.
       |155.78| Maṇḍape rukkhamūle vā        suññāgāre vasantiyā
                        sadā pajjalate dīpaṃ           pañcadīpānidaṃ phalaṃ.
@Footnote: 1 Ma. parammukhā .  2 Ma. Yu. sugataduggate .  3 Po. padaresu.
@4 Ma. mātukucchigatāsantī .  5 Ma. ...samaṅgitā. Yu. ...samaṅginā.
@6 Po. Ma. guṇapaññāya gotamo.
       |155.79| Dibbacakkhu visuddhaṃ me         samādhikusalā ahaṃ
                        abhiññāpāramippattā    pañcadīpānidaṃ phalaṃ.
       |155.80| Sabbavositavosānā          katakiccā anāsavā
                        pañcadīpā mahāvīra           pāde vandāmi cakkhuma.
       |155.81| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi         pañcadīpānidaṃ phalaṃ.
       |155.82| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
       |155.83| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |155.84| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                        Pañcadīpadāyikātheriyā apadānaṃ samattaṃ.
                             Chaṭṭhaṃ naḷamālikātheriyāpadānaṃ (16)
     [156] |156.85| Candabhāgānadītīre     ahosiṃ kinnarī tadā
                        addasaṃ virajaṃ buddhaṃ              sayambhuṃ aparājitaṃ.
       |156.86| Pasannacittā sumanā          vedajātā katañjalī
                        naḷamālaṃ gahetvāna           sayambhuṃ abhipūjayiṃ.
       |156.87| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā kinnarīdehaṃ            tāvatiṃsaṃ agañchahaṃ.
       |156.88| Chattiṃsadevarājūnaṃ                mahesittamakārayiṃ
                        manasā patthitaṃ mayhaṃ           nibbattati yathicchitaṃ.
       |156.89| Dasannaṃ cakkavattīnaṃ            mahesittamakārayiṃ
                        ocitattāva 1- hutvāna     saṃsarāmi bhavesuhaṃ.
       |156.90| Kusalaṃ vijjate mayhaṃ             pabbajiṃ anagāriyaṃ
                        pūjārahā ahaṃ ajja            sakyaputtassa sāsane.
       |156.91| Catunavute ito kappe          yaṃ buddhamabhipūjayiṃ
                        duggatiṃ nābhijānāmi          naḷamālāyidaṃ phalaṃ.
       |156.92| Visuddhamanasā ajja             apetamanapāpikā
                        sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
       |156.93| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |156.94| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |156.95| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.
                             Naḷamālikātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Yu. sacitattāva.
                       Sattamaṃ mahāpajāpatigotamītheriyāpadānaṃ (17)
     [157] |157.96| Ekadā lokapajjoto  vesāliyaṃ mahāvane
                        kūṭāgāresu sālāya          vasate narasārathi.
       |157.97| Tadā jinassa mātucchā       mahāgotami bhikkhunī
                        tahiṃyeva [1]- pure ramme     vasi bhikkhunupassaye.
       |157.98| Bhikkhunīhi vimuttāhi           satehi saha pañcahi
                        rahogatāya tassevaṃ            cittassāpi 2- vitakkitaṃ.
       |157.99| Buddhassa parinibbānaṃ        sāvakaggayugassa vā
                        rāhulānandanandānaṃ        nāhaṃ lacchāmi 3- passituṃ.
       |157.100| Paṭikaccāyusaṅkhāraṃ 4-     osajjitvāna nibbutiṃ
                          gaccheyyaṃ lokanāthena      anuññātā mahesinā.
       |157.101| Tathā pañcasatānaṃpi        bhikkhunīnaṃ vitakkitaṃ
                          āsi khemādikānampi      etadeva vitakkitaṃ.
       |157.102| Bhūmicālo tadā āsi       nāditā devadundubhi
                          upassayādhivatthāyo 5-   devatā sokapīḷitā.
       |157.103| Vilapantā sakaruṇaṃ 6-      tatthassūni pavattayuṃ
                          sabbā 7- bhikkhuniyo tāhi  upagantvāna gotamiṃ.
       |157.104| Nipacca sirasā pāde        idaṃ vacanamabravuṃ
                          tattha tolayavāsittā       mayamayye rahogatā.
@Footnote: 1 Ma. kate. Yu. seta. 2 Ma. Yu. cittassāsi. 3 Ma. sakkomi.
@4 paṭihaccāyusaṅkhāretipi. 5 Yu. upassayādhivatthāyā. 6 Ma. sukaruṇaṃ.
@7 Ma. mittā.
       |157.105| Sācalā calitā bhūmi         nāditā devadundubhi
                          paridevā ca suyyante       kimatthaṃ nūna gotami.
       |157.106| Tadā avoca sā sabbaṃ      yathāparivitakkitaṃ
                          tatopi 1- sabbā āhaṃsu  yathāparivitakkitaṃ.
       |157.107| Yadi te rucitaṃ ayye          nibbānaṃ paramaṃ sivaṃ
                          nibbāyissāma sabbāpi  buddhānuññātapubbake 2-.
       |157.108| Mayaṃ sahāva nikkhantā      gharāpica bhavāpica
                          sahāyeva gamissāma         nibbānaṃ puramuttamaṃ 3-.
       |157.109| Nibbānāya vajantīnaṃ       kiṃ vakkhāmīti sā vadaṃ 4-
                          saha sabbāhi niggañchi    bhikkhunīlayanā 5- tadā.
       |157.110| Upassaye yādhivatthā       devatā tā khamantu me
                          bhikkhunīlayanassedaṃ 6-      pacchimaṃ dassanaṃ mama.
       |157.111| Na jarā maccu vā yattha      appiyehi samāgamo
                          piyehi na viyogotthi         taṃ vajjiyaṃ 7- asaṅkhataṃ.
       |157.112| Avītarāgā taṃ sutvā        vacanaṃ sugatorasā
                          sokaṭṭā parideviṃsu          aho no appapuññatā.
       |157.113| Bhikkhunīnilayo suñño      bhūto tāhi vinā ayaṃ
                          pabhāte viya tārāyo        na dissanti jinorasā.
       |157.114| Nibbānaṃ gotamī yāti      satehi saha pañcahi
                          nadīsatehiva sahā             gaṅgā pañcahi sāgaraṃ.
@Footnote: 1 Ma. Yu. tāyopi. 2 Ma. Yu. buddhānuññātasubbate. 3 Ma. paramuttamaṃ. 4 Yu. vadi.
@5 Ma. bhikkhunīnilayā. 6 Ma. bhikkhunīnilayassedaṃ. 7 Ma. Yu. ... vajissaṃ.
       |157.115| Rathiyāya vajantī 1- taṃ       disvā saddhā upāsikā
                          gharā nikkhamma pādesu     nipacca idamabravuṃ.
       |157.116| Pasīdassu mahābhoge        anāthāyo vihāya no
                          tayā na yuttaṃ 2- nibbātuṃ  icchaṭṭā vilapiṃsu tā.
       |157.117| Tāsaṃ sokapahānatthaṃ        avoca madhuraṃ giraṃ
                          ruditena alaṃ puttā          hāsakāloyamajja vo.
       |157.118| Pariññātaṃ mayā dukkhaṃ    dukkhahetu vivajjito
                          nirodho me sacchikato        maggo cāpi subhāvito.
                                            Paṭhamaṃ bhāṇavāraṃ.
       |157.119| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |157.120| Yassatthāya pabbajitā    agārasmā anagāriyaṃ
                         so me attho anuppatto  sabbasaṃyojanakkhayo.
       |157.121| Buddho tassa ca saddhammo  anūno yāva tiṭṭhati
                         nibbātuṃ tāva kālo me    mā maṃ socatha puttikā.
       |157.122| Koṇḍaññānandanandādi  tiṭṭhanti rāhulo jino
                          sukhito sahito saṅgho        hatadappāva 3- titthiyā.
       |157.123| Okkākavaṃsassa yaso       ussito māramaddano
                          nanu sampattikālo me     nibbānatthāya puttikā.
@Footnote: 1 Ma. Yu. vajantiyo. 2 Ma. na yuttā. 3 Ma. ... ca.
       |157.124| Cirappabhūti yaṃ mayhaṃ          patthitaṃ ajja sijjhate
                          ānandabherikāloyaṃ        kiṃ vo assūhi puttikā.
       |157.125| Sace mayi dayā atthi        yadi catthi kataññutā
                         saddhammaṭṭhitiyā sabbā   karotha viriyaṃ daḷhaṃ.
       |157.126| Thīnaṃ adāsi pabbajjaṃ       sambuddho yācito mayā
                         tasmā yathāhaṃ nandissaṃ 1-  tathā taṃ anutiṭṭhatha.
       |157.127| Tā evamanussāsitvā     bhikkhunīhi purakkhatā
                          upecca buddhaṃ vanditvā   idaṃ vacanamabraviṃ.
       |157.128| Ahaṃ sugata te mātā        tuvaṃ dhīra pitā mama
                          saddhammasukhado 2- nātha   tayā jātamhi gotama.
       |157.129| Saṃvaddhitoyaṃ sugata            rūpakāyo mayā tava
                         ānandiyo 3- dhammakāyo   mama saṃvaddhito tayā.
       |157.130| Muhuttaṃ taṇhāsamanaṃ       khīraṃtvaṃ pāyito mayā
                          tayāhaṃ santamaccantaṃ       dhammakhīrampi 4- pāyitā.
       |157.131| Bandhanārakkhane mayhaṃ     anaṇo tvaṃ mahāmune
                        puttakāmitthiyo 5- yācaṃ 6-  labhanti tādisaṃ sutaṃ.
       |157.132| Mandhātādinarindānaṃ      yā mātā sā bhavaṇṇave
                          nimuggāhaṃ tayā putta      tāritā bhavasāgarā .
       |157.133| Rañño mātā mahesīti    sulabhaṃ nāmamitthinaṃ
                          buddhamātāti yaṃ nāmaṃ      etaṃ paramadullabhaṃ.
@Footnote: 1 Yu. ... yathāhamuddissa. 2 Ma. saddhammasukhada nātha. 3 Ma. anindito. Yu.
@aninniyo dhammatanu. 4 Ma. Yu. hi. 5 Ma. puttakāmā thīyo. 6 Yu. tāva.
       |157.134| Tañca laddhaṃ mahāvīra        paṇidhānaṃ mamantayā
                          anukaṃ vā mahantaṃ vā        taṃ sabbaṃ pūritaṃ tayā 1-.
       |157.135| Parinibbātumicchāmi       vihāyemaṃ kalevaraṃ
                          anujānāhi me vīra          dukkhantakara nāyaka.
       |157.136| Cakkaṅkusadhajākiṇṇe      pāde kamalakomale
                          pasārehi paṇāmante       karissaṃ puttapemahaṃ 2-.
       |157.137| Suvaṇṇarāsisaṅkāsaṃ        sarīraṃ kurupākaṭaṃ
                          katvā dehaṃ sudiṭṭhante    santaṃ 3- gacchāmi nāyaka.
       |157.138| Dvattiṃsalakkhaṇūpetaṃ        suppabhālaṅkataṃ tanuṃ
                         sañchagghanāva 4- bālakkhaṃ  mātucchaṃ dassayi jino.
       |157.139| Phullāravindasaṅkāse      taruṇādiccasappabhe
                          cakkaṅkite pādatale        tato 5- sā sirasā pati.
       |157.140| Paṇamāmi narādiccaṃ        ādiccakulaketunaṃ
                          pacchime saraṇaṃ 6- mayhaṃ   na taṃ dakkhāmahaṃ 7- puna.
       |157.141| Itthiyo nāma lokagga     sabbadosakarā matā
                          yadi kocatthi doso me     khamassu karuṇākara.
       |157.142| Itthikānañca pabbajjaṃ   yamahaṃ 8- yāciṃ punappunaṃ
                          tattha ce atthi doso me   taṃ khamassu narāsabha.
       |157.143| Mayā bhikkhuniyo vīra         tavānuññāya sāsitā
                          tattha ce atthi dunnītaṃ     taṃ khamassu khamādhiti 9-.
@Footnote: 1 Ma. Yu. mayā. 2 Ma. puttauttame. Yu. puttapemasā. 3 Ma. Yu. santiṃ.
@4 Yu. sañjhāghanāva. 5 Yu. pāde. 6 Ma. Yu. maraṇe. 7 Ma. ikkhāmahaṃ puno.
@8 Ma. taṃtaṃ. 9 Ma. khamādhipa.
       |157.144| Akkhante nāma khantabbaṃ  kiṃ bhave guṇabhūsane
                          kimuttarante vakkhāmi       nibbānāya vadantiyā 1-.
                      |157.145| Suddhe anūne mama bhikkhusaṅghe
                                          lokā ito nissarituṃ khamante
                                          pabhātakāle byasanaṅgatānaṃ
                                          disvāna niyyāti hi 2- candalekhā.
                       |157.146| Tadetarā bhikkhuniyo jinaggaṃ
                                          tārāva candānugatā sumeruṃ
                                          padakkhiṇaṃ katva 3- nipacca pāde
                                          ṭhitā mukhantassamudikkhamānā 4-.
                       |157.147| Na tittipubbaṃ tava dassanena
                                          cakkhuṃ na sotaṃ tava bhāsitena
                                          cittaṃ mamaṃ kevalamekameva
                                          pappuyya taṃ dhammarasena tittiṃ.
       |157.148| Nadato parisāyante        vādidappapahārino 5-
                          ye te dakkhanti vadanaṃ       dhaññā te narapuṅgava.
       |157.149| Dīghaṅgulitambanakhe          subhe āyatapaṇhike
                        ye pāde paṇamāyanti 6-  tepi dhaññā raṇantaga 7-.
       |157.150| Madhurāni pahaṭṭhāni         dosajhāni 8- hitāni ca
                        ye te vākyāni suṇanti 9-  tepi dhaññā naruttama.
@Footnote: 1 Ma. Yu. vajantiyā. 2 Ma. va. 3 Ma. kacca. 4 Ma. Yu. mukhantaṃ samudikkhamānā.
@5 Ma. vāditabbapahārino. Yu. vādidappāpakārino. 6 Ma. Yu. paṇamissanti.
@7 Ma. guṇandhara. 8 Ma. dosaghāni. 9 Po. Yu. sussanti. Ma. suyyanti.
       |157.151| Dhaññāhante mahāvīra    pādapūjanatappavā 1-
                          tiṇṇasaṃsārakantārā     suvākyena 2- sirīmato.
       |157.152| Tato sā anusāvetvā     bhikkhusaṅghamhi subbatā
                          rāhulānandanande ca      vanditvā idamabravi.
       |157.153| Āsivisālayasame            rogāvāse kalevare
                          nibbiṇṇā dukkhasaṅkete 3-  jarāmaraṇagocare.
       |157.154| Nānākuṇapamalākiṇṇe 4-   parāyatte 5- nirīhake
                          tena nibbātumicchāmi     anumaññatha puttakā.
       |157.155| Nando rāhulabhaddo ca     vītasokā nirāsavā
                          ṭhitācalā dhitī vīrā           dhammatamanucintayuṃ.
       |157.156| Dhiratthu saṅkhataṃ lokaṃ          asāraṃ kadalūpamaṃ
                          māyāmarīcisadisaṃ             ittaraṃ anavaṭṭhitaṃ.
       |157.157| Yattha nāma jinassāyaṃ      mātucchā buddhaposikā
                          gotamī nidhanaṃ yāti           aniccaṃ sabbasaṅkhataṃ.
       |157.158| Ānando ca tadā sekho   kaniṭṭho 6- jinavacchalo
                          tatthassūni karonto 7- so  karuṇaṃ paridevati.
       |157.159| Bhāsantī 8- gotamī yāti  nūna buddhopi nibbutiṃ
                          gacchati na cireneva           aggi viya nirindhano.
       |157.160| Evaṃ vilapamānantaṃ          ānandaṃ āha gotamī
@Footnote: 1 Ma. Yu. ...tapparā. 2 Yu. saddhammena sirīmatā. 3 Ma. dukkhasaṅghāṭe. Yu.
@dukkhapaṅke te. 4 Ma. nānākalimalākiṇṇe. Yu. nānākalalamākiṇṇe. 5 Ma. parāyante.
@6 Ma. Yu. sokaṭṭo. 7 Yu. dharanto. 8 Ma. hāsantiṃ. Yu. hāsantī.
                          Sutisāgaragambhīraṃ 1-        buddhopaṭṭhānatapparaṃ.
       |157.161| Na yuttaṃ socituṃ putta       hāsakāle upaṭṭhite
                          tassā 2- me maraṇaṃ puttaṃ  nibbānantamupāgataṃ.
       |157.162| Tayā tāta samajjhiṭṭho    pabbajjaṃ anujāni no
                          mā putta vimano hohi      saphalo te parissamo.
       |157.163| Yaṃ na diṭṭhaṃ purāṇehi       titthikācariyehi ca
                          taṃ padaṃ sukumārīhi             sattavassāhi veditaṃ.
       |157.164| Buddhasāsanapāletā       pacchimaṃ dassanaṃ tava
                          tattha gacchāmahaṃ putta      gato yattha na dissati.
       |157.165| Kadāci dhammaṃ desento    khipi lokagganāyako
                          tadāhaṃ āsīsavācaṃ          avocaṃ anukampikā.
       |157.166| Ciraṃ jīva mahāvīra              kappaṃ tiṭṭha mahāmune
                          sabbalokahitatthāya        bhavassu ajarāmaro.
       |157.167| Taṃ tathāvādiniṃ buddho       mamaṃ so etadabravi
                          nahevaṃ vandiyā buddhā      yathā vandasi gotami.
       |157.168| Kathañcarahi sabbaññū      vanditabbā tathāgatā
                          kathaṃ avandiyā buddhā       taṃ me akkhāhi pucchito.
       |157.169| Āraddhaviriye pahitatte    niccaṃ daḷhaparakkame
                          samagge sāvake passa       etaṃ buddhāna vandanaṃ 3-.
       |157.170| Tato upassayaṃ gantvā     ekikāhaṃ vicintayiṃ
                          samaggaṃ parisaṃ nātho          roceti 4- tibhavantago.
@Footnote: 1 Ma. sutasāgaragambhīra buddhopaṭṭhānatappara. 2 Ma. Yu. tayā. 3 Yu. esā
@buddhāna vandanā. 4 Ma. rodheti.
       |157.171| Handāhaṃ parinibbāyaṃ      mā vipattiṃ tamaddasaṃ
                          evāhaṃ cintayitvāna       disvāna isisattamaṃ.
       |157.172| Parinibbānakālaṃ maṃ 1-    ārocemi 2- vināyakaṃ
                          tato so samanuññāsi     kālaṃ jānāhi gotami.
       |157.173| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |157.174| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |157.175| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
       |157.176| Thīnaṃ dhammābhisamaye          ye bālā vimatiṃ gatā
                          tesaṃ diṭṭhipahānatthaṃ        iddhiṃ dassehi gotami.
       |157.177| Tadā nipacca sambuddhaṃ     upatitvāna ambaraṃ
                          iddhī anekā dassesi      buddhānuññāya gotamī.
       |157.178| Ekikā bahudhā āsi        bahukā cekikā tathā
                        āvibhāvaṃ tirobhāvaṃ            tirokuḍḍaṃ 3- tironagaṃ 4-.
       |157.179| Asajjamānā agamā        bhūmiyampi nimujjatha
                          abhijjamāne udake         agañchi mahiyaṃ yathā.
       |157.180| Sakuṇīva yathākāse          pallaṅkena kamī tadā
                          vasaṃ vattesi kāyena         yāva brahmanivesanaṃ.
@Footnote: 1 Ma. Yu. me. 2 Ma. Yu. ārocesiṃ. 3 Ma. tirokuṭṭaṃ 4 Ma. Yu. tironabhaṃ.
       |157.181| Sineruṃ daṇḍaṃ katvāna      chattaṃ katvā mahāmahiṃ
                          samūlaṃ parivattetvā         dhārayaṃ caṅkamī nabhe.
       |157.182| Chassūrodayakālova 1-      lokañcākāsi rucitaṃ 2-
                          yugandhe viya taṃ 3- lokaṃ     jālamālāgulaṃ akā.
       |157.183| Muccalindaṃ mahāselaṃ        meruṃ mandāradaddare 4-
                          sāsapāniva sabbāni       ekenaggaṇhi muṭṭhinā.
       |157.184| Aṅgulaggena chādesi       bhākaraṃ sanisākaraṃ
                          candasuriyasahassāni        āveḷamiva dhārayi.
       |157.185| Catusāgaratoyāni            dhārayi ekapāṇinā
                          yugandhajaladākāraṃ            mahāvassaṃ avassatha.
       |157.186| Cakkavattiṃ saparisaṃ            māpayi sā nabhattale
                          garuḷaṃ dviradaṃ sīhaṃ             vinadantañca dassayi 5-.
       |157.187| Ekikā abhinimmitvā      appameyyaṃ bhikkhunīgaṇaṃ
                          puna antaradhāpetvā       ekikā munimabravi.
       |157.188| Mātucchā te mahāvīra       tava sāsanakārikā
                          anuppattā sakaṃ atthaṃ      pāde vandāmi cakkhumā.
       |157.189| Dassetvā vividhaṃ iddhiṃ       orohitvā nabhattalā
                          vanditvā lokapajjotaṃ     ekamantaṃ nisīdi sā.
       |157.190| Sā vīsavassasatikā           jātiyāhaṃ mahāmuni
                          alaṃ ettāvatā vīra          nibbāyissāmi nāyaka.
@Footnote: 1 Ma. Yu. ...kāleva. 2 Ma. dhūmikaṃ. Yu. dhūmitaṃ. 3 Ma. Yu. ... lokaṃ sā.
@4 Ma. meru mūlanadantare. Yu. meruṃ ḍhāḍhānamantare. 5 Ma. ...padassayi.
       |157.191| Tadātivimhitā 1- sabbā   parisā sā katañjalī
                          avocayye kataṃ āsi         atuliddhi parakkame.
       |157.192| Padumuttaro nāma jino     sabbadhammesu cakkhumā
                          ito satasahassamhi         kappe uppajji nāyako.
       |157.193| Tadāhaṃ haṃsavatiyā           jātāmaccakule ahu
                          sabbopakārasampanne    iddhe phīte mahaddhane.
       |157.194| Kadāci pitunā saddhiṃ        dāsīgaṇapurakkhatā
                          mahatā parivārena            taṃ upecca narāsabhaṃ.
       |157.195| Vāsavaṃ viya vassantaṃ         dhammameghamanāsavaṃ
                          saradādiccasadisaṃ             raṃsimālākulaṃ 2- jinaṃ.
       |157.196| Disvā cittaṃ pasādetvā  sutvā cassa subhāsitaṃ
                          mātucchaṃ bhikkhuniṃ agge     ṭhapentaṃ naranāyakaṃ.
       |157.197| Sutvā datvā mahādānaṃ   sattāhaṃ tassa tādino
                          sasaṅghassa naraggassa       paccayāni bahūni ca.
       |157.198| Nipacca pādamūlamhi        taṃ ṭhānaṃ abhipatthayiṃ
                          tato mahāparisati            avoca isisattamo.
       |157.199| Yā sasaṅghaṃ abhojesi        sattāhaṃ lokanāyakaṃ
                          tamahaṃ kittayissāmi         suṇātha mama bhāsato.
       |157.200| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
@Footnote: 1 Yu. tadā hi. 2 Ma. raṃsijālajamujjalaṃ. Yu. raṃsijālākulañjinaṃ.
       |157.201| Tassa dhammesu dāyādā   orasā dhammanimmitā
                          gotamī nāma nāmena        hessati satthusāvikā.
       |157.202| Tassa buddhassa mātucchā   jīvitāpālikā ayaṃ
                          rattaññūnañca aggattaṃ  bhikkhunīnaṃ labhissati.
       |157.203| Taṃ sutvāhaṃ pamuditā        yāvajīvaṃ tadā jinaṃ
                          paccayehi upaṭṭhitvā      tato kālaṃ katā ahaṃ.
       |157.204| Tāvatiṃsesu devesu           sabbakāmasamiddhisu
                          nibbattā dasahaṅgehi     aññe abhibhaviṃ ahaṃ.
       |157.205| Rūpasaddehi gandhehi        rasehi phussanehi ca
                          āyunāpica vaṇṇena       sukhena yasasāpica.
       |157.206| Tathevādhipateyyena          adhigayha virocahaṃ
                          ahosiṃ amarindassa          mahesī dayitā tahiṃ.
       |157.207| Saṃsāre saṃsarantīhaṃ           kammavāyusameritā
                          kāsikarañño visaye        ajāyiṃ dāsagāmake.
       |157.208| Pañcadāsasatānūnā        nivasanti tahiṃ tadā
                         sabbesaṃ tattha yo jeṭṭho   tassa jāyā ahosahaṃ.
       |157.209| Sayambhuno pañcasatā       gāmaṃ piṇḍāya pāvisuṃ
                          te disvāna ahaṃ tuṭṭhā    saha sabbehi ñātibhi.
       |157.210| Katvā 2- pañcasataṃ kuṭiṃ   cātumāse upaṭṭhiya
                          ticīvarāni datvāna             pasannamha 3- sasāmikā.
@Footnote: 1 Ma. sabbāhi atthibhi. Yu. sabbāhi ñātibhi. 2 Ma. pūgā hutvāva sabbāyo
@cātumāse upaṭṭhahuṃ. Yu. pūgā bhavitvā sabbāyo. 3 Ma. Yu. saṃsarimha.
       |157.211| Tato cutā sapatikā 1-    tāvatiṃsaṃ gatā mayaṃ
                          pacchime ca bhave dāni       jātā devadahe pure.
       |157.212| Pitā añjanasakko me    mātā mama sulakkhaṇā
                          tato kapilavatthusmiṃ          suddhodanagharaṃ gatā.
       |157.213| Sabbā 2- sakyakule jātā  sakyānaṃ gharamāgamuṃ
                          ahaṃ seṭṭhā 3- ca sabbāsaṃ   jinassāpādikā ahuṃ.
       |157.214| Sa me 4- puttobhinikkhamma   buddho āsi vināyako
                          pacchāhaṃ pabbajitvāna     satehi saha pañcahi.
       |157.215| Sākiyānīhi vīrāhi           saha santisukhaṃ phusiṃ
                          ye tadā pubbajātiyā     asmākaṃ āsu sāmino.
       |157.216| Saha puññassa kattāro   mahāsamayakārakā
                          phusiṃsu arahattante           sugatenānukampitā.
       |157.217| Tadetarā bhikkhunīyo         ārūhiṃsu nabhattalaṃ
                          saṅgatā viya tārāyo       virociṃsu mahiddhikā.
       |157.218| Iddhī anekā dassesuṃ      pilandhavikatiṃ yathā
                          kammāro kanakasseva       puññakammesu 5- sikkhitā.
       |157.219| Dassetvā pāṭiherāni    vividhāni 6- bahūni ca
                          tosetvā vādiccavaraṃ 7-   muniṃ saparisaṃ tadā.
       |157.220| Orohitvā nabhatalā 8-   vanditvā isisattamaṃ
                          anuññātā naraggena     yathāṭṭhāne nisīdisuṃ.
@Footnote: 1 Ma. sabbāpi tā. 2 Ma. Yu. sesā. 3 Ma. Yu. visiṭṭhā. 4 Ma. Yu. mama putto.
@5 Ma. Yu. kammaññassa susikkhito. 6 Ma. vicittāni. 7 Ma. Yu. vādipavaraṃ.
@8 Ma. Yu. gaganā.
       |157.221| Ahonukampikāmhākaṃ      sabbāsaṃ vīra gotamī
                          vāsitā tāya 1- puññehi  pattā no āsavakkhayaṃ.
       |157.222| Kilesā jhāpitāmhākaṃ   bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāma anāsavā.
       |157.223| Svāgataṃ vata no āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |157.224| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
       |157.225| Iddhiyañca 2- vasī homa   dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homa mahāmuni.
       |157.226| Pubbenivāsaṃ jānāma      dibbacakkhu visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |157.227| Atthe dhamme ca nerutte   paṭibhāṇe ca vijjati
                          ñāṇaṃ amhaṃ mahāvīra       uppannaṃ tava santike.
       |157.228| Asmāhi pariciṇṇosi      mettacittāhi nāyaka
                         anujānāhi sabbāyo 3-  nibbānāya mahāmune.
       |157.229| Nibbāyissāma iccevaṃ    kiṃ vakkhāmi vadantiyo
                          yassa dāni ca vo kālaṃ      maññathāti jinobravi.
       |157.230| Gotamiādikā tāyo       tadā bhikkhuniyo jinaṃ
                          vanditvā āsanā tamhā    vuṭṭhāya agamiṃsu tā.
@Footnote: 1 Ma. Yu. tava. 2 Ma. iddhīsu ca. 3 Ma. sabbāsaṃ.
       |157.231| Mahatā janakāyena          saha lokagganāyako
                          anusaṃsāvayi 1- dhīro        mātucchaṃ yāva koṭṭhakaṃ.
       |157.232| Tadā nipati pādesu         gotamī lokabandhuno
                          sahetarāhi 2- sabbāhi   pacchimaṃ pādavandanaṃ.
       |157.233| Idaṃ pacchimakaṃ mayhaṃ         lokanāthassa dassanaṃ
                          na puno amatākāraṃ         passissāmi mukhaṃ tava.
       |157.234| Na ca me vandanaṃ vīra          tava pāde sukomale
                          samphusissati lokagga       ajja gacchāmi nibbutiṃ.
       |157.235| Rūpena kintavānena         diṭṭhe dhamme yathātathe
                          sabbaṃ saṅkhatamevetaṃ         anassāsikamittaraṃ.
       |157.236| Sā saha tāhi gantvāna   bhikkhunūpassayaṃ sakaṃ
                          aḍḍhapallaṅkamābhujja     nisīdi paramāsane.
       |157.237| Tadā upāsikā tattha      buddhasāsanavacchalā
                          tassā pavattiṃ sutvāna     upesuṃ pādavandikā.
       |157.238| Karehi uraṃ pahantā 3-     chinnamūlā yathā latā
                          rudantā karuṇaṃ rāvaṃ 4-     sokaṭṭā bhūmipātikā 5-.
       |157.239| Mā no saraṇade nāthe     vihāyāgami nibbutiṃ
                          nipatitvāna yācāma        sabbāyo sirasā mayaṃ.
       |157.240| Yā padhānaṃ gamā tāsaṃ      saddhā paññā upāsikā
                          tassā sīsaṃ pamajjantī      idaṃ vacanamabravi.
@Footnote: 1 Ma. anusaṃsāyī so vīro. Yu. anusaṃyāyī so dhīro. 2 Ma. saheva tāhi.
@3 Yu. pahantvā. 4 Ma. ravaṃ. 5 Yu. bhūvipātikā.
       |157.241| Alaṃ puttā vilāpena 1-   mārapāsānuvattinā
                          aniccaṃ saṅkhataṃ sabbaṃ        viyogantaṃ calācalaṃ.
       |157.242| Tato sā tā visajjitvā 2-  paṭhamajjhānamuttamaṃ
                          dutiyañca tatiyañca         samāpajji catutthakaṃ.
       |157.243| Ākāsāyatanañceva       viññāṇañcāyatanaṃ tathā
                          ākiñcaṃ nevasaññañca   samāpajji yathākkamaṃ.
       |157.244| Paṭilomena jhānāni       samāpajjatha 3- gotamī
                          yāvatā paṭhamaṃ jhānaṃ        tayo yāva catutthakaṃ.
       |157.245| Tato vuṭṭhāya nibbāyi    dīpaccīva nirāsavā
                          bhūmicālo mahā āsi       nabhasā vijjutā pati.
       |157.246| Panāditā dundubhiyo      parideviṃsu devatā
                          pupphavuṭṭhi ca gaganā        abhivassatha medaniṃ.
       |157.247| Kampito merurājāpi        raṅgamajjhe yathā naṭo
                          sokena vātidīno 4- ca    viravo āsi sāgaro.
       |157.248| Devā nāgāsurā brahmā  saṃviggāhaṃsu taṃkhaṇe 5-
                          aniccā vata saṅkhārā       yathāyaṃ vilayaṃ gatā.
       |157.249| Yā cemaṃ parivāriṃsu           satthusāsanakārikā
                          tāyopi anupādānā      dīpasikhā 6- viya nibbutā.
       |157.250| Hā yogā vippayogantā  hāniccaṃ sabbasaṅkhataṃ
                          hā jīvitaṃ vināsantaṃ          iccāsi paridevanā.
@Footnote: 1 Ma. Yu. visādena. 2 Yu. vivajjitvā. 3 Ma. samāpajjittha. 4 Ma. cātidīno va.
@5 Yu. tāvade. 6 Ma. Yu. dīpacci.
       |157.251| Tato devā ca brahmā ca   lokadhammānuvattanaṃ
                          kālānurūpaṃ kubbanti       upetvā isisattamaṃ.
       |157.252| Tadā āmantayi satthā    ānandaṃ sutisāgaraṃ
                          gacchānanda nivedehi       bhikkhūnaṃ mātu nibbutiṃ.
       |157.253| Tadānando nirānando   assunā puṇṇalocano
                          gaggarena sarenāha          samāgacchantu bhikkhavo.
       |157.254| Pubbadikkhiṇapacchāsu      uttarāya 1- vasanti ye
                          mayhaṃ 2- sā bhikkhunī mātā bhikkhavo sugatorasā.
       |157.255| Yā vaddhayi payattena       sarīraṃ pacchimaṃ mune
                          sā gotamī gatā santiṃ      tārāva suriyodaye.
       |157.256| Buddhamātāti saññattiṃ 3- ṭhapayitvā gatā samaṃ 4-
                          na yattha pañcanettopi    tattha 5- dakkhati nāyako.
       |157.257| Yassatthi sugate saddhā     yo 6- vā sisso mahāmune
                          buddhassa mātu sakkāraṃ    karotu sugatoraso.
       |157.258| Sudūraṭṭhāpi taṃ sutvā       sīghamāgaccha 7- bhikkhavo
                          keci buddhānubhāvena       keci iddhīsu kovidā.
       |157.259| Kūṭāgāravare ramme         sabbasoṇṇamaye subhe
                          mañcakaṃ samaropesuṃ          yattha suttāsi gotamī.
       |157.260| Cattāro lokapālā ye 8-   aṃsehi samadhārayuṃ
                          sesā sakkādikā devā   kūṭāgāre samaggahuṃ.
@Footnote: 1 Ma. uttarāya ca santike. 2 Ma. Yu. suṇantu bhāsitaṃ mayhaṃ. 3 Ma. Yu.
@paññattiṃ. 4 Yu. sayaṃ. 5 Ma. gatiṃ. Yu. gataṃ. 6 Ma. yo ca piyo mahāmune.
@7 Ma. Yu. sīghamāgacchu. 8 Ma. Yu. te.
       |157.261| Kūṭāgārāni sabbāni     āsuṃ pañcasatāni hi 1-
                          saradādiccavaṇṇāni       visukammakatāni hi.
       |157.262| Sabbā tahiṃ 2- bhikkhuniyo   āsuṃ mañcesu sāyitā
                          devānaṃ khandhamāruyha       niyyanti anupubbaso.
       |157.263| Sabbaso chāditaṃ āsi      vitānena nabhattalaṃ
                          satārā candasurā ca        lañchitā kanakāmayā.
       |157.264| Paṭākā ussitānekā    cittakā 3- pupphakañcukā
                          obhaggākāsapadumā 4-  mahiyā pupphamuggataṃ.
       |157.265| Dissanti candasuriyā       vijjalanti ca tārakā
                          majjhaṅgatopicādicco     na tāpesi sasī yathā.
       |157.266| Devā dibbehi gandhehi    mālehi surabhīhi ca
                          vāditehi ca naccehi         saṅgītīhi ca pūjayuṃ.
       |157.267| Nāgāsūrā ca brahmāno   yathāsatti yathābalaṃ
                          pūjayiṃsu viniyyanti 5-       nibbutaṃ buddhamātaraṃ.
       |157.268| Sabbāyo purato nītā      nibbutā sugatorasā
                          gotamī niyyate pacchā      sakkatā buddhaposikā.
       |157.269| Purato devamanujā            sanāgāsūrabrahmakā
                          pacchā sasāvako buddho    pūjatthaṃ yāti mātuyā.
       |157.270| Buddhassa parinibbānaṃ      nedisaṃ āsi yādisaṃ
                          gotamīparinibbānaṃ          atiacchariyaṃ ahu.
@Footnote: 1 Ma. pi .  2 Ma. tāpi. 2 Ma. Yu. vitatā. 4 Ma. ogatākāsapadumā.
@Yu. ogatākāsadhūmāva. 5 Ma. ca niyyantiṃ. Yu. viniyyantiṃ.
       |157.271| Na buddho 1- buddhanibbāne  sārīputtādi bhikkhavo
                          buddho gotaminibbāne   sārīputtādikā yathā 2-.
       |157.272| Citakāni karitvāna          sabbagandhamayāni ca 3-
                        gandhacuṇṇavikiṇṇāni 4-  jhāpayiṃsu ca tā tahiṃ.
       |157.273| Sesabhāgāni ḍayhiṃsu       aṭṭhisesāni sabbaso
                          ādando ca tadāvoca      saṃvegajanakaṃ vaco.
       |157.274| Gotamī nidhanaṃ yātā         daḍḍhañcassā sarīrakaṃ
                          saṅketaṃ buddhanibbānaṃ     na cirena bhavissati.
       |157.275| Tato gotamidhātūni           tassā pattagatāni so
                          upanāmesi nāthassa        ānando buddhacodito.
       |157.276| Pāṇinā tāni paggayha   avoca isisattamo
                          mahato sāravantassa         yathā rukkhassa tiṭṭhato.
       |157.277| Yo so mahattaro khandho    palujjeyya aniccatā
                          tathā bhikkhunisaṅghassa       gotamī parinibbutā.
       |157.278| Ānanda 5- passa buddhassa  nibbutāyapi mātuyā
                          sarīramattasesāya             na 6- sokaparidevanā.
       |157.279| Na sociyā paresaṃ sā        tiṇṇasaṃsārasāgarā
                          parivajjitasantāpā          sītibhūtā sunibbutā.
       |157.280| Paṇḍitāsi mahāpaññā  puthupaññā tatheva ca
                          rattaññū bhikkhunīnaṃ sā     evaṃ viññātha 7- bhikkhavo.
@Footnote: 1 Ma. buddho buddhassa nibbāne no paṭiyādi bhikkhavo. 2 Ma. Yu. tathā.
@3 Ma. Yu. te. 4 Yu. gandhacuṇṇādikiṇṇāni. 5 Ma. Yu. aho acchariyaṃ mayhaṃ.
@6 Ma. Yu. natthi sokapariddavo. 7 Ma. dhāretha. Yu. jānātha.
       |157.281| Iddhiyā 1- ca vasī āsi   dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī āsi ca gotamī.
       |157.282| Pubbenivāsamaññāsi    dibbacakkhu visodhitaṃ
                          sabbāsavā parikkhīṇā     natthi dāni 2- punabbhavo.
       |157.283| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          parisuddhaṃ ahu ñāṇaṃ         tasmā socaniyā na sā.
       |157.284| Ayoghanahatasseva           jalato jātavedaso 3-
                          anupubbūpasantassa        yathā na ñāyate gati.
       |157.285| Evaṃ sammāvimuttānaṃ      kāmabandhoghatārinaṃ
                          paññāpātuṃ gati natthi    pattānaṃ acalaṃ padaṃ 4-.
       |157.286| Attadīpā tato hotha       satipaṭṭhānagocarā
                         bhāvetvā sattabojjhaṅgaṃ 5-  dukkhassantaṃ karissathāti.
                   Itthaṃ sudaṃ āyasmā mahāpajāpatigotamī bhikkhunī imā gāthāyo
                                                abhāsitthāti.
                           Mahāpajāpatigotamītheriyā apadānaṃ samattaṃ.
                                 Aṭṭhamaṃ khemātheriyāpadānaṃ (18)
     [158] |158.287| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                          ito satasahassamhi         kappe uppajji nāyako.
@Footnote: 1 Ma. iddhīsu ca. 2 Ma. Yu. tassā. 3 Ma. jātavedassa. 4 Ma. Yu. sukhaṃ.
@5 Ma. Yu. sattabojjhaṅge.
       |158.288| Tadāhaṃ 1- haṃsavatiyaṃ         jātā seṭṭhikule ahu
                           nānāratanapajjote       mahāsukhasamappitā.
       |158.289| Upetvā taṃ mahāvīraṃ        assosiṃ dhammadesanaṃ
                           tato jātappasādāhaṃ     upesiṃ 2- saraṇaṃ jinaṃ.
       |158.290| Mātaraṃ pitarañcāhaṃ         āyācitvā vināyakaṃ
                           nimantayitvā sattāhaṃ    bhojayiṃ saha sāvakaṃ.
       |158.291| Atikkante ca sattāhe    mahāpaññānamuttamaṃ
                           bhikkhuniṃ etadaggamhi      ṭhapesi narasārathi.
       |158.292| Taṃ sutvā muditā hutvā    puna 3- tassa mahesino
                           kāraṃ katvāna taṃ ṭhānaṃ      panipacca paṇidahiṃ.
       |158.293| Tato maṃ sa jino āha       sijjhataṃ paṇidhi tava
                           sasaṅghe me kataṃ kāraṃ       appameyyaphalaṃ tayā.
       |158.294| Satasahasse ito kappe    okkākakulasambhavo
                           gotamo nāma nāmena     satthā loke bhavissati.
       |158.295| Tassa dhammesu dāyādā   orasā dhammanimmitā
                           etadaggamanuppattā     khemā nāma bhavissati.
       |158.296| Tena kammena sukatena      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsūpagā ahaṃ.
       |158.297| Tato cutā yāmamagaṃ         tatohaṃ tusitaṃ gatā
                           tato ca nimmānaratiṃ        vasavattīpuraṃ gatā 4-.
@Footnote: 1 Yu. nagarehaṃ. 2 Ma. upemi. 3 Ma. Yu. pano. 4 Ma. Yu. tato.
       |158.298| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                           tattha tattheva rājūnaṃ       mahesittamakārayiṃ.
       |158.299| Tato cutā manussatte     rājūnaṃ cakkavattinaṃ
                           maṇḍalīnañca rājūnaṃ      mahesittamakārayiṃ.
       |158.300| Sampattiṃ anubhotvāna     devesu mānusesu ca
                           sabbattha sukhitā hutvā   nekakappesu saṃsariṃ.
       |158.301| Ekanavute ito kappe     vipassī lokanāyako
                           uppajji cārudassano 1-  sabbadhamme vipassako.
       |158.302| Tamahaṃ lokanāyakaṃ           upetvā narasārathiṃ
                           dhammaṃ paṇītaṃ sutvāna      pabbajiṃ anagāriyaṃ.
       |158.303| Dasavassasahassāni          tassa vīrassa sāsane
                           brahmacariyaṃ caritvāna     yuttayogā bahussutā.
       |158.304| Paccayākārakusalā         catusaccavisāradā
                           nipuṇā cittakathikā       satthusāsanakārikā.
       |158.305| Tato cutāhaṃ tusitaṃ           upapannā yasassinī
                           abhibhosiṃ 2- tahiṃ aññe  brahmacariyaphalenahaṃ.
       |158.306| Yattha yatthopapannāhaṃ     mahābhogā mahaddhanā
                           medhāvinī rūpavatī 3-        vinītaparisāpica.
       |158.307| Bhavāmi tena kammena        yogena jinasāsane
                           sabbā sampattiyo mayhaṃ   sulabhā manaso piyā.
@Footnote: 1 Yu. cārunayano. 2 Ma. abhibhomi. 3 Ma. sīlavatī.
       |158.308| Yopi me bhavate bhattā     yattha yattha gatāyapi
                           vimāneti na maṃ koci        paṭipattiphalena me.
       |158.309| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                           nāmena konāgamano      uppajji vadataṃ varo.
       |158.310| Tadā hi bārāṇasiyaṃ        susamiddhikulappajā 1-
                           dhanañjānī sumedhā ca      ahaṃpica tayo janā.
       |158.311| Saṅghārāmaṃ adāsimha     neke sahassike 2- mune
                           sasaṅghassa vihāraṃ hi 3-   uddissa kārikā 4- mayaṃ.
       |158.312| Tato cutā mayaṃ sabbā      tāvatiṃsūpagā ahuṃ
                           yasasā aggataṃ pattā     manussesu tatheva ca.
       |158.313| Imasmiṃyeva kappamhi       brahmabandhu mahāyaso
                           kassapo nāma nāmena    uppajji vadataṃ varo.
       |158.314| Upaṭṭhāko mahesissa      tadā āsi narissaro
                           kāsirājā kikī nāma       bārāṇasipuruttame.
       |158.315| Tassāsiṃ jeṭṭhakā dhītā    samaṇī iti vissutā
                           dhammaṃ sutvā jinaggassa   pabbajjaṃ samarocayiṃ.
       |158.316| Anujāni na no tāto      agāreva tadā mayaṃ
                           vīsavassasahassāni          vicarimha atanditā.
       |158.317| Komāribrahmacariyaṃ 5-     rājakaññā sukhe ṭhitā
                           buddhopaṭṭhānaniratā      muditā satta dhītaro.
@Footnote: 1 Ma. Yu. susamiddhakulappajā. 2 Ma. dānasahāyikā pure. Yu. dānaṃ sahassikaṃ mune.
@3 Ma. saṅghassa ca vihārampi. 4 Yu. dāyikā. 5 Yu. komārabrahmacariyaṃ.
@ito paraṃ īdisameva.
       |158.318| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā 1-
                           dhammā ceva sudhammā ca    sattamī saṅghadāsikā 2-.
       |158.319| Ahaṃ uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
                           kisāgotamī dhammadinnā  visākhā hoti sattamī.
       |158.320| Kadāci so narādicco      dhammaṃ deseti 3- abbhutaṃ
                           mahānidānasuttantaṃ      sutvā taṃ pariyāpuṇiṃ.
       |158.321| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ agañchahaṃ.
       |158.322| Pacchime ca bhave dāni       sākalāyaṃ puruttame
                           rañño maddassa dhītāsiṃ  manāpā dayitā piyā.
       |158.323| Saha me jātamattamhi      khemaṃ tamhi pure ahu
                           tato khemāti nāmaṃ me     guṇato 4- upapajjatha.
       |158.324| Yadāhaṃ yobbanaṃ pattā   rūpavaṇṇavibhūsitā 5-
                           tadā adāsi maṃ tāto     bimbisārassa rājino.
       |158.325| Tassāhaṃ supiyā āsiṃ      rūpakelāyane ratā
                           rūpānaṃ dosavādīti         na upemi mahādayaṃ.
       |158.326| Bimbisāro tadā rājā   mamānuggahabuddhiyā
                           vaṇṇayitvā veḷuvanaṃ      gāyake gāpayī 6- mamaṃ.
       |158.327| Rammaṃ veḷuvanaṃ yena          na diṭṭhaṃ sugatālayaṃ
                           na tena nandanaṃ diṭṭhaṃ      iti maññamhase mayaṃ.
@Footnote: 1-2 Ma. Yu. ...dāyikā. ito paraṃ īdisameva. 3 Ma. desesi. 4 Yu. guṇikaṃ
@udapajjatha. 5 Ma. rūpalāvaññabhūsitā. Yu. rūpavantāvibhūsitā. 6 Yu. pāpayī.
      |158.328| Yena veḷuvanaṃ diṭṭhaṃ          naranandananandanaṃ
                       sudiṭṭhaṃ nandanaṃ tena          amarindasunandanaṃ.
      |158.329| Vihāya nandanaṃ devā       otaritvā mahītale 1-
                         rammaṃ veḷuvanaṃ disvā        na tappanti suvimhitā.
       |158.330| Rājapuññena nibbattaṃ   buddhapuññena bhūsitaṃ
                          ko vattā tassa nissesaṃ  vanassa guṇasañcayaṃ.
       |158.331| Taṃ sutvā vanasamiddhiṃ        mama sotamanoharaṃ
                           daṭṭhukāmā tamuyyānaṃ   rañño ārocayiṃ tadā.
       |158.332| Mahatā parivārena           tadā maṃ 2- so mahīpati
                         sampesesi 3- tamuyyānaṃ  dassanāya samussukaṃ.
       |158.333| Gaccha passa mahābhoge    vanaṃ nettarasāyanaṃ
                           yaṃ sadā bhāti siriyā       sugatābhāṇurañjitaṃ.
       |158.334| Yadā ca piṇḍāya muni     giribbajapuruttamaṃ
                           paviṭṭhohaṃ tadāyeva       vanaṃ daṭṭhumupāgamiṃ.
       |158.335| Tadā taṃ samphullavanaṃ 4-   nānābhamarakujjitaṃ
                           kokilāgītasahitaṃ           mayūragaṇanaccitaṃ.
       |158.336| Appasaddamanākiṇṇaṃ    nānācaṅkamabhūsitaṃ
                           kuṭimaṇḍapasaṅkiṇṇaṃ    yogīviravirājitaṃ 5-.
       |158.337| Vicarantī amaññissaṃ       saphalaṃ nayanaṃ mamaṃ
                          tadāpi taruṇaṃ bhikkhuṃ         yuttaṃ disvā vicintayiṃ.
@Footnote: 1 Ma. mahītalaṃ. 2 Ma. ca. 3 Ma. maṃ pesesi. Yu. sampāpesi.
@4 Ma. phullavipimaṃ. Yu. phullapavanaṃ. 5 Ma. Yu. yogīvaravirājitaṃ.
       |158.338| Īdisepi vane ramme         ṭhitoyaṃ navayobbane
                           vasantamiva kantena         rūpena susamanvito 1-.
       |158.339| Nisinno rukkhamūlamhi       muṇḍo saṅghāṭipāruto
                           jhāyate vatayaṃ bhikkhu        hitvā visayajaṃ ratiṃ.
       |158.340| Nanu nāma gahaṭṭhena        kāmaṃ bhutvā yathāsukhaṃ
                         pacchā jiṇṇena dhammoyaṃ   caritabbo subhaddako.
       |158.341| Suññakanti viditvāna     gandhagehaṃ jinālayaṃ
                           upetvā jinamaddakkhiṃ     udayantaṃva bhākaraṃ.
       |158.342| Ekakaṃ sukhamāsīnaṃ            vījamānaṃ varitthiyā
                           disvānevaṃ vicintesiṃ       nāyaṃ lūkho narāsabho.
       |158.343| Sā kaññā kanakābhāsā  padumānanalocanā
                         bimboṭṭhi kundadassanā   manonettarasāyanā.
       |158.344| Hemadolā suvadanā 2-    kamalākārasutthanī 3-
                           vedimajjhā varasoṇī 4-   rammorū cārubhūsanā.
       |158.345| Rattaṃsakupasambyānā 5- nīlamaṭṭhanivāsanā
                         atappaneyyarūpena          sabbābharaṇamaṇḍitā 6-.
       |158.346| Disvā tamevaṃ cintesiṃ      ahoyamatirūpinī
                           na mayānena nettena     diṭṭhapubbā kudācanaṃ.
       |158.347| Tato jarābhibhūtā sā        vivaṇṇā vikatānanā
                         chinnadantā 7- setasirā  salālā vadanāsuci.
@Footnote: 1 Ma. rūpena ca samanvito. 2 Ma. bhasavanā. Yu. vasavanā. 3 Ma. kalikākārasutthanī.
@Yu. kalasākārasutthanī. 4 Ma. vedimajjhāva sussoṇī. 5 Yu. rattaṃsakasusaṃvitā.
@6 Ma. Yu. hāsabhāvasamanvitā. 7 Ma. sinnadantā. Yu. sīnadantā.
       |158.348| Saṅkhittakaṇṇā setakkhī  lambāsubhapayodharā
                           valīvitatasabbaṅgī           sirāvitatadehinī.
       |158.349| Nataṅgī daṇḍadutiyā       upaṇḍupaṇḍukā 1- kisā
                           pavedhamānā patitā        nissasantī mahuṃ mahuṃ.
       |158.350| Tato me āsi saṃvego       abbhūto lomahaṃsano
                           dhiratthu rūpaṃ asuciṃ             ramante yattha bālisā.
       |158.351| Tadā mahākāruṇiko       disvā saṃviggamānasaṃ
                           udaggacitto sumano       imā gāthā abhāsatha.
       |158.352| Āturaṃ asuciṃ pūtiṃ             passa kheme samussayaṃ
                           uggharantaṃ paggharantaṃ     bālānaṃ abhinanditaṃ.
       |158.353| Asubhāya cittaṃ bhāvehi     ekaggaṃ susamāhitaṃ
                           sati kāyagatā tyatthu     nibbidābahulā bhava.
       |158.354| Yathā idaṃ tathā etaṃ        yathā etaṃ tathā idaṃ
                         ajjhattañca bahiddhā ca   kāye chandaṃ virājaya.
       |158.355| Animittañca bhāvehi       mānānusaya pajjaha
                          tato mānābhisamayā       upasantā carissasi.
                 |158.356| Ye rāgarattānupatanti sotaṃ
                                    sayaṃ kataṃ makkaṭakova jālaṃ
                                    etampi chetvāna paribbajanti
                                    anapekkhino 2- kāmasukhaṃ pahāya.
@Footnote: 1 Ma. uphāsulikatā. Yu. upāsuḷikatā. 2 Ma. na pekkhino.
       |158.357| Tato kallikacittaṃ maṃ        ñatvāna narasārathi
                           mahānidānaṃ desesi       suttantaṃ vinayāya me.
       |158.358| Sutvā suttantaseṭṭhanta  pubbasaññamanussariṃ
                           tatthaṭṭhitāvahaṃ santī      dhammacakkhuṃ visodhayiṃ.
       |158.359| Nipatitvā mahesissa       pādamūlamhi tāvade
                           accayaṃ desanatthāya       imaṃ vacanamabraviṃ.
       |158.360| Namo te sabbadassāvi    namo te karuṇālaya
                           namo te tiṇṇasaṃsāra     namo te amatandada.
       |158.361| Diṭṭhigahanapakkhantā 1-  kāmarāgavimohitā
                           tayā sammā upāyena    vinītā vinaye ratā.
       |158.362| Adassanena vihitā 2-     tādisānaṃ mahesinaṃ
                          anubhonti mahādukkhaṃ       sattā saṃsārasāgare.
       |158.363| Yadāhaṃ lokasaraṇaṃ           araṇaṃ maraṇantagaṃ 3-
                           nāddasāmi madhuratthaṃ      desessāmi 4- tamaccayaṃ.
       |158.364| Mahāhitaṃ varaddadaṃ 5-      ahitoti visaṅkitā
                           nopesiṃ rūpaniratā           desessāmi tamaccayaṃ.
       |158.365| Tadā madhuranigghoso        mahākāruṇiko jino
                           avoca tiṭṭha khemeti        siñcanto amatena maṃ.
       |158.366| Tadā paṇamma sirasā       katvā ca naṃ padakkhiṇaṃ
                          gantvā disvā narapatiṃ     imaṃ vacanamabraviṃ.
@Footnote: 1 Ma. ...pakkhandā. Yu. ...pakkhamānā. 2 Ma. Yu. vibhogā. 3 Ma. maraṇantaguṃ.
@4 Ma. Yu. desayāmi. 5 Yu. mahāhitaṃ taṃ varadaṃ.
       |158.367| Aho sammā upāyo te   cintitoyamarindama
                           vanadassanakāmāya         diṭṭho nibbanatho 1- muni.
       |158.368| Yadi te ruccate rājā       sāsane tassa tādino
                           pabbajissāmi rūpehaṃ       nibbinnā muni bhāṇinā.
                                            Dutiyaṃ bhāṇavāraṃ.
       |158.369| Añjaliṃ paggahetvāna     tadāha sa mahīpati
                           anujānāmi te bhadde    pabbajjā tava sijjhatu.
       |158.370| Pabbajitvā tadā cāhaṃ    sattamāse 2- upaṭṭhite
                           dīpodayañca bhedañca     disvā saṃviggamānasā.
       |158.371| Nibbinnā sabbasaṅkhāre  paccayākārakovidā
                           caturoghe atikkamma        arahattaṃ apāpuṇiṃ.
       |158.372| Iddhiyā 3- ca vasī āsiṃ   dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī cāpi bhavāmahaṃ.
       |158.373| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
       |158.374| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                           parisuddhaṃ mamaṃ ñāṇaṃ       uppannaṃ buddhasāsane.
       |158.375| Kusalāhaṃ visuddhīsu           kathāvatthuvisāradā
                           abhidhammanayaññū ca       vasippattāmhi sāsane.
@Footnote: 1 Ma. nibbānato. 2 Ma. addhamāse. 3 Ma. iddhīsu. ito paraṃ īdisameva.
       |158.376| Tato toraṇavatthusmiṃ         raññā kosalasāminā
                         pucchitvā nipuṇe pañhe   byākarontī yathākathaṃ.
       |158.377| Tadā sa rājā sugataṃ         upasaṅkamma pucchatha
                         tatheva buddho byākāsi     yathā te byākatā mayā.
       |158.378| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          mahāpaññānamaggāti    bhikkhunīnaṃ naruttamo.
       |158.379| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |158.380| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |158.381| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ khemā bhikkhunī imā  gāthāyo abhāsitthāti.
                                     Khemātheriyā apadānaṃ samattaṃ.
                              Navamaṃ uppalavaṇṇātheriyāpadānaṃ (19)
     [159] |159.382| Bhikkhunī uppalavaṇṇā        iddhiyā pāramiṃ gatā
                           vanditvā satthuno pāde     imaṃ vacanamabravi.
       |159.383| Nitiṇṇā 1- jātisaṃsāraṃ    pattāhaṃ acalaṃ padaṃ
                           sabbadukkhaṃ mayā khīṇaṃ         ārocemi mahāmuni.
@Footnote: 1 Ma. nitthiṇṇā. Yu. nittiṇṇā jātisaṃsārā.
       |159.384| Yāvatā parisā atthi       pasannā jinasāsane
                           yesañca meparādhotthi    khamantu jinasammukhā.
       |159.385| Saṃsāre saṃsarantā 1- me   khalitaṃ me sace bhave
                           ārocemi mahāvīra          aparādhaṃ khamassu me 2-.
       |159.386| Iddhiñcāpi nidassehi     mama sāsanakārike
                           catasso parisā ajja       kaṅkhaṃ chindāhi yāvatā.
       |159.387| Dhītā tuyhaṃ mahāvīra         paññavanta jutindhara
                           bahuñca dukkaraṃ kammaṃ     kataṃ me atidukkaraṃ.
       |159.388| Uppalasseva me vaṇṇo   nāmenuppalanāmikā
                           sā dhītā te mahāvīra       pāde vandāmi cakkhumā.
       |159.389| Rāhulo ca ahañceva        nekajātisate bahū
                           ekasmiṃ sambhave jātā    samānachandacetasā.
       |159.390| Nibbatti ekato hoti     jātiyā cāpi ekato
                           pacchime bhavasampatte      ubhayo nāmasambhavā.
       |159.391| Putto ca rāhulo nāma     dhītā uppalasavhayā
                           passa vīra mama iddhiṃ        balaṃ dassemi satthuno.
       |159.392| Mahāsamudde caturo        pakkhipi hatthapāṇiyaṃ
                           telaṃ hatthagatañceva 3-   khiḍḍo komārako yathā.
       |159.393| Ubbattayitvā paṭhaviṃ       pakkhipi hatthapāṇiyaṃ
                           cittamuñjaṃ yathā nāma    luñci komārako yuvā.
@Footnote: 1 Ma. saṃsarantiyā. 2 Ma. Yu. taṃ. 3 Yu. ... vatthigatañceva vejjo komārako yathā.
       |159.394| Cakkavāḷasamaṃ pāṇiṃ        chādayitvāna matthake
                           vassāpetvāna phusitaṃ      nānāvaṇṇaṃ punappunaṃ.
       |159.395| Bhūmiṃ udukkhalaṃ katvā        dhaññaṃ katvāna sakkharaṃ
                           sineruṃ musalaṃ katvā         maddi komārikā yathā 1-.
       |159.396| Dhītāhaṃ buddhaseṭṭhassa     nāmenuppalasavhayā
                           abhiññāsu vasībhūtā      tava sāsanakārikā.
       |159.397| Nānāvikubbanaṃ katvā    dassetvā lokanāyakaṃ
                          nāmagottaṃ pakāsetvā 2-  pāde vandāmi cakkhumā.
       |159.398| Iddhiyā ca vasī homi        dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī homi mahāmune.
       |159.399| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
       |159.400| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vipulaṃ 3- suddha  sabhāvena mahesino.
       |159.401| Purimānaṃ jinaggānaṃ          saṅgāmantena dassitaṃ 4-
                           adhikāraṃ bahu mayhaṃ          tuyhatthāya mahāmuni.
       |159.402| Yaṃ mayā purimaṃ kammaṃ         kusalaṃ sara 5- me muni
                           tavatthāya mahāvīra          puññaṃ upacitaṃ mayā.
       |159.403| Abhabbaṭṭhāne vajjetvā   paripācento anācāraṃ 6-
                           tavatthāya mahāvīra          cattaṃ 7- me jīvituttamaṃ.
@Footnote: 1 Yu. padakomāriko yathā. 2 Ma. ca sāvetvā. Yu. ... saṃsāvetvā.
@3 Ma. vimalaṃ. 4 Ma. Yu. saṅgāmante nidassitaṃ. 5 Yu. ... saṃsare muni.
@6 Ma. vārayanti anācaraṃ. Yu. paripācento anāvaraṃ. 7 Yu. vattaṃ.
       |159.404| Dasakoṭisahassāni          adāsi mama jīvitaṃ
                           paricattā ca me homi      tavatthāya mahāmuni.
       |159.405| Tadātivimhitā sabbā    sirasāva katañjalī
                           avocayye kataṃ āsi        atuliddhi parakkamā.
       |159.406| Satasahasse ito kappe    nāgakaññā ahaṃ tadā
                           vimalā nāma nāmena      kaññānaṃ sādhusammatā.
       |159.407| Mahorago mahānāgo       pasanno jinasāsane
                           padumuttaraṃ mahātejaṃ       nimantesi sasāvakaṃ.
       |159.408| Ratanamayañca maṇḍapaṃ      pallaṅkaṃ ratanāmayaṃ
                           ratanavālukākiṇṇaṃ        upabhogaṃ ratanāmayaṃ.
       |159.409| Maggañca paṭiyādesi      ratanadhajabhūsitaṃ
                           paccuggantvāna sambuddhaṃ  vajjanto turiyehi so.
       |159.410| Parisāhi ca catūhi             pharate 1- lokanāyako
                           mahoragassa bhavane          nisīdi paramāsane 2-.
       |159.411| Annapānaṃ khādanīyaṃ         bhojanañca mahārahaṃ
                           varaṃ varañca pādāsi         nāgarājā mahāyasaṃ 3-.
       |159.412| Bhuñjitvāna sa sambuddho 4-  patte dhovitva yoniso
                           anumodaniyaṃkāsi            nāgakaññā mahiddhikā.
       |159.413| Sabbaññuṃ phullitaṃ disvā  nāgakaññā mahāyasaṃ
                           pasannaṃ satthuno cittaṃ     sunivaddhañca mānasaṃ.
@Footnote: 1 Ma. parivuto. Yu. pareto. 2 Yu. varamāsane. 3 Yu. mahāyaso.
@4 Ma. ... sammāsambuddho.
       |159.414| Mamañca cittamaññāya    jalajuttamanāmako
                           tasmiṃ khaṇe mahāvīro       bhikkhuniṃ dassayiddhiyā.
       |159.415| Iddhī anekā dassesi      bhikkhunī sā visāradā
                           pamoditā vedajātā       satthāraṃ etadabraviṃ.
       |159.416| Addasāhaṃ imā iddhī 1-  sumitā itarāyapi
                           kathaṃ ahosi sā dhīra          iddhiyā suvisāradā.
       |159.417| Orasāmukhato jātā        dhītā mama mahiddhikā
                           mamānusāsanīkārā        iddhiyā suvisāradā.
       |159.418| Buddhassa vacanaṃ sutvā       tuṭṭhā evaṃ avocahaṃ 2-
                           ahaṃpi tādisā homi       iddhiyā suvisāradā.
       |159.419| Pamoditāhaṃ sumanā         pattauttamamānasā 3-
                           anāgatamhi addhāne     īdisā homi nāyaka.
       |159.420| Maṇimayañca 4- pallaṅkaṃ   maṇḍapañca pabhassaraṃ
                          annapānena tappetvā   sasaṅghaṃ lokanāyakaṃ.
       |159.421| Nāgānaṃ pavaraṃ pupphaṃ         aruṇaṃ nāma uppalaṃ
                           vaṇṇaṃ me īdisaṃ hotu      pūjesiṃ lokanāyakaṃ.
       |159.422| Tena kammena sukatena      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ agañchahaṃ.
       |159.423| Tato cutāhaṃ manuje          upapannā sayambhuno
                           uppalehi paṭicchannaṃ      piṇḍapātamadāsahaṃ.
@Footnote: 1 Ma. Yu. ... imaṃ iddhiṃ sumanaṃ .... Yu. sumittaṃ. 2 Ma. evaṃ patthessahaṃ tadā.
@Yu. tuṭṭhāeva patthessahaṃ. 3 Ma. patthe uttamamānasā. 4 Ma. maṇimayamhi pallaṅke
@maṇḍapamhi pabhassare.
       |159.424| Ekanavute ito kappe     vipassī nāma nāyako
                           uppajji cārunayano       sabbadhammesu cakkhumā.
       |159.425| Seṭṭhidhītā tadā hutvā    bārāṇasipuruttame
                          nimantetvāna sambuddhaṃ   sasaṅghaṃ lokanāyakaṃ.
       |159.426| Mahādānaṃ daditvāna       uppalehi vināyakaṃ
                           pūjayitvā ca teheva        vaṇṇasobhaṃ apatthayiṃ.
       |159.427| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                           kassapo nāma nāmena    uppajji vadataṃ varo.
       |159.428| Upaṭṭhāko mahesissa      tadā āsi narissaro
                           kāsirājā kikī nāma       bārāṇasipuruttame.
       |159.429| Tassāsiṃ dutiyā dhītā       samaṇīguttasavhayā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |159.430| Anujāni na no tāto      agāreva tadā mayaṃ
                           vīsaṃ vassasahassāni         vicarimha atanditā.
       |159.431| Komāribrahmacariyaṃ         rājakaññā sukheṭṭhitā
                           buddhopaṭṭhānaniratā      muditā satta dhītaro.
       |159.432| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |159.433| Ahaṃ khemā ca sappaññā   paṭācārā ca kuṇḍalā
                          kisāgotamī dhammadinnā    visākhā hoti sattamī.
       |159.434| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |159.435| Tato cutā manussesu        upapannā mahākule
                           pītamaṭṭhavaraṃ dussaṃ          adaṃ arahato ahaṃ.
       |159.436| Tato cutā ariṭṭhapure       jātā vippakule ahaṃ
                           dhītā tiriṭivacchassa         ummādantī manoharā.
       |159.437| Tato cutā janapade          kule aññatare ahaṃ
                           pasutā nātiphītamhi        sāliṃ gopemahantadā.
       |159.438| Disvā paccekasambuddhaṃ    pañcalājasatānahaṃ
                           datvā padumachannāni      pañca puttasatānipi 1-.
       |159.439| Patthayiṃ tesu puttesu 2-   madhuṃ datvā sayambhuno
                           tato cutā araññehaṃ      ajāyiṃ padumodare.
       |159.440| Kāsirañño mahesīhaṃ       hutvā sakkatapūjitā
                           ajaniṃ rājaputtānaṃ         anūnaṃ satapañcakaṃ.
       |159.441| Yadā te yobbanappattā   kīḷantā jalakīḷitaṃ
                           disvāna opattapadumaṃ    āsuṃ paccekanāyakā.
       |159.442| Sāhaṃ tehi vinābhūtā        sutavarehi 3- sokinī
                           cutā isigilipasse          gāmakamhi ajāyihaṃ.
       |159.443| Yadā buddhāsutamati         sutānaṃ attanopica 4-
                           yāguṃ ādāya gacchanti    aṭṭha paccekanāyake.
@Footnote: 1 Ma. Yu. puttasatānihaṃ. 2 Ma. patthayiṃ tepi patthesuṃ. Yu. patthayiṃ tesu patthesu.
@3 Ma. Yu. sutavīrehi. 4 Ma. sutānaṃ satthunopica. Yu. sutāna kasakaṃ tadā.
       |159.444| Bhikkhāya gāmaṃ gacchante   disvā putte anussariṃ
                           khīradhārā viniggañchi        tadā me puttapemasā.
       |159.445| Tato tesaṃ adaṃ yāguṃ         pasannā sehi pāṇibhi
                           tato cutāhaṃ tidasaṃ           nandanaṃ upapajjahaṃ.
       |159.446| Anubhotvā sukhadukkhaṃ        saṃsaritvā bhavābhave
                           tavatthāya mahāvīra          pariccattañca jīvitaṃ.
       |159.447| Evaṃ bahuvidhaṃ dukkhaṃ            sampattī ca bahūvidhā
                           pacchime bhavasampatte      jātā sāvatthiyaṃ pure.
       |159.448| Mahaddhane seṭṭhikule        sukhite sajjite tathā
                           nānāratanapajjote        sabbakāmasamiddhane.
       |159.449| Sakkatapūjitā ceva           mānitāpacitā tathā
                           rūpasiriṃ anuppattā         kulesu atisakkatā.
       |159.450| Atīva patthitā cāsiṃ         rūpabhogasirīhi ca
                           patthitā seṭṭhiputtehi    anekehi satehi ca.
       |159.451| Agāraṃ pajahitvāna          pabbajiṃ anagāriyaṃ
                         aḍḍhamāse 1- asampatte   catusaccaṃ apāpuṇiṃ.
       |159.452| Iddhiyā abhinimmitvā     caturassaṃ rathaṃ ahaṃ
                           buddhassa pāde avandiṃ 2-   lokanāthasirimato 3-.
                    |159.453| Supupphitaggaṃ upagamma pādapaṃ 4-
                                        ekā tuvaṃ tiṭṭhasi sālamūle
@Footnote: 1 Ma. Yu. aṭṭhamāse. 2 Ma. Yu. avandissaṃ. 3 Ma. lokanāthassa tādino.
@4 Yu. bhikkhunī.
                                        Na cāpi tuyhaṃ dutiyatthi koci 1-
                                        bāle na tvaṃ bhāyasi dhuttakānaṃ.
                     |159.454| Sataṃ sahassānipi dhuttakānaṃ
                                        idhāgatā edisakā bhaveyyuṃ 2-
                                        lomaṃ na iñje napi sampavedhe 3-
                                        kiṃ me tuvaṃ māra karissaseko 4-.
       |159.455| Esā antaradhāyāmi       kucchiṃ vā pavisāmi te
                           bhamukantarikāyampi         tiṭṭhantiṃ maṃ na dakkhasi.
       |159.456| Cittamhi vasibhūtāhaṃ         iddhipādā suvibhāvitā
                           sabbabandhanamuttāmhi   na taṃ bhāyāmi āvuso.
       |159.457| Sattisūlūpamā kāmā       khandhāpi adhikuṇḍarā
                           yattha kāmaratiṃ brūsi        arati dāni sā mama.
       |159.458| Sabbattha vihatā nandi     tamokkhandhā padālitā
                           evaṃ jānāhi pāpima       nihato tvamasi antaka.
       |159.459| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                           seṭṭhā 5- iddhimatīnanti  parisāsu vināyako.
       |159.460| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                           ohito guruko bhāro       bhavanetti samūhatā.
       |159.461| Yassatthāya pabbajitā    agārasmā anagāriyaṃ
                          so me attho anuppatto  sabbasaṃyojanakkhayo.
@Footnote: 1 Yu. na catthi te dutiyā vaṇṇadhātu .  2 Ma. samāgatā ....
@Yu. idhāgatā tādisakā ... .  3 Yu. lomaṃ na iñjāmi na santasāmi.
@4 Yu. māraṃ na bhāyāmi taṃ ekikāsaṃ .  5 Ma. aggā.
       |159.462| Cīvaraṃ piṇḍapātañca       paccayaṃ sayanāsanaṃ
                           khaṇena upanāmenti       sahassāni samantato.
       |159.463| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                           nāgīva bandhanaṃ chetvā    viharāmi anāsavā.
       |159.464| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                           tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |159.465| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
                 Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
                                Uppalavaṇṇātheriyā apadānaṃ samattaṃ.
                                 Dasamaṃ paṭācārātheriyāpadānaṃ (20)
     [160] |160.466| Padumuttaro nāma jino  sabbadhammāna pāragū
                          ito satasahassamhi         kappe uppajji nāyako.
       |160.467| Tadāhaṃ haṃsavatiyaṃ             jātā seṭṭhikule ahu
                          nānāratanapajjote         mahāsukhasamappitā.
       |160.468| Upetvā taṃ mahāvīraṃ        assosiṃ dhammadesanaṃ
                          tato jātappasādāhaṃ      upesiṃ saraṇaṃ jinaṃ.
       |160.469| Tato vinayadhārīnaṃ             aggaṃ vaṇṇesi nāyako
                          bhikkhuniṃ lajjiniṃ tādiṃ        kappākappavisāradaṃ.
       |160.470| Tadā muditacittāhaṃ         taṃ ṭhānaṃ abhikaṅkhayiṃ
                          nimantetvā dasabalaṃ        sasaṅghaṃ lokanāyakaṃ.
       |160.471| Bhojayitvāna sattāhaṃ      daditvā 1- pattacīvaraṃ
                          nipacca sirasā pāde        imaṃ vacanamabraviṃ.
       |160.472| Yā tayā vaṇṇitā dhīra     ito aṭṭhamake muni 2-
                          tādisāhaṃ bhavissāmi       yadi sijjhati nāyaka.
       |160.473| Tadā avoca maṃ satthā      bhadde mā bhāyi assasa
                          anāgatamhi addhāne      lacchasetaṃ manorathaṃ.
       |160.474| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
       |160.475| Tassa dhammesu dāyādā   orasā dhammanimmitā
                           paṭācārāti nāmena      hessati satthusāvikā.
       |160.476| Tadāhaṃ muditā hutvā      yāvajīvaṃ tadā jinaṃ
                           mettacittā paricariṃ        sasaṅghaṃ lokanāyakaṃ.
       |160.477| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |160.478| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |160.479| Upaṭṭhāko mahesissa      tadā āsi narissaro
                          kāsirājā kikī nāma        bārāṇasipuruttame.
@Footnote: 1 Ma. daditvāva ticīvaraṃ. Yu. daditvā ca ticīvaraṃ. 2 Yu. dine.
       |160.480| Tassāsiṃ tatiyā dhītā       bhikkhunī iti vissutā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |160.481| Anujāni na no tāto      agāreva tadā mayaṃ
                          vīsaṃ vassasahassāni          vicarimha atanditā.
       |160.482| Komāribrahmacariyaṃ          rājakaññā sukheṭṭhitā 1-
                          buddhopaṭṭhānaniratā       muditā satta dhītaro.
       |160.483| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |160.484| Ahaṃ uppalavaṇṇā ca      khemā bhaddā ca bhikkhunī
                          kisāgotamī dhammadinnā   visākhā hoti sattamī.
       |160.485| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ 2-.
       |160.486| Pacchime ca bhave dāni       jātā seṭṭhikule ahaṃ
                          sāvatthiyaṃ puravare             iddhe phīte mahaddhane.
       |160.487| Yadā ca yobbanūpetā     vitakkavasagā ahaṃ
                          narañjānapadaṃ 3- disvā  tena saddhiṃ agañchahaṃ.
       |160.488| Ekaputtappasutāhaṃ         dutiyo kucchiyā mama
                          tadāhaṃ mātāpitaro         ikkhāmīti 4- sunicchitā.
       |160.489| Nārocesiṃ patiṃ mayhaṃ        tadā tamhi pavāsite
                          ekikā niggatā gehā     gantuṃ sāvatthimuttamaṃ.
@Footnote: 1 Ma. sabbattha sukhedhitā. 2 Ma. sabbattha agacchahaṃ. Yu. agamhase.
@3 Ma. narañjārapatiṃ. 4 Ma. Yu. okkāmīti.
       |160.490| Tato me sāmi āgantvā  sambhāvesi pathe mamaṃ
                         tadā me kammajā vātā     uppannā atidāruṇā.
       |160.491| Uditova 1- mahāmegho    pasūtisamaye mama
                        dabbatthāya tadā gantvā  sāmi sappena mārito.
       |160.492| Tadā vijātadukkhena         anāthā kapaṇā ahaṃ
                          kunnadiṃ pūritaṃ disvā         gacchantī sakulālayaṃ 2-.
       |160.493| Bālaṃ ādāya otariṃ 3-   pārakūle ca ekikā 4-
                          pāyetvā 5- bālakaṃ puttaṃ itaraṃ tāraṇāyahaṃ.
       |160.494| Nivattā ukkuso hāsi     taruṇaṃ vilapantakaṃ
                          itarañca vahi soto          sāhaṃ sokasamappitā.
       |160.495| Sāvatthinagaraṃ gantvā      assosiṃ sajane mate
                         tadā avoca 6- sokaṭṭā  mahāsokasamappitā.
       |160.496| Ubho puttā kālakatā     vane mayhaṃ pati mato
                          mātā pitā ca bhātā ca    ekacitamhi ḍayhare.
       |160.497| Tadā kisā ca paṇḍu ca     anāthā dinamānasā
                          ito tato gacchantīhaṃ 7-  addasaṃ narasārathiṃ.
       |160.498| Tato avoca maṃ satthā       putte mā soci assasa
                          attānaṃ te gavesassu      kiṃ niratthaṃ vihaññasi.
       |160.499| Na santi puttā tāṇāya  na ñāti napi bandhavā
                          antakenādhipannassa       natthi ñātīsu tāṇatā.
@Footnote: 1 Ma. Yu. udito ca. 2 Yu. sakuṇālayaṃ. 3 Ma. Yu. atariṃ. 4 Ma. ekakaṃ. Yu. ekako.
@5 Po. Ma. Yu. sāyetvā. 6 Yu. avocaṃ. 7 Ma. Yu. bhamantīhaṃ.
       |160.500| Taṃ sutvā munino vākyaṃ    paṭhamaṃ phalamajjhagaṃ
                          pabbajitvāna na ciraṃ        arahattaṃ apāpuṇiṃ.
       |160.501| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          paracittāni jānāmi        satthu sāsanakārikā.
       |160.502| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                         khepetvā āsave sabbe    visuddhāsiṃ sunimmalā.
       |160.503| Tatohaṃ vinayaṃ sabbaṃ          santike sabbadassino
                          uggahiṃ sabbavitthāraṃ       byāhariṃ ca yathātathaṃ.
       |160.504| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          aggaṃ 1- vinayadhārīnaṃ        paṭācārāva 2- ekikā.
       |160.505| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |160.506| Yassa atthāya pabbajitā   agārasmā anagāriyaṃ
                          so me attho anuppatto   sabbasaṃyojanakkhayo.
       |160.507| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
       |160.508| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |160.509| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. aggā. 2 Po. Yu. ca.
                  Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.
                               Paṭācārātheriyā apadānaṃ samattaṃ.
                                                       Uddānaṃ
                              ekuposathikā ceva           salaḷā cātha modakā
                              ekāsanā pañcadīpā      naḷamālī ca gotamī.
                              Khemā uppalavaṇṇā ca    paṭācārā ca bhikkhunī
                              gāthāsatāni pañceva 1-  nava cāpi taduttari.
                                          Ekuposathavaggo dutiyo.
                                                    --------------
@Footnote: 1 Po. Yu. ... cattāri navutiṃ sattameva ca.
                                     Tatiyo kuṇḍalakesīvaggo
                            paṭhamaṃ kuṇḍalakesītheriyāpadānaṃ (21)
     [161] |161.1| Padumuttaro nāma jino   sabbadhammāna pāragū
                     ito satasahassamhi              kappe upapajji nāyako.
       |161.2| Tadāhaṃ haṃsavatiyā                 jātā seṭṭhikule ahu
                     nānāratanapajjote              mahāsukhasamappitā.
       |161.3| Upetvā taṃ mahāvīraṃ              assosiṃ dhammamuttamaṃ
                     tato jātappasādāhaṃ           upesiṃ saraṇaṃ jinaṃ.
       |161.4| Tadā mahākāruṇiko             padumuttaranāyako 1-
                     khippābhiññānamagganti 2-  ṭhapayi 3- bhikkhuniṃ subhaṃ.
       |161.5| Taṃ sutvā muditā hutvā         dānaṃ datvā mahesino
                     nipacca sirasā pāde             taṃ ṭhānaṃ abhipatthayiṃ.
       |161.6| Anumodi mahāvīro                bhadde yantebhipatthitaṃ
                     samijjhissati taṃ sabbaṃ           sukhinī hohi nibbutā.
       |161.7| Satasahasse ito kappe         okkākakulasambhavo
                     gotamo nāma nāmena           satthā loke bhavissati.
       |161.8| Tassa dhammesu dāyādā        orasā dhammanimmitā
                     bhaddā kuṇḍalakesāti          hessati satthusāvikā.
@Footnote: 1 Ma. ...nāmako. 2 Po. Yu. khippābhiññā namaggatte. 3 Ma. Yu. ṭhapesi.
       |161.9| Tena kammena sukatena           cetanāpaṇidhīhi ca
                     jahitvā mānusaṃ dehaṃ             tāvatiṃsaṃ agañchahaṃ.
       |161.10| Tato cutā yāmamagaṃ            tatohaṃ tusitaṃ gatā
                       tato ca nimmānaratiṃ            vasavattipuraṃ gatā 1-.
       |161.11| Yattha yatthūpapajjāmi          tassa kammassa vāhasā
                       tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
       |161.12| Tato cutā manussesu           rājūnaṃ cakkavattinaṃ
                       maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
       |161.13| Sampattiṃ anubhotvāna        devesu mānusesu ca
                       sabbattha sukhitā hutvā       nekakappesu saṃsariṃ.
       |161.14| Imamhi bhaddake kappe       brahmabandhu mahāyaso
                       kassapo nāma nāmena         uppajji vadataṃ varo.
       |161.15| Upaṭṭhāko mahesissa         tadā āsi narissaro
                       kāsirājā kikī nāma           bārāṇasipuruttame.
       |161.16| Tassa dhītā catutthāsiṃ         bhikkhudāsīti 2- vissutā
                       dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
       |161.17| Anujāni na no tāto         agāreva tadā mayaṃ
                       vīsaṃ vassasahassāni             vicarimha atanditā.
       |161.18| Komāribrahmacariyaṃ             rājakaññā sukheṭṭhitā
                       buddhopaṭṭhānaniratā          muditā satta dhītaro.
@Footnote: 1 Ma. Yu. tato. ito paraṃ īdisameva. 2 Ma. bhikkhudāyīti. Yu. bhikkhadāyīti.
       |161.19| Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
                       dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
       |161.20| Khemā uppalavaṇṇanā ca    paṭācārā ahantadā
                       kisāgotamī dhammadinnā      visākhā hoti sattamī.
       |161.21| Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |161.22| Pacchime ca bhave dāni          giribbajapuruttame
                       jātā seṭṭhikule phīte         yadāhaṃ yobbane ṭhitā.
       |161.23| Coraṃ vadhatthaṃ niyyantaṃ          disvā rattā tahiṃ ahaṃ
                       pitā me taṃ sahassena          mocayitvā vadhā tato.
       |161.24| Adāsi tassa maṃ tāto         viditvāna manaṃ mama
                       tassāhamāsi 1- vissaṭṭhā  ativa dayitā hitā.
       |161.25| So me bhūsanalobhena           baliṃ 2- paccāharaṃ diso
                       corappapātaṃ netvāna        pabbate 3- cetayi vadhaṃ.
       |161.26| Tadāhaṃ paṇamitvāna           sattukaṃ sukatañjalī
                       rakkhantī attano pāṇaṃ       imaṃ vacanamabraviṃ.
       |161.27| Idaṃ suvaṇṇakāyuraṃ 4-        muttā veḷuriyā bahū
                       sabbaṃ 5- harassu bhaddante  mañca dāsīti sāvaya.
       |161.28| Oropayassu kalyāṇi         mā 6- bāḷhaṃ paridevasi
                       na cāhaṃ abhijānāmi            ahantvā vanamāgataṃ 7-.
@Footnote: 1 Ma. ...māsiṃ. 2 Ma. balimajjhāsayo diso. Yu. mārapaccāhaṭaṃ diso. 3 Ma. Yu.
@pabbataṃ. 4 Ma. Yu. suvaṇṇakeyūraṃ. 5 Yu. saccaṃ. 6 Yu. mā bahuṃ paridevayi.
@7 Ma. Yu. dhanamābhataṃ.
       |161.29| Yato sarāmi attānaṃ           yato pattosmi viññutaṃ
                       na cāhaṃ abhijānāmi            aññaṃ piyataraṃ tayā.
       |161.30| Ehi taṃ upaguyhissaṃ            katvāna taṃ padakkhiṇaṃ
                       taṃ vandāmi 1- puna natthi     mama tuyhañca saṅgamo.
       |161.31| Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
                       itthīpi paṇḍitā hoti        tattha tattha vicakkhaṇā.
       |161.32| Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
                       itthīpi paṇḍitā hoti        lahuṃ atthaṃ vicintitā 2-.
       |161.33| Lahuñca vata khippañca         nekatthe 3- samacetayi
                       cittapuṇṇāyatāneva 4-     tadāhaṃ sattukaṃ vadhiṃ.
       |161.34| Yo ca uppatitaṃ atthaṃ           na khippaṃ anubujjhati
                       so haññate mandamati        corova girigabbhare.
       |161.35| Yo ca uppatitaṃ atthaṃ           khippameva nibodhati
                       muccate sattusambādhā        tadāhaṃ sattukā yathā.
       |161.36| Tadāhaṃ pātayitvāna           giriduggamhi sattukaṃ
                       santikaṃ setavatthānaṃ            upetā 5- pabbajiṃ ahaṃ.
       |161.37| Saṇḍāsena ca kese me       luñcitvā sabbaso tadā
                       pabbajitvāna samayaṃ            ācikkhiṃsu nirantaraṃ.
       |161.38| Tato taṃ uggahetvāna 6-    nisīditvāna ekikā
                       samayaṃ taṃ vicintesiṃ 7-          suvāno 8- mānusaṃ karaṃ.
@Footnote: 1 Ma. Yu. na ca dāni puno atthi .   2 Ma. Yu. vicintikā.
@3 Ma. Yu. nikatthe samacetayiṃ .  4 Ma. migaṃ uṇṇāyatā evaṃ. Yu. migaṃ puṇṇāyateneva.
@5 Yu. upetvā .  6 Ma. uggahetvāhaṃ. 7 Yu. vicintemi. 8 Yu. suvānā.
       |161.39| Chinnaṃ gayha samīpe me        pātayitvā apakkami
                       disvā nimittaṃ alabhiṃ           tiṭṭhantaṃ 1- puḷavākulaṃ.
       |161.40| Tato uṭṭhāya saṃviggā        āpucchiṃ sahadhammike
                       te avocuṃ vijānanti            taṃ atthaṃ sakyabhikkhavo.
       |161.41| Sāhaṃ tamatthaṃ pucchissaṃ        upetvā buddhasāvake
                       te mamādāya gacchiṃsu          buddhaseṭṭhassa santike.
       |161.42| So me dhammamadesesi         khandhāyatanadhātuyo
                       asubhāniccaṃ dukkhāti          anattāti ca nāyako.
       |161.43| Tassa dhammaṃ suṇitvāhaṃ       dhammacakkhuṃ visodhayiṃ
                       tato viññātasaddhammā     pabbajjaṃ upasampadaṃ.
       |161.44| Āyācito 2- tadā āha   ehi bhaddeti nāyako
                       tadāhaṃ upasampannā         parittaṃ toyamaddasaṃ.
       |161.45| Pādapakkhālanenāhaṃ         ñatvā saudayabbayaṃ
                       tathā sabbepi saṅkhārā 3-  iti saṃcintayiṃ tadā.
       |161.46| Tato cittaṃ vimucci 4- me     anupādāya sabbaso
                       khippābhiññānamaggamme   tadā paññāpayi jino.
       |161.47| Iddhīsu ca vasī homi            dibbāya sotadhātuyā
                       paracittāni jānāmi           satthusāsanakārikā.
       |161.48| Pubbenivāsaṃ jānāmi        dibbacakkhuṃ visodhitaṃ
                       khepetvā āsave sabbe     visuddhāsiṃ sunimmalā.
@Footnote: 1 Ma. Yu. hatthaṃ taṃ. 2 Yu. āyā2ciṃ so. 3 Ma. saṅkhāre īdisaṃ cintayiṃ tadā.
@4 Yu. vimuttaṃ.
       |161.49| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                       ohito garuko bhāro           bhavanetti samūhatā.
       |161.50| Yassatthāya 1- pabbajitā  agārasmā anagāriyaṃ
                       so me attho anuppatto    sabbasaṃyojanakkhayo.
       |161.51| Atthadhammaniruttīsu             paṭibhāṇe tatheva ca
                       ñāṇaṃ me vipulaṃ 2- suddhaṃ     buddhaseṭṭhassa vāhasā.
       |161.52| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |161.53| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |161.54| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Kuṇḍalakesītheriyā apadānaṃ samattaṃ.
                                  Dutiyaṃ kisāgotamītheriyāpadānaṃ (22)
     [162] |162.55| Padumuttaro nāma jino  sabbadhammāna pāragū
                       ito satasahassamhi             kappe uppajji nāyako.
@Footnote: 1 Yu. yassa catthāya. ito paraṃ īdisameva. 2 Ma. Yu. sabbattha vimalaṃ.
       |162.56| Tadāhaṃ haṃsavatiyaṃ                jātā aññatare kule
                       upetvā taṃ naravaraṃ               saraṇaṃ samupāgamiṃ.
       |162.57| Dhammañca tassa assosiṃ      catusaccūpasañhitaṃ
                       madhuraṃ paramassādaṃ                cittasantisukhāvahaṃ 1-.
       |162.58| Tadāpi 2- bhikkhuniṃ dhīro       lūkhacīvaradhārikaṃ 3-
                       ṭhapento etadaggamhi        vaṇṇayi purisuttamo.
       |162.59| Janetvānappakaṃ pītiṃ           sutvā bhikkhuniyā guṇaṃ 4-
                       kāraṃ katvāna buddhassa        yathāsatti 5- yathābalaṃ.
       |162.60| Nipacca munidhīrantaṃ              taṃ ṭhānaṃ abhipatthayiṃ
                       tadānumodi sambuddho        ṭhānalābhāya nāyako.
       |162.61| Satasahasse ito kappe       okkākakulasambhavo
                       gotamo nāma nāmena         satthā loke bhavissati.
       |162.62| Tassa dhammesu dāyādā      orasā dhammanimmitā
                       kisāgotami nāma nāmena     hessati satthusāvikā.
       |162.63| Taṃ sutvā muditā hutvā       yāvajīvaṃ tadā jinaṃ
                       mettacittā paricariṃ             paccayehi vināyakaṃ.
       |162.64| Tehi 6- kammehi sukatehi    cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |162.65| Imamhi bhaddake kappe       brahmabandhu mahāyaso
                       kassapo nāma nāmena         uppajji vadataṃ varo.
@Footnote: 1 Ma. vaṭṭasantisukhāvahaṃ. 2 Ma. tadā ca. Yu. kadāci. 3 Ma. ...dhāriniṃ.
@4 Ma. guṇe. 5 Yu. yathāsattiṃ. 6 Ma. Yu. tena kammena sūkatena.
       |162.66| Upaṭṭhāko mahesissa         tadā āsi narissaro
                       kāsirājā kikī nāma           bārāṇasipuruttame.
       |162.67| Pañcamī tassa dhītāhaṃ 1-     dhammā nāmena vissutā
                       dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
       |162.68| Anujāni na no tāto         agāreva tadā mayaṃ
                       vīsavassasahassāni              vicarimha atanditā.
       |162.69| Komāribrahmacariyaṃ            rājakaññā sukhe ṭhitā
                       buddhopaṭṭhānaniratā          muditā satta dhītaro.
       |162.70| Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
                       dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
       |162.71| Khemā uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
                       ahañca dhammadinnā ca        visākhā hoti sattamī.
       |162.72| Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
       |162.73| Pacchime ca bhave dāni          jātā seṭṭhikule ahaṃ
                       duggate adhane nīce 2-        gatā ca sadhanaṃ kulaṃ.
       |162.74| Patiṭṭhapetvāna 3- sesā me  dissanti 4- adhanā iti
                       yadā ca pasutā 5- āsiṃ      sabbesaṃ dayitā tadā.
       |162.75| Yadā so taruṇo putto 6-  komārako 7- sukheṭṭhito
                       sapāṇamiva kanto me          tadā 8- yamavasaṃ gato.
@Footnote: 1 Ma. Yu. dhītāsiṃ. 2 Ma. naṭṭhe. Yu. niṭṭhe. 3 Ma. Yu. patiṃ ṭhapetvā.
@4 Ma. dessanti. 5 Yu. sasutā. 6 Ma. Yu. bhaddo. 7 Ma. komalako.
@Yu. komalaṅgo. 8 Yu. tadāyaṃ parasaṅgato.
       |162.76| Sokaṭṭā dinavadanā          assunettā rudamukhā
                       mataṃ 1- kuṇapamādāya        vilapantī gamāmahaṃ.
       |162.77| Tadā ekena sandiṭṭhā      upetvā bhisakkuttamaṃ 2-
                       avocaṃ dehi bhesajjaṃ             puttasañjīvananti bho.
       |162.78| Na vijjante matā yasmiṃ       gehe siddhatthakaṃ tato
                       āharāti jino āha           vinayopāyakovido.
       |162.79| Tadā gamitvā sāvatthiṃ        na 3- labhiṃ tādisaṃ gharaṃ
                       kuto siddhatthakaṃ tasmā        tato laddhā satiṃ ahaṃ.
       |162.80| Kuṇapaṃ chaḍḍayitvāna          upesiṃ lokanāyakaṃ
                       dūrato ca 4- mamaṃ disvā       avoca madhurassaro.
       |162.81| Yo ca vassasataṃ jīve             apassaṃ udayabbayaṃ
                       ekāhaṃ jīvitaṃ seyyo           passato udayabbayaṃ.
                |162.82| Na gāmadhammo nigamassa dhammo
                                 na cāpiyaṃ ekakulassa dhammo
                                 sabbassa lokassa sadevakassa
                                 esova 5- dhammo yadidaṃ aniccatā.
       |162.83| Sāhaṃ 6- sutvānimā gāthā   dhammacakkhuṃ visodhayiṃ
                        tato viññātasaddhammā    pabbajiṃ anagāriyaṃ.
       |162.84| Tathāpi pabbajitā santī      yuñjantī jinasāsane
                        na cireneva kālena             arahattaṃ apāpuṇiṃ.
@Footnote: 1 Yu. evaṃ. 2 Yu. bhisamuttamaṃ. 3 Yu. na labhitvādisaṃ gharaṃ. 4 Ma. Yu. va.
@5 Ma. eseva. 6 Yu. sahā sutvānimā gāthā.
       |162.85| Iddhīsu ca vasī homi             dibbāya sotadhātuyā
                       paracittāni jānāmi           satthusāsanakārikā.
       |162.86| Pubbenivāsaṃ jānāmi         dibbacakkhuṃ visodhitaṃ
                       khepetvā āsave sabbe      visuddhāsiṃ sunimmalā.
       |162.87| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                       ohito garuko bhāro           bhavanetti samūhatā.
       |162.88| Yassatthāya pabbajitā       agārasmā anagāriyaṃ
                       so me attho anuppatto     sabbasaṃyojanakkhayo.
       |162.89| Atthadhammaniruttīsu             paṭibhāṇe tatheva ca
                       jhānaṃ me vipulaṃ suddhaṃ           buddhaseṭṭhassa vāhasā.
       |162.90| Saṅkārakūṭā āharitvā      susānā rathiyāpica
                       tato saṅghāṭikaṃ katvā         lūkhaṃ dhāremi cīvaraṃ.
       |162.91| Jino tasmiṃ guṇe tuṭṭho       lūkhacīvaradhāraṇe
                       ṭhapesi etadaggamhi            parisāsu vināyako.
       |162.92| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |162.93| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                       tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |162.94| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
       Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.
               Kisāgotamītheriyā apadānaṃ samattaṃ.
               Tatiyaṃ dhammadinnātheriyāpadānaṃ (23)
     [163] |163.95| Padumuttaro nāma jino   sabbadhammāna pāragū
                       ito satasahassamhi            kappe uppajji nāyako.
       |163.96| Tadāhaṃ haṃsavatiyā              kule aññatare ahu
                       parakammaṃ 1- karī āsiṃ          nipakā sīlasaṃvutā.
       |163.97| Padumuttarassa buddhassa       sujāto aggasāvako
                        vihārā abhinikkhamma          piṇḍapātāya gacchati.
       |163.98| Ghaṭaṃ gahetvā gacchantī        tadā udakahārikā
                        taṃ disvā adadiṃ pūvaṃ 2-       pasannā sehi pāṇibhi.
       |163.99| Paṭiggahetvā tattheva        nisinno paribhuñji so
                        tato netvāna taṃ gehaṃ        adāsiṃ tassa bhojanaṃ.
       |163.100| Tato me ayyako tuṭṭho    akāsi 3- suṇisaṃ sakaṃ
                          sassuyā saha gantvāna    sambuddhaṃ abhivādayiṃ.
       |163.101| Tadā so dhammakathikaṃ         bhikkhuniṃ parikittayaṃ
                          ṭhapesi etadaggamhi         taṃ sutvā muditā ahaṃ.
       |163.102| Nimantayitvā sugataṃ         sasaṅghaṃ lokanāyakaṃ
                         mahādānaṃ daditvāna        taṃ ṭhānaṃ abhipatthayiṃ.
@Footnote: 1 Ma. Yu. parakammakārī. 2 Yu. sūpaṃ. 3 Ma. Yu. akarī.
       |163.103| Tato maṃ sugato āha         ghananinnādasussuro 1-
                          mamupaṭṭhānaniratā 2-      sasaṅghaparivesikā.
       |163.104| Saddhammassavane yuttā    guṇavaḍḍhitamānasā
                          bhadde bhavassu muditā       lacchasetaṃ 3- paṇidhiphalaṃ.
       |163.105| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
       |163.106| Tassa dhammesu dāyādā   orasā dhammanimmitā
                          dhammadinnāti nāmena     hessati satthusāvikā.
       |163.107| Taṃ sutvā muditā hutvā    yāvajīvaṃ mahāmuniṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |163.108| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |163.109| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |163.110| Upaṭṭhāko mahesissa      tadā āsi narissaro
                          kāsirājā kikī nāma        bārāṇasipuruttame.
       |163.111| Chaṭṭhā tassa 4- ahaṃ dhītā  sudhammā iti vissutā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |163.112| Anujāni na no tāto       agāreva tadā mayaṃ
                          vīsaṃ vassasahassāni          vicarimha atanditā.
                                             Tatiyaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. Yu. ... sussaro. 2 Ma. Yu. mamupaṭṭhānanirate sasaṅghaparivesike.
@mamupaṭṭhānayutte sasaṅghaparimānase. 3 Ma. Yu. lacchase. 4 Ma. Yu. tassāsahaṃ.
       |163.113| Komāribrahmacariyaṃ          rājakaññā sukheṭṭhitā
                          buddhopaṭṭhānaniratā       muditā satta dhītaro.
       |163.114| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |163.115| Khemā uppalavaṇṇā ca   paṭācārā ca kuṇḍalā
                          gotamī ca ahaṃ ceva            visākhā hoti sattamī.
       |163.116| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |163.117| Pacchime ca bhave dāni        giribbajapuruttame
                          jātā seṭṭhikule phīte      sabbakāmasamiddhane.
       |163.118| Yadā rūpaguṇūpetā          paṭhame yobbane ṭhitā
                          tadā parakulaṃ gantvā       vasiṃ sukhasamappitā.
       |163.119| Upetvā lokasaraṇaṃ         suṇitvā dhammadesanaṃ
                          anāgāmiphalaṃ patto        sāmiko me subuddhimā.
       |163.120| Tadā 1- taṃ anujānetvā  pabbajiṃ anagāriyaṃ
                          na cireneva kālena           arahattaṃ apāpuṇiṃ.
       |163.121| Tadā upāsako so maṃ       upagantvā apucchatha
                          gambhīre nipuṇe pañhe     te sabbe byākariṃ ahaṃ.
       |163.122| Jino tasmiṃ guṇe  tuṭṭho   etadagge ṭhapesi maṃ
                          bhikkhuniṃ dhammakathikaṃ           nāññaṃ passāmi edisaṃ.
@Footnote: 1 Ma. Yu. tadāhaṃ.
       |163.123| Dhammadinnā yathā dhīrā     evaṃ dhāretha bhikkhavo
                          evāhaṃ paṇḍitā nāma 1-  nāyakenānukampitā.
       |163.124| Pariciṇṇo mayā satthā    kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |163.125| Yassatthāya pabbajitā     agārasmā anagāriyaṃ
                          so me attho anuppatto   sabbasaṃyojanakkhayo.
       |163.126| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          paracittāni jānāmi        buddhasāsanakārikā 2-.
       |163.127| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          khepetvā āsave sabbe   visuddhāsiṃ sunimmalā.
       |163.128| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |163.129| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
       |163.130| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Dhammadinnātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. homi. 2 Ma. Yu. satthusāsana ....
                                  Catutthaṃ sakulātheriyāpadānaṃ (24)
     [164] |164.131| Padumuttaro nāma jino   sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |164.132| Hitāya sabbasattānaṃ       sukhāya vadataṃ varo
                          atthāya purisājañño     paṭipanno sadevake.
       |164.133| Yasaggappatto sirimā      kittivaṇṇabhato 1- jino
                          pūjito 2- sabbalokassa   disā sabbā suvissuto.
       |164.134| Uttiṇṇavicikiccho so     vītivattakathaṃkatho
                          sampuṇṇamanasaṅkappo    patto sambodhimuttamaṃ.
       |164.135| Anuppannassa maggassa    uppādetā naruttamo
                          anakkhātañca akkhāsi     asañjātañca sañjanī.
       |164.136| Maggaññū ca maggavidū      maggakkhāyī narāsabho
                          maggassa kusalo satthā     sārathīnaṃ varuttamo.
       |164.137| Mahākāruṇiko nātho 3-  dhammaṃ deseti nāyako
                         nimugge kāmapaṅkamhi 4-  samuddharati pāṇino.
       |164.138| Tadāhaṃ haṃsavatiyaṃ              jātā khattiyanandanā
                          surūpā sadhanā cāpi 5-     dayitā ca 6- sirīmatī.
       |164.139| Ānandassa mahārañño   dhītā paramasobhanā
                          vemātā bhaginī cāpi        padumuttaranāmino.
@Footnote: 1 Ma. Yu. kittivaṇṇagato. 2 Yu. jino sabbassa lokassa. 3 Ma. Yu. satthā.
@4 Yu. mohapaṅkamhi. 5 Yu. sadhanā ṭhāsiṃ. 6 Yu. va.
       |164.140| Rājakaññāhi sahitā       sabbābharaṇabhūsitā
                          upagamma 1- mahāvīraṃ       assosiṃ dhammadesanaṃ.
       |164.141| Tadā hi so lokavidū 2-    bhikkhuniṃ dibbacakkhukaṃ 3-
                          catuparisāya 4- majjhe      aggaṭṭhāne ṭhapesi taṃ.
       |164.142| Suṇitvā tamahaṃ haṭṭhā     dānaṃ datvāna satthuno
                          pūjetvāna ca sambuddhaṃ      dibbacakkhuṃ apatthayiṃ.
       |164.143| Tato avoca maṃ satthā        nande lacchasi patthitaṃ
                          padīpadhammadānānaṃ          phalametaṃ sunicchitaṃ.
       |164.144| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
       |164.145| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          sakulāti 5- ca nāmena     hessasi satthusāvikā.
       |164.146| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |164.147| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena      uppajji vadataṃ varo.
       |164.148| Paribbājikinī 6- āsiṃ     tadāhaṃ ekacārinī
                          bhikkhāya vicaritvāna         alabhiṃ telamattakaṃ.
       |164.149| Tena dīpaṃ padīpetvā 7-   upaṭṭhiṃ sabbasaṃvaraṃ 8-
                          cetiyaṃ dipadaggassa          vippasannena cetasā.
@Footnote: 1 Ma. upāgamma. 2 Ma. lokagaru. Yu. lokagurū. 3 Yu. dibbacakkhukiṃ.
@4 Ma. kittayaṃ parisāmajjhe. Yu. kittayī.... 5 Ma. Yu. sakulā nāma nāmena.
@6 Ma. paribbājakinī. 7 Yu. pajāle2tvā. 8 Ma. sabbasaṃvariṃ.
       |164.150| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |164.151| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                          sañjalanti 1- mahādīpā   tattha tattha gatāya me.
       |164.152| Tirokuḍḍaṃ tiroselaṃ          samatiggayha pabbataṃ
                          passāmahaṃ yadicchāmi       dīpadānassidaṃ phalaṃ.
       |164.153| Visuddhanayanā homi          yasasā pajjalāmahaṃ 2-
                          saddhā paññavatī 3- ceva  dīpadānassidaṃ phalaṃ.
       |164.154| Pacchime ca bhave dāni        jātā vippakule ahaṃ
                          pahūtadhanadhaññamhi          mudite rājapūjite.
       |164.155| Ahaṃ sabbaṅgasampannā    sabbābharaṇabhūsitā
                          purappavese sugataṃ            vātapāne ṭhitā ahaṃ.
       |164.156| Disvā jalantaṃ yasasā       devamanussasakkataṃ
                          anubyañjanasampannaṃ      lakkhaṇehi vibhūsitaṃ.
       |164.157| Udaggacittā sumanā       pabbajjaṃ samarocayiṃ
                          na cireneva kālena           arahattaṃ apāpuṇiṃ.
       |164.158| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          paracittāni jānāmi         satthusāsanakārikā.
       |164.159| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          khepetvā āsave sabbe   visuddhāsiṃ sunimmalā.
@Footnote: 1 Ma. pajjalanti. 2 Ma. Yu. ca jalāmahaṃ. 3 Yu. paññā satī ceva.
       |164.160| Pariciṇṇo mayā satthā    kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā.
       |164.161| Yassatthāya pabbajitā     agārasmā anagāriyaṃ
                          so me attho anuppatto  sabbasaṃyojanakkhayo.
       |164.162| Tato mahākāruṇiko         etadagge ṭhapesi maṃ
                          dibbacakkhukānaṃ 1- aggā  sakulāti naruttamo.
       |164.163| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |164.164| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |164.165| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                      Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.
                                Sakulātheriyā apadānaṃ samattaṃ.
                                 Pañcamaṃ nandātheriyāpadānaṃ (25)
     [165] |165.166| Padumuttaro nāma jino   sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |165.167| Ovādako viññāpako     tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
@Footnote: 1 Yu. dibbacakkhukinaṃ
       |165.168| Anukampako kāruṇiko      hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe  pañcasīle patiṭṭhahi 1-.
       |165.169| Evaṃ nirākulaṃ āsi           suññataṃ titthiyehi ca
                          vicittaṃ arahantehi           vasībhūtehi tādibhi.
       |165.170| Ratanānaṭṭhapaññāsaṃ       uggato 2- so mahāmuni
                          kañcanagghiyasaṅkāso       dvattiṃsavaralakkhaṇo.
       |165.171| Vassasatasahassāni           āyu vijjati 3- tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       |165.172| Tadāhaṃ haṃsavatiyaṃ              jātā seṭṭhikule ahu
                          nānāratanapajjote         mahāsukhasamappitā.
       |165.173| Upetvā taṃ mahāvīraṃ         assosiṃ dhammadesanaṃ
                          amataṃ paramassādaṃ            paramatthaṃ nivedakaṃ.
       |165.174| Tadā nimantayitvāna       sasaṅghaṃ lokanāyakaṃ 4-
                          datvā tassa mahādānaṃ     pasannā sehi pāṇibhi.
       |165.175| Jhāyinīnaṃ bhikkhunīnaṃ          aggaṭṭhānaṃ apatthayiṃ
                          nipacca sirasā vīraṃ             sasaṅghaṃ lokanāyakaṃ.
       |165.176| Tadā adantadamako          tilokasaraṇo pabhū
                          byākāsi narasundharo 5-   lacchasetaṃ supatthitaṃ.
       |165.177| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
@Footnote: 1 Ma. Yu. patiṭṭhapi. ito paraṃ īdisameva. 2 Ma. uggato va mahāmuni.
@3 Yu. tiṭṭhati. 4 Yu. tibhavantagaṃ. 5 Ma. narasārathi. Yu. narasaddūlo.
       |165.178| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          nandāti nāma nāmena     hessati satthusāvikā.
       |165.179| Taṃ sutvā muditā hutvā    yāvajīvaṃ tadā jinaṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |165.180| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |165.181| Tato cutā yāmamagaṃ          tatohaṃ tusitaṃ gatā 1-
                          tato ca nimmānaratiṃ          vasavattipuraṃ gatā.
       |165.182| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                          tattha tattheva rājūnaṃ         mahesittamakārayiṃ.
       |165.183| Tato cutā manussatte      rājūnaṃ cakkavattinaṃ
                          maṇḍalīnañca rājūnaṃ        mahesittamakārayiṃ.
       |165.184| Sampattiṃ anubhotvāna      devesu manujesu ca
                          sabbattha sukhitā hutvā     nekakappesu saṃsariṃ.
       |165.185| Pacchime bhavasampatte       purasmiṃ 2- kapilavhaye
                          rañño suddhodanassāhaṃ   dhītā āsiṃ aninditā.
       |165.186| Raṃsiriva 3- rūpiniṃ disvā      nanditaṃ āsi taṃ kulaṃ
                          tena nandāti me nāmaṃ     sundarā 4- pavarā ahaṃ.
       |165.187| Yuvatīnañca sabbāsaṃ        kalyāṇīti ca vissutā
                          tasmiṃpi nagare ramme         ṭhapetvā taṃ yasodharaṃ.
@Footnote: 1 Yu. agaṃ. 2 suramme. 3 Ma. Yu. siriyā .... 4 Ma. Yu. sundaraṃ pavaraṃ ahuṃ.
       |165.188| Jeṭṭho bhātā tilokaggo  pacchimo 1- arahā tathā
                          ekakinī 2- gahaṭṭhāhaṃ      mātuyā paricoditā.
       |165.189| Sākiyamhi kule jātā      putte buddhānujā tuvaṃ
                          nandenapi vinā bhūtā       agāre kiṃ nu lacchasi 3-.
       |165.190| Jarāvasānaṃ yobbaññaṃ     rūpaṃ asucisammataṃ
                          rogantamapicārogyaṃ         jīvitaṃ maraṇantikaṃ.
       |165.191| Idaṃpi te subhaṃ rūpaṃ             sasikantaṃ 4- manoharaṃ
                          bhūsanānaṃ 5- alaṅkāraṃ      sirisaṅketasannibhaṃ.
       |165.192| Pūjitaṃ lokasāraṃva              nayanānaṃ rasāyanaṃ
                          puññānaṃ kittijananaṃ       okkākakulanandanaṃ.
       |165.193| Na cireneva kālena           jarā samabhibhossati 6-
                          pahāya 7- gehaṃ gārayhaṃ   cara dhammamanindite.
       |165.194| Sutvāhaṃ mātu vacanaṃ         pabbajiṃ anagāriyaṃ
                          dehena na tu cittena        rūpayobbanalolitā 8-.
       |165.195| Mahatā ca payattena         jhānajjhena saraṃ mamaṃ
                          kātuñca vadate mātā      na cāhaṃ tattha ussukā.
       |165.196| Tato mahākāruṇiko         disvā maṃ kamalānanaṃ 9-
                          nibbindanatthaṃ rūpasmiṃ      mama cakkhupathe jino.
       |165.197| Sakena ānubhāvena          itthiṃ māpesi sobhanaṃ 10-
                          dassanīyaṃ suruciraṃ               mamatopi surūpiniṃ.
@Footnote: 1 Yu. majjhimo. 2 Ma. Yu. ekākinī. 3 Ma. ... nu acchasi. Yu. ... na
@acchasi. 4 Yu. passa kantaṃ .... 5 Yu. maṃ bhūsanaṃ alaṅkāraṃ. 6 Ma. samadhisessati.
@Yu. samadhihessati. 7 Ma. Yu. vihāya gehaṃ kāruññe. 8 Ma. Yu. ...lāḷitā.
@9 Ma. Yu. kāmalālasaṃ. 10 Ma. Yu. sobhiniṃ.
       |165.198| Tamahaṃ vimhitā disvā      ativimhitadehiniṃ 1-
                          cintayiṃ saphalaṃ meti            nettalābhañca mānusaṃ.
       |165.199| Tamahaṃ ehi subhaṇe 2-      yenattho taṃ vadehi me
                          kulante nāmagottañca    vada me yadi te piyaṃ.
       |165.200| Na pañhakālo 3- subhaṇe  ucchaṅge maṃ nivesaya 4-
                          sīdantiva mamaṅgāni          pasuppaya 5- muhuttakaṃ.
       |165.201| Tato sīsaṃ mamaṅke sā        katvā sayi susobhaṇā 6-
                          tassā lalāte 7- patitā  luddhā paramadāruṇā.
       |165.202| Saha tassā nipātena       pīḷakā upapajjatha
                          pagghariṃsu pabhinnā ca         kuṇapā pubbalohitā.
       |165.203| Sambhinnaṃ 8- vadanañcāpi  kuṇapapūtigandhikaṃ 9-
                          uddhumātaṃ vinīlañca         sabbañcāpi 10- sarīrakaṃ.
       |165.204| Sā pavedhitasabbaṅgī         nissasantī mahuṃ mahuṃ
                          vedayantī sakaṃ dukkhaṃ          karuṇaṃ paridevayi.
       |165.205| Dukkhena dukkhitā homi      phusayantī ca vedanā
                          mahādukkhe nimuggamhi     saraṇaṃ hohi me sakhī.
       |165.206| Kuhiṃ vadanasobhante          kuhinte tuṅganāsikā
                          tambabimbavaroṭṭhante     vadanante kuhiṃ gataṃ.
       |165.207| Kuhiṃ sasinibhaṃ vaṇṇaṃ           kambugivā kuhiṃ gatā
                          dāmāmālañca te kaṇṇaṃ   vevaṇṇaṃ samupāgataṃ.
@Footnote: 1 Yu. avinicchitadehiniṃ. 2 Ma. Yu. subhage. ito paraṃ īdisameva. 3 Ma. vañcakālo.
@4 Ma. nivāsaya. 5 Yu. passayissaṃ. 6 Ma. Yu. sulocanā. 7 Ma. Yu.
@nalāte. 8 Ma. pabhinnaṃ. 9 Ma. ...gandhanaṃ. 10 Ma. pubbañcāpi.
       |165.208| Makulapadumākārā 1-      kalasāva 2- payodharā
                          pabhinnā pūtikuṇapā        duṭṭhagandhajamāgatā 3-.
       |165.209| Vedimajjhā 4- puthussoṇi  suṇāva nītakibbisā
                          jātā amajjhabharitā        aho rūpaṃ asassataṃ.
       |165.210| Sabbaṃ sarīrasañjātaṃ         pūtigandhaṃ bhayānakaṃ
                          susānamiva jegucchaṃ 5-      ramante yattha bāliyā 6-.
       |165.211| Tadā mahākāruṇiko        bhātā me lokanāyako
                          disvā saṃviggacittaṃ maṃ       imā gāthā abhāsatha.
       |165.212| Āturaṃ kuṇapaṃ pūtiṃ            passa nande samussayaṃ
                          asubhāya cittaṃ bhāvehi      ekaggaṃ susamāhitaṃ.
       |165.213| Yathā idaṃ tathā etaṃ         yathā etaṃ tathā idaṃ
                          duggandhaṃ pūtikaṃ vāti         bālānaṃ abhinanditaṃ.
       |165.214| Evametaṃ avekkhanti         rattindivamatanditā
                          tato sakāya paññāya      abhinibbijja dakkhasi.
       |165.215| Tatohaṃ āsi 7- saṃviggā   sutvā gāthā subhāsitā
                          tatraṭṭhitāvahaṃ santī        arahattaṃ apāpuṇiṃ.
       |165.216| Yattha yattha nisinnāhaṃ      tadā jhānaparāyanā
                          jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ.
       |165.217| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
@Footnote: 1 Ma. Yu. makuḷakhārakākārā. 2 Ma. kalikāva. 3 Ma. duṭṭhagandhittamāgatā.
@Yu. ...gandhitavamāgatā. 4 Ma. vedimajjhāva susussoṇī. 5 Ma. bībhacchaṃ.
@6 Ma. Yu. bālisā. 7 Ma. atisaṃviggā.
       |165.218| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
       |165.219| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                     Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo
                                                 abhāsitthāti.
                                     Nandātheriyā apadānaṃ samattaṃ.
                                    Chaṭṭhaṃ soṇātheriyāpadānaṃ (26)
     [166] |166.220| Padumuttaro nāma jino  sabbadhammāna pāragū
                          ito satasahassamhi          kappe uppajji nāyako.
       |166.221| Tadā 1- seṭṭhikule jātā   sukhitā sajjitā 2- piyā
                          upetvā taṃ munivaraṃ           assosiṃ madhuraṃ vacaṃ.
       |166.222| Āraddhaviriyānaggaṃ          vaṇṇeti 3- bhikkhuniṃ jino 4-
                          taṃ sutvā muditā hutvā    kāraṃ katvāna satthuno.
       |166.223| Abhivādiya sambuddhaṃ         taṃ ṭhānaṃ patthayiṃ tadā
                          anumodi mahāvīro           sijjhataṃ paṇidhi tava.
       |166.224| Satasahasse ito kappe    okkākakulasambhavo
                          gotamo nāma nāmena      satthā loke bhavissati.
@Footnote: 1 Yu. tadāhaṃ. 2 Ma. pūjitā. 3 Ma. vaṇṇesi. Yu. vaṇṇentaṃ. 4 Yu. jinaṃ.
       |166.225| Tassa dhammesu dāyādā    orasā dhammanimmitā
                          soṇāti nāma nāmena     hessati satthusāvikā.
       |166.226| Taṃ sutvā muditā hutvā    yāvajīvaṃ tathā jinaṃ
                          mettacittā paricariṃ          paccayehi vināyakaṃ.
       |166.227| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
       |166.228| Pacchime ca bhave dāni        jātā seṭṭhikule ahaṃ
                          sāvatthiyaṃ puravare             iddhe phīte mahaddhane.
       |166.229| Yadā ca yobbanaṃ pattā   gantvā patikulaṃ ahaṃ
                          dasa puttāni ajaniṃ          surūpāni visesato.
       |166.230| Sukhe ṭhitā ca te sabbe      jananettamanoharā
                          amittānampi rucitā        mama 1- pageva te piyā.
       |166.231| Tato mayhaṃ akāmāya       dasaputtapurakkhato
                          pabbajittha sa me bhattā    devadevassa sāsane.
       |166.232| Tadekikā vicintesiṃ          jīvitenālamatthu me
                          jināya 2- patiputtehi     buddhāyapi 3- varākiyā.
       |166.233| Ahaṃpi tattha gacchissaṃ        sampatto yattha me pati
                          evāhaṃ cintayitvāna       pabbajiṃ anagāriyaṃ.
       |166.234| Tato mamaṃ 4- bhikkhuniyo    ekaṃ bhikkhunupassaye
                          vihāya gañchumovādaṃ        tāpehi udakaṃ iti.
@Footnote: 1 Yu. mamaṃ pāgeva. 2 Ma. cattāya. 3 Ma. Yu. vuḍḍhāya ca. 4 Ma. Yu. ca maṃ.
       |166.235| Tadā udakamānetvā 1-  okiritvāna kumbhiyā
                          culle ṭhapetvā āsinā    tato cittaṃ samādahiṃ.
       |166.236| Khandhe aniccato disvā     dukkhato ca anattato
                          khepetvā āsave sabbe   arahattaṃ apāpuṇiṃ.
       |166.237| Tadāgantvā bhikkhuniyo    uṇhodakamapucchisuṃ
                          tejodhātuṃ adhiṭṭhāya        khippaṃ santāpayiṃ jalaṃ.
       |166.238| Vimhitā tā jinavaraṃ          etamatthamasāvayuṃ 2-
                          taṃ sutvā mudito nātho     imaṃ gāthaṃ abhāsatha.
       |166.239| Yo ca vassasataṃ jīve          kusīto hīnavīriyo
                          ekāhaṃ jīvitaṃ seyyo        viriyārabhato daḷhaṃ.
       |166.240| Ārādhito mahāvīro         mayā suppaṭipattiyā
                          āraddhaviriyānaggaṃ          mamāha sa mahāmuni.
       |166.241| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |166.242| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |166.243| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                         Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.
                                       Soṇātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. udakamāhitvā. 2 Yu. etamatthaṃva sāvayuṃ.
                             Sattamaṃ bhaddakāpilānītheriyāpadānaṃ (27)
     [167] |167.244| Padumuttaro nāma jino   sabbadhammāna 1- pāragū
                          ito satasahassamhi         kappe uppajji nāyako.
       |167.245| Tadā 2- hi haṃsavatiyaṃ        videho nāma nāmako
                          seṭṭhī pahūtaratano            tassa jāyā ahosahaṃ.
       |167.246| Kadāci so narādiccaṃ        upecca saparijjano
                          dhammaṃ assosi buddhassa    sabbadukkhakkhayāvahaṃ 3-.
       |167.247| Sāvakaṃ dhutavādānaṃ           aggaṃ kittesi nāyako
                          sutvā sattāhikaṃ dānaṃ     datvā buddhassa tādino.
       |167.248| Nipacca sirasā pāde        taṃ ṭhānaṃ abhipatthayiṃ 4-
                          sa hāsayanto parisaṃ          tadā hi narapuṅgavo.
       |167.249| Seṭṭhino anukampāya      imā gāthā abhāsatha
                          lacchase patthitaṃ ṭhānaṃ        nibbuto hohi puttaka.
       |167.250| Satasahasse ito kappe   okkākakulasambhavo
       |167.251| gotamo nāma nāmena       satthā loke bhavissati.
                          Tassa dhammesu dāyādo     oraso dhammanimmito
       |167.252| kassapo nāma nāmena     hessati satthusāvako.
       |167.253| Taṃ sutvā mudito hutvā    yāvajīvaṃ tadā jinaṃ
                          mettacitto paricari            paccayehi vināyakaṃ.
@Footnote: 1 Yu. sabbadhammesu cakkhumā. 2 Ma. Yu. tadāhu. 3 Ma. sabbadukkhabhayappahaṃ.
@4 Yu. abhipatthayi.
       |167.254| Sāsanaṃ jotayitvāna         so madditvā kutitthiye
                          veneyyaṃ vinayitvāna 1-    nibbuto so sasāvako.
       |167.255| Nibbute tamhi lokagge   pūjanatthāya satthuno
                          ñātimitte samānetvā    saha tehi akārayi.
       |167.256| Sattayojanikaṃ thūpaṃ            ubbedhaṃ ratanāmayaṃ
                          jalantaṃ sataraṃsīva                sālarājaṃva phullitaṃ.
       |167.257| Sattasatasahassāni         cātiyo 2- satta kārayiṃ
                          naḷaggi viya jotante 3-     rataneheva sattahi.
       |167.258| Gandhatelehi pūretvā      dīpāni ujjalayiṃ tahiṃ
                          pūjanatthāya mahesissa        sabbasattānukampino 4-.
       |167.259| Sattasatasahassāni          puṇṇakumbhāni kārayiṃ
                          rataneheva puṇṇāni        pūjanatthāya mahesino.
       |167.260| Majjhe aṭṭhaṭṭhakumbhīnaṃ    ussitā kañcanagghiyo
                          atirocanti vaṇṇena        sāradeva divākaro.
       |167.261| Catudvāresu sobhanti        toraṇā ratanāmayā
                          ussitā phalakā rammā     sobhanti ratanāmayā.
       |167.262| Virocanti parikkhāyo 5-   avaṭaṃsā sunimmitā
                          ussitāni paṭākāni         ratanāni virocare.
       |167.263| Surattaṃ sukatañcetaṃ 6-     cetiyaṃ ratanāmayaṃ
                          atirocati vaṇṇena          sasajjhāva divākaro.
@Footnote: 1 Ma. vinayitvā ca. 2 Ma. pātiyo tattha kārayi. Yu. ... kāriyiṃ. 3 Ma. jotantī.
@4 Ma. Yu. sabbabhūtānukampino. 5 Ma. Yu. parikkhittā. 6 Ma. Yu. sukataṃ cittaṃ.
       |167.264| Thūpassa me disā tisso 1-  haritālena pūrayiṃ 2-
                          ekā 3- manosilāyekā  añjanena ca ekikā.
       |167.265| Pūjaṃ etādisaṃ rammaṃ          kāretvā varavādino 4-
                          adāsiṃ dānaṃ saṅghassa       yāvajīvaṃ yathābalaṃ.
       |167.266| Sahāhaṃ 5- seṭṭhinā tena   tāni puññāni sabbaso
                          yāvajīvaṃ karitvāna             sahāva sugatiṃ gatā.
       |167.267| Sampattiyonubhutvāna 6-  devatte atha mānuse
                          chāyā viya sarīrena            saha teneva saṃsariṃ.
       |167.268| Ekanavute ito kappe      vipassī nāma nāyako
                          uppajji cārunayano         sabbadhammavipassako.
       |167.269| Tadā hi bandhumatiyā        brāhmaṇo sādhusammato
                          addho santo guṇenāsi    dhanena ca suduggato.
       |167.270| Tadāpi tassāhaṃ āsiṃ       brāhmaṇī samacetasā
                          kadāci so dijavaro            saṅgamesi mahāmuniṃ.
       |167.271| Nisinnaṃ janakāyamhi         desentaṃ amataṃpadaṃ
                          sutvā dhammaṃ pamudito       adāsi ekasāṭakaṃ.
       |167.272| Gharaṃ ekena vatthena          gantvānetaṃ mamabravi
                          anumoda mahāpuññe      dinnaṃ buddhassa sāṭakaṃ.
       |167.273| Tadāhaṃ añjaliṃ katvā      anumodiṃ suviditā
                          sudinno sāṭako sāmi      buddhaseṭṭhassa tādino.
@Footnote: 1 Ma. Yu. vedayo. 2 Ma. pūrayi. 3 Ma. Yu. ekaṃ manosilāyekaṃ ... ekikaṃ.
@4 Yu. varadhārino. 5 Ma. sahāva. 6 Ma. Yu. sampattiyonubhotvāna.
       |167.274| Sukhito sajjito hutvā       saṃsaranto bhavābhave
                          bārāṇasīpure ramme        rājā āsi mahīpati.
       |167.275| Tadā tassa mahesīhaṃ         itthīgumbassa uttamā
                          tassāpi 1- dutiyikā āsiṃ   pubbasinehena uttari 2-.
       |167.276| Piṇḍāya vicarante so     aṭṭha paccekanāyake
                          disvā pamudito hutvā     datvā piṇḍaṃ mahārahaṃ.
       |167.277| Buddhe 3- nimantayitvāna    katvā ratanamaṇḍapaṃ
                          kammārehi katamaṭṭhaṃ 4-     sovaṇṇaṃ satahatthakaṃ 5-.
       |167.278| Samānetvāna te sabbe     tesaṃ dānamadāsi so
                          senāsane 6- paviṭṭhānaṃ    pasanno sehi pāṇibhi.
       |167.279| Taṃpi dānaṃ sahādāsiṃ        kāsirājenahantadā
                          punāhaṃ bārāṇasiyaṃ         jātā kāsikagāmake.
       |167.280| Kuṭumbikakule phīte           sukhito so sabhātuko
                          jeṭṭhassa bhātuno jāyā   ahosiṃ supatibbatā.
       |167.281| Paccekabuddhaṃ disvāna      mama bhattukaniyaso
                          bhātu bhattaṃ tassa datvā    āgate tamhi pāvadi.
       |167.282| Nābhinandittha so dānaṃ    tato tassa adāsahaṃ
                          buddhānāniya taṃ annaṃ      puno tasseva so adā.
       |167.283| Taṃ dānaṃ chaḍḍayitvāna      duṭṭhā buddhassahaṃ tadā
                          pattaṃ kalalapuṇṇantaṃ       adāsiṃ tassa tādino.
@Footnote: 1 Ma. Yu. tassāti dayitā āsiṃ. 2 Ma. bhattuno. 3 Ma. puno. 4 Ma. Yu.
@kataṃ pattaṃ. 5 Ma. Yu. vata tattakaṃ. 6 Ma. soṇṇāsane Yu. sovaṇṇāsane.
       |167.284| Dāne ca gahaṇe ceva        apace padusepica
                          samacittamukhaṃ 1- disvā     tadāhaṃ saṃvijiṃ bhusaṃ.
       |167.285| Puno pattaṃ gahetvāna      sodhayitvā sugandhinā
                          pasannacittā pūretvā     saghataṃ sakkaraṃ adaṃ.
       |167.286| Yattha yatthūpapajjāmi       surūpā homi dānato
                          buddhassa apakārena         duggandhā madanena ca 2-.
       |167.287| Puno kassapadhīrassa          niṭṭhāpitamhi cetiye 3-
                          sovaṇṇaṃ iṭṭhakaṃ varaṃ        adāsiṃ muditā ahaṃ.
       |167.288| Catujjātena gandhena        temayitvā tamiṭṭhakaṃ 4-
                         muttā duggandhadosamhā  sabbaṅgasusamāgatā 5-.
       |167.289| Sattapātisahassāni        ratanehi ca sattahi
                          kāretvā ghatapūrāni        vaṭṭīni ca sahassaso.
       |167.290| Pakkhipetvā padīpetvā    ṭhapayiṃ satta pantiyo
                          pūjanatthaṃ lokanāthassa      vippasannena cetasā.
       |167.291| Tadāpi tasmiṃ puññasmiṃ    bhāginīhaṃ visesato
                          puno kāsīsu sañjāto     sumitto iti vissuto.
       |167.292| Tassāhaṃ bhariyā āsiṃ        sukhitā sajjitā piyā
                          tadā paccekamunino         adāsi ghanaveṭṭhanaṃ.
       |167.293| Tassāpi bhāginī āsiṃ       moditvā dānamuttamaṃ
                          punopi kāsiraṭṭhamhi        jāto koliyajātiyā.
@Footnote: 1 Yu. samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. 2 Ma. Yu. vadanena ca.
@3 Ma. nidhāyantamhi. Yu. niṭṭhāyantamhi. 4 Ma. Yu. nicayitvā.
@5 Yu. ...samuppāgatā.
       |167.294| Tadā koliyaputtānaṃ        satehi saha pañcahi
                          pañca paccekabuddhānaṃ     satāni samupaṭṭhahi 1-.
       |167.295| Temāsaṃ vāsayitvāna 2-   adāsi 3- ca ticīvaraṃ
                          jāyā tassa tadā āsiṃ     puññakammapathānugā.
       |167.296| Tato cuto ahu rājā        nando nāma mahāyaso
                          tassāpi mahesī āsiṃ        sabbakāmasamiddhinī.
       |167.297| Tato 4- ahu cavitvāna     brahmadatto mahīpati
                          padumāvatiputtānaṃ           paccekamuninaṃ tadā.
       |167.298| Satāni pañcanūnāni        yāvajīvaṃ upaṭṭhahiṃ
                          rājuyyāne nivāsetvā   nibbutāni ca pūjayiṃ.
       |167.299| Cetiyāni ca kāretvā      pabbajitvā ubho mayaṃ
                          bhāvetvā appamaññāyo  brahmalokaṃ agamhase.
       |167.300| Tato cuto mahātitthe       sujāto pipphalāyano
                          mātā sumanadevī ca          kosigotto dijo pitā.
       |167.301| Ahaṃ madde janapade         sākalāyaṃ puruttame
                          kapilassa dijassāsiṃ         dhītā mātā sucīmati.
       |167.302| Ghanakañcanabimbena         nimminitvāna maṃ pitā
                          adā kassapadhīrassa          kāmehi 5- vajjitassa ca.
       |167.303| Kadāci so taruṇiko 6-     gantvā kammantapekkhako
                          kākādikehi khajjante      pāṇe disvāna saṃviji.
@Footnote: 1 Yu. samupaṭṭhahiṃ. 2 Ma. tappayitvāna. 3 Yu. adaṃsu ca ticīvare. 4 Ma. tato
@rājā bhavitvāna. Yu. cuto. 5 Yu. kāmā sā vajjitassa me. 6 Ma. Yu. kāruṇiko.
       |167.304| Gharepāhaṃ 1- tile jāte   disvānātapatāpane 2-
                          kimikākehi khajjante       saṃvegamalabhiṃ tadā.
       |167.305| Tadā so pabbaji dhīro      ahaṃ taṃ anupabbajiṃ
                          pañcavassāni nivasiṃ         paribbājapathe 3- ahaṃ.
       |167.306| Yadā pabbajitā āsi      gotamī jinaposikā
                          tadāhaṃ tamupāgantvā      buddhena anusāsitā.
       |167.307| Na cireneva kālena           arahattaṃ apāpuṇiṃ
                          aho kalyāṇamittattaṃ     kassapassa sirīmato.
       |167.308| Putto buddhassa dāyādo  kassapo susamāhito
                          pubbe nivāsaṃ so 4- vedi  saggāpāyañca passati.
       |167.309| Atho jātikkhayaṃ patto      abhiññāvosito muni
                        etāhi tīhi vijjāhi          tevijjo hoti brāhmaṇo.
       |167.310| Tatheva bhaddakāpilānī      tevijjā maccuhāyinī
                          dhārentī antimaṃ dehaṃ      jetvā māraṃ savāhanaṃ.
       |167.311| Disvā ādīnavaṃ loke      ubho pabbajitā mayaṃ
                         tayamhā 5- khīṇāsavā dantā   sītibhūtāmha nibbutā.
       |167.312| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |167.313| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. ghare vāhaṃ. 2 Yu. ...tāpite. 3 Ma. ...vate. 4 Ma. Yu. yo.
@5 Yu. amha.
       |167.314| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                    Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti.
                                      Bhaddakāpilānītheriyā apadānaṃ samattaṃ.
                                          Aṭṭhamaṃ yasodharātheriyāpadānaṃ (28)
                                                        [1]-
     [168] |168.315| Purakkhatā bhikkhunīhi    satehi sahassehi sā 2-
                          mahiddhikā mahāpaññā   sambuddhaṃ upasaṅkamiṃ.
       |168.316| Sambuddhaṃ abhivādetvā     satthuno cakkalakkhaṇe
                          nisinnā ekamantamhi     idaṃ vacanamabraviṃ.
       |168.317| Aṭṭhasattativassāhaṃ         pacchimā 3- vattayi vayā
                          pabbhāramhi anuppattā  ārocemi mahāmuniṃ.
       |168.318| Paripakko vayo mayhaṃ        parittaṃ mama 4- jīvitaṃ
                          pahāya vo gamissāmi       kataṃ me saraṇamattano.
       |168.319| Vayamhi 5- pacchime kāle maraṇaṃ uparuddhati
                          ajja rattiṃ mahāvīra          pāpuṇissāmi nibbutiṃ.
       |168.320| Natthi jāti jarā byādhi     maraṇañca mahāmune
                          ajarāmarābhayapuraṃ 6-        gamissāmi asaṅkhataṃ.
       |168.321| Yāvatā parisā nāma        samupāsanti 7- satthuno
                          aparādhaṃ pajānanti          khamantaṃ sammukhā mune.
@Footnote: 1 Ma. ekasmiṃ samaye ramme .pe. nikkhamitvā sakassamā.
@2 Yu. saha pañcahi. 3 Ma. pacchimo vattate vayo. Yu. pacchimo vattati vayo.
@4 Yu. ala. 5 Yu. vayo ca. 6 Ma. Yu. ajarāmaraṇaṃ pūraṃ. 7 Yu. samupāyāti.
       |168.322| Saṃsaritvā 1- ca saṃsāre     khalitañce mamantayi 2-
                          ārocemi 3- mahāvīra      aparādhaṃ khamassu me.
       |168.323| Iddhiñcāpi nidassehi     mama sāsanakārike
                          parisānañca sabbāsaṃ      kaṅkhaṃ chindassu sāsane 4-.
       |168.324| Yasodharā ahaṃ vīra             agāre te pajāpati
                          sākiyamhi kule jātā      itthīaṅge 5- patiṭṭhitā.
       |168.325| Thīnaṃ satasahassānaṃ           navutīnaṃ chaḷuttari
                          agāre te ahaṃ vīra            pāmokkhā sabbamissarā.
       |168.326| Rūpācāraguṇūpetā           yobbanaṭṭhāpi 6- sabbadā
                          sabbā maṃ apacāyanti      devatā viya mānusā.
       |168.327| Kaññāsahassapamukhā 7-  sakyaputtanivesane
                          samānasukhadukkhā tā        devatā viya nandane.
       |168.328| Kāmadhātumatikkantā 8- paṇḍitā 9- rūpadhātuyā
                          rūpena sadisā natthi          ṭhapetvā lokanāyakaṃ.
       |168.329| Sambuddhaṃ abhivādetvā    iddhiṃ dassesi satthuno
                          nekā nānāvidhākārā     mahāiddhīpi dassayi.
       |168.330| Cakkavāḷasamaṃ kāyaṃ          sīsaṃ uttarato kuru
                          ubho pakkhā duve dīpā      jambūdīpaṃ sarīrato.
       |168.331| Dakkhiṇañca saraṃ piñchaṃ      nānāsākhā tu pattakā
                          candañca sūriyañcakkhī      merupabbatato sikhaṃ.
@Footnote: 1 Yu. saṃsarantañca. 2 Yu. tvaṃ mayi. 3 Yu. āroceva. 4 Ma. yāvatā.
@5 Yu. itthī atho. 6 Ma. Yu. yobbanaṭṭhā piyaṃ vadā. 7 Ma. Yu. ...satasahassa....
@8 Ma. ...atikkamma. 9 Ma. Yu. saṇṭhitā.
        |168.332| Cakkavāḷagiriṃ tuṇḍaṃ        jambūrukkhaṃ samūlakaṃ
                            vījamānā upāgantvā   vandate lokanāyakaṃ.
       |168.333| Hatthivaṇṇaṃ tathevassaṃ       pabbataṃ jalajantathā 1-
                           candañca suriyaṃ meruṃ         sakkavaṇṇañca dassayi.
       |168.334| Yasodharā ahaṃ vīra             pāde vandāmi cakkhuma
                           sahassalokadhātūnaṃ          phullapaddhena 2- chādayi.
       |168.335| Brahmavaṇṇañca māpetvā   dhammaṃ desesi suññataṃ
                           yasodharā ahaṃ vīra             pāde vandāmi cakkhuma.
       |168.336| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī homi mahāmune.
       |168.337| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā     natthi dāni punabbhavo.
       |168.338| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mayhaṃ mahāvīra       uppannaṃ tava santike.
       |168.339| Buddhānaṃ 3- lokanāthānaṃ  saṅgamaṃ te sudassitaṃ 4-
                          adhikāraṃ bahuṃ mayhaṃ           tuyhatthāya mahāmune.
       |168.340| Yaṃ mayhaṃ purimaṃ 5- kammaṃ    kusalaṃ sarase mune
                          tuyhatthāya mahāvīra        puññaṃ upacitaṃ mayā.
       |168.341| Abhabbaṭṭhāne vajjitvā   vārayitvā anācaraṃ
                          tuyhatthāya mahāvīra        sañcattaṃ 6- jīvitaṃ mayā.
@Footnote: 1 Ma. jaladhiṃ. 2 Yu. phullapaccena chādayiṃ. 3 Ma. Yu. pubbānaṃ. 4 Ma. nidassitaṃ.
@5 Ma. pūritaṃ. 6 Yu. samattaṃ.
      |168.342| Nekakoṭisahassāni          bhariyatthāyadāsi maṃ
                          na tattha vimanā homi       tuyhatthāya mahāmune.
      |168.343| Nekakoṭisahassāni          upakārāyadāsi maṃ
                          na tattha vimanā homi       tuyhatthāya mahāmune.
      |168.344| Nekakoṭisahassāni          bhojanatthāyadāsi maṃ
                          na tattha vimanā homi       tuyhatthāya mahāmune.
      |168.345| Nekakoṭisahassāni          jīvitāni pariccajiṃ
                         bhayamokkhaṃ karissanti        dadāmi 1- mama jīvitaṃ
      |168.346| aṅgagate alaṅkāre          vatthe nānāvidhe bahū
                         itthībhaṇḍe na guyhāmi    tuyhatthāya mahāmune.
      |168.347| Dhanadhaññapariccāgaṃ          gāmāni nigamāni ca
                          khettaṃ puttā ca dhītā ca   paricattaṃ 2- mahāmuni.
      |168.348| Hatthī assaṃ gavañcāpi      dāsiyo paricārikā
                         tuyhatthāya mahāvīra        paricattā asaṅkhayā.
      |168.349| Yaṃ mayhaṃ paṭimantesi        dānaṃ dassāmi yācake
                         vimanaṃ me na passāmi        dadato dānamuttamaṃ.
      |168.350| Nānāvidhaṃ bahuṃ dukkhaṃ         saṃsāre ca bahuvidhe
                         tuyhatthāya mahāvīra         anubhuttaṃ 3- asaṅkhayaṃ.
      |168.351| Sukhappattānumodāmi       na ca dukkhesu dummanā
                         sabbattha tusitā homi      tuyhatthāya mahāmuni.
@Footnote: 1 Yu. cajāmi. 2 Ma. Yu. pariccattā. 3 Yu. pariccattaṃ.
      |168.352| Anumaggena sambuddho      yaṃ dhammaṃ abhinīhari
                         anubhotvā sukhadukkhaṃ         patto bodhiṃ mahāmuni.
      |168.353| Brahmadevañca sambuddhaṃ   gotamaṃ lokanāyakaṃ
                         aññesaṃ lokanāthānaṃ      saṅgamante bahuṃ mayā.
      |168.354| Adhikāraṃ bahuṃ mayhaṃ           tuyhatthāya mahāmuni
                         gavesantī 1- buddhadhammaṃ   ahante paricārikā.
      |168.355| Kappasatasahasse ca          caturo ca asaṅkhaye
                         dīpaṅkaro mahāvīro           uppajji lokanāyako.
      |168.356| Paccantadesavisaye           nimantetvā tathāgataṃ
                         tassa āgamanaṃ maggaṃ         sodhenti tuṭṭhamānasā.
      |168.357| Tena kālena so āsi       sumedho nāma brāhmaṇo
                         maggañca paṭiyādesi       āyato sabbadassino.
      |168.358| Tena kālenahaṃ āsiṃ         kaññā brāhmaṇasambhavā
                         sumittā nāma nāmena     upagañchiṃ samāgamaṃ.
      |168.359| Aṭṭha uppalahatthāni       pūjanatthāya satthuno
                         ādāya janassa majjhe     addasaṃ isimuttamaṃ 2-.
      |168.360| Cirānugataṃ dayitaṃ 3-          atikkantaṃ 4- manoharaṃ
                         disvā tadā amaññissaṃ   saphalaṃ jīvitaṃ mama.
      |168.361| Parakkamantaṃ saphalaṃ            addasaṃ isino tadā
                         pubbakammena sambuddhe   cittañcāpi pasīdi me.
@Footnote: 1 Ma. gavesato. Yu. gavesantā. 2 Ma. Yu. isimuggataṃ. 3 Yu. dassitaṃ. 4 Yu.
@paṭikkantaṃ.
      |168.362| Bhiyyo cittaṃ pasādesiṃ      ise udaggamānase 1-
                         deyyaṃ aññaṃ na passāmi  demi pupphāni te ise.
      |168.363| Pañca hatthā tava hontu   tayo hontu mamaṃ ise
                         tena saddhiṃ samā hontu     bodhitthāya 2- tava ise.
                                            Catutthaṃ bhāṇavāraṃ.
      |168.364| Isi gahetvā pupphāni     āgacchantaṃ mahāyasaṃ
                         pūjesi janassa majjhe        bodhitthāya mahāisiṃ.
      |168.365| Passitvā janassa majjhe  dīpaṅkaramahāmuni
                         viyākāsi mahāvīro          isimuggatamānasaṃ.
      |168.366| Aparimeyye ito kappe    dīpaṅkaramahāmuni
                         mama kammaṃ viyākāsi         ujubhāvaṃ mahāmuni.
      |168.367| Samacittā samakammā       samakārī bhavissati
                         piyā hessati kammena      tuyhatthāya mahāise.
      |168.368| Sudassanā supiyā ca         manāpā 3- piyavādinī
                         tassa dhammesu dāyādā    viharissati 4- iddhikā.
      |168.369| Yathāpi bhaṇḍasāmuggaṃ      anurakkhanti sāmino
                         evaṃ kusaladhammānaṃ           anurakkhissate ayaṃ.
      |168.370| Tassa taṃ 5- anukampanti   pūrayissati pāramī
                         sīhova pañjaraṃ hitvā 6-   pāpuṇissati bodhiyaṃ.
@Footnote: 1 Ma. Yu. uggatamānase. 2 Ma. bodhatthāya. Yu. bodhanatthāya. ito paraṃ īdisameva.
@3 Yu. manasā. 4 Yu. piyā hessatiṃ iddhikā. 5 Ma. te. 6 Ma. bhetvā.
@Yu. hetvā.
      |168.371| Aparimeyye ito kappe    yaṃ maṃ buddho viyākari
                         taṃ vācaṃ anumodantī         evaṃkārī bhaviṃ ahaṃ.
      |168.372| Tassa kammassa sukatassa   tattha cittaṃ pasādayiṃ
                         devamānusakaṃ yoniṃ           anubhotvā asaṅkhayaṃ.
      |168.373| Sukhadukkhaṃ anubhotvāna 1- devesu mānusesu ca
                         pacchime bhavasampatte       ajāyiṃ sākiye kule.
      |168.374| Rūpavatī bhogavatī               yasasīlavatī tato
                         sabbaṅgasampadā homi     kulesu patisakkatā 2-.
      |168.375| Lābhasilokasakkāraṃ          lokadhammasamāgamaṃ
                         cittañca dukkhitaṃ natthi     vasāmi akutobhayā.
      |168.376| Vuttaṃ hetaṃ bhagavatā          rañño antepure tadā
                         khattiyānaṃ pure vīra           upakārañca 3- niddisi.
      |168.377| Upakārā ca yā nārī        yā ca nārī sukhe dukkhe
                         atthakkhāyī ca yā nārī     yā nārī cānukampikā.
      |168.378| Pañcakoṭisatā buddhā     navakoṭisatāni ca
                          etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ.
      |168.379| Adhikāraṃ mahā 4- mayhaṃ    mahārāja 5- suṇohi me
                          ekādasakoṭisatā         honti 6- lokagganāyakā.
      |168.380| Etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
@Footnote: 1 Ma. sukhadukkhenubhotvāhaṃ. Yu. sukhadukkhenubhotvāna. 2 Ma. abhisakkatā. Yu.
@atisakkatā. 3 Yu. upakāratthañca. 4 Yu. sadā. ito paraṃ īdisameva.
@5 Ma. dhammarājā. ito paraṃ īdisameva. 6 Ma. buddhā dvādasakoṭiyo.
      |168.381| Vīsakoṭisatā buddhā        tiṃsakoṭisatāni ca
                          etesaṃ devadevānaṃ         mahādānaṃ pavattayiṃ.
      |168.382| Adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me
                          cattāḷīsakoṭisatā         pañcakoṭisatāni 1- ca.
      |168.383| Etesaṃ devadevānaṃ           mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me.
      |168.384| Saṭṭhikoṭisatā buddhā      sattatikoṭisatāni ca
                          etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ.
      |168.385| Adhikāraṃ mahā mayhaṃ          mahārāja suṇohi me
                          asītikoṭisatā buddhā     navutikoṭisatāni ca.
      |168.386| Etesaṃ devadevānaṃ           mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me.
      |168.387| Koṭisatasahassāni            honti lokagganāyakā
                          etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ.
      |168.388| Adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me
                          navakoṭisahassāni          apare lokanāyakā.
      |168.389| Etesaṃ devadevānaṃ           mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ         mahārāja suṇohi me.
      |168.390| Koṭisatasahassāni           pañcāsīti mahesinaṃ
                          pañcāsītikoṭisatā        sattavīsati koṭiyo 2-.
@Footnote: 1 Ma. Yu. paññāsakoṭisatāni ca. 2 Ma. sattatiṃsā ca koṭiyo. Yu. sattatisahassakoṭiyo.
      |168.391| Etesaṃ devadevānaṃ          mahādānaṃ pavattayiṃ
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
      |168.392| Paccekabuddhā vītarāgā 1- aṭṭhamatthakakoṭiyo 2-
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
      |168.393| Khīṇāsavā vītamalā          asaṅkheyyā buddhasāvakā
                          adhikāraṃ mahā mayhaṃ        mahārāja suṇohi me.
      |168.394| Evaṃ dhammesu ciṇṇānaṃ     sadā saddhammacārino
                          dhammacārī sukhaṃ seti          asmiṃ loke paramhi ca.
      |168.395| Dhammañcare sucaritaṃ           na taṃ duccaritaṃ care
                          dhammacārī sukhaṃ seti          asmiṃ loke paramhi ca.
      |168.396| Nibbinditvāna saṃsāre     pabbajiṃ anagāriyaṃ
                          sahassaparivārena            pabbajitvā akiñcanā.
      |168.397| Agāraṃ vijahitvāna            pabbajiṃ anagāriyaṃ
                          aḍḍhamāse asampatte  catusaccaṃ apāpuṇiṃ.
      |168.398| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                          upanenti bahūneke 3-    sāgareyeva 4- ummiyo.
      |168.399| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
      |168.400| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. dhūtarāgā. 2 Ma. aṭṭhaṭṭhamakakoṭiyo. Yu. aṭṭhaaṭṭhamakoṭiyo. 3 Ma. bahū
@janā. 4 Yu. sāgarasseva.
      |168.401| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
      |168.402| Evaṃ bahuvidhaṃ dukkhaṃ             sampattiṃ ca bahubbidhaṃ
                          visuddhabhāvasampattā       labhāmi sabbasampadā.
      |168.403| Yo 1- dadāti sakattānaṃ  puññatthāya mahesino
                          sahāyasampadā honti     nibbānapadamasaṅkhataṃ.
      |168.404| Parikkhīṇaṃ atītañca          paccuppannaṃ anāgataṃ
                          sabbakammaṃ mamaṃ khīṇaṃ       pāde vandāmi cakkhumāti.
                      Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo
                                                abhāsitthāti.
                                 Yasodharātheriyā apadānaṃ samattaṃ.
                                Navamaṃ dasasahassatheriyāpadānaṃ (29)
     [169] |169.405| Kappe satasahasse ca    caturo ca asaṅkhaye
                          dīpaṅkaro nāma jino        uppajji lokanāyako.
      |169.406| Dīpaṅkaro mahāvīro           viyākāsi vināyako
                          sumedhañca sumittañca      samānasukhadukkhataṃ.
      |169.407| Sadevakañca passanto      vicaranto sadevakaṃ
                          tesaṃ pakittane amhe 2-  upagamma samāgamaṃ.
@Footnote: 1 Ma. yā. 2 Yu. amha.
      |169.408| Amhaṃ sabbapati hoti 1-   anāgatasamāgame
                          sabbāva tuyhaṃ bhariyā       manāpā piyavādikā.
      |169.409| Dānaṃ sīlamayaṃ sabbaṃ          bhāvanā 2- ca subhāvitā
                          dīgharattamidaṃ 3- sabbaṃ     paricattaṃ mahāmune.
      |169.410| Gandhamālaṃ vilepanaṃ           dīpañca ratanāmayaṃ
                          yaṅkiñci patthitaṃ sabbaṃ    paricattaṃ mahāmuni.
      |169.411| Aññaṃ vāpi kataṃ kammaṃ     paribhogañca mānusaṃ
                          dīgharattaṃ hi no sabbaṃ      paricattaṃ mahāmune.
      |169.412| Anekajātisaṃsāraṃ             bahupuññaṃ hi no kataṃ
                          issaraṃ anubhotvāna        saṃsaritvā bhavābhave.
      |169.413| Pacchime bhavasampatte       sakyaputtanivesane
                          nānākulupapannāyo      accharā kāmavaṇṇinī.
      |169.414| Lābhaggena yasaṃ pattā      pūjitā sabbasakkatā
                          lābhiyo annapānānaṃ     sadā sammānitā mayaṃ.
      |169.415| Agāraṃ pajahitvāna           pabbajimhanagāriyaṃ
                          aḍḍhamāse asampatte   sabbā pattāmha nibbutiṃ.
      |169.416| Lābhiyo annapānānaṃ      vatthasenāsanāni ca
                          upenti paccayā sabbe   sadā sakkatapūjitā.
      |169.417| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā     viharāma anāsavā.
@Footnote: 1 Ma. hohi. Yu. sabbā patī honti. 2 Yu. bhāvanaṃ ca subhāvitaṃ.
@3 Ma. dīgharattañca no. Yu. dīgharattañca mayaṃ.
      |169.418| Svāgataṃ vata no āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |169.419| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ yasodharīpamukhāni dasa bhikkhunīsahassāni bhagavato sammukhā
                                    imā gāthāyo abhāsitthāti.
                                  Dasasahassatherīnaṃ apadānaṃ samattaṃ.
                          Dasamaṃ aṭṭhārasatherīsahassānamapadānaṃ (30)
     [170] |170.420| Aṭṭhārasasahassāni   bhikkhunī sākiyasambhavā
                          yasodharīpamukhāni             sambuddhaṃ upasaṅkamuṃ.
      |170.421| Aṭṭhārasasahassāni 1-    sabbā honti mahiddhikā
                          vandanti munino pāde    ārocenti yathābalaṃ.
      |170.422| Jāti khīṇā jarā byādhi    maraṇañca mahāmune 2-
                          anāsavaṃ padaṃ santaṃ         amataṃ yāma nāyakaṃ 3-.
      |170.423| Khalitañca pure atthi         sabbāsampi mahāmuni
                          aparādhaṃ pajānanti          khama amhaṃ vināyaka.
      |170.424| Iddhiñcāpi nidassetha      mama sāsanakārikā
                          parisānañca sabbāsaṃ      kaṅkhaṃ chindatha yāvatā.
      |170.425| Yasodharā 4- mahāvīra        manāpā piyadassanā
@Footnote: 1 Po. yasodharāsahassāni. Yu. yasodharīyasahassāni. 2 Ma. Yu. mahāmuni.
@3 Ma. Yu. nāyaka. 4 Yu. yasodharī.
                          Sabbā tuyhaṃ mahāvīra     agārasmiṃ pajāpati.
      |170.426| Thīnaṃ satasahassānaṃ           navutīnaṃ chaḷuttari
                          agāre te mayaṃ vīra          pāmokkhā sabbaissarā.
      |170.427| Rūpācāraguṇūpetā           yobbanaṭṭhā piyaṃvadā
                          sabbāyo 1- apacāyanti 2-   devatā viya mānusā.
      |170.428| Aṭṭhārasasahassāni         sabbā sākiyasambhavā
                          yasodharī 3- sahassāni     pāmokkhā issarā tadā.
      |170.429| Kāmadhātumatikkantā 4-  saṇṭhitā rūpadhātuyā
                          rūpena sadisā natthi         sahassānaṃ mahāmune 5-.
      |170.430| Sambuddhaṃ abhivādetvā    iddhiṃ desesu satthuno
                          nekā nānāvidhākārā    mahāiddhīpi 6- dassayuṃ.
      |170.431| Cakkavāḷasamaṃ kāyaṃ          sīsaṃ uttarato kuru
                          ubho pakkhā duve dīpā     jambūdīpaṃ sarīrato.
      |170.432| Dakkhiṇañca saraṃ 7- piṇchaṃ  nānāsākhā tu pattakā
                          candañca suriyañcakkhī     merupabbatato sikhaṃ.
      |170.433| Cakkavāḷagiriṃ tuṇḍaṃ         jambūrukkhaṃ samūlakaṃ
                          vījamānā 8- upāgantvā  vandante 9- lokanāyakaṃ.
      |170.434| Hatthivaṇṇaṃ tathevassaṃ       pabbataṃ jalajantadā 10-
                          candañca suriyaṃ meruṃ         sakkavaṇṇañca dassayuṃ.
@Footnote: 1 Ma. Yu. sabbā no. 2 Po. apasahanti. 3 Ma. yasodharā. Yu. yasovatī.
@4 Ma. ...matikkamma. 5 Ma. Yu. mahāmuni. ito paraṃ īdisameva. 6 Yu. mahāiddhiṃ
@vidassayuṃ. 7 Po. sasirañca. 8 Po. Yu. vījamānaṃ. 9 Ma. Yu. vandantī.
@10 Ma. jaladhiṃ tathā.
      |170.435| Yasodharā 1- mayaṃ vīra         pāde vandāma cakkhuma
                          tava cirappabhāvena 2-      nipphannā naranāyaka.
      |170.436| Iddhīsu ca vasī homa          dibbāya sotadhātuyā
                          cetopariyañāṇassa        vasī homa mahāmune.
      |170.437| Pubbenivāsaṃ jānāma      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā       natthi dāni punabbhavo.
      |170.438| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ amhaṃ mahāvīra       uppannaṃ tava santike.
      |170.439| Buddhānaṃ 3- lokanāthānaṃ   saṅgamaṃ no nidassitaṃ
                          adhikārā bahū amhe       tuyhatthāya mahāmune.
      |170.440| Yaṃ amhaṃ purimaṃ kammaṃ         kusalaṃ sarase mune
                          tuyhatthāya mahāvīra        puññānupacitāni 4- no.
      |170.441| Abhabbaṭṭhāne vajjetvā  vārayimha 5- anācaraṃ
                          tuyhatthāya mahāvīra        sañcattaṃ 6- jīvitampi no.
      |170.442| Nekakoṭisahassāni          bhiriyatthāyadāsi no
                          na tattha vimanā homa       tuyhatthāya mahāmune.
      |170.443| Nekakoṭisahassāni         upakārāyadāsi no
                          na tattha vimanā homa       tuyhatthāya mahāmune.
      |170.444| Nekakoṭisahassāni          bhojanatthāyadāsi no
                          na tattha vimanā homa       tuyhatthāya mahāmune.
@Footnote: 1 Yu. yasovaṇṇā. 2 Yu. vīrappabhāvena. 3 Ma. Yu. pubbānaṃ. ito paraṃ īdisameva.
@4 Po. puññaṃ upacitaṃ mayā. 5 Yu. pācayimha anāvaraṃ. 6 Ma. Yu. cattāni jīvitāni
@no.
      |170.445| Nekakoṭisahassāni          jīvitāni cajimhase 1-
                          bhayamokkhaṃ karissāma        jīvitāni cajimhase 2-.
      |170.446| Aṅgagate alaṅkāre         vatthe nānāvidhe bahū
                          itthībhaṇḍe na guyhāma  tuyhatthāya mahāmune.
      |170.447| Dhanadhaññapariccāgaṃ          gāmāni nigamāni ca
                        khettaṃ puttañca 3- dhītañca   paricattaṃ mahāmune.
      |170.448| Hatthiassaṃ 4- gavañcāpi  dāsiyo paricārikā
                          tuyhatthāya mahāvīra        paricattaṃ asaṅkhayaṃ.
      |170.449| Yaṃ amhe paṭimantesi       dānaṃ dassāma yācake
                          vimanaṃ no na passāma       dadato dānamuttamaṃ.
      |170.450| Nānāvidhaṃ bahuṃ dukkhaṃ         saṃsāre ca bahubbidhe
                          tuyhatthāya mahāvīra       anubhuttaṃ 5- asaṅkhayaṃ.
      |170.451| Sukhaṃ pattānumodāma        na ca dukkhesu dummanā
                          sabbattha tusitā homa      tuyhatthāya mahāmune.
      |170.452| Anumaggena sambuddho      yaṃ 6- dhammaṃ abhinīhari
                          anubhotvā sukhadukkhaṃ        patto bodhiṃ mahāmune.
      |170.453| Brahmadevañca sambuddhaṃ   gotamaṃ lokanāyakaṃ
                          aññesaṃ lokanāthānaṃ     saṅgamantehi no bahu 7-.
      |170.454| Adhikāraṃ bahu amhaṃ 8-      tuyhatthāya mahāmune
                         gavesato 9- buddhadhammaṃ 10-   mayante paricārikā.
@Footnote: 1-2 Yu. cajimha no. 3 Ma. puttā ca jītā ca paricattā .... 4 Ma. hatthīassā
@gavācāpi. 5 Yu. paricattaṃ. 6 Yu. saddhammaṃ. 7 Ma. bahū. Yu. bahuṃ.
@8 Ma. Yu. amhe. 9 Yu. gavesantā. 10 Ma. buddhadhamme.
      |170.455| Kappe ca satasahasse        caturo ca asaṅkhaye
                          dīpaṅkaro mahāvīro          uppajji lokanāyako.
      |170.456| Paccantadesavisaye           nimantetvā tathāgataṃ
                          tassa āgamanaṃ maggaṃ        sodhenti tuṭṭhamānasā.
      |170.457| Tena kālena so āsi       sumedho nāma brāhmaṇo
                          maggañca paṭiyādesi      āyato sabbadassino.
      |170.458| Tena kālena ahumha 1-   sabbā brāhmaṇasambhavā
                          phalukajātipupphāni          āharimha samāgamaṃ.
      |170.459| Tasmiṃ so samaye buddho     dīpaṅkaro mahāyaso
                          viyākāsi mahāvīro         isimuggatamānasaṃ.
      |170.460| Calati ravati paṭhavī 2-          saṅkampati sadevake
                          tassa kammaṃ pakittento   isimuggatamānasaṃ.
      |170.461| Devakaññā manussā ca    mayañcāpi 3- sadevakā
                          nānāpūjaniyaṃ bhaṇḍaṃ       pūjayitvāna patthayuṃ.
      |170.462| Tesaṃ buddho viyākāsi       jotidīpasanāmako
                          ajja ye patthitā atthi    te bhavissanti sammukhā.
      |170.463| Aparimeyye ito kappe    yaṃ no buddho viyākari
                          taṃ vācaṃ anumodantī 4-    evaṃkārī ahumha no.
      |170.464| Tassa kammassa sukatassa    tattha cittaṃ pasādayuṃ
                          devamānusakaṃ yoniṃ           anubhotvā asaṅkhayaṃ.
@Footnote: 1 Po. āsumha. Yu. āsimha. 2 Ma. Yu. puthavī. 3 Po. amhevāpi sadevatā.
@Yu. amhecāpi. 4 Po. Yu. anumodantā. ma anumodentā.
      |170.465| Sukhadukkhe anubhotvāna      devesu mānusesu ca
                          pacchime bhavasampatte       jātāmha sākiye kule.
      |170.466| Rūpavatī bhogavatī                yasasīlavatī tato
                          sabbaṅgasampadā homa     kulesu atisakkatā.
      |170.467| Lābhasilokasakkāraṃ           lokadhammasamāgamaṃ
                          cittañca dukkhitaṃ natthi     vasāma akutobhayā.
      |170.468| Vuttaṃ hetaṃ bhagavatā           rañño antepure tadā
                          khattiyānaṃ pure tāsaṃ 1-   upakārañca niddisi.
      |170.469| Upakārā ca yā nārī        yā ca nārī sukhe dukkhe
                          atthakkhāyī ca yā nārī    yā ca nārīnukampikā.
      |170.470| Dhammañcare sucaritaṃ            na taṃ duccaritaṃ care
                          dhammacārī sukhaṃ seti          asmiṃ loke paramhi ca.
      |170.471| Agāraṃ pajahitvāna 2-      pabbajimhānagāriyaṃ
                          aḍḍhamāse asampatte   catusaccaṃ phusimha no.
      |170.472| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                          upanenti bahū amhe       sāgarasseva ummiyo.
      |170.473| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāma anāsavā.
      |170.474| Svāgataṃ vata no āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vīra. 2 Ma. Yu. vijahitvāna.
      |170.475| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanaṃ.
      |170.476| Evaṃ bahuvidhaṃ dukkhaṃ             sampattiñca 1- bahubbidhaṃ
                          visuddhabhāvaṃ sampattā     labhāma sabbasampadā.
      |170.477| Yā dadanti sakattānaṃ      puññatthāya mahesino
                          sahāyasampadā honti     nibbānaṃ 2- padamasaṅkhataṃ.
      |170.478| Parikkhīṇaṃ atītañca           paccuppannaṃ anāgataṃ
                          sabbakammaṃpi 3- no khīṇaṃ  pāde vandāma cakkhumā.
      |170.479| Nibbānāya vadantīnaṃ       kiṃ vo vakkhāma uttariṃ
                         sattasaṅkhatadāso 4- yo   pappotha amataṃpadanti.
             Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasa bhikkhunīsahassāni bhagavato sammukhā
                                     imā gāthāyo abhāsitthāti.
                          Aṭṭhārasatherīsahassānaṃ apadānaṃ samattaṃ.
                                                  Uddānaṃ
                     kuṇḍalā gotamī ceva           dhammadinnā ca sakulā
                     varanandā ca soṇā ca          kāpilānī yasodharā.
                     Dasasahassabhikkhunī                aṭṭhārasasahassakā
                     satāni ceva cattāri             aṭṭhasattatimeva ca.
                                 Kuṇḍalakesavaggo 5- tatiyo.
                                          ----------------------
@Footnote: 1 Po. Ma. Yu. sampattī ca bahubidhā. 2 Ma. nibbānapadamasaṅkhataṃ. Yu.
@nibbānamatasaṅkhataṃ. 3 Yu. saccaṃ kammaṃpi .... 4 Ma. sattasaṅgatadosaṃ hi. Yu.
@santasaṅkhatadoso yo. 5 Ma. kuṇḍalakesivaggo.
                                 Catuttho khattiyakaññāvaggo
              paṭhamaṃ aṭṭhārasasahassakhattiyakaññātherīnamapadānaṃ (31)
     [171] |171.1| Bhavā sabbe parikkhīṇā   bhavasandhi 1- vimocitā
                     sabbāsavā ca no natthi      ārocema mahāmune.
      |171.2| Parikammañca 2- kusalaṃ         yaṅkiñci sādhu 3- patthitaṃ
                     paribhogaṃ 4- mayā dinnaṃ       tuyhatthāya mahāmune.
      |171.3| Buddhapaccekabuddhānaṃ          sāvakānañca patthitaṃ
                     paribhogaṃ mayā dinnaṃ           tuyhatthāya mahāmune.
      |171.4| Uccānīcaṃ mayā kammaṃ          bhikkhūnaṃ sādhu patthitaṃ
                     uccākulaparikkammaṃ           katamhehi 5- mahāmune.
      |171.5| Teneva sukkamūlena              coditā kammasampadā
                     mānusikamatikkantā           jāyiṃsu khattiye kule.
      |171.6| Upacite 6- kate kamme        jātiyā cāpi 7- ekato
                     pacchime ekato jātā        khattiyā kulasambhavā.
      |171.7| Rūpavatī bhogavatī                   lābhasakkārapūjitā
                     antepure mahāvīra             devānaṃ iva nandane.
      |171.8| Nibbinditvā agāramhā     pabbajimhānagāriyaṃ
                     katipāhaṃ upādāya            sabbā pattāmha nibbutiṃ.
@Footnote: 1 Ma. bhavā santi .... 2 Ma. Yu. purimaṃ kusalaṃ kammaṃ. 3 Po. Yu. sabbaṃ.
@4 Ma. paribhogamayaṃ. Yu. paribhogaṃ ayaṃ. ito paraṃ īdisameva. 5 Ma. katametaṃ.
@6 Ma. uppatteca. Yu. uppatteva. 7 Ma. vāpi.
      |171.9| Cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
                     upanenti bahū amhe         sadā sakkatapūjitā.
      |171.10| Kilesā jhāpitā amhaṃ     bhavā sabbe samūhatā
                       nāgīva bandhanaṃ chetvā      viharāma anāsavā.
      |171.11| Svāgataṃ vata no āsi        buddhaseṭṭhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |171.12| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni
                        bhagavato sammukhā imā gāthāyo abhāsitthāti.
                    Aṭṭhārasasahassakhattiyakaññātherīnaṃ apadānaṃ samattaṃ.
                Dutiyaṃ caturāsītisahassabrāhmaṇakaññātherīnamapadānaṃ (32)
     [172] |172.13| Cūḷāsītisahassāni    brāhmaṇakulasambhavā 1-
                       sukhumālahatthapādā           pure tuyhaṃ mahāmune.
      |172.14| Vessa suddakule jātā        devā nāgā ca kinnarā
                       catuddīpā bahū kaññā       pure tuyhaṃ mahāmune.
      |172.15| Kāci 2- pabbajitā atthi    sabbadassāvino bahū
                       devā ca kinnarā nāgā      bujjhissanti 3- anāgate.
      |172.16| Anubhotvā yasaṃ sabbaṃ          patvāna sabbasampadā
@Footnote: 1 Ma. Yu. brāhmaññakulasambhavā. ito paraṃ īdisameva. 2 Yu. keci. ito paraṃ
@īdisameva. 3 Ma. Yu. phusissanti.
                      Tumhaṃ 1- pasādaṃ paṭiladdhā  bujjhissanti anāgate.
      |172.17| Amhe brāhmaṇadhītā tu     brahmaññakulasambhavā
                       lakkhaṇā 2- ca mahāvīra       pāde vandāma cakkhumā.
      |172.18| Upāhatā bhavā sabbe        mūlataṇhā samūhatā
                       samucchinnā anusayā          puññasaṅkhāradālitā.
      |172.19| Samādhigocarā sabbā          samāpattivasī tathā 3-
                       jhānena dhammaratiyā           viharissāma no sadā.
      |172.20| Bhavanetti avijjā ca           saṅkhārāpi ca khepitā
                       sududdasaṃ padaṃ gantvā        anujānimha 4- nāyaka.
      |172.21| Upakārā 5- mamaṃ tumhe      dīgharattaṃ gataddhino
                       catunnaṃ 6- saṃsayaṃ chetvā      sabbā gacchatha 7- nibbutiṃ.
      |172.22| Vanditvā munino pāde       katvā iddhivikubbanaṃ
                       kāci dassenti ālokaṃ       andhakāraṃ 8- tathāparaṃ.
      |172.23| Dassenti candasuriye          sāgarañca samacchakaṃ
                       sineruṃ paribhaṇḍañca           dassenti pārichattakaṃ.
      |172.24| Tāvatiṃsañca bhavanaṃ              yāmaṃ dassenti iddhiyā
                      tussitā 9- nimmitā devā   vasavattī mahissarā.
                       Brahmāno kāci dassenti   caṅkamañca mahārahaṃ
      |172.25| brahmavaṇṇañca māpetvā  dhammaṃ desenti suññataṃ.
                       Nānāvikubbanaṃ katvā         iddhiṃ dassiya satthuno
@Footnote: 1 Yu. tvayi. 2 Ma. Yu. pekkhato no .... 3 Ma. katā. 4 Ma. anujānātha.
@5 Ma. Yu. katāvino. 6 Yu. bahunnaṃ. 7 Ma. gacchantu. 8 Ma. andhakāramathāparā.
@9 Ma. tusitaṃ nimmite deve.
      |172.26| Dassayiṃsu balaṃ sabbā          pāde vandiṃsu satthuno.
                        Iddhīsu ca vasī homa            dibbāya sotadhātuyā
                        cetopariyañāṇassa           vasī homa mahāmune.
      |172.27| Pubbenivāsaṃ jānāma          dibbacakkhuṃ visodhitaṃ
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
      |172.28| Atthadhammaniruttīsu              paṭibhāṇe tatheva ca
                        ñāṇaṃ amhaṃ mahāvīra         uppannaṃ tava santike.
      |172.29| Buddhānaṃ lokanāthānaṃ         saṅgamantehi 1- dassitaṃ
                        adhikārā 2- bahū amhe     tuyhatthāya mahāmune.
      |172.30| Yaṃ amhaṃ 3- purimaṃ kammaṃ       kusalaṃ sara taṃ muni
                        tuyhatthāya mahāvīra          puññānupacitāni no.
      |172.31| Satasahasse ito kappe        padumuttaro mahāmuni
                        puraṃ haṃsavatī nāma               sambuddhassa kulālayaṃ 4-.
      |172.32| Dvārena haṃsavatiyaṃ               gaṅgā sandati sabbadā
                        ubbāḷhā 5- nadiyā bhikkhū   gamanaṃ na labhanti te.
      |172.33| Divasaṃ dve 6- tayo ceva        sattāhaṃ māsikaṃ tato
                        cātumāsampi sampuṇṇaṃ     gamanaṃ na labhanti te.
      |172.34| Tadā ahu sattasāro           jajjiyo 7- nāma raṭṭhako
                        oratīre 8- bhikkhavo disvā   setuṃ 9- gaṅgāya kārayi.
@Footnote: 1 Ma. saṅgamaṃ no nidassitaṃ. Yu. saṅgamaṃ te nidassi. 2 Ma. adhikāraṃ bahuṃ amhaṃ.
@3 Ma. yaṃ amhehi kataṃ kammaṃ. 4 Ma. Yu. kulāsayaṃ. 5 Yu. uddālanadivā bhikkhu.
@6 Po. divañceva rattiyā ceva. 7 Ma. Yu. jaṭilo. 8 Ma. Yu. oruddhe.
@9 Po. Yu. setuno satta ....
      |172.35| Tadā satasahassehi              setuṃ gaṅgāya kārayiṃ
                        saṅghassa pārime 1- tīre     vihārañca akārayi.
      |172.36| Itthiyo purisā ceva             uccānīcakulāni ca
                        tassa setuṃ vihāraṃ 2- ca       samabhāgaṃ akaṃsu te.
      |172.37| Amhe aññe ca manujā      vippasannena cetasā
                        tassa dhammesu dāyādā      nagare janapadesu ca.
      |172.38| Itthī pumā kumārā ca          bahū ceva kumārikā
                        setuno ca vihārassa           vālukā ākiriṃsu te.
      |172.39| Vīthisammajjanaṃ katvā           kadalīpuṇṇaghaṭaddhajā 3-
                        dhūpaṃ 4- cuṇṇañca mālañca  kāraṃ katvāna satthuno.
      |172.40| Setuvihāre katvāna            nimantetvā vināyakaṃ
                        mahādānaṃ daditvāna         sambodhiṃ abhipatthayiṃ.
      |172.41| Padumuttaro mahāvīro           garuko 5- sabbapāṇinaṃ
                        anumodaniyaṃ katvā 6-       byākāsi mahāmuni.
      |172.42| Satasahasse atikkante        kappo hessati bhaddako
                        bhavābhave sukhaṃ 7- laddhā     pāpuṇissati bodhiyaṃ.
      |172.43| Ye 8- keci hatthakammañca   katāvī naranāriyo
                        anāgatasmi addhāne        sabbe hessanti sammukhā.
      |172.44| Tena kammavipākena            cetanāpaṇidhīhi ca
                        uppannā devabhavane 9-        tuyhante 10- paricārikā.
@Footnote: 1 Ma. Yu. orime. 2 Yu. vihāre. 3 Ma. kadalīpuṇṇaghaṭe dhaje. Yu. kadalīpuṇṇakuṭadhajā.
@4 Yu. dhūMa.... 5 Ma. Yu. tārako. 6 Ma. Yu. kāsi jaṭilassa. 7 Ma. Yu. nubhotvāna.
@8 Ma. kāci hatthaparikammaṃ. Yu. keci hatthapadaṃ kammaṃ. 9 Ma. Yu. devabhavanaṃ.
@10 Ma. tā.
       |172.45| Dibbasukhaṃ asaṅkheyyaṃ          mānusañca asaṅkhiyaṃ
                        anubhonti 1- ciraṃ kālaṃ      saṃsaritvā bhavābhave.
       |172.46| Satasahasse ito kappe      sukataṃ kammasampadaṃ
                        sukhumālimanussesu 2-        atho devapure vare.
       |172.47| Rūpabhogayasañceva 3-         atho kittisukhaṃ piyaṃ
                        labhāma satataṃ sabbaṃ           sukataṃ kammasampadaṃ.
       |172.48| Pacchime bhavasampatte         jāyāma 4- brāhmaṇe kule
                        sukhumālahatthapādā          sakyaputtanivesane.
       |172.49| Sabbakālampi paṭhaviṃ           na passāma nalaṅkataṃ
                        cikkhallaṃ 5- bhūmiṃ gamanaṃ       na passāma mahāmuni.
       |172.50| Agārāvasante amhe         sakkāraṃ sabbakālikaṃ
                        upanenti sadā sabbaṃ        pubbakammaphalena 6- no.
       |172.51| Agāraṃ pajahitvāna             pabbajitvānagāriyaṃ
                        saṃsārapathaṃ nitiṇṇā          natthi 7- dāni punabbhavo.
       |172.52| Cīvaraṃ piṇḍapātañca          paccayaṃ sayanāsanaṃ
                        upanenti sadā amhe       sahassāni tato tato.
       |172.53| Kilesā jhāpitāmhākaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāma anāsavā.
@Footnote: 1 Ma. tuyhaṃ te paricārema saṃsarimha bhavābhave. Yu. tuyhaṃ vo paricāre ca.
@2 Ma. Yu. ... manussānaṃ. 3 Ma. rūpabhogayaseceva atho kittiṃ ca sakkataṃ.
@4 Ma. jātāmha. Po. Yu. ajātā. 5 Ma. cikkhallabhūmimasuciṃ. 6 Yu. ...phalaṃ kato.
@7 Ma. vītarāgā bhavāmase.
       |172.54| Svāgataṃ vata no āsi         buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |172.55| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ caturāsīti brāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā
                                      imā gāthāyo abhāsitthāti.
                    Caturāsītisahassabrāhmaṇakaññātherīnaṃ apadānaṃ samattaṃ.
                                   Tatiyaṃ uppaladāyikātheriyāpadānaṃ (33)
     [173] |173.56| Nagare aruṇavatiyā     aruṇo nāma khattiyo
                        tassa rañño ahaṃ bhariyā    ekaccaṃ vādayāmahaṃ.
       |173.57| Rahogatā nisīditvā           evaṃ cintesahaṃ tadā
                        kusalaṃ me kataṃ natthi            ādāya gamiyaṃ mama.
       |173.58| Mahābhitāpaṃ kaṭukaṃ             ghorarūpaṃ sudāruṇaṃ
                        nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
       |173.59| Evāhaṃ cintayitvāna         pahaṃsetvāna mānasaṃ
                        rājānaṃ upagantvāna        idaṃ vacanamabraviṃ.
       |173.60| Itthī nāma mayaṃ deva          purisā na 1- bhavāma no
                        ekaṃ me samaṇaṃ dehi           bhojayissāmi khattiya.
       |173.61| Adāsi me tadā rājā        samaṇaṃ bhāvitindriyaṃ
                        tassa pattaṃ gahetvāna       paramannena pūrayiṃ.
@Footnote: 1 Ma. ...nittarā ahu. Po. Yu. purisāna bharā mayaṃ.
       |173.62| Pūretvā paramaṃ annaṃ          saha 1- sugandhalepanaṃ
                        mahācelena chādetvā       adāsiṃ tuṭṭhamānasā.
       |173.63| Tena kammena sukatena        cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
       |173.64| Sahassadevarājūnaṃ              mahesittamakārayiṃ
                        sahassacakkavattīnaṃ            mahesittamakārayiṃ.
       |173.65| Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
                        nānāvidhaṃ bahuṃ aññaṃ 2-   tassa kammaphalaṃ tato.
       |173.66| Uppalasseva me vaṇṇo     abhirūpā sudassanā
                        itthī sabbaṅgasampannā    abhijātā jutindharā.
       |173.67| Pacchime bhavasampatte         ajāyiṃ sākiye kule
                        nārīsahassapāmokkhā        suddhodanasutassahaṃ.
       |173.68| Nibbinditvā agārehaṃ      pabbajiṃ anagāriyaṃ
                        sattamīrattimappattā 3-   catusaccaṃ apāpuṇiṃ.
       |173.69| Cīvaraṃ piṇḍapātañca          paccayaṃ sayanāsanaṃ
                        parimetuṃ na sakkomi            piṇḍapātassidaṃ phalaṃ.
       |173.70| Yaṃ mayhaṃ purimaṃ 4- kammaṃ      kusalaṃ sarase muni
                        tuyhatthāya mahāvīra          paricattaṃ bahuṃ mayā 5-.
       |173.71| Ekattiṃse ito kappe        yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          piṇḍapātassidaṃ phalaṃ.
@Footnote: 1 Po. sahagandhavilepanaṃ. Yu. sahassaṃ gandhalepanaṃ. 2 Yu. puññaṃ. 3 Ma. ...
@sampattā. 4 Ma. pūritaṃ. 5 Yu. mama.
       |173.72| Duve gatī pajānāmi            devattaṃ atha mānusaṃ
                        aññaṃ gatiṃ na jānāmi       piṇḍapātassidaṃ phalaṃ.
       |173.73| Ucce kule pajānāmi         mahāsāle 1- mahaddhane
                        aññe kule na jānāmi     piṇḍapātassidaṃ phalaṃ.
       |173.74| Bhavābhave saṃsaritvā            sukkamūlena coditā
                        amanāpaṃ na passāmi         somanassassidaṃ 2- phalaṃ.
       |173.75| Iddhīsu ca vasī homi            dibbāya sotadhātuyā
                        cetopariyañāṇassa           vasī homi mahāmuni.
       |173.76| Pubbenivāsaṃ jānāmi        dibbacakkhuṃ visodhitaṃ
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
       |173.77| Atthadhammaniruttīsu            paṭibhāṇe tatheva ca
                        ñāṇaṃ mama mahāvīra            uppannaṃ tava santike.
       |173.78| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |173.79| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |173.80| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
                           Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā
                                         gāthāyo abhāsitthāti.
                             Uppaladāyikātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Yu. tayo sāle. 2 Ma. Yu. somanassa kataṃ phalaṃ.
                           Catutthaṃ siṅgālamātātheriyāpadānaṃ (34)
     [174] |174.81| Padumuttaro nāma jino   sabbadhammāna pāragū
                        ito satasahassamhi           kappe uppajji nāyako.
       |174.82| Tadāhaṃ haṃsavatiyā              jātāmaccakule ahu
                        nānāratanapajjote          iddhe phīte mahaddhane.
       |174.83| Pitunā saha gantvāna        mahājanapurakkhatā
                        dhammaṃ buddhassa sutvāna     pabbajiṃ anagāriyaṃ.
       |174.84| Pabbajitvāna kāyena        pāpakammaṃ vivajjayiṃ
                        vacīduccaritaṃ hitvā             ājīvaṃ parisodhayiṃ.
       |174.85| Buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                        saddhammassavane yuttā      buddhadassanasālayā 1-.
       |174.86| Aggaṃ saddhādhimuttānaṃ 2-  assosiṃ bhikkhuniṃ tadā
                        taṃ ṭhānaṃ patthayitvāna        tisso sikkhā apūrayiṃ.
       |174.87| Tato maṃ sugato āha          karuṇānugatāsayo
                        yassa saddhā tathāgate       acalā supatiṭṭhitā.
       |174.88| Sīlañca yassa kalyāṇaṃ      ariyakantaṃ pasaṃsitaṃ
                        saṅghe pasādo yassatthi      ujubhūtañca dassanaṃ.
       |174.89| Adaliddoti taṃ āhu          amoghaṃ tassa jīvitaṃ
                        tasmā saddhañca sīlañca    pasādaṃ dhammadassanaṃ.
@Footnote: 1 Ma. Yu. ...lālasā. ito paraṃ īdisameva. 2 Po. Yu. aṅgavimuttānaṃ.
       |174.90| Anuyuñjetha medhāvī           saraṃ buddhānaṃ sāsanaṃ
                        taṃ sutvāhaṃ pamuditā          apucchiṃ paṇidhiṃ mama.
       |174.91| Tadā anomo amito          byākarittha vināyako
                        buddhassa 1- pasanno kalyāṇī   lacchasetaṃ supatthitaṃ.
       |174.92| Satasahasse ito kappe      okkākakulasambhavo
                        gotamo nāma nāmena        satthā loke bhavissati.
       |174.93| Tassa dhammesu dāyādā     orasā dhammanimmitā
                        siṅgālakassa yā 2- mātā hessati satthu sāvikā.
       |174.94| Taṃ sutvā muditā hutvā      yāvajīvaṃ tadā jinaṃ
                        mettacittā paricariṃ           paṭipattīhi nāyakaṃ.
       |174.95| Tena kammena sukatena        cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
       |174.96| Pacchime ca bhave dāni          giribbajapuruttame
                        jātā seṭṭhikule phīte        mahāratanasañcaye.
       |174.97| Putto siṅgālako nāma      mamāsi 3- vipathe rato
                        diṭṭhigahaṇapakkhanno         disāpūjanatapparo.
       |174.98| Nānādisā namassati 4-    piṇḍāya nagaraṃ vajaṃ
                        taṃ disvā avadi buddho        magge ṭhatvā vināyako.
       |174.99| Tassa desayato dhammaṃ          panādo vimhayo 5- ahu
                        dvekoṭinaranārīnaṃ            dhammābhisamayo ahu.
@Footnote: 1 Ma. Yu. buddhe pasannā. 2 Ma. Yu. mātāti. 3 Yu. matāsī.
@4 Ma. Yu. namassantaṃ. 5 Po. visayo. Yu. visaye.
       |174.100| Tadā taṃ 1- parisaṃ gantvā   sutvā sugatabhāsitaṃ
                          sotāpattiphalaṃ patvā      pabbajiṃ anagāriyaṃ.
       |174.101| Na cireneva kālena          buddhadassanasālayā
                          anussatiṃ taṃ bhāvetvā      arahattaṃ apāpuṇiṃ.
       |174.102| Dassanatthāya buddhassa    sabbadā ca vajāmahaṃ
                          atittāyeva passāmi      rūpaṃ nayananandanaṃ.
       |174.103| Sabbapāramisambhūtaṃ         lakkhinilayanaṃ paraṃ 2-
                          rūpaṃ sabbasubhākiṇṇaṃ       atittā viharāmahaṃ 3-.
       |174.104| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          siṅgālakassa yā mātā   aggā saddhādhimuttikā 4-.
       |174.105| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |174.106| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsave 5- pariññāya  natthi dāni punabbhavo.
       |174.107| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |174.108| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |174.109| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. tadāhaṃ. 2 Ma. Yu. varaṃ. 3 Yu. bhayāmahaṃ. 4 Yu. saṅgavimuttikā.
@5 Ma. Yu. sabbāsavaparikkhīṇā.
       |174.110| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.
                                Siṅgālamātātheriyā apadānaṃ samattaṃ.
                                    Pañcamaṃ sukkātheriyāpadānaṃ (35)
     [175] |175.111| Ekanavute ito kappe    vipassī nāma nāyako
                          uppajji cārunayano        sabbadhammavipassako.
       |175.112| Tadāhaṃ bandhumatiyaṃ           jātā aññatare kule
                          dhammaṃ sutvāna munino      pabbajiṃ anagāriyaṃ.
       |175.113| Bahussutā dhammadharā       paṭibhāṇavatī tathā
                          vicittakathikā cāpi           jinasāsanakārikā.
       |175.114| Tadā dhammakathaṃ katvā      hitāya janataṃ sadā 1-
                          tato cutāhaṃ tusitaṃ           upapannā yasassinī.
       |175.115| Ekattiṃse ito kappe     sikhī viya sikhī jino
                          tapanto yasasā lokaṃ 2-  uppajji vadataṃ varo.
       |175.116| Tadāpi pabbajitvāna      buddhasāsanakovidā
                          jotetvā jinavākyāni    tatopi tidivaṅgatā.
       |175.117| Ekattiṃse 3- ito kappe  vessabhū nāma nāyako
                          uppajjittha mahāyānī     tadāpica tathevahaṃ.
@Footnote: 1 Ma. bahuṃ. Yu. ...janasaṃsariṃ. 2 Ma. loke. 3 Ma. Yu. ekattiṃseva kappamhi.
       |175.118| Pabbajitvā dhammadharā     jotayiṃ jinasāsanaṃ
                          gantvā marupuraṃ rammaṃ       anubhomi 1- mahāsukhaṃ.
       |175.119| Imamhi bhaddake kappe    kakusandho jinuttamo
                          uppajji narasaddūlo 2-   tadāpica tathevahaṃ.
       |175.120| Pabbajiṃ 3- jinasāsanaṃ      jotayitvā yathāyukaṃ 4-
                          tato cutāhaṃ tidasaṃ           agaṃ sabhavanaṃ yathā.
       |175.121| Imasmiṃyeva kappamhi       konāgamananāyako
                          uppajji vadataṃ 5- varo     sabbasattānamuttamo.
       |175.122| Tadāpi pabbajitvāna      sāsane tassa tādino
                          bahussutā dhammadharā        jotayiṃ jinasāsanaṃ.
       |175.123| Imasmiṃyeva kappamhi       kassapo muni sattamo 6-
                          uppajji lokasaraṇo        araṇo maraṇantagū.
       |175.124| Tassāpi naradhīrassa          pabbajitvāna sāsane
                          pariyāpuṭasaddhammā        paripucchāvisāradā.
       |175.125| Susīlā lajjinī ceva          tīsu sikkhāsu kovidā
                          bahuṃ dhammakathaṃ katvā        yāvajīvaṃ mahāmune.
       |175.126| Tena kammavipākena         cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |175.127| Pacchime ca bhave dāni       giribbajapuruttame.
                          Jātā seṭṭhikule phīte      mahāratanasañcaye.
@Footnote: 1 Ma. Yu. anubhosiṃ. 2 Po. narasadduno. Ma. narasaraṇo. Yu. varasaddūlo.
@3 Ma. Yu. pabbajitvā munimataṃ. 4 Yu. yathāsukhaṃ. 5 Yu. uppajji ca dīpavaro.
@6 Ma. munimuttamo
       |175.128| Yadā bhikkhusahassena       pareto 1- lokanāyako
                          upāgami rājagahaṃ            sahassakkhehi 2- vaṇṇito.
                |175.129| Danto dantehi saha purāṇajaṭilehi
                                    vippamutto vippamuttehi
                                    siṅginikkhasavaṇṇo
                                    rājagahaṃ pāvisi bhagavā.
       |175.130| Disvā buddhānubhāvantaṃ   sutvā ca 3- guṇasañcayaṃ
                          buddhe cittaṃ pasādetvā  pūjayiṃ taṃ mahabbalaṃ 4-.
       |175.131| Aparena ca kālena           dhammadinnāya santike
                          agārā nikkhamitvāna      pabbajiṃ anagāriyaṃ.
       |175.132| Kesesu chijjamānesu        kilese jhāpayiṃ ahaṃ
                          uggahiṃ sāsanaṃ sabbaṃ       pabbajitvā na cirenahaṃ.
       |175.133| Tato dhammaṃ adesesiṃ        mahājanasamāgame
                          dhamme desiyamānamhi      dhammābhisamayo ahu.
       |175.134| Nekapāṇasahassānaṃ        taṃ viditvā vijimhito 5-
                          abhippasanno me yakkho    gamitvāna 6- giribbajaṃ.
       |175.135| Kiṃ me katā rājagahe manussā  madhuṃ pītāva acchare
                          ye sukkaṃ na payirupāsanti   desentiṃ amataṃpadaṃ.
       |175.136| Tañca pana appaṭivāniyaṃ   asecanakamojavaṃ
                          pivanti maññe sappaññā  valāhakamivaddhagū.
@Footnote: 1 Ma. parivuto. 2 Ma. Yu. sahassakkhena. 3 Ma. va. 4 Ma. Yu. yathābalaṃ.
@5 Ma. Yu. tivimhito. 6 Ma. Yu. bhamitvāna.
       |175.137| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |175.138| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |175.139| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |175.140| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |175.141| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |175.142| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                       Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti.
                                   Sukkātheriyā apadānaṃ samattaṃ.
                                           Pañcamaṃ bhāṇavāraṃ
                            chaṭṭhaṃ abhirūpanandātheriyāpadānaṃ (36)
     [176] |176.143| Ekanavute ito kappe    vipassī nāma nāyako
                          uppajji cārunayano 1-   sabbadhammesu cakkhumā.
       |176.144| Tadāhaṃ bandhumatiyā        iddhe phīte mahākule
@Footnote: 1 Ma. sabbattha cārudassano.
                          Jātā surūpā 1- dayitā   pūjanīyā 2- janassa ca.
       |176.145| Upagantvā mahāvīraṃ        vipassiṃ lokanāyakaṃ
                          dhammaṃ sutvāna saraṇaṃ        upesiṃ naranāyakaṃ.
       |176.146| Sīlesu saṃvutā hutvā        nibbute ca naruttame
                          dhātuthūpassa upari            soṇṇachattaṃ apūjayiṃ.
       |176.147| Muttacāgā sīlavatī          yāvajīvaṃ tato cutā
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ 3- agañchahaṃ.
       |176.148| Tadā dasahi ṭhānehi         abhibhotvā 4- asesato
                          rūpasaddehi gandhehi         rasehi phussanehi ca.
       |176.149| Āyunāpica 5- vaṇṇena  sukhena yasasāpica
                          tathevādhipateyyena          adhigayha virocahaṃ.
       |176.150| Pacchime ca bhave dāni       jātāhaṃ kapilavhaye
                          dhītā khemakasakkassa 6-    nandā nāmena vissutā.
       |176.151| Abhirūpasampadampi           āhu mekanti sūcakaṃ
                          yadāhaṃ yobbanaṃ pattā    rūpavaṇṇavibhūsitā.
       |176.152| Idha 7- mamatte sakyānaṃ  vivādo sumahā ahu
                          pabbājesi tato tāto    mā sakyā vinassuṃ 8- iti.
       |176.153| Pabbajitvāna 9- tathāgataṃ  rūpadessiṃ naruttamaṃ
                          sutvāna nopagacchāmi      mama rūpena gabbhitā.
@Footnote: 1 Po. Yu. surūpadassitā. 2 Po. sajanassa cahaṃ sadā. Yu. sajanassā-janassa ca.
@3 Ma. tāvatiṃsūpagā ahaṃ. 4 Ma. Yu. abhibhotvāna sesake. 5 Po. yākāsi pañcavaṇṇena.
@6 Po. sukhasakkassa. 7 Ma. tadā mamatthe. yu idaṃ me matthesakyānaṃ. sakyānaṃ.
@8 Ma. vinassiṃ suti. 9 Ma. pabbajitvā tathāgataṃ. Yu. pabbajitvā tathācāhaṃ.
       |176.154| Ovādaṃpi na gacchāmi       buddhadassanabhīrukā 1-
                          tadā jino upāyena        upanetvā sasantikaṃ.
       |176.155| Tissitthiyo 2- nidassesi  iddhiyā maggakovido
                          accharārūpasadisaṃ 3-         taruṇiṃ jarikaṃ 4- mataṃ.
       |176.156| Tayo disvā susaṃviggā      virattāse 5- kalevare
                          aṭṭhāsiṃ bhavanibbindā 6- tato 7- maṃ āha 8- nāyako.
       |176.157| Āturaṃ asuciṃ pūtiṃ             passa nande samussayaṃ
                          uggharantaṃ paggharantaṃ       bālānaṃ abhipatthitaṃ 9-.
       |176.158| Asubhāya cittaṃ bhāvehi     ekaggaṃ susamāhitaṃ
                          yathā idaṃ tathā etaṃ         yathā etaṃ tathā idaṃ.
       |176.159| Evametaṃ avekkhantī         rattindivamatanditā
                          tato sakāya paññāya     abhinibbijja vacchasi.
       |176.160| Tassā me appamattāya  vicinantīdha yoniso
                          yathābhūtaṃ ayaṃ kāyo         diṭṭho santarabāhiro.
       |176.161| Atha nibbindihaṃ 10- kāye  ajjhattañca virajjahaṃ
                          appamattā visaṃyuttā     upasantamhi nibbutā.
       |176.162| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune 11-.
       |176.163| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
@Footnote: 1 Ma. ...bhīrutā. 2 Po. Yu. tissotthiyo. 3 Yu. accharārūpasadisā taruṇi jarikā
@matā. 4 Po. Ma. jaritaṃ. 5 Po. imasmiṃpi .... 6 Yu. ... nibbinnā.
@7 Ma. Yu. tadā. 8 Po. atha. 9 Ma. abhinanditaṃ. 10 Ma. Yu. nibbindahaṃ.
@11 Ma. tadā muni.
       |176.164| Sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
                          Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
       |176.165| ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
                          Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
       |176.166| nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
                          Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
       |176.167| tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
                          Paṭisambhidā catasso        vimokkhāpica aṭṭhime
       |176.168| chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
                Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.
                                      Abhirūpanandātheriyā apadānaṃ samattaṃ.
                                     Sattamaṃ aḍḍhakāsītheriyāpadānaṃ (37)
     [177] |177.169| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |177.170| Tadāhaṃ pabbajitvāna      tassa buddhassa sāsane
                          saṃvutā pāṭimokkhamhi     indriyesu ca pañcasu.
       |177.171| Mattaññū nīcaāsane      yuttā jāgariyepica 1-
                          vasantī yuttayogāhaṃ 2-   bhikkhuniṃ vigatāsavaṃ.
       |177.172| Akkosiṃ duṭṭhacittāhaṃ     gaṇiketi sakiṃ tadā
                          teneva pāpakammena        nirayamhi apaccisaṃ.
@Footnote: 1 Yu. jāgariyesuca. 2 Po. dhuttayogāhaṃ.
       |177.173| Teneva 1- kammasesena    ajāyiṃ gaṇikākule
                          bahusovaparādhīnā 2-       pacchimāya ca jātiyā.
       |177.174| Kāsiseṭṭhikule jātā      brahmacariyaphalenahaṃ 3-
                          accharā viya devesu          ahosiṃ rūpasampadā.
       |177.175| Disvāna 4- dassanīyaṃ maṃ   giribbajapuruttame
                          gaṇikatte nivesesuṃ          akkosanaphalena me 5-.
       |177.176| Sāhaṃ suṇitvāna saddhammaṃ  buddhaseṭṭhassa bhāsitaṃ 6-
                          pubbavāsanasampannā     pabbajiṃ anagāriyaṃ.
       |177.177| Tadupasampadatthāya 7-    gacchantī 8- jinasantikaṃ
                          magge dhutte ṭhite disvā 9- labhiṃ dūtopasampadaṃ.
       |177.178| Sabbakammaṃ parikkhīṇaṃ       puññapāpaṃ tatheva ca
                          sabbasaṃsāramuttiṇṇā    gaṇikattañca khepitaṃ.
       |177.179| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |177.180| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |177.181| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |177.182| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
@Footnote: 1 Ma. tena kammāvasesena. 2 Yu. ...parādhitā. 3 Ma. brahmacārībalenahaṃ.
@4 Yu. disvātidassanīyaṃ. 5 Ma. ...balena me. 6 Ma. Yu. buddhaseṭṭhena desitaṃ.
@7 Yu. tadāpasampadatthāya. 8 Yu. gacchantaṃ. 9 Ma. sutvā.
       |177.183| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |177.184| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ aḍḍhakāsikā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Aḍḍhakāsītheriyā apadānaṃ samattaṃ.
                                 Aṭṭhamaṃ puṇṇikātheriyāpadānaṃ (38)
     [178] |178.185| Vipassino bhagavato  sikhino vessabhussa ca
                          kakusandhassa munino         konāgamanatādino.
       |178.186| Kassapassa ca buddhassa     pabbajitvāna sāsane
                          bhikkhunī sīlasampannā      nipakā saṃvutindriyā.
       |178.187| Bahussutā dhammadharā       dhammatthaparipucchitā 1-
                          uggahetvā 2- ca dhammānaṃ  sotā payirupāsikā 3-.
       |178.188| Desentī janamajjhehaṃ      ahosiṃ jinasāsanaṃ 4-
                          bāhusaccena tenāhaṃ       pesalā atimaññisaṃ.
       |178.189| Pacchime ca bhave dāni       sāvatthiyaṃ puruttame
                          anāthapiṇḍino gehe      jātāhaṃ kumbhadāsiyā.
       |178.190| Gatā udakahāriyaṃ            sotthiyaṃ dijamaddasaṃ
                          sītaṭṭaṃ toyamajjhamhi      taṃ disvā idamabraviṃ.
@Footnote: 1 Ma. ...paṭipucchikā. Yu. atthatthaparipucchikā. 2 Ma. Yu. uggahetā.
@3 Po. ...sitā. 4 Ma. jinasāsane.
       |178.191| Udakahārī 1- ahaṃ sīte     sadā udakamotariṃ
                          ayyānaṃ daṇḍabhayabhītā   vācārosabhayaṭṭitā 2-.
       |178.192| Kassa brāhmaṇa tvaṃ bhīto   sadā udakamotari
                          vedhamānehi gattehi        sītaṃ vedayase bhusaṃ.
       |178.193| Jānantī vata maṃ bhoti 3-   puṇṇike paripucchasi 4-
                          karontaṃ 5- kusalaṃ kammaṃ    nudantaṃ kammapāpakaṃ.
       |178.194| Yo vuḍḍho 6- daharo cāpi  pāpakammaṃ pakubbati
                          udakābhisecanā sopi        pāpakammā pamuccati.
       |178.195| Uttarantassa akkhāsiṃ      dhammatthasahitaṃ padaṃ
                          tañca sutvā susaṃviggo 7-  pabbajitvārahā ahu.
       |178.196| Pūrentī ūnakasataṃ             jātā dāsikule yato
                          tato puṇṇāti nāmaṃ me   bhujissaṃ 8- maṃ akaṃsu te.
       |178.197| Seṭṭhiṃ tatonumodetvā 9-   pabbajiṃ anagāriyaṃ
                          na cireneva kālena          arahattaṃ apāpuṇiṃ.
       |178.198| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |178.199| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
                          Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
@Footnote: 1  Ma. udahārī. Yu. udabhārī. 2 Ma. Yu. vācādosabhayaṭṭitā. 3 Yu. hoti.
@4 Yu. paripucchiyaṃ. 5 Ma. rundantaṃ. Yu. niddhantaṃ. 6 Ma. yo ce vuḍḍho daharo
@vā. Yu. yo ca vuddho daharo vā. 7 Ma. Yu. sasaṃviggo. 8 Yu. bhujissañca ....
@Po. bhujissañca akāsi maṃ. 9 Ma. ... tatonujānetvā.
                          Ñāṇaṃ me vimalaṃ suddhaṃ      buddhaseṭṭhassa vāhasā.
       |178.200| Bhāvanāya mahāpaññā   suteneva sutāvinī
                          mānena nīcakulajā           na hi kammaṃ panassati 1-.
       |178.201| Kilesā jhāpitā mayhaṃ    viharāmi anāsavā.
                          Nāgīva bandhanaṃ chetvā     viharāmi anāsavā.
       |178.202| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |178.203| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.
                                  Puṇṇikātheriyā apadānaṃ samattaṃ
                                 navamaṃ ambapālītheriyāpadānaṃ (39)
     [179] |179.204| Yo raṃsirucitāveḷo 2-   phusso nāma mahāmuni
                          tassāhaṃ bhaginī āsiṃ        ajāyiṃ khattiye kule.
       |179.205| Tassa dhammaṃ suṇitvāhaṃ     vippasannena cetasā
                          mahādānaṃ daditvāna       patthayiṃ rūpasampadaṃ.
       |179.206| Ekattiṃse ito kappe     sikhī lokagganāyako
                          uppanno lokapajjoto   tilokasaraṇo jino.
       |179.207| Tadā aruṇapure ramme      brahmaññakulasambhavā
                          vimuttacittaṃ kupitā         bhikkhuniṃ abhisāpayiṃ.
@Footnote: 1 Ma. vinassati. 2 Ma. Yu. ... raṃsiphusitāveḷo.
       |179.208| Vesikā ca 1- anācārā   jinasāsanadūsikā
                          evaṃ akkosayitvāna       tena pāpena kammunā.
       |179.209| Dāruṇaṃ nirayaṃ gantvā      mahādukkhasamappitā
                          tato cutā manussesu        upapannā tapassinī.
       |179.210| Dasajātisahassāni          gaṇikattaṃ akārayiṃ
                          tato pāpā na muccissaṃ    bhutvā 2- duṭṭhavisaṃ yathā.
       |179.211| Brahmavesamasevissaṃ 3-   kassape jinasāsane
                          tena kammavipākena         ajāyiṃ tidase pure.
       |179.212| Pacchime bhavasampatte      ahosiṃ opapātikā
                          ambasākhantare jātā     ambapālīti tenahaṃ.
       |179.213| Parivutā pāṇakoṭīhi       pabbajiṃ jinasāsane
                          pattāhaṃ acalaṃ ṭhānaṃ         dhītā buddhassa orasā.
       |179.214| Iddhīsu ca vasī homi          dibbāya 4- sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |179.215| Pubbenivāsaṃ jānāmi     dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |179.216| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vimalaṃ suddhaṃ       buddhaseṭṭhassa vāhasā.
       |179.217| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
@Footnote: 1 Ma. Yu. va. 2 Yu. bhuttā. 3 Yu. brahmaceraṃ asevissaṃ.
@4 Ma. Yu. sotadhātuvisuddhiyā.
       |179.218| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |179.219| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ ambapālī bhikkhunī imā gāthāyo abhāsitthāti.
                                Ambapālītheriyā apadānaṃ samattaṃ.
                                 Dasamaṃ selātheriyāpadānaṃ (40)
     [180] |180.220| Imamhi bhaddake kappe   brahmabandhu mahāyaso
                          kassapo nāma nāmena     uppajji vadataṃ varo.
       |180.221| Sāvatthiyaṃ puravare            upāsakakule ahaṃ
                          pasutā naṃ jinavaraṃ             disvā sutvā ca desanaṃ.
       |180.222| Taṃ vīraṃ saraṇaṃ gantvā        sīlāni ca samādayiṃ 1-
                          kadāci so mahāvīro         mahājanasamāgame.
       |180.223| Attano abhisambodhiṃ       pakāsesi narāsabho
                          ananussutadhammesu          pubbe dukkhādikesu ca.
       |180.224| Cakkhu ñāṇañca paññā ca   vijjālokaṃ 2- ca āsi me
                          taṃ sutvā uggahetvāna   paripucchāmi 3- bhikkhavo.
       |180.225| Tena kammena sukatena     cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 Ma. samādiyiṃ. 2 Ma. vijjāloko. Yu. vijjālokā. 3 Ma. Yu. paripucchiñca ....
       |180.226| Pacchime ca bhave dāni       jātā seṭṭhimahākule
                          upecca buddhaṃ saddhammaṃ    sutvā maccupasaṃhitaṃ 1-.
       |180.227| Pabbajitvā na cireneva    sabbatthāni 2- vicintayaṃ
                         khepetvā āsave sabbe   arahattaṃ apāpuṇiṃ.
       |180.228| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa        vasī homi mahāmune.
       |180.229| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
       |180.230| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vimalaṃ suddhaṃ       buddhaseṭṭhassa vāhasā.
       |180.231| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |180.232| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |180.233| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
               Itthaṃ sudaṃ selā bhikkhunī imā gāthāyo abhāsitthāti.
                              Selātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. saccūpasaṃhitaṃ. 2 Ma. Yu. saccatthāni.
                                           Uddānaṃ 1-
              khattiyabrāhmaṇī ceva                tathā uppaladāyikā
              siṅgālamātā sukkā ca             abhirūpanandā ceva
              aḍḍhakāsikā ceva puṇṇā ca    ambapālī selā bhikkhunīti.
                           Khattiyakaññāvaggo catuttho.
                                   Apadānaṃ niṭṭhitaṃ.
                                        ------------
@Footnote: 1 Ma. atha vagguddānaṃ
@       sumedhā ekūposathā         kuṇḍalakesī khattiyā
@       sahassaṃ tisatā gāthā       sattatāḷīsa piñḍitā
@       saha uddānagāthāhi       gaṇitāyo vibhāvibhi
@       sahassaṃ tisataṃ gāthā         satta paññāsameva cāti.
@                  therikāpadānaṃ samattaṃ.
                              Suttantapiṭake khuddakanikāyassa
                                             buddhavaṃso
                                           -------------
                     namo tassa bhagavato arahato sammāsambuddhassa.
                                     Ratanacaṅkamanakaṇḍo
     [1] /buddha./ |1.1| Brahmā ca lokādhipatī sahampati 1-
                             katañjalī anadhivaraṃ ayācatha
                             santīdha sattā apparajakkhajātikā
                             desehi dhammaṃ anukampimaṃ pajanti.
                    |1.2| 2- [bhagavā lokādhipatī naruttamo
                             katañjalībrahmagaṇehi yācito
                             santīdha dhīrāpparajakkhajātikā
                             desetu dhammaṃ anukampimaṃ pajaṃ.
         |1.3| Desetu sugato dhammaṃ                 desetu amataṃpadaṃ
                  lokānamanukampāya                dhammaṃ desetu nāyaka].
                    |1.4| Sampannavijjācaraṇassa tādino
                             jutindharassantimadehadhārino
                             tathāgatassappaṭipuggalassa
                             uppajji kāruññatā sabbasatte.
@Footnote: 1 Ma. sahampatī. 2 Ma. Yu. ime pāṭhā natthi.
     1- [taṃ sutvā bhagavā satthā      idaṃ vacanamabravi]
                    |1.5| apārutā te amatassa dvārā
                             ye sotavanto pamuñcantu saddhaṃ
                             vihiṃsasaññī paguṇaṃ na bhāsiṃ
                             dhammaṃ paṇītaṃ manujesu brahmeti.
         |1.6| 2- [bhagavā tasmiṃ samaye           veneyyānaṃnukampako
                  ajapālanigrodhadumā               pāyāsi munipuṅgavo.
         |1.7| Anukkamena gamanena                bārāṇasimupāgami
                  tasmiṃ hi pallaṅkavare                nisīdi bhagavā tadā.
         |1.8| Pañcannaṃ vaggiyānañca           dhammacakkappavattayi
                  dukkhaṃ dukkhasamuppādaṃ              nirodhaṃ maggamuttamaṃ.
         |1.9| Pavattayi taṃ bhagavā                   isī te pañcavaggiyā
                  aṭṭhārasakoṭi tadā                brahmadevagaṇā saha.
       |1.10| Paṭhamasmiṃ sannipāte               dhammābhisamayā labhu
                  koṇḍañño bhaddiyo vappo    mahānāmo ca assaji.
       |1.11| Vinītā tena parena                   sabbepi anupubbaso
                  aṭṭhārasakoṭi tadā                 brahmadevagaṇā saha.
       |1.12| Paṭhamasmiṃ sannipāte               sotāpattiphalaṃ tadā
                  anukkamena gamanena                rājagahamupāgami.
@Footnote: 1-2 Ma. Yu. ime pāṭhā natthi.
       |1.13| Veḷuvanamahāvihāre                 vihāsi munipuṅgavo
                  taṃ sutvā bimbisāro ca            bhagavantamupasaṅkami.
       |1.14| Ekādasanahuteneva                 parivārā mahā ahu
                  dīpagandhadhūpamālādīni             bhagavantamabhipūjayi.
       |1.15| Tasmiṃ samāgameyeva                 kāmādīnava desayi
                  desanāpariyosāne                  rājānampamukhaṃ tadā.
       |1.16| Caturāsītisahassānaṃ                dhammābhisamayo ahu
                  taṃ sutvāna pitā rājā [1]-      nava dūtāni pesayi.
       |1.17| Navasahassaparivārehi                pabbajjaṃ yācate muniṃ
                  navasahassaparivārā                  arahattamupāgamuṃ.
       |1.18| Kāḷudāyi pariyosāne             bhikkhuvesaṃ gahetvā so
                   sahassaparivārehi                    bhagavantaṃ nimantayi.
       |1.19| Nimantamadhivāsetvā               mahāmaggaṃ paṭipajjati
                   vīsatisahassabhikkhūhi                 pāyāsi sakyapuṅgavo.
       |1.20| Anukkamena gamanena               kapilavatthumupāgami
                  rohiṇiyā nadītīre                   pāṭihāramakāsi so.
       |1.21| Tasmiṃ pallaṅkamajjhamhi           nisīdi sakyapuṅgavo
                   mahāvessantaradhammaṃ               desetvā bhagavā pitu
                   caturāsītisahassānaṃ                dhammābhisamayo ahu].
@Footnote: 1 Po. bhagavantaṃ nimantayi.
              |1.22| Na hete 1- jānanti sadevamanussā 2-
                         buddho ayaṃ kīdisako naruttamo
                         iddhibalaṃ paññābalañca kīdisaṃ
                         buddhabalaṃ lokahitassa kīdisaṃ.
              |1.23| Na hete 3- jānanti sadevamanussā 4-
                         buddho ayaṃ īdisako naruttamo
                         iddhibalaṃ paññābalañca īdisaṃ 5-
                         buddhabalaṃ lokahitassa īdisaṃ 6-
       |1.24| handāhaṃ dassayissāmi           buddhabalaṃ anuttaraṃ
                      caṅkamaṃ māpayissāmi           nabhe ratanamaṇḍitaṃ.
              |1.25| Bhummā mahārājikā tāvatiṃsā
                         yāmā ca devā tusitā ca nimmitā
                         paranimmitā yepica brahmakāyikā
                         ānanditā vipulamakaṃsu ghosaṃ.
              |1.26| Obhāsitā ca paṭhavī sadevakā
                         puthū ca lokantarikā asaṃvutā
                         tamo ca tibbo vihato tadā ahu
                         disvāna accherakapāṭihīraṃ.
              |1.27| Sadevagandhabbamanussarakkhase
                         ābhā uḷārā vipulā ajāyatha
@Footnote: 1-3 Yu. na bho te. 2-4 Ma. Yu. sadevamānusā. 5-6 Ma. Yu. edisaṃ.
                         Imasmiṃ loke parasmiṃ cūbhaye
                         adhopi uddhaṃ tiriyañca vitthataṃ.
              |1.28| Sattuttamo anadhivaro vināyako
                         satthā ahu deva manussa pūjito
                         mahānubhāvo sata puñña lakkhaṇo
                         dassesi accherakapāṭihīriyaṃ.
       |1.29| 1- [tasmiṃ samāgame satthā      abbhuggantvā nabhe tale
                       sinerupabbataṃ rammaṃ             caṅkamaṃ māpayī jino.
       |1.30| Dasasahassilokadhātudevatā       jinasantike
                   tathāgataṃ namassitvā              buddhapūjaṃ kariṃsu te].
              |1.31| So yācito devavarena cakkhumā
                         atthaṃ samekkhitvā tadā naruttamo
                         caṅkamaṃ māpayi lokanāyako
                         suniṭṭhitaṃ sabbaratananimmitaṃ.
              |1.32| Iddhi ca ādesanānusāsanī
                         tipāṭihīre bhagavā vasī ahu
                         caṅkamaṃ māpayi lokanāyako
                         suniṭṭhitaṃ sabbaratananimmitaṃ.
       |1.33| Dasasahassilokadhātuyā            sinerupabbatuttame thambheva
                   dassesi paṭipāṭiyā               caṅkame ratanāmaye.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
       |1.34| Dasasahassaṃ 1- atikkamma        caṅkamaṃ māpayī jino
                   sabbasovaṇṇamayā passe      caṅkame ratanāmaye.
       |1.35| Tulāsaṅghāṭānuvattā 2-       sovaṇṇaphalakatthakā
                   vedikā sabbasovaṇṇā         dubhato passesu nimmitā.
       |1.36| Maṇimuttāvālukākiṇṇo       nimmito ratanāmayo
                  obhāseti disā sabbā           sataraṃsīva uggato.
       |1.37| Tasmiṃ caṅkamane dhīro                dvattiṃsavaralakkhaṇo
                   virocamāno sambuddho            caṅkame caṅkamī jino.
       |1.38| Dibbaṃ mandāravaṃ pupphaṃ            padumaṃ pārichattakaṃ
                   caṅkamane okiranti                sabbe devā samāgatā.
       |1.39| Passanti taṃ devasaṅghā            dasasahassī samāgatā
                   namassamānā nipatanti          tuṭṭhahaṭṭhā pamoditā.
       |1.40| Tāvatiṃsā ca yāmā ca              tusitā cāpi devatā
                  nimmānaratino devā               ye devā vasavattino
                  udaggacittā sumanā               passanti lokanāyakaṃ.
              |1.41| Sadevagandhabbamanussarakkhasā
                          nāgā supaṇṇā athavāpi kinnarā
                          passanti taṃ lokahitānukampakaṃ
                          nabheva accuggatacandamaṇḍalaṃ.
@Footnote: 1 Ma. Yu. ... dasasahassī. 2 Ma. Yu. ... nuvaggā.
       |1.42| Ābhassarā subhakiṇhā            vehapphalā akaniṭṭhā ca
                   susuddhasukka vatthavasanā          tiṭṭhanti pañjalīkatā.
              |1.43| Muñcanti pupphaṃ pana pañcavaṇṇikaṃ
                          mandāravaṃ 1- candanacuṇṇamissakaṃ 2-
                          bhamanti celāni ca ambare tadā
                          aho jino lokahitānukampako.
       |1.44| Tuvaṃ satthā ca ketu ca                dhajo yūpo ca pāṇinaṃ
                  parāyano patiṭṭhā ca               dīpo ca dipaduttamo.
       |1.45| Dasasahassilokadhātuyā            devatāyo mahiddhikā
                  parivāretvā namassanti           tuṭṭhahaṭṭhā pamoditā.
       |1.46| Devatā devakaññā ca             pasannā tuṭṭhamānasā
                  pañcavaṇṇikapupphehi              pūjayanti narāsabhaṃ.
       |1.47| Passanti taṃ devasaṅghā            pasannā tuṭṭhamānasā
                  pañcavaṇṇikapupphehi             pūjayanti narāsabhaṃ.
       |1.48| Aho acchariyaṃ loke                 abbhūtaṃ lomahaṃsanaṃ
                  na medisaṃ bhūtapubbaṃ                 accheraṃ lomahaṃsanaṃ.
       |1.49| Sakasakamhi bhavane                    nisīditvāna devatā
                  hasanti tā mahāhasitaṃ             disvānaccherakaṃ nabhe.
       |1.50| Ākāsaṭṭhā ca bhummaṭṭhā        tiṇosadhinivāsino 3-
                  katañjalī namassanti                  tuṭṭhahaṭṭhā pamoditā.
@Footnote: 1 Yu. mandāvaraṃ. 2 Ma. Yu. ..missitaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. tiṇapanthanivāsino.
       |1.51| Yepi dīghāyukā nāgā             puññavanto mahiddhikā
                  pamoditā namassanti              pūjayanti naruttamaṃ.
       |1.52| Saṅgītiyo pavattanti               ambare anilañjase
                  cammanaddhāni vādenti            disvānaccherakaṃ nabhe.
       |1.53| Saṅkhā ca paṇavā ceva               athopi deṇḍimā bahū
                  antalikkhasmiṃ vajjayanti           disvānaccherakaṃ nabhe.
       |1.54| Abbhūto vata no ajja              uppajji lomahaṃsano
                  dhuvamatthasiddhiṃ labhāma               khaṇo no paṭipāṭito.
       |1.55| Buddhoti tesaṃ sutvāna             pīti uppajji tāvade
                  buddho buddhoti kathayantā        tiṭṭhanti pañjalīkatā.
       |1.56| Hiṅkāraṃ 1- sādhukārañca         ukkuṭṭhisampanādanaṃ 2-
                  pajā ca vividhā gagane                vattanti pañjalīkatā.
              |1.57| Gāyanti seḷenti ca vādayanti ca
                          bhujānipphoṭenti 3- ca naccayanti ca
                          muñcanti pupphaṃ pana pañcavaṇṇikaṃ
                          mandāravaṃ candanacuṇṇamissakaṃ.
       |1.58| Yathā tuyhaṃ mahāvīra                 pādesu cakkalakkhaṇaṃ
                   dhajaṃ vajirapaṭākaṃ                      vaḍḍhamānaṅkusāpitaṃ.
       |1.59| Rūpe sīle samādhimhi                paññāya ca asādiso
                   vimuttiyā asamasamo               dhammacakkappavattane.
@Footnote: 1 Ma. hiṅkārā. Yu. bhiṅkāraṃ. 2 Ma. .. sampahaṃsanaṃ. Yu. .. sampasādanaṃ.
@3 Ma. Yu. poṭhenti.
       |1.60| Dasanāgabalaṃ kāye                  tuyhaṃ pākatikaṃ balaṃ
                   iddhibalena asamo                 dhammacakkappavattane.
       |1.61| Evaṃ sabbaguṇūpetaṃ                 sabbaṅga samupāgataṃ
                   mahāmuniṃ kāruṇikaṃ                  lokanāthaṃ namassatha.
       |1.62| Abhivādanaṃ thomanañca              vandanañca pasaṃsanaṃ
                   namassanañca pūjañca              sabbaṃ arahasī tuvaṃ.
       |1.63| Ye keci loke vandaneyyā       vandanaṃ arahanti ye
                   sabbaseṭṭho mahāvīra              sadiso te na vijjati.
       |1.64| Sārīputto mahāpañño          samādhijjhānakovido
                  gijjhakūṭe ṭhitoyeva                  passati lokanāyakaṃ.
       |1.65| Suphullaṃ sālarājaṃva                   candaṃva gagane yathā
                  majjhantikeva suriyaṃ                  oloketi narāsabhaṃ.
       |1.66| Jalantaṃ dīparukkhaṃva                    taruṇasuriyaṃva uggataṃ
                  byāmappabhānurañjitaṃ             passati lokanāyakaṃ.
       |1.67| Pañcannaṃ bhikkhusatānaṃ             katakiccāna tādinaṃ
                  khīṇāsavānaṃ vimalānaṃ               khaṇena sannipātayi.
       |1.68| Lokappasādanaṃ nāma               pāṭihīraṃ nidassayi
                  amhepi tattha gantvāna          vandissāma mayaṃ jinaṃ.
       |1.69| Etha sabbe gamissāma             pucchissāma mayaṃ jinaṃ
                  kaṅkhaṃ vinodayissāma                passitvā lokanāyakaṃ.
       |1.70| Sādhūti te paṭissutvā             nipakā saṃvutindriyā
                  pattacīvaramādāya                   taramānā upāgamuṃ.
       |1.71| Khīṇāsavehi vimalehi                dantehi uttame dame
                  sārīputto mahāpañño          iddhiyā upasaṅkami.
       |1.72| Tehi bhikkhūhi parivuto                sārīputto mahāgaṇī
                  liḷanto 1- devova gagane        iddhiyā upasaṅkami.
       |1.73| Ukkāsitañca khipitañca          ajjhupekkhitvāna subbatā
                  sagāravā sappatissā              sambuddhaṃ upasaṅkamuṃ.
       |1.74| Upasaṅkamitvā passanti          sayambhuṃ lokanāyakaṃ
                  nabhe accuggataṃ vīraṃ                  candaṃva gagane yathā.
       |1.75| Jalantaṃ dīparukkhaṃva                   vijjuva gagane yathā
                  majjhantikeva suriyaṃ                  passanti lokanāyakaṃ.
       |1.76| Pañcabhikkhusatā sabbe            passanti lokanāyakaṃ
                  rahadamiva vippasannaṃ                 suphullaṃ padumaṃ yathā.
       |1.77| Añjaliṃ paggahetvāna             tuṭṭhahaṭṭhā pamoditā
                      namassamānā nipatanti        satthuno cakkalakkhaṇe.
       |1.78| Sārīputto mahāpañño          koraṇḍasamasādiso
                  samādhijjhānakusalo                vandati lokanāyakaṃ.
       |1.79| Gajjito kālameghova               nīluppalasamasādiso
                  iddhibalena asamo                  moggallāno mahiddhiko.
@Footnote: 1 Ma. Yu. laḷanto.
       |1.80| Mahākassapatheropi                 uggatakanakasannibho
                  dhūtaguṇe agganikkhitto            thomito satthuvaṇṇito.
       |1.81| Dibbacakkhūna yo aggo            anuruddho mahāgaṇī
                  ñātiseṭṭho bhagavato               avidūreva tiṭṭhati.
       |1.82| Āpattianāpattiyā              satekicchāya kovido
                  vinaye agganikkhitto               upāli satthuvaṇṇito.
       |1.83| Sukhumanipuṇatthapaṭividdho          kathikānaṃ pavaro gaṇī
                  isi mantāniyā putto            puṇṇo nāmāti vissuto.
       |1.84| Etesaṃ cittamaññāya             opammakusalo muni
                  kaṅkhacchedo mahāvīro               kathesi attano guṇaṃ.
       |1.85| Cattāro te asaṅkheyyā          koṭi yesaṃ na nāyati
                  sattakāyo ca ākāso            cakkavāḷā anantakā
       |1.86| buddhañāṇaṃ appameyyaṃ           na sakkā ete vijānituṃ.
                  Kimetaṃ acchariyaṃ loke               yaṃ me iddhivikubbanaṃ
       |1.87| aññe bahū acchariyā             abbhūtā lomahaṃsanā.
                  Yadāhaṃ tusite kāye                santusito nāmahaṃ tadā
       |1.88| dasasahassī samāgamma              yācanti añjalī mamaṃ.
                  Kāloyaṃ te mahāvīra                 uppajja mātukucchiyaṃ
       |1.89| sadevakaṃ tārayanto                 bujjhassu amataṃpadaṃ.
                  Tusitā kāyā cavitvāna            yadā okkami kucchiyaṃ
       |1.90| dasasahassī lokadhātu               kampati 1- dharaṇī tadā.
                  Yadāhaṃ mātukucchito                sampajānova nikkhamiṃ
       |1.91| sādhukāraṃ pavattanti                dasasahassī pakampatha.
                  Okkanti me samo natthi          jātito abhinikkhame
       |1.92| sambodhiyaṃ ahaṃ seṭṭho             dhammacakkappavattane.
                  Aho acchariyaṃ loke                 buddhānaṃ guṇamahantatā
       |1.93| dasasahassī lokadhātu               chappakāraṃ pakampatha
                  obhāso ca mahā āsi             accheraṃ lomahaṃsanaṃ.
       |1.94| Bhagavā ca tamhi samaye              lokajeṭṭho narāsabho
                  sadevakaṃ dassayanto                iddhiyā caṅkamī jino.
       |1.95| Caṅkame caṅkamantova                kathesi lokanāyako
                  antarā na nivatteti                catuhatthe caṅkame yathā.
       |1.96| Sārīputto mahāpañño          samādhijjhānakovido
                  paññāya pāramippatto         pucchati lokanāyakaṃ.
       |1.97| Kīdiso te mahāvīra                  abhinīhāro naruttama
                  kimhi kāle tayā vīra               patthitā bodhimuttamā.
       |1.98| Dānaṃ sīlañca nekkhammaṃ           paññāviriyañca kīdisaṃ
                  khantisaccamadhiṭṭhānaṃ                 mettūpekkhā ca kīdisā.
@Footnote: 1 Ma. Yu. kampittha.
       |1.99| Dasapāramī mahāvīra                  kīdisā lokanāyaka
                   kathaṃ upapāramī puṇṇā           paramatthapāramī kathaṃ.
       |1.100| 1- [katikammaadhiṭṭhāya         adhipati ca kīdisā
                     kīdisā pāramī honti            dhīrā lokasmi kīdisā.
       |1.101| Mettā karuṇā muditā          upekkhā cāpi kīdisā
                     kīdisaṃ buddhadhammānaṃ             kevalaṃ paripūraya]
       |1.102| tassa puṭṭho viyākāsi          karavīkamadhuragiro
                     nibbāpayanto hadayaṃ           hāsayanto sadevakaṃ.
           |1.103| Atītabuddhāna jināna desitaṃ
                         nikīḷitaṃ buddhaparamparāgataṃ
                         pubbe nivāsānugatāya buddhiyā
                         pakāsayī lokahitaṃ sadevake.
       |1.104| Pītipāmojjajananaṃ                sokasallavinodanaṃ
                     sabbasampattipaṭilābhaṃ         cittaṃ katvā suṇātha me.
       |1.105| Madanimmadanaṃ sokanudaṃ           saṃsāraparimocanaṃ
                     sabbadukkhakkhayaṃ maggaṃ           sakkaccaṃ paṭipajjathāti.
                                     Ratanacaṅkamanakaṇḍo niṭṭhito.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
                                  Paṭhamo dīpaṅkarabuddhavaṃso
     [2] |2.1| Kappe ca satasahasse             caturo ca asaṅkhiye
                amaraṃ nāma nagaraṃ                     dassaneyyaṃ manoramaṃ.
       |2.2| Dasahi saddehi avivittaṃ             annapānasamāyutaṃ
                hatthisaddaṃ assasaddaṃ              bherisaṅkharathāni ca.
       |2.3| Khādatha pīvatha ceva                     annapānena ghositaṃ
                nagaraṃ sabbaṅgasampannaṃ            sabbakammamupāgataṃ.
       |2.4| Sattaratanasampannaṃ                  nānājanasamākulaṃ
                samiddhaṃ devanagaraṃva                   āvāsaṃ puññakamminaṃ.
       |2.5| Nagare amaravatiyā                    sumedho nāma brāhmaṇo
                anekakoṭisanniccayo              pahūtadhanadhaññavā.
       |2.6| Ajjhāyiko mantadharo              tiṇṇaṃ vedāna pāragū
                lakkhaṇe itihāse ca                saddhamme pāramiṃ gato.
       |2.7| Rahogato nisīditvā                 evaṃ cintesihantadā
                dukkho punabbhavo nāma            sarīrassa pabhedanaṃ.
    1- |2.8| [sammohaṃ maraṇaṃ dukkhaṃ             jarāya abhimadditaṃ]
                    jātidhammo jarādhammo         byādhidhammo cahantadā
                    ajaraṃ amaraṃ khemaṃ                   pariyesissāmi nibbutiṃ.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
       |2.9| Yannūnimaṃ pūtikāyaṃ                   nānākuṇapapūritaṃ
                chaḍḍayitvāna gaccheyyaṃ           anapekkho anatthiko.
       |2.10| Atthi hehiti so maggo          na so sakkā na hetuye
                   pariyesissāmi taṃ maggaṃ          bhavato parimuttiyā.
       |2.11| Yathāpi dukkhe vijjante          sukhaṃ nāmapi vijjati
                   evaṃ bhave vijjamāne              vibhavo icchitabbako.
       |2.12| Yathāpi uṇhe vijjante         aparaṃ vijjati sītalaṃ
                   evaṃ tividhaggi vijjante          nibbānaṃ icchitabbakaṃ.
       |2.13| Yathāpi pāpe vijjante          kalyāṇamapi vijjati
                   evameva jāti vijjante         ajāti icchitabbakaṃ.
       |2.14| Yathā gūthagato puriso              taḷākaṃ disvāna pūritaṃ
                   na gavesati [1]- taḷākaṃ         na doso taḷākassa so.
       |2.15| Evaṃ kilesamaladhovanaṃ              vijjante amatantaḷe
                   na gavesati taḷākaṃ                 na doso amatantaḷe.
       |2.16| Yathā arīhi pariruddho              vijjante gamanaṃpathe
                   na palāyati so puriso            na doso añjasassa so.
       |2.17| Evaṃ kilesapariruddho               vijjamāne sive pathe
                   na gavesati taṃ maggaṃ                na doso sivamañjase.
       |2.18| Yathā byādhiko puriso            vijjamāne tikicchake
                   na tikicchāpeti taṃ byādhiṃ       na so doso tikicchake.
@Footnote: 1 Ma. Yu. taṃ. ito paraṃ īdisameva.
       |2.19| Evaṃ kilesabyādhīhi               dukkhito paripīḷito
                   na gavesati ācariyaṃ                na so doso vināyake.
       |2.20| 1- [yannūnimaṃ pūtikāyaṃ          nānākuṇapapūritaṃ
                   chaḍḍayitvāna gaccheyyaṃ        anapekkho anatthiko].
       |2.21| Yathāpi kuṇapaṃ puriso              kaṇṭhe bandhaṃ jigucchiyaṃ
                  mocayitvāna gaccheyya           sukhī serī sayaṃ vasī.
       |2.22| Tathevimaṃ pūtikāyaṃ                  nānākuṇapasañcayaṃ
                   chaḍḍayitvāna gaccheyyaṃ        anapekkho anatthiko.
       |2.23| Yathā ussāsaṭhānamhi 2-      karīsaṃ naranāriyo
                   chaḍḍayitvāna gacchanti         anapekkhā anatthikā.
       |2.24| Evamevāhaṃ imaṃ kāyaṃ            nānākuṇapapūritaṃ
                   chaḍḍayitvāna gacchissaṃ         vaccaṃ katvā yathā kuṭiṃ.
       |2.25| Yathāpi jajjaraṃ nāvaṃ               paluttaṃ 3- udakagāhiniṃ
                   sāmikā 4- chaḍḍayitvāna    anapekkhā anatthikā.
       |2.26| Evamevāhaṃ imaṃ kāyaṃ            navacchiddaṃ dhuvassavaṃ
                   chaḍḍayitvāna gacchissaṃ         jiṇṇanāvaṃva sāmikā.
       |2.27| Yathā puriso corehi               gacchanto bhaṇḍamādiya
                   bhaṇḍacchedabhayaṃ disvā         chaḍḍayitvāna gacchati.
       |2.28| Evameva ayaṃ kāyo               mahācorasamo viya
                   pahāyimaṃ gamissāmi              kusalacchedanā bhayā.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi. 2 Ma. Yu. uccāraṭṭhānamhi. 3 Ma. Yu. paluggaṃ.
@4 Ma. Yu. sāmī chaḍḍetvā gacchanti.
       |2.29| Evāhaṃ cintayitvāna            nekakoṭisataṃ dhanaṃ
                   nāthānāthānaṃ datvāna        himavantaṃ upāgamiṃ.
       |2.30| Himavantassāvidūre               dhammiko nāma pabbato
                   assamo sukato mayhaṃ           paṇṇasālā sumāpitā.
       |2.31| Caṅkamaṃ tattha māpesiṃ             pañcadosavivajjitaṃ
                   aṭṭhaguṇasamupetaṃ                 abhiññābalamāhariṃ.
       |2.32| Sāṭakaṃ pajahiṃ tattha               navadosamupāgataṃ
                   vākacīraṃ nivāsesiṃ                 dvādasaguṇamupāgataṃ.
       |2.33| Aṭṭhadosasamākiṇṇaṃ            pajahiṃ paṇṇasālakaṃ
                   upāgamiṃ rukkhamūlaṃ                 guṇehi 1- dasahupāgataṃ.
       |2.34| Vāpitaṃ ropitaṃ dhaññaṃ             pajahiṃ niravasesato
                   anekaguṇasampannaṃ              pavattaphalamādayiṃ.
       |2.35| Tatthappadhānaṃ padahiṃ              nisajjaṭṭhānacaṅkame
                   abbhantaramhi sattāhe        abhiññābalapāpuṇiṃ.
       |2.36| Evaṃ me siddhipattassa           vasībhūtassa sāsane
                   dīpaṅkaro nāma jino             uppajji lokanāyako.
       |2.37| Uppajjante ca jāyante       bujjhante dhammadesane
                   caturo nimitte nāddasaṃ        jhānaratisamappito.
       |2.38| Paccantadesavisaye                nimantetvā tathāgataṃ
                   tassa āgamanaṃ maggaṃ             sodhenti tuṭṭhamānasā.
@Footnote: 1 Ma. Yu. guṇe.
       |2.39| Ahantena samayena                nikkhamitvā sakassamā
                   dhunanto vākacīrāni              gacchāmi ambare tadā.
       |2.40| Vedajātaṃ janaṃ disvā              tuṭṭhahaṭṭhaṃ pamoditaṃ
                   orohitvāna gaganā            manusse pucchi tāvade.
       |2.41| Tuṭṭhahaṭṭho pamudito             vedajāto mahājano
                   kassa sodhiyatī 1- maggo       añjasaṃ vaṭumāyanaṃ.
       |2.42| Te me puṭṭhā viyākaṃsu           buddho loke anuttaro
                   dīpaṅkaro nāma jino             uppajji lokanāyako
       |2.43| tassa sodhiyate 2- maggo       añjasaṃ vaṭumāyanaṃ.
                   Buddhoti mama 3- sutvāna      pīti uppajji tāvade
       |2.44| buddho buddhoti kathayanto      somanassaṃ pavedayiṃ.
                   Tattha ṭhatvā vicintesiṃ           tuṭṭho saṃviggamānaso
       |2.45| idha vījāni ropissaṃ                khaṇo ve mā upaccagā.
                   Yadi buddhassa sodhetha            ekokāsaṃ dadātha me
       |2.46| ahaṃpi sodhayissāmi               añjasaṃ vaṭumāyanaṃ.
                   Adaṃsu te mamokāse 4-         sodhetuṃ añjasaṃ tadā
       |2.47| buddho buddhoti cintento     maggaṃ sodhemahantadā.
                   Aniṭṭhite mamokāse            dīpaṅkaro mahāmuni
       |2.48| catūhi satasahassehi               chaḷabhiññehi tādihi
                   khīṇāsavehi vimalehi             paṭipajji añjasaṃ jino.
@Footnote: 1-2 Ma. Yu. sodhīyati. 3 Ma. vacanaṃ. 4 Ma. Yu. mamokāsaṃ.
       |2.49| Paccuggamanā vattanti          vajjanti bheriyo bahū
                   āmoditā naramarū                sādhukāraṃ pavattayuṃ.
       |2.50| Devā manusse passanti         manussā 1- passanti devatā
                   ubhopi te pañjalikā            anuyanti tathāgataṃ.
       |2.51| Devā dibbehi turiyehi          manussā mānusakehi 2- ca
                   ubhopi te vajjayantā           anuyanti tathāgataṃ.
       |2.52| Dibbaṃ mandāravaṃ pupphaṃ           padumaṃ pārichattakaṃ
                   disodisaṃ okiranti 3-           ākāse nabhagā 4- marū.
       |2.53| Dibbaṃ candanacuṇṇañca        varagandhañca kevalaṃ
                   disodisaṃ okiranti 3-           ākāse nabhagā 4- marū.
       |2.54| Campakaṃ salaḷaṃ nīpaṃ                 nāgapunnāgaketakaṃ
                   dīsodisaṃ okiranti 3-           bhūmitalagatā narā.
       |2.55| Kese muñcitvāhaṃ tattha         vākacīraṃ ca cammakaṃ
                   kalale pattharitvāna              avakujjo nipajjahaṃ.
       |2.56| Akkamitvāna maṃ buddho          saha sissehi gacchatu
                   mā naṃ kalalaṃ 5- akkamittha     hitāya me bhavissati.
       |2.57| Paṭhaviyaṃ nipannassa                evaṃ me āsi cetaso
                   icchamāno ahaṃ ajja            kilese jhāpaye mama.
       |2.58| Kiṃ me aññātavesena           dhammaṃ sacchikatenidha
                   sabbaññutaṃ pāpuṇitvā       mutto 6- moce sadevake.
@Footnote: 1 Ma. Yu. manussāpi ca devatā. 2 Ma. mānusehi ca. 3 Ma. Yu. ukkhipanti.
@4 Ma. ākāsanabhagatā. 5 Ma. Yu. kalale. 6 Ma. Yu. buddho hessaṃ ....
       |2.59| Kiṃ me ekena tiṇṇena          purisena thāmadassinā
                   sabbaññutaṃ pāpuṇitvā      santāressaṃ sadevake 1-.
       |2.60| Iminā me adhikārena            katena purisuttame
                   sabbaññutaṃ pāpuṇāmi 2-   tāremi janataṃ bahuṃ.
       |2.61| Saṃsārasotaṃ chinditvā            viddhaṃsetvā tayo bhave
                   dhammanāvaṃ samāruyha             santāressaṃ sadevake.
       |2.62| Dīpaṅkaro lokavidū                 āhutīnaṃ paṭiggaho
                   ussīsake maṃ ṭhatvāna             idaṃ vacanamabravi.
       |2.63| Passatha imaṃ tāpasaṃ                jaṭilaṃ uggatāpanaṃ
                   aparimeyye ito kappe        buddho loke bhavissati.
       |2.64| Ahu 3- kapilavhayā rammā     nikkhamitvā tathāgato
                   padhānaṃ padahitvāna              katvā dukkarakārikaṃ 4-.
       |2.65| Ajapālarukkhamūlasmiṃ              nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha         nerañjaramupehiti.
       |2.66| Nerañjarāya tīramhi              pāyāsaṃ adi 5- so jino
                   paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |2.67| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi             bujjhissati mahāyaso.
       |2.68| Imassa janikā mātā            māyā nāma bhavissati
                   pitā suddhodano nāma          ayaṃ hessati gotamo.
@Footnote: 1 Ma. sadevakaṃ. ito paraṃ īdisameva. 2 Ma. pāpuṇitvā. 3 Yu. atha.
@4 Yu. ... kāriyaṃ. 5 Ma. ada. Yu. ādā.
       |2.69| Kolito upatisso ca              aggā hessanti sāvakā
                   anāsavā vītarāgā 1-          santacittā samāhitā
                   ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
       |2.70| Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
                   anāsavā vītarāgā               santacittā samāhitā.
       |2.71| Bodhi tassa bhagavato               assatthoti pavuccati
                   citto ca hatthāḷavako           aggā hessantupaṭṭhakā.
       |2.72| Nandamātā ca uttarā          aggā hessantupaṭṭhikā
                   āyu 2- vassasataṃ tassa         gotamassa 3- yasassino.
       |2.73| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   amoditā naramarū                  buddhavījaṅkuro 4- ayaṃ.
       |2.74| Ukkuṭṭhisaddā vattanti        apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |2.75| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                   anāgatamhi addhāne           hessāma sammukhā imaṃ.
       |2.76| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ 5- gahetvāna   uttaranti mahānadiṃ.
       |2.77| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne           hessāma sammukhā imaṃ.
@Footnote: 1 Yu. vītamalā. ito paraṃ īdisameva. 2-3 Ma. Yu. idaṃ pādadvayaṃ natthi.
@4 Ma. buddhavījaṃ kira ayaṃ. 5 Ma. Yu. ... titthe.
       |2.78| Dīpaṅkaro lokavidū                 āhutīnaṃ paṭiggaho
                   mama kammaṃ pakittetvā          dakkhiṇapādamuddhari.
       |2.79| Ye tattha āsuṃ jinaputtā        sabbe padakkhiṇamakaṃsu maṃ
                   devā manussā asurā yakkhā 1- abhivādetvāna pakkamuṃ.
       |2.80| Dassanaṃ me atikkante           sasaṅghe lokanāyake
                   sayanā vuṭṭhahitvāna             pallaṅkaṃ ābhujiṃ tadā.
       |2.81| Sukhena sukhito homi                pāmojjena pamodito
                   pītiyā ca abhissanno           pallaṅkaṃ ābhujiṃ tadā.
       |2.82| Pallaṅkena nisīditvā            evaṃ cintesihaṃ tadā
                   vasībhūto ahaṃ jhāne              abhiññāpāramiṅgato 2-.
       |2.83| Sahassiyamhi lokamhi            isayo natthi me samā
                   asamo iddhidhammesu             alabhiṃ īdisaṃ sukhaṃ.
       |2.84| Pallaṅkābhujane mayhaṃ           dasasahassādhivāsino
                   mahānādaṃ pavattesuṃ             dhuvaṃ buddho bhavissasi.
       |2.85| Yā pubbe bodhisattānaṃ        pallaṅkavaramābhuje
                   nimittāni padissanti           tāni ajja padissare.
       |2.86| Sītaṃ byāpagataṃ 3- hoti         uṇhañca upasammati
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
       |2.87| Dasasahassī lokadhātu              nissaddā hoti nirākulā
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. abhiññāsu. 3 Ma. byapagataṃ.
       |2.88| Mahāvātā na vāyanti           na sandanti savantiyo
                   tāni ajja padissanti           dhuvaṃ buddho bhavissasi.
       |2.89| Thalajā jalajā 1- pupphā        sabbe pupphanti tāvade
                   tepajja pupphitā sabbe        dhuvaṃ buddho bhavissasi.
       |2.90| Latā vā yadivā rukkhā           phalaṃ dhārenti tāvade
                   tepajja phalitā sabbe           dhuvaṃ buddho bhavissasi.
       |2.91| Ākāsaṭṭhā ca bhummaṭṭhā      ratanā jotanti tāvade
                   tepajja ratanā jotanti          dhuvaṃ buddho bhavissasi.
       |2.92| Mānussikā ca dibbā ca        turiyā vajjanti tāvade
                   tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
       |2.93| Vicittapupphā gaganā             abhivassanti tāvade
                   tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
       |2.94| Mahāsamuddo ābhujati           dasasahassī pakampati
                   tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
       |2.95| Niraye dasasahassā                aggī nibbanti tāvade
                   tepajja nibbutā aggī         dhuvaṃ buddho bhavissasi.
       |2.96| Vimalo hoti suriyo                 sabbā dissanti tārakā
                   tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
       |2.97| Anovuṭṭhena udakaṃ                 mahiyā ubbhijji tāvade
                   taṃpajjubbhijjate mahiyā         dhuvaṃ buddho bhavissasi.
@Footnote: 1 Ma. Yu. dakajā.
       |2.98| Tārāgaṇā virocanti             nakkhattā gaganamaṇḍale
                   visākhā candimāyuttā         dhuvaṃ buddho bhavissasi.
       |2.99| Vilāsayā darīsayā                 nikkhamanti sakāsayā
                   tepajja āsayā chuddhā         dhuvaṃ buddho bhavissasi.
       |2.100| Na hoti arati sattānaṃ         santuṭṭhā honti tāvade
                     tepajja sabbe santuṭṭhā    dhuvaṃ buddho bhavissasi.
       |2.101| Rogā tanūpasammanti           jighacchā ca vinassati
                     tānipajja padissanti          dhuvaṃ buddho bhavissasi.
       |2.102| Rāgo tadā tanu hoti          doso moho vinassati
                     tepajja vigatā sabbe         dhuvaṃ buddho bhavissasi.
       |2.103| Bhayaṃ tadā na bhavati               ajjapetaṃ padissati
                     tena liṅgena jānāma          dhuvaṃ buddho bhavissasi.
       |2.104| Rajonuddhaṃsati uddhaṃ              ajjapetaṃ padissati
                     tena liṅgena jānāma          dhuvaṃ buddho bhavissasi.
       |2.105| Aniṭṭhagandho pakkamati        dibbagandho pavāyati
                     sopajja vāyati gandho         dhuvaṃ buddho bhavissasi.
       |2.106| Sabbe devā padissanti      ṭhapetvā ca arūpino
                     tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
       |2.107| Yāvatā nirayā nāma           sabbe dissanti tāvade
                     tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
       |2.108| Kuṭā 1- kavāṭā selā ca    na hontāvaraṇā tadā
                     ākāsabhūtā tepajja          dhuvaṃ buddho bhavissasi.
       |2.109| Cuti ca upapatti ca               khaṇe tasmiṃ na vijjati
                     tāni ajja padissanti         dhuvaṃ buddho bhavissasi.
       |2.110| 2- [ime nimittā dissanti   sambodhatthāya pāṇinaṃ]
                     daḷhaṃ paggayha viriyaṃ           mā nivatta abhikkama
                     mayaṃpetaṃ vijānāma              dhuvaṃ buddho bhavissasi.
       |2.111| Buddhassa vacanaṃ sutvā          dasasahassīna cūbhayaṃ
                     tuṭṭhahaṭṭho pamodito         evaṃ cintesihantadā.
       |2.112| Advejjhavacanā buddhā       amoghavacanā jinā
                     vitathaṃ natthi buddhānaṃ           dhuvaṃ buddho bhavāmihaṃ.
       |2.113| Yathā khittaṃ nabhe leṇḍaṃ 3-  dhuvaṃ patati bhūmiyaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.114| [vitathaṃ natthi buddhānaṃ          dhuvaṃ buddho bhavāmihaṃ]
                     yathāpi sabbasattānaṃ         maraṇaṃ dhuvasassataṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
                                                   [4]-
       |2.115| Yathā rattikkhaye patte        suriyuggamanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.116| Yathā nikkhantasayanassa        sīhassa nadanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
@Footnote: 1 Ma. Yu. kuḍḍā. 2 Ma. Yu. ime pāṭhā natthi. 3 Ma. Yu. leḍḍu.
@4 Ma. vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmihaṃ. ito paraṃ īdisameva.
       |2.117| Yathā āpannasattānaṃ        bhāramoropanaṃ dhuvaṃ
                     tatheva buddhaseṭṭhānaṃ          vacanaṃ dhuvasassataṃ.
       |2.118| Handa buddhakare dhamme        vicināmi itocito
                     uddhaṃ adho dasadisā            yāvatā dhammadhātuyā.
       |2.119| Vicinanto tadā dakkhiṃ         paṭhamaṃ dānapāramiṃ
                     pubbakehi mahesīhi            anuciṇṇaṃ mahāpathaṃ.
       |2.120| Imaṃ tvaṃ paṭhamaṃ tāva             daḷhaṃ katvā samādiya
                     dānapāramitaṃ gaccha             yadi bodhiṃ pattumicchasi.
       |2.121| Yathāpi kumbho sampuṇṇo   yassa kassaci adhokato
                     vamate udakaṃ nissesaṃ           na tattha parirakkhati.
       |2.122| Tatheva yācake disvā          hīnamukkaṭṭhamajjhime
                     dadāhi dānaṃ nissesaṃ          kumbho viya adhokato.
       |2.123| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.124| Vicinanto tadā dakkhiṃ          dutiyaṃ sīlapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.125| Imaṃ tvaṃ dutiyaṃ tāva             daḷhaṃ katvā samādiya
                     sīlapāramitaṃ gaccha               yadi bodhiṃ pattumicchasi.
       |2.126| Yathāpi cāmarī 1- vālaṃ        kismiñci paṭilaggitaṃ
                     upeti maraṇaṃ tattha              na vikopeti vāladhiṃ.
@Footnote: 1 Ma. Yu. camarī. ito paraṃ īdisameva.
       |2.127| Tatheva catūsu bhūmīsu               sīlāni paripūraya
                     parirakkha sabbadā sīlaṃ         cāmarī viya vāladhiṃ.
       |2.128| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.129| Vicinanto tadā dakkhiṃ          tatiyaṃ nekkhammapāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.130| Imaṃ tvaṃ tatiyaṃ tāva             daḷhaṃ katvā samādiya
                     nekkhammapāramitaṃ gaccha       yadi bodhiṃ pattumicchasi.
       |2.131| Yathā aṭṭaghare 1- puriso    ciraṃ vuṭṭho dukkhaddito
                     na tattha rāgaṃ abhijaneti       muttiṃyeva gavesati.
       |2.132| Tatheva tvaṃ sabbabhave           passa aṭṭaghare 2- viya
                     nekkhammābhimukho hohi        bhavato parimuttiyā.
       |2.133| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi          ye dhammā bodhipācanā.
       |2.134| Vicinanto tadā dakkhiṃ          catutthaṃ paññāpāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.135| Imaṃ tvaṃ catutthaṃ tāva           daḷhaṃ katvā samādiya
                     paññāpāramitaṃ gaccha         yadi bodhiṃ pattumicchasi.
       |2.136| Yathāpi bhikkhu bhikkhanto       hīnamukkaṭṭhamajjhime
                     kulāni na vivajjanto           evaṃ labhati yāpanaṃ.
@Footnote: 1-2 Ma. Yu. andghare.
       |2.137| Tatheva tvaṃ sabbakālaṃ          paripucchanto budhaṃ janaṃ
                     paññāpāramitaṃ gantvā     sambodhiṃ pāpuṇissasi.
       |2.138| Nahete ettakāyeva           buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.139| Vicinanto tadā dakkhiṃ          pañcamaṃ viriyapāramiṃ
                     pubbakehi mahesīhi             āsevitaṃ nisevitaṃ.
       |2.140| Imaṃ tvaṃ pañcamaṃ tāva          daḷhaṃ katvā samādiya
                     viriyapāramitaṃ gaccha              yadi bodhiṃ pattumicchasi.
       |2.141| Yathāpi sīho migarājā         nisajjaṭṭhānacaṅkame
                     alīnaviriyo hoti                paggahitamano sadā.
       |2.142| Tatheva tvaṃ sabbabhave           paggayha viriyaṃ daḷhaṃ
                     viriyapāramitaṃ gantvā          sambodhiṃ pāpuṇissasi.
       |2.143| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.144| Vicinanto tadā dakkhiṃ          chaṭṭhamaṃ khantipāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.145| Imaṃ tvaṃ chaṭṭhamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha advejjhamanaso         sambodhiṃ pāpuṇissasi.
       |2.146| Yathāpi paṭhavī nāma              suciṃpi asuciṃpi ca
                     sabbaṃ sahati nikkhepaṃ           na karoti paṭighaddayaṃ.
       |2.147| Tatheva tvaṃpi sabbesaṃ           sammānāvamānakkhamo
                     khantipāramitaṃ gantvā         sambodhiṃ pāpuṇissasi.
       |2.148| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi          ye dhammā bodhipācanā.
       |2.149| Vicinanto tadā dakkhiṃ          sattamaṃ saccapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.150| Imaṃ tvaṃ sattamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha advejjhavacano         sambodhiṃ pāpuṇissasi.
       |2.151| Yathāpi osadhi nāma            tulābhūtā sadevake
                     samaye utuvasse vā            na vokkamati vīthito.
       |2.152| Tatheva tvaṃpi saccesu            mā vokkamasi vīthito
                     saccapāramitaṃ gantvā         sambodhiṃ pāpuṇissasi.
       |2.153| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.154| Vicinanto tadā dakkhiṃ          aṭṭhamaṃ adhiṭṭhānapāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.155| Imaṃ tvaṃ aṭṭhamaṃ tāva           daḷhaṃ katvā samādiya
                     tattha tvaṃ niccalo hutvā     sambodhiṃ pāpuṇissasi
       |2.156| yathāpi pabbato selo        acalo supatiṭṭhito
                     na kampati bhūsavātehi          sakaṭṭhāneva tiṭṭhati.
       |2.157| Tatheva tvaṃ adhiṭṭhāne          sabbadā acalo bhava
                     adhiṭṭhānapāramitaṃ 1- gantvā  sambodhiṃ pāpuṇissasi.
       |2.158| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.159| Vicinanto tadā dakkhiṃ          navamaṃ mettāpāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.160| Imaṃ tvaṃ navamaṃ tāva             daḷhaṃ katvā samādiya
                     mettāya asamo hohi         yadi bodhiṃ pattumicchasi.
       |2.161| Yathāpi udakaṃ nāma             kalyāṇe pāpake jane
                     samaṃ pharati sītena                pavāheti rajomalaṃ.
       |2.162| Tatheva tvaṃ hitāhite            samaṃ mettāya bhāvaya
                     mettāpāramitaṃ gantvā      sambodhiṃ pāpuṇissasi.
       |2.163| Na hete ettakāyeva         buddhadhammā bhavissare
                     aññepi vicinissāmi         ye dhammā bodhipācanā.
       |2.164| Vicinanto tadā dakkhiṃ          dasamaṃ upekkhāpāramiṃ
                     pubbakehi mahesīhi            āsevitaṃ nisevitaṃ.
       |2.165| Imaṃ tvaṃ dasamaṃ tāva            daḷhaṃ katvā samādiya
                     tulābhūto daḷho hutvā      sambodhiṃ pāpuṇissasi.
       |2.166| Yathāpi paṭhavī nāma              nikkhittaṃ asuciṃ suciṃ
                     upekkhati ubhopete            kodhānunaya vajjitā.
@Footnote: 1 Yu. ...pāramiṃ. ito paraṃ īdisameva.
       |2.167| Tatheva tvaṃ sukhadukkhe            tulābhūto sadā bhava
                     upekkhāpāramitaṃ gantvā    sambodhiṃ pāpuṇissasi.
       |2.168| Ettakāyeva te loke         ye dhammā bodhipācanā
                     taduddhaṃ natthi aññatra       daḷhaṃ tattha patiṭṭhahi.
       |2.169| Ime dhamme sammasato         sabhāvasarasalakkhaṇe
                     dhammatejena vasudhā             dasasahassī pakampatha.
       |2.170| Calati ravati paṭhavī                 ucchuyantaṃva pīḷitaṃ
                     telayantaṃ yathā cakkaṃ          evaṃ kampati medanī.
       |2.171| Yāvatā parisā āsi           buddhassa parivesane
                     pavedhamānā sā tattha         mucchitā seti bhūmiyaṃ.
       |2.172| Ghaṭānekasahassāni            kumbhīnañca satā bahū
                     sañcuṇṇamathitā tattha       aññamaññaṃ paghaṭṭitā.
       |2.173| Ubbhiggā tasitā bhītā       bhantā byathitamānasā 1-
                     mahājanā samāgamma          dīpaṅkaramupāgamuṃ.
       |2.174| Kiṃ bhavissati lokassa            kalyāṇaṃ atha pāpakaṃ
                     sabbo upadduto loko      taṃ vinodehi cakkhumā.
       |2.175| Tesaṃ tadā saññāpesi       dīpaṅkaro mahāmuni
                     visaṭṭhā hotha mā bhātha       imasmiṃ paṭhavikampane.
       |2.176| Yamahaṃ ajja byākāsiṃ         buddho loke bhavissati
                     eso sammasatī dhammaṃ          pubbakaṃ jinasevitaṃ.
@Footnote: 1 Ma. byāthita.... Yu. byādhita....
       |2.177| Tassa sammasato dhammaṃ         buddhabhūmimasesato
                     tenāyaṃ kampatī 1- paṭhavī     dasasahassī sadevake.
       |2.178| Buddhassa vacanaṃ sutvā          mano nibbāti tāvade
                     sabbe maṃ upasaṅkamma         punapi abhivandisuṃ.
       |2.179| Samādayitvā buddhaguṇaṃ       daḷhaṃ katvāna mānasaṃ
                     dīpaṅkaraṃ namassitvā           āsanā vuṭṭhahiṃ tadā.
       |2.180| Dibbaṃ mānussikaṃ pupphaṃ       devā mānusakā ubho
                     samokiranti pupphehi           vuṭṭhahantassa āsanā.
       |2.181| Vedayanti ca te sotthiṃ         devā mānusakā ubho
                     mahantaṃ patthitaṃ tuyhaṃ          taṃ labhassu yathicchitaṃ.
       |2.182| Sabbītiyo vivajjantu           soko 2- rogo vivajjatu 3-
                     mā te bhavatvantarāyo        phussa khippaṃ bodhimuttamaṃ.
       |2.183| Yathā samaye sampatte         pupphanti pupphino dumā
                     tatheva tvaṃ mahāvīra              buddhañāṇena pupphasi.
       |2.184| Yathā ye keci sambuddhā      pūrayuṃ dasapāramiṃ
                     tatheva tvaṃ mahāvīra              pūraya dasapāramiṃ.
       |2.185| Yathā ye keci sambuddhā      bodhimaṇḍamhi bujjhare
                     tatheva tvaṃ mahāvīra              bujjhassu jinabodhiyaṃ.
       |2.186| Yathā ye keci sambuddhā      dhammacakkaṃ pavattayuṃ
                     tatheva tvaṃ mahāvīra              dhammacakkaṃ pavattaya.
@Footnote: 1 Ma. Yu. kampitā. 2 Yu. sabbarogo. 3 Ma. vinassatu.
       |2.187| Puṇṇamāyaṃ yathā cando      paripuṇṇo 1- virocati
                     tatheva tvaṃ puṇṇamano         viroca dasasahassiyaṃ.
       |2.188| Rāhumutto yathā suriyo        tāpena atirocati
                     tatheva lokā muñcitvā       viroca siriyā tuvaṃ.
       |2.189| Yathā yā kāci nadiyo          osaranti mahodadhiṃ
                     evaṃ sadevakā lokā            osaranti tavantike.
       |2.190| Tehi thutippasattho so         dasadhamme samādiya
                     te dhamme paripūrento          pavanaṃ pāvisī tadā.
                                       Sumedhakathā niṭṭhitā.
       |2.191| Tadā te bhojayitvāna         sasaṅghaṃ lokanāyakaṃ
                     upagañchuṃ saraṇaṃ tassa         dīpaṅkarassa satthuno.
       |2.192| Saraṇāgamane kañci            nivesesi tathāgato
                     kañci pañcasu sīlesu          sīle dasavidhe paraṃ.
       |2.193| Kassaci deti sāmaññaṃ        caturo phalamuttame
                     kassaci asame dhamme           deti so paṭisambhidā.
       |2.194| Kassaci varasamāpattiyo       aṭṭha deti narāsabho
                     tisso kassaci vijjāyo       chaḷabhiññā pavecchati.
       |2.195| Tena yogena janakāyaṃ          ovadati mahāmuni
                     tena vitthārikaṃ āsi            lokanāthassa sāsanaṃ.
@Footnote: 1 Ma. Yu. parisuddho.
       |2.196| Mahāhanūsabhakkhandho           dīpaṅkarasanāmako
                     bahū jane tārayati               parimoceti duggatiṃ.
       |2.197| Bodhaneyyajanaṃ disvā          satasahassepi yojane
                     khaṇena upagantvāna          bodheti taṃ mahāmuni.
       |2.198| Paṭhamābhisamaye buddho         koṭisatamabodhayi
                     dutiyābhisamaye nātho          navutikoṭimabodhayi.
       |2.199| Yadā ca devabhavanamhi          buddho dhammamadesayi
                     navuti koṭi sahassānaṃ          tatiyābhisamayo ahu.
       |2.200| Sannipātā tayo āsuṃ        dīpaṅkarassa satthuno
                     koṭi satasahassānaṃ            paṭhamo āsi samāgamo.
       |2.201| Puna nāradakūṭamhi              pavivekagate jine
                     khīṇāsavā vītamalā             samiṃsu satakoṭiyo.
       |2.202| Yamhi kāle mahāvīro          sudassanasiluccaye
                     navutikoṭisahassehi            pavāresi mahāmuni.
       |2.203| Ahaṃ tena samayena               jaṭilo uggatāpano
                     antalikkhamhi caraṇo          pañcābhiññāsu pāragū.
       |2.204| Dasa vīsa sahassānaṃ             dhammābhisamayo ahu
                     ekadvinnaṃ abhisamayo         gaṇanāto asaṅkhiyo.
       |2.205| Vitthārikaṃ bahujaññaṃ           iddhaṃ phītaṃ ahū tadā
                     dīpaṅkarassa bhagavato            sāsanaṃ suvisodhitaṃ.
       |2.206| Cattāri satasahassāni         chaḷabhiññā mahiddhikā
                     dīpaṅkaraṃ lokaviduṃ                parivārenti sabbadā.
       |2.207| Ye keci tena samayena          jahanti mānusambhavaṃ
                     appattamānasā sekkhā     garahitā bhavanti te.
       |2.208| Supupphitaṃ pāvacanaṃ              arahantehi tādihi
                     khīṇāsavehi vimalehi            upasobhati sabbadā.
       |2.209| Nagaraṃ rammavatī nāma            sudevo 1- nāma khattiyo
                     sumedhā nāma janikā           dīpaṅkarassa satthuno.
       |2.210| Dasavassasahassāni             agāraṃ ajjhāvasī 2- jino
                     haṃsā koñcā māyurākkhya 3- tayo pāsādamuttamā.
       |2.211| Tīṇi satasahassāni              nāriyo samalaṅkatā
                     padumā nāma sā nārī         usabhakkhandho nāma atrajo.
       |2.212| Nimitte caturo disvā          hatthiyānena nikkhami
                     anūnadasamāsāni               padhānaṃ padahī jino.
       |2.213| Padhānacāraṃ caritvāna          abujjhi mānasā muni
                     brahmunā yācito santo    dīpaṅkaro mahāmuni.
       |2.214| Vattacakko 4- mahāvīro      nandārāme 5- vasī jino
                     nisinno sirisamūlamhi          akāsi titthiyamaddanaṃ.
       |2.215| Sumaṅgalo ca tisso ca          ahesuṃ aggasāvakā
                     sāgato nāmupaṭṭhāko        dīpaṅkarassa satthuno.
@Footnote: 1 Yu. sumedho nāma. 2 Ma. Yu. ajjhā so vasi. 3 Ma. Yu. mayūrā ca.
@4 Ma. Yu. vatti cakkaṃ. ito paraṃ īdisameva. 5 Ma. Yu. sirīghare.
       |2.216| Nandā ceva sunandā ca       ahesuṃ aggasāvikā
                     bodhi tassa bhagavato            pipphalīti pavuccati.
       |2.217| Tapussa bhallikā nāma         ahesuṃ aggupaṭṭhakā
                     sirimā soṇā upaṭṭhikā     dīpaṅkarassa satthuno.
       |2.218| Asītihatthamubbedho            dīpaṅkaro mahāmuni
                     sobhati dīparukkhova              sālarājāva phullito.
       |2.219| Pabhā niddhāvatī tassa          samantā dasayojane
                     satasahassavassāni             āyu tassa mahesino.
       |2.220| Tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ
                     jotayitvāna saddhammaṃ         santāretvā mahājanaṃ.
       |2.221| Jalitvā aggikkhandhova        nibbuto so sasāvako
                     sā ca iddhi so ca yaso        tāni ca pādesu cakkaratanāni.
       |2.222| Sabbaṃ samantarahitaṃ             nanu rittā sabbasaṅkhārāti
                     dīpaṅkaro jino satthā          nandārāmamhi nibbuto.
                     Tattheva tassa jinathūpo         chattiṃsubbedhayojano.
       |2.223| Pattacīvaraṃ 1- parikkhāraṃ       paribhogañca satthuno
                     bodhimūle tadā thūpo            tiyojanasamuggato.
                                      Dīpaṅkarabuddhavaṃso paṭhamo.
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.
                                   Dutiyo koṇḍaññabuddhavaṃso
     [3] |3.1| Dīpaṅkarassa aparena              koṇḍañño nāma nāyako
                anantatejāmitayaso               appameyyo durāsado.
       |3.2| Caraṇūpamo so khamanena              sīlena sāgarūpamo
                samādhinā merūpamo                 ñāṇena gaganūpamo.
       |3.3| Indriyabalabojjhaṅga-             maggasaccappakāsanaṃ
                pakāsesi sadā buddho              hitāya sabbapāṇinaṃ.
       |3.4| Dhammacakkaṃ pavattente             koṇḍaññe lokanāyake
                koṭisatasahassānaṃ                   paṭhamābhisamayo ahu.
       |3.5| Tato paraṃpi desente                naramarūnaṃ samāgame
                navutikoṭisahassānaṃ                dutiyābhisamayo ahu.
       |3.6| Titthiye abhimaddanto              yadā dhammamadesayi
                asīti koṭisahassānaṃ               tatiyābhisamayo ahu.
       |3.7| Sannipātā tayo āsuṃ             koṇḍaññassa mahesino
                khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |3.8| Koṭisatasahassānaṃ                   paṭhamo āsi samāgamo
                dutiyo koṭisahassānaṃ              tatiyo navuti koṭinaṃ.
       |3.9| Ahaṃ tena samayena                    vijitāvī nāma khattiyo
                samuddaantamantena                issariyaṃ vattayāmihaṃ.
       |3.10| Koṭisatasahassānaṃ                vimalānaṃ mahesinaṃ
                   sahalokagganāthena              paramannena tappayiṃ.
       |3.11| Sopi maṃ buddho byākāsi       koṇḍañño lokanāyako
                   aparimeyye ito kappe        buddho loke bhavissati.
       |3.12| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                   padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |3.13| Ajapāla rukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha         nerañjaramupehiti.
       |3.14| Nerañjarāya tīramhi              pāyāsaṃ adi so jino
                   paṭiyatta varamaggena             bodhimūlamhi ehiti.
       |3.15| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ 1-
                   assattha rukkhamūlamhi 2-       bujjhissati mahāyaso.
       |3.16| Imassa janikā mātā            māyā nāma bhavissati
                   pitā suddhodano nāma          ayaṃ hessati gotamo.
       |3.17| Kolito upatisso ca              aggā hessanti sāvakā
                   anāsavā vītarāgā              santacittā samāhitā
                   ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
       |3.18| Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
@Footnote: 1 Ma. bodhimaṇḍaṃ anuttaranti ime pāṭhā natthi. 2 Ma. Yu. assatthamūle sambuddho.
      |3.19| Bodhi tassa bhagavato                 assatthoti pavuccati
                  citto ca hatthāḷavako             aggā hessantupaṭṭhakā.
       |3.20| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa               gotamassa yasassino.
       |3.21| Idaṃ sutvāna vacanaṃ                  asamassa mahesino
                   āmoditā nara marū                buddhavījaṅkuro ayaṃ.
       |3.22| Ukkuṭṭhi saddā vattanti        apphoṭenti hasanti ca
                   katañjalī namassanti              dasasahassī sadevakā 1-.
       |3.23| Yadi massa lokanāthassa           virajjhissāma sāsanaṃ
                   anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |3.24| Yathā manussā nadiṃ tarantā      paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ 2- gahetvāna   uttaranti mahānadiṃ.
       |3.25| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |3.26| Tassāhaṃ vacanaṃ sutvā              bhiyyo cittaṃ pasādayiṃ
                   tameva atthaṃ sādhento            mahārajjaṃ jine adaṃ
       |3.27| mahārajjaṃ daditvāna               pabbajiṃ tassa santike.
                   Suttantaṃ vinayañcāpi             navaṅga satthusāsanaṃ
       |3.28| sabbaṃ pariyāpuṇitvāna           sobhayiṃ jinasāsanaṃ.
@Footnote: 1 Ma. sadevatā. 2 Ma. Yu. ...titthe.
       |3.29| Tatthappamatto viharanto         nisajjaṭṭhānacaṅkame
                   abhiññāpāramiṃ gantvā        brahmalokamagañchihaṃ.
       |3.30| Nagaraṃ rammavatī nāma                sunando nāma khattiyo
                   sujātā nāma janikā              koṇḍaññassa mahesino.
       |3.31| Dasavassasahassāni                 agāramajjhe ca so vasi
                   ruci suruci subho ca                    tayo pāsādamuttamā.
       |3.32| Tīṇi satasahassāni                 nāriyo samalaṅkatā
                   rucidevī nāma sā nārī            jīvitaseno 1- nāma atrajo.
       |3.33| Nimitte caturo disvā              ratha yānena nikkhami
                   anūna dasamāsāni                 padhānaṃ padahī jino.
       |3.34| Brahmunā yācito santo        koṇḍañño dipaduttamo
                   vattacakko mahāvīro              devānañca 2- mahāvane.
       |3.35| Bhaddo ceva subhaddo ca            ahesuṃ aggasāvakā
                   anuruddho nāmupaṭṭhāko         koṇḍaññassa mahesino.
       |3.36| Tissā ca upatissā ca            ahesuṃ aggasāvikā
                   sālakalyāṇiko 3- bodhi       koṇḍaññassa mahesino.
       |3.37| Soṇo ca upasoṇo ca             ahesuṃ aggupaṭṭhakā
                   nandā ceva sirimā ca             ahesuṃ aggupaṭṭhikā.
       |3.38| So aṭṭhāsīti hatthāni            accuggato mahāmuni
                   sobhati uḷurājāva                  suriyo majjhantike yathā.
@Footnote: 1 Ma. Yu. vijitaseno. 2 Ma. Yu. devānaṃ nagaruttame. 3 Yu. sālakalyāṇikā.
       |3.39| Vassasatasahassāni                 āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |3.40| Khīṇāsavehi vimalehi                vicittā āsi medanī
                   yathā gaganaṃ uḷubhi                  evaṃ so upasobhatha.
       |3.41| Tepi nāgā appameyyā        asaṅkhobbhā 1- durāsadā
                   vijjupātaṃva dassetvā           nibbutā te mahāyasā.
       |3.42| Sā ca atuliyā jinassa iddhi    ñāṇaparibhāvito samādhi
                   sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |3.43| Koṇḍañño siridharo 2- buddho  nandārāmamhi nibbuto
                   tattheva cetiyo 3- tassa        sattayojanamussitoti.
                                   Koṇḍaññabuddhavaṃso dutiyo.
                                        Tatiyo maṅgalabuddhavaṃso
     [4] |4.1| Koṇḍaññassa aparena       maṅgalo nāma nāyako
                tamaṃ loke nihantvāna            dhammokkamabhidhārayi.
       |4.2| Atulāsi 4- pabhā tassa          jinehaññehi uttari 5-
                candasuriyappabhaṃ hantvā         dasasahassī virocati.
       |4.3| Sopi buddho pakāsesi             caturo saccavaruttame
                te te saccarasaṃ pitvā             vinodenti mahātamaṃ.
@Footnote: 1 Ma. Yu. asaṅkhobhā. 2 Ma. Yu. pavaro. 3 Ma. Yu. citto. 4 Yu. atulāpi.
@5 Ma. Yu. uttariṃ.
       |4.4| Patvāna bodhimatulaṃ                paṭhame dhammadesane
                koṭisatasahassānaṃ                 paṭhamābhisamayo 1- ahu.
       |4.5| Surindadevabhavane                   buddho 2- dhammamadesayi
                tadā koṭisatasahassānaṃ 3-     dutiyābhisamayo ahu.
       |4.6| Yadā sunando cakkavatti         sambuddhamupasaṅkami
                tadā āhani sambuddho          dhammabheriṃ varuttamaṃ.
       |4.7| Sunandassānucarā ca 4-          tadāsuṃ navutikoṭiyo
                sabbe 5- te niravasesā         ahesuṃ ehibhikkhukā.
       |4.8| Sannipātā tayo āsuṃ            maṅgalassa mahesino
                koṭisatasahassānaṃ                 paṭhamo āsi samāgamo.
       |4.9| Koṭisatasahassānaṃ 6-            dutiyo āsi samāgamo
                tatiye navutikoṭīnaṃ                 tatiyo āsi samāgamo.
       |4.10| Khīṇāsavānaṃ vimalānaṃ           tadā āsi samāgamo
                   ahaṃ tena samayena               suruci nāma brāhmaṇo.
       |4.11| Ajjhāyiko mantadharo          tiṇṇaṃ vedāna pāragū
                   tamahaṃ upasaṅkamiṃ                saraṇaṃ gantvāna satthuno.
       |4.12| Sambuddhappamukhaṃ saṅghaṃ          gandhamālena pūjayiṃ
                   pūjetvā gandhamālena         gavapānena tappayiṃ.
                   Sopi maṃ buddho byākāsi     maṅgalo dipaduttamo
       |4.13| aparimeyye ito kappe       ayaṃ buddho bhavissati.
@Footnote: 1 Ma. dhammābhisamayo. 2 Yu. yadā buddho pakāsayi. 3 Ma. Yu. koṭisahassānaṃ.
@4 Ma. Yu. janatā. 5 Ma. Yu. sabbepi. 6 Ma. dutiyo koṭisatasahassānaṃ. Yu. dutiyo
@koṭisahassānaṃ tatiyo navutikoṭīnaṃ.
       |4.14| Ahu 1- kapilavhayā rammā    nikkhamitvā tathāgato
                   padhānaṃ padahitvāna            katvā dukkarakārikaṃ 2-.
       |4.15| Ajapāla rukkhamūlasmiṃ 3-       nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |4.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena           bodhimūlamhi ehiti.
       |4.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi           bujjhissati mahāyaso.
       |4.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma        ayaṃ hessati gotamo.
       |4.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissati maṃ jinaṃ.
       |4.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā             santacittā samāhitā.
       |4.21| Bodhi tassa bhagavato             assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā 4-.
       |4.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa            gotamassa yasassino.
@Footnote: 1 Ma. ahu .pe. tathāgatoti ime pāṭhā natthi. ito paraṃ īdisameva. 2 Yu. sabbattha
@dukkarakāriyaṃ. 3 Yu. ajapālarukkhamūlasmiṃ - yadi muñcāmimaṃ jinanti ime pāṭhā
@natthi. ito paraṃ īdisameva. 4 Po. hessantu hasanti ca.
       |4.23| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                   āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |4.24| Ukkuṭṭhi saddā vattanti      apphoṭenti hasanti ca
                   katañjalī namassanti           dasasahassī sadevakā.
       |4.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                   anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |4.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ gahetvāna      uttaranti mahānadiṃ.
       |4.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ.
                   Anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |4.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                   uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |4.29| Tadā pītiṃ nubrūhanto          sambodhivarapattiyā
                   buddhe datvāna maṃ gehaṃ        pabbajiṃ tassa santike.
       |4.30| Suttantaṃ vinayañcāpi          navaṅga satthusāsanaṃ
                   sabbaṃ pariyāpuṇitvāna       sobhayiṃ jinasāsanaṃ.
       |4.31| Tatthappamatto viharanto      brahmaṃ bhāvetvā bhāvanaṃ
                   abhiññāsu pāramiṃ gantvā  brahmalokamagañchihaṃ.
       |4.32| Nagaraṃ uttaraṃ nāma               uttaro nāma khattiyo
                   uttarā nāma janikā           maṅgalassa mahesino.
       |4.33| Nava vassasahassāni             agāraṃ ajjhāvasi 1- so
                   yasavā sucimā sirimā           tayo pāsādamuttamā.
       |4.34| Samatiṃsasahassāni                nāriyo samalaṅkatā
                   yasavatī nāma nārī               sīvalo nāma atrajo.
       |4.35| Nimitte caturo disvā          assayānena nikkhami
                   anūnaaṭṭhamāsāni 2-         padhānaṃ padahī jino.
       |4.36| Brahmunā yācito santo     maṅgalo lokanāyako
                   vattacakko mahāvīro           caresi 3- dipaduttamo.
       |4.37| Sudevo dhammaseno ca            ahesuṃ aggasāvakā
                   pālito nāmupaṭṭhāko        maṅgalassa mahesino.
       |4.38| Sīvalā ca asokā ca             ahesuṃ aggasāvikā
                   bodhi tassa bhagavato              nāgarukkhoti vuccati.
       |4.39| Nando ceva visākho ca           ahesuṃ aggupaṭṭhakā
                   anuḷā ceva sumanā 4- ca     ahesuṃ aggupaṭṭhikā.
       |4.40| Aṭṭhāsītiratanāni               accuggato mahāmuni
                   tato niddhāvatī raṃsi              anekasatasahassiyo.
       |4.41| Navuti vassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |4.42| Yathāpi sāgare ummi            na sakkā te 5- gaṇetuye
                   tatheva sāvakā tassa            na sakkā te gaṇetuye.
@Footnote: 1 Ma. Yu. ajjhā so vasi. ito paraṃ īdisameva. 2 Yu. anūnakaṃ aṭṭhamāsaṃ.
@3 Ma. Yu. vane sirivaruttame. 4 Ma. Yu. sutanā. 5 Ma. Yu. tā.
       |4.43| Yāva aṭṭhāsi sambuddho       maṅgalo lokanāyako
                   na tassa sāsane atthi          sakilesamaraṇaṃ 1- tadā.
       |4.44| Dhammokkaṃ dhārayitvāna         santāretvā mahājanaṃ
                   jalitvā dhumaketūva               nibbuto so mahāyaso.
       |4.45| Saṅkhārānaṃ sabhāvattaṃ           dassayitvā sadevake
                   jalitvā aggikkhandhova         suriyo atthaṅgato yathā.
       |4.46| Uyyāne vessare 2- nāma   buddho nibbāyi maṅgalo
                   tatthevassa jinathūpo             tiṃsayojanamuggatoti.
                                    Maṅgalabuddhavaṃso tatiyo.
                                   Catuttho sumanabuddhavaṃso
     [5] |5.1| Maṅgalassa aparena               sumano nāma nāyako
                sabbadhammehi asamo              sabbasattānamuttamo.
       |5.2| Tadā 3- amatabheriyo             āhani mekhale pure
                dhammasaṅkhasamāyuttaṃ                navaṅgajinasāsanaṃ.
       |5.3| Vijinitvā 4- kilese so          patto sambodhimuttamaṃ
                māpesi nagaraṃ satthā               saddhammapuravaruttamaṃ.
       |5.4| Nirantaraṃ akuṭilaṃ                     ujuṃ vipulavitthataṃ
                māpesi so mahāvīthiṃ               satipaṭṭhānavaruttamaṃ.
@Footnote: 1 Yu. saṃkilesamaraṇaṃ. 2 Ma. vassare. Yu. vessaro. 3 Ma. tadā amatabheriṃ
@so. Yu. sopi tadā amatabheriṃ. 4 Ma. nijjinitvā. Yu. jinitvāna.
       |5.5| Phale cattāri sāmaññe          catasso paṭisambhidā
                chaḷabhiññāṭṭhasamāpattī        pasāresi tattha vīthiyaṃ.
       |5.6| Ye appamattā akhilā            hiriviriyehupāgatā
                te te ime guṇavare                ādiyanti yathā sukhaṃ.
       |5.7| Evametena yogena                 uddharanto mahājanaṃ
                bodhesi paṭhamaṃ satthā               koṭisatasahassiyo.
       |5.8| Yamhi kāle mahāvīro              ovadi titthiye gaṇe
                koṭisatasahassāni 1-             dutiye dhammadesane.
       |5.9| Yadā devā manussā ca            samaggā ekamānasā
                nirodhapañhaṃ pucchiṃsu                saṃsayañcāpi mānasaṃ.
       |5.10| Tadāpi dhammadesane             nirodhaparidīpane
                   navutikoṭisahassānaṃ             tatiyābhisamayo ahu.
       |5.11| Sannipātā tayo āsuṃ          sumanassa mahesino
                   khīṇāsavānaṃ vimalānaṃ           santicittāna tādinaṃ.
       |5.12| Vassaṃ vuṭṭhassa bhagavato          abhisaṅghuṭṭhe pavāraṇe
                   koṭisatasahassehi               pavāresi tathāgato.
       |5.13| Tato paraṃ sannipāte             vimale kañcanapabbate
                   navutikoṭisahassānaṃ            dutiyo āsi samāgamo.
       |5.14| Yadā sakko devarājā          buddhadassanamupāgami
                   asītikoṭisahassānaṃ            tatiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. koṭisahassābhismiṃsu.
       |5.15| Ahaṃ tena samayena                nāgarājā mahiddhiko
                   atulo nāma nāmena           uppannakusalasañcayo 1-.
       |5.16| Tadāhaṃ nāgabhavanā              nikkhamitvā sañātibhi
                   nāgānaṃ dibbaturiyehi          sasaṅghaṃ jinamupaṭṭhahiṃ.
       |5.17| Koṭisatasahassāni 2-          annapānena tappayiṃ
                   paccekadussayugaṃ datvā        saraṇaṃ tamupāgamiṃ.
       |5.18| Sopi maṃ buddho byākāsi      sumano lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |5.19| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |5.20| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |5.21| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |5.22| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |5.23| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |5.24| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Ma. ussannakusalañcayo. Yu. ussannakusalapaccayo. 2 Ma. Yu. koṭisatasahassānaṃ.
       |5.25| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā             santacittā samāhitā.
       |5.26| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |5.27| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |5.28| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |5.29| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |5.30| Yadimassa lokanāthassa          virajjissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |5.31| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |5.32| Evameva mayaṃ sabbe              yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |5.33| Tassāpi vacanaṃ sutvā            bhiyyo cittaṃ pasādayiṃ
                   uttariṃ vattamadhiṭṭhāsiṃ          dasapāramipūriyā.
       |5.34| Mekhalaṃ nāma nagaraṃ                 sudatto nāma khattiyo
                   sirimā nāma janikā              sumanassa mahesino.
       |5.35| Navavassasahassāni               agāraṃ ajjhāvasi so
                   cando sucando vaṭaṃso [1]-  tayo pāsādamuttamā.
       |5.36| Tesaṭṭhisatasahassāni           nāriyo samalaṅkatā
                   vaṭaṃsakī 2- nāma nārī          anupamo nāma atrajo.
       |5.37| Nimitte caturo disvā           hatthiyānena nikkhami
                   anūnadasamāsāni                padhānaṃ padahī jino.
       |5.38| Brahmunā yācito santo     sumano lokanāyako
                   vattacakko mahāvīro            mekhale puravaruttame.
       |5.39| Saraṇo bhāvitatto ca            ahesuṃ aggasāvakā
                   udeno nāmupaṭṭhāko         sumanassa mahesino.
       |5.40| Soṇā ca upasoṇā ca          ahesuṃ aggasāvikā
                   sopi buddho asamasamo 3-    nāgamūle abujjhatha.
       |5.41| Varuṇo ceva saraṇo ca            ahesuṃ aggupaṭṭhakā
                   cālā ca upacālā ca           ahesuṃ aggupaṭṭhikā.
       |5.42| Uccattanena 4- so buddho    navutihatthamuggato 5-
                   kañcanagghikasaṅkāso          dasasahassī virocati.
       |5.43| Navutivassasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
                   Tāraṇīye tārayitvā            bodhaneyye 6- abodhayi
                   parinibbāyi sambuddho         uḷurājāva atthami.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. vaṭaṃsikā. 3 Ma. Yu. amitayaso. 4 Yu. uccatarena.
@ito paraṃ īdisameva. 5 Yu. ...samuggato. 6 Ma. Yu. bodhanīye.
       |5.44| Te ca khīṇāsavā bhikkhū           so ca buddho asādiso 1-
                   atulaṃ pabhaṃ dassayitvā          nibbutā te mahāyasā.
       |5.45| Tañca ñāṇamatuliyaṃ             tāni ca atuliyāni 2- ratanāni
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
       |5.46| Sumano yasadharo buddho          aṅgārāmamhi nibbuto
                   tattheva tassa jinathūpo         catuyojanamuggato.
                                 Sumanabuddhavaṃso catuttho.
                                 Pañcamo revatabuddhavaṃso
     [6] |6.1| Sumanassa aparena                revato nāma nāyako
                anupamo asadiso                  atulo uttamo jino.
       |6.2| Sopi dhammaṃ pakāsesi              brahmunā abhiyācito
                khandhadhātuvavatthānaṃ                appavattaṃ bhavābhave.
       |6.3| Tassābhisamayā tīṇi               ahesuṃ dhammadesane
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |6.4| Yadā arindamaṃ rājaṃ                vinesi revato muni
                tadā koṭisahassānaṃ              dutiyābhisamayo ahu.
       |6.5| Sattāhaṃ paṭisallānā            vuṭṭhahitvā narāsabho
                koṭisataṃ naramarūnaṃ                   vinesi uttame phale.
@Footnote: 1 Ma. Yu. asadiso. 2 Ma. atulāni.
       |6.6| Sannipātā tayo āsuṃ            revatassa mahesino
                khīṇāsavānaṃ vimalānaṃ              suvimuttāna tādinaṃ.
       |6.7| Atikantagaṇanapathā 1-           paṭhamā 2- ye samāgatā
                koṭisatasahassānaṃ                 dutiyo āsi samāgamo.
       |6.8| Yo 3- so paññāya asamo     tassa cakkānuvattako
                so tadā byādhiko 4- āsi     patto jīvitasaṃsayaṃ.
       |6.9| Tassa gilānapucchāya              ye tadā upagatā muniṃ 5-
                koṭisatasahassānaṃ 6-             tatiyo āsi samāgamo.
       |6.10| Ahaṃ tena samayena                atidevo nāma brāhmaṇo
                  upagantvā revataṃ buddhaṃ        saraṇaṃ tassa gañchahaṃ.
       |6.11| Tassa sīlaṃ samādhiñca            paññāguṇamanuttaraṃ 7-
                  thomayitvā yathāthāmaṃ 8-       uttariyaṃ adāsahaṃ.
       |6.12| Sopi maṃ buddho byākāsi      revato lokanāyako
                  aparimeyye ito kappe        ayaṃ buddho bhavissati.
       |6.13| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                  padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |6.14| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                  tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |6.15| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                  paṭiyattavaramaggena              bodhimūlamhi ehiti.
@Footnote: 1 Ma. atikkantā gaṇanapathaṃ. Yu. atikkantā gaṇanapathā. 2 Ma. paṭhamaṃ.
@3 Ma. yopi. 4 Ma. Yu. byādhito. 5 Ma. Yu. munī. 6 Ma. Yu. koṭisahassā
@arahanto. 7 Ma. ...manuttamaṃ. Yu. ...varuttamaṃ. 8 Yu. yathāthomaṃ.
       |6.16| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                  assattharukkhamūlamhi             bujjhissati mahāyaso.
       |6.17| Imassa janikā mātā           māyā nāma bhavissati
                  pitā suddhodano nāma          ayaṃ hessati gotamo.
       |6.18| Anāsavā vītarāgā              santacittā samāhitā
                  kolito upatisso ca             aggā hessanti sāvakā
                  ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |6.19| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                  anāsavā vītarāgā              santacittā samāhitā.
       |6.20| Bodhi tassa bhagavato              assatthoti pavuccati
                  citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |6.21| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                  āyu vassasataṃ tassa              gotamassa yasassino.
       |6.22| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                  āmoditā naramarū                buddhavījaṅkuro ayaṃ.
       |6.23| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                  katañjalī namassanti            dasasahassī sadevakā.
       |6.24| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                  anāgatamhi addhāne           hessāma sammukhā imaṃ.
       |6.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                  heṭṭhātitthaṃ gahetvāna        uttaranti mahānadiṃ.
       |6.26| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                  anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |6.27| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                  uttariṃ vattamadhiṭṭhāsiṃ           dasapāramipūriyā.
       |6.28| Tadāpi taṃ buddhadhammaṃ           saritvā anubrūhayiṃ
                  āharissāmi taṃ dhammaṃ           yaṃ mayhaṃ abhipatthitaṃ.
       |6.29| Nagaraṃ sudhaññakaṃ 1- nāma      vipulo nāma khattiyo
                  vipulā nāma janikā              revatassa mahesino.
       |6.30| Chabbassasahassāni 2-         agāraṃ ajjhāvasi so
                  sudassano ca 3- ratanagghi      āveḷo ca vibhūsito
                  puññakammābhinibbattā     tayo pāsādamuttamā.
       |6.31| Tettiṃsasatasahassāni 4-      nāriyo samalaṅkatā
                  sudassanā nāma nārī 5-       varuṇo nāma atrajo.
       |6.32| Nimitte caturo disvā           rathayānena nikkhami
                  anūnasattamāsāni               padhānaṃ padahī jino.
       |6.33| Brahmunā yācito santo     revato lokanāyako
                  vattacakko mahāvīro             varuṇārāme vasī 6- jino.
@Footnote: 1 Ma. sudhaññavatī. 2 Ma. cha ca vassasahassāni. Yu. chabbassasatasahassāni.
@3 Ma. casaddo natthi. 4 Ma. tettiṃsa ca sahassāni. Yu. tettiṃsasahassāni.
@5 Yu. devī. 6 Ma. sirighare. Yu. sirighaṇe.
       |6.34| Varuṇo brahmadevo ca           ahesuṃ aggasāvakā
                   sambhavo nāmupaṭṭhāko        revatassa mahesino.
       |6.35| Bhaddā ceva subhaddā ca        ahesuṃ aggasāvikā
                   sopi buddho asamasamo         nāgamūle abujjhatha.
       |6.36| Varuṇo 1- ca sarabho ca           ahesuṃ aggupaṭṭhakā
                   pālā 2- ca upapālā ca     ahesuṃ aggupaṭṭhikā.
       |6.37| Uccattanena so buddho        asītihatthamuggato
                   obhāsesi 3- disā sabbā  indaketuva uggato.
       |6.38| Tassa sarīre nibbattā          pabhāmālā anuttarā
                   divā vā yadivā rattiṃ           samantā pharati 4- yojanaṃ.
       |6.39| Saṭṭhivassasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |6.40| Dassayitvā buddhabalaṃ           amataṃ loke pakāsayi 5-
                   nibbāsi anupādāno         yathaggupādānasaṅkhayā.
       |6.41| So ca kāyo ratananibho          so ca dhammo asādiso
                   sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |6.42| Revato yasadharo buddho           nibbuto so mahāpuñño 6-
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Revatabuddhavaṃso pañcamo.
@Footnote: 1 Ma. Yu. padumo kuñjaro ceva. 2 Ma. Yu. sirimā ceva yasavatī. 3 Ma. Yu.
@obhāseti. 4 Yu. phari. 5 Ma. Yu. pakāsayaṃ. 6 Ma. mahāpure. Yu. mahāmuni.
                                  Chaṭṭho sobhitabuddhavaṃso
     [7] |7.1| Revatassa aparena                sobhito nāma nāyako
                samāhito santacitto             asamo appaṭipuggalo.
       |7.2| So jino sakagehamhi               mānasaṃ vinivattayi
                patvāna kevalaṃ bodhiṃ               dhammacakkaṃ pavattayi.
       |7.3| Yāva uddhaṃ 1- avīcito            bhavaggā cāpi heṭṭhato 2-
                etthantare ekaparisā            ahosi dhammadesane.
       |7.4| Tāya parisāya sambuddho         dhammacakkaṃ pavattayi
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |7.5| Tato paraṃpi desente               naramarūnaṃ 3- samāgame
                navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |7.6| Punāparaṃ rājaputto                jayaseno nāma khattiyo
                ārāmaṃ ropayitvāna              buddhe niyyādayī tadā.
       |7.7| Tassa yāgaṃ 4- pakittento     dhammaṃ deseti cakkhumā
                tadā koṭisahassānaṃ               tatiyābhisamayo ahu.
       |7.8| Sannipātā tayo āsuṃ            sobhitassa mahesino
                khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |7.9| Uggato nāma so rājā          dānaṃ deti naruttame
                tamhi dāne samāgañchuṃ          arahantā satakoṭiyo.
@Footnote: 1 Ma. heṭṭhā. 2 Ma. uddhato. 3 Ma. marūnaṃ ca .... 4 Yu. yogaṃ.
       |7.10| Punāparaṃ pūgagaṇo 1-          dānaṃ deti naruttame
                   tadā navutikoṭīnaṃ               dutiyo āsi samāgamo.
       |7.11| Devaloke vasitvāna             yadā orohatī jino
                   tadā asītikoṭīnaṃ               tatiyo āsi samāgamo.
       |7.12| Ahantena samayena              sujāto nāma brāhmaṇo
                   tadā sasāvakaṃ buddhaṃ            annapānena tappayiṃ.
       |7.13| Sopi maṃ buddho byākāsi      sobhito lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |7.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |7.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |7.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |7.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |7.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |7.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. pūragaṇo.
       |7.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
       |7.21| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |7.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |7.23| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |7.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |7.25| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |7.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.28| Tassāpi vacanaṃ sutvā            tuṭṭho saṃviggamānaso
                   tamevatthamanupattiyā           uggaṃ dhitimakāsahaṃ.
       |7.29| Sudhammaṃ nāma nagaraṃ               sudhammo nāma khattiyo
                   sudhammā nāma janikā          sobhitassa mahesino.
        |7.30| Navavassasahassāni              agāraṃ ajjhāvasi so
                   kumudo naḷinī 1- padumo       tayo pāsādamuttamā.
        |7.31| Ticattāri 2- sahassāni       nāriyo samalaṅkatā
                   makilā 3- nāma sā nārī     sīho nāmāsi atrajo.
        |7.32| Nimitte caturo disvā          pāsādenābhinikkhami
                   sattāhaṃ padhānacāraṃ            caritvā purisuttamo.
        |7.33| Brahmunā yācito santo     sobhito lokanāyako
                   vattacakko mahāvīro            sudhammuyyānamuttame.
        |7.34| Asamo ca sunetto ca           ahesuṃ aggasāvakā
                   anomo nāmupaṭṭhāko        sobhitassa mahesino.
        |7.35| Nakulā ca sujātā ca            ahesuṃ aggasāvikā
                   bujjhamāno ca so buddho     nāgamūle abujjhatha.
        |7.36| Rammo ceva sunetto 4- ca    ahesuṃ aggupaṭṭhakā
                   nakulā ceva cittā ca           ahesuṃ aggupaṭṭhikā.
        |7.37| Aṭṭhapaññāsaratanaṃ            accuggato mahāmuni
                   obhāseti disā sabbā       sataraṃsīva uggato.
        |7.38| Yathā suphullaṃ pavanaṃ              nānāgandhehi dhūpitaṃ
                   tatheva tassa pāvacanaṃ            sīlagandhehi dhūpitaṃ.
        |7.39| Yathāpi sāgaro nāma           dassanena atappiyo
                   tatheva tassa pāvacanaṃ            savanena atappiyaṃ.
@Footnote: 1 Ma. nāḷino. Yu. naḷiro. 2 Ma. chattiṃsa .... Yu. asattati ....
@3 Ma. manilā. Yu. samaṅgīlā. 4 Ma. Yu. sadatto.
        |7.40| Navutivassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |7.41| Ovādaṃ anusiṭṭhiñca          datvāna sesake jane
                   hutāsanova tāpetvā          nibbuto so sasāvako.
        |7.42| So ca buddho asamasamo        te 1- ca sāvakā balappattā
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
        |7.43| Sobhito varasambuddho          sīhārāmamhi nibbuto
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Sobhitabuddhavaṃso chaṭṭho.
                                Sattamo anomadassibuddhavaṃso
     [8] |8.1| Sobhitassa aparena               sambuddho dipaduttamo
                anomadassī amitayaso            tejasī duratikkamo.
        |8.2| So chetvā bandhanaṃ sabbaṃ        viddhaṃsetvā tayo bhave
                anivattigamanaṃ maggaṃ               desesi devamānuse.
        |8.3| Sāgarova asaṅkhobbho            pabbatova durāsado
                ākāsova ananto so            sālarājāva phullito.
        |8.4| Dassanenapi taṃ buddhaṃ              tositā honti pāṇino
                byāharantaṃ giraṃ sutvā            amataṃ pāpuṇanti te.
@Footnote: 1 Ma. tepi. Yu. tepi ca.
        |8.5| Dhammābhisamayo tassa             iddho phīto tadā ahu
                koṭisatāni abhisamiṃsu              paṭhame dhammadesane.
        |8.6| Tato paraṃ abhisamaye                vassante dhammavuṭṭhiyo
                asītikoṭī abhisamiṃsu                dutiye dhammadesane.
        |8.7| Tato paraṃ 1- hi vassante        tappayanteva pāṇinaṃ
                aṭṭhasattatikoṭīnaṃ                 tatiyābhisamayo ahu.
        |8.8| Sannipātā tayo āsuṃ           tassāpi ca mahesino
                abhiññābalappattānaṃ          pupphitānaṃ vimuttiyā.
        |8.9| Aṭṭhasatasahassānaṃ                sannipātā 2- tadā ahu
                pahīnamadamohānaṃ                  santacittāna tādinaṃ.
        |8.10| Sattasatasahassānaṃ             dutiyo āsi samāgamo
                  anaṅgaṇānaṃ virajānaṃ             upasantāna tādinaṃ.
        |8.11| Channaṃ satasahassānaṃ            tatiyo āsi samāgamo
                  abhiññābalappattānaṃ        nibbutānaṃ tapassinaṃ.
        |8.12| Ahantena samayena              yakkho āsiṃ mahiddhiko
                  nekānaṃ yakkhakoṭīnaṃ             vasavattimhi issaro.
        |8.13| Tadāpi taṃ buddhavaraṃ              upagantvā mahesinaṃ
                  anna pānena tappesiṃ          sasaṅghaṃ lokanāyakaṃ.
        |8.14| Sopi maṃ tadā byākāsi       visuddhanayano muni
                  aparimeyye ito kappe        ayaṃ buddho bhavissati.
@Footnote: 1 Yu. ... pi. 2 Po. Ma. sannipāto.
        |8.15| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        |8.16| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
        |8.17| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena            bodhimūlamhi ehiti.
        |8.18| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattha rukkhamūlamhi           bujjhissati mahāyaso.
        |8.19| Imassa janikā mātā          māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
        |8.20| Anāsavā vītarāgā             santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
        |8.21| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                  anāsavā vītarāgā              santacittā samāhitā.
        |8.22| Bodhi tassa bhagavato             assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
        |8.23| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                   āyu vassa sataṃ tassa            gotamassa yasassino.
        |8.24| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
        |8.25| Ukkuṭṭhi saddā vattanti     apphoṭenti hasanti ca
                   katañjalī namassanti           dasasahassī sadevakā.
        |8.26| Yadi massa lokanāthassa        virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
        |8.27| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ 1- gahetvāna  uttaranti mahānadiṃ.
        |8.28| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
        |8.29| Tassāpi vacanaṃ sutvā           tuṭṭho saṃviggamānaso
                   uttariṃ vattamadhiṭṭhāsiṃ          dasa pāramipūriyā.
        |8.30| Nagaraṃ candavatī nāma            yasavā nāma khattiyo
                   mātā yasodharā nāma          anomadassissa satthuno.
        |8.31| Dasavassasahassāni              agāraṃ ajjhāvasi so
                   siri upasiri vaḍḍho               tayo pāsāda muttamā.
        |8.32| Tevīsati sahassāni              nāriyo samalaṅkatā
                   sirimā nāma sā nārī           upasālo nāma atrajo.
        |8.33| Nimitte caturo disvā          sivikāyābhinikkhami
                   anūna dasamāsāni               padhānaṃ padahī jino.
@Footnote: 1 Po. ... titthe.
        |8.34| Brahmunā yācito santo    anomadassī mahāmuni
                   vattacakko mahāvīro           sudassanuyyānamuttame.
        |8.35| Nisabho ca anomo ca            ahesuṃ aggasāvakā
                   varuṇo nāmupaṭṭhāko          anomadassissa satthuno.
        |8.36| Sundarā 1- ca sumanā ca      ahesuṃ aggasāvikā
                   bodhi tassa bhagavato             ajjunoti pavuccati.
        |8.37| Nandivaḍḍho sirivaḍḍho      ahesuṃ aggupaṭṭhakā
                   uppalā ca 2- padumā ca      ahesuṃ aggupaṭṭhikā.
        |8.38| Aṭṭhapaṇṇāsaratanaṃ            accuggato mahāmuni
                   pabhā niddhāvatī tassa          sataraṃsīva uggato.
        |8.39| Vassa satasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |8.40| Supupphitaṃ pāvacanaṃ               arahantehi tādihi
                   vītarāgehi vimalehi               sobhati 3- jinasāsanaṃ.
        |8.41| So ca satthā amitayaso         yugāni tāni atuliyāni
                   sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
        |8.42| Anomadassī jino satthā       dhammārāmamhi nibbuto
                   tattheva tassa jinathūpo          ubbedho pana vīsatīti.
                                 Anomadassibuddhavaṃso sattamo.
@Footnote: 1 Po. sundarā ca sunāmā ca. Ma. Yu. sundarī ca. 2 Ma. Yu. ceva.
@3 Ma. Yu. sobhittha.
                                       Aṭṭhamo padumabuddhavaṃso
     [9] |9.1| Anomadassissa aparena        sambuddho dipaduttamo
                 padumo nāma nāmena             asamo appaṭipuggalo.
        |9.2| Tassāpi asamaṃ sīlaṃ                samādhipi anantako 1-
                 asaṅkheyyaṃ ñāṇavaraṃ              vimuttipi anūpamā.
        |9.3| Tassāpi atulatejassa            dhammacakkappavattane
                 abhisamayā tayo āsuṃ             mahātama pavāhanā.
        |9.4| Paṭhamābhisamaye buddho            koṭisatamabodhayi
                 dutiyābhisamaye dhīro               navutikoṭimabodhayi.
        |9.5| Yadā ca padumo buddho            ovadi sakamatrajaṃ
                 tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
        |9.6| Sannipātā tayo āsuṃ           padumassa mahesino
                 koṭi satasahassānaṃ               paṭhamo āsi samāgamo.
        |9.7| Kaṭhinatthārasamaye                  uppanne kaṭhinacīvare
                 dhammasenāpatitthāya 2-        bhikkhū sibbiṃsu cīvaraṃ.
        |9.8| Tadā te vimalā bhikkhū             chaḷabhiññā mahiddhikā
                 tīṇi satasahassāni                samiṃsu aparājitā.
        |9.9| Punāparaṃ so naravusabho 3-       pavane vāsaṃ upāgami
                 tadā samāgamo āsi             dvinnaṃ satasahassānaṃ.
        |9.10| Ahantena samayena              sīho āsiṃ migābhibhū
@Footnote: 1 Yu. anantakā. 2 Yu. ... patatthāya. 3 Ma. Yu. narāsabho.
                   Vivekamanubrūhantaṃ               pavane addasaṃ jinaṃ.
        |9.11| Vanditvā sirasā pāde        katvāna taṃ padakkhiṇaṃ
                   tikkhattuṃ abhināditvā 1-    sattāhaṃ jinamupaṭṭhahiṃ.
        |9.12| Sattāhaṃ varasamāpattiyā     vuṭṭhahitvā tathāgato
                   manasā cintayitvāna            koṭibhikkhū samānayi.
        |9.13| Tadāpi so mahāvīro            tesaṃ majjhe viyākari
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
        |9.14| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        |9.15| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
        |9.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena            bodhimūlamhi ehiti.
        |9.17| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
        |9.18| Imassa janikā mātā          māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
        |9.19| Anāsavā vītarāgā             santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. abhinanditvā.
        |9.20| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                    anāsavā vītarāgā            santacittā samāhitā.
        |9.21| Bodhi tassa bhagavato             assatthoti pavuccati
                    citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
        |9.22| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                    āyu vassasataṃ tassa            gotamassa yasassino.
        |9.23| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                    āmoditā naramarū              buddhavījaṅkuro ayaṃ.
        |9.24| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                    katañjalī namassanti          dasasahassī sadevakā.
        |9.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                    anāgatamhi addhāne         hessāma sammukhā imaṃ.
        |9.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                    heṭṭhā titthaṃ gahetvāna     uttaranti mahānadiṃ.
        |9.27| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                    anāgatamhi addhāne         hessāma sammukhā imaṃ.
        |9.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                    uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
        |9.29| Campakaṃ nāma nagaraṃ              asamo nāma khattiyo
                    asamā nāma janikā           padumassa mahesino.
        |9.30| Dasavassasahassāni              agāraṃ ajjhāvasi so
                   Nando vasu yasattaro 1-       tayo pāsāda muttamā.
        |9.31| Tettiṃsa [2]- sahassāni      nāriyo samalaṅkatā
                    uttarā nāma sā nārī       rammo nāmāsi atrajo.
        |9.32| Nimitte caturo disvā          ratha yānena nikkhami
                    anūna 3- aṭṭhamāsāni       padhānaṃ padahī jino.
        |9.33| Brahmunā yācito santo     padumo lokanāyako
                    vattacakko mahāvīro           dhanañjuyyānamuttame.
        |9.34| Sālo ca upasālo ca           ahesuṃ aggasāvakā
                    varuṇo nāmupaṭṭhāko         padumassa mahesino.
        |9.35| Rādhā ceva surādhā ca           ahesuṃ aggasāvikā
                    bodhi tassa bhagavato             mahāsoṇoti vuccati.
        |9.36| Sabhiyo 4- ceva asamo ca      ahesuṃ aggupaṭṭhakā
                    ruci ca nandimārā ca           ahesuṃ aggupaṭṭhikā.
        |9.37| Aṭṭhapaṇṇāsaratanaṃ            accuggato mahāmuni
                    pabhā niddhāvatī tassa         asamā sabbato 5- disā.
        |9.38| Candappabhā suriyappabhā      ratanagghimaṇippabhā
                    sabbāpi tā hatā honti    patvā jinappabhuttamaṃ.
        |9.39| Vassasatasahassāni              āyu vijjati tāvade
                    tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
@Footnote: 1 Po. yasuttaro. Ma. nandāvasu yasuttarā. Yu. nandā ca suyasā uttarā.
@2 Ma. ca. Yu. ... sata .... 3 Yu. anūnakaṃ aḍḍhamāsaṃ. 4 Ma. Yu. bhiyo.
@5 Ma. Yu. sabbaso.
        |9.40| Paripakkamānase satte         bodhayitvā asesato
                    sesaññe 1- anusāsetvā  nibbuto so sasāvako.
        |9.41| Uragova tacaṃ jiṇṇaṃ              vuḍḍha 2- pattaṃva pādapo
                    jahitvā sabbasaṅkhāre         nibbuto so yathā sikhīti.
        |9.42| Padumo jinavaro satthā          dhammārāmamhi nibbuto
                    dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                        Padumabuddhavaṃso aṭṭhamo.
                                           Navamo nāradabuddhavaṃso
     [10] |10.1| Padumassa aparena           sambuddho dipaduttamo
                    nārado nāma nāmena         asamo appaṭipuggalo.
        |10.2| So buddho cakkavattissa      jeṭṭho dayitaoraso
                    āmuttamaṇyābharaṇo 3-   uyyānaṃ upasaṅkami.
        |10.3| Tatthāsi rukkho 4- vipulo     abhirūpo brahā 5- suci
                   tamajjhapatvā nisīdi            mahāsoṇassa heṭṭhato.
        |10.4| Tattha ñāṇavaruppajji          anantaṃ vajirūpamaṃ
                   tena vicini saṅkhāre              ukkujjamavakujjataṃ 6-.
        |10.5| Tattha sabbakilesāni           asesamabhivāhayi
                   pāpuṇi kevalaṃ bodhiṃ             buddhañāṇe 7- ca cuddasa.
@Footnote: 1 Ma. Yu. sesake anusāsitvā. 2 Ma. vaddhapattaṃva. Yu. vuḍḍhaṃ pattaṃva.
@3 Ma. āmukkamālābharaṇo. Yu. āmuttamalayābharaṇo. 4 Ma. Yu. yasavipulo.
@5 Yu. brahmā. 6 Ma. Yu. ... kujjakaṃ. 7 Yu. buddhañāṇañca.
        |10.6| Pāpuṇitvāna sambodhiṃ        dhammacakkaṃ pavattayi
                   koṭisatasahassānaṃ              paṭhamābhisamayo ahu.
        |10.7| Mahādoṇaṃ nāgarājaṃ           vinayanto mahāmuni
                   pāṭiheraṃ tadākāsi            dassayanto sadevake.
        |10.8| Tadā devamanussānaṃ            tamhi dhammappakāsane
                   navutikoṭisahassāni 1-       tariṃsu sabbasaṃsayaṃ.
        |10.9| Yamhi kāle mahāvīro          ovadi sakamatrajaṃ
                   asītikoṭisahassānaṃ            tatiyābhisamayo ahu.
        |10.10| Sannipātā tayo āsuṃ      nāradassa mahesino
                     koṭisatasahassānaṃ            paṭhamo āsi samāgamo.
        |10.11| Yadā buddho buddhaguṇaṃ      sanidānaṃ pakāsayi
                      navutikoṭisahassāni         samiṃsu vimalā tadā.
        |10.12| Yadā verocano nāgo       dānaṃ dadāti satthuno
                      tadā samiṃsu jinaputtā       asītisatasahassino 2-.
        |10.13| Ahantena samayena           jaṭilo uggatāpano
                      antalikkhacaro āsiṃ          pañcābhiññāsu pāragū.
        |10.14| Tadāpāhaṃ asamasamaṃ          sasaṅghaṃ saparijanaṃ
                      annapānena tappetvā   candanenābhipūjayiṃ.
        |10.15| Sopi maṃ tadā byākāsi    nārado lokanāyako
@Footnote: 1 Yu. ... sahassānaṃ. 2 Ma. Yu. ... siyo.
                     Aparimeyye ito kappe     buddho 1- loke bhavissati.
        |10.16| Ahu kapilavhayā rammā     nikkhamitvā tathāgato
                      padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
        |10.17| Ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
                      tattha pāyāsaṃ paggayha     nerañjaramupehiti.
        |10.18| Nerañjarāya tīramhi         pāyāsaṃ adi so jino
                      paṭiyatta varamaggena         bodhimūlamhi ehiti.
        |10.19| Tato padakkhiṇaṃ katvā       bodhimaṇḍaṃ anuttaraṃ
                      assattharukkhamūlamhi         bujjhissati mahāyaso.
        |10.20| Imassa janikā mātā        māyā nāma bhavissati
                      pitā suddhodano nāma      ayaṃ hessati gotamo.
        |10.21| Anāsavā vītarāgā          santacittā samāhitā
                      kolito upatisso ca         aggā hessanti sāvakā
                      ānando nāmupaṭṭhāko   upaṭṭhissatimaṃ jinaṃ.
        |10.22| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                      anāsavā vītarāgā          santacittā samāhitā.
        |10.23| Bodhi tassa bhagavato          assatthoti pavuccati
                      citto ca hatthāḷavako      aggā hessantupaṭṭhakā.
        |10.24| Nandamātā ca uttarā     aggā hessantupaṭṭhikā
                       āyu vassasataṃ tassa         gotamassa yasassino.
@Footnote: 1 Ma. Yu. ayaṃ buddho bhavissati.
        |10.25| Idaṃ sutvāna vacanaṃ           assamassa mahesino
                      āmoditā naramarū           buddhavījaṅkuro ayaṃ.
        |10.26| Ukkuṭṭhisaddā vattanti   apphoṭenti hasanti ca
                      katañjalī namassanti        dasasahassī sadevakā.
        |10.27| Yadimassa lokanāthassa      virajjhissāma sāsanaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |10.28| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                      heṭṭhā titthaṃ gahetvāna   uttaranti mahānadiṃ.
        |10.29| Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne        hessāma sammukhā imaṃ.
        |10.30| Tassāhaṃ vacanaṃ sutvā        bhiyyo hāsetvāna mānasaṃ
                      adhiṭṭhahiṃ vattaṃ uggaṃ         dasapāramipūriyā.
        |10.31| Nagaraṃ dhaññavatī nāma        sudevo nāma khattiyo
                      anomā nāma janikā        nāradassa mahesino.
        |10.32| Navavassasahassāni           agāraṃ ajjhāvasi so
                      jito vijitābhirāmo           tayo pāsādamuttamā.
        |10.33| Ticattāri sahassāni         nāriyo samalaṅkatā
                      vijitasenā nāma sā nārī   nanduttaro nāma atrajo.
        |10.34| Nimitte caturo disvā        padasā gamanena nikkhami
                      sattāhaṃ padhānacāraṃ         acari purisuttamo 1-.
@Footnote: 1 Yu. lokanāyako.
        |10.35| Brahmunā yācito santo  nārado lokanāyako
                      vattacakko mahāvīro         dhanañjuyyānamuttame.
        |10.36| Bhaddasālo jitamitto       ahesuṃ aggasāvakā
                      vāseṭṭho nāmupaṭṭhāko   nāradassa mahesino.
        |10.37| Uttarā phaggunī ceva         ahesuṃ aggasāvikā
                      bodhi tassa bhagavato           mahāsoṇoti vuccati.
        |10.38| Uggarindo vasabho ca         ahesuṃ aggupaṭṭhakā
                      indavarī 1- ca gaṇḍī ca     ahesuṃ aggupaṭṭhikā.
        |10.39| Aṭṭhāsītiratanāni            accuggato mahāmuni
                      kañcanagghikasaṅkāso       dasasahassī virocati 2-.
        |10.40| Tassa byāmappabhākāyo 3- niddhāvati disodisaṃ
                      nirantaraṃ divā rattiṃ           yojanaṃ pharate sadā 4-.
        |10.41| Na keci tena samayena         samantā yojane janā
                      ukkā padīpe ujjalenti   buddharaṃsīhi otthatā.
        |10.42| Navutivassasahassāni         āyu vijjati tāvade
                      tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
        |10.43| Yathā uḷubhi gaganaṃ             vicittaṃ upasobhati
                      tatheva sāsanaṃ tassa           arahantehi sobhati.
        |10.44| Saṃsārasotaṃ tāraṇāya        sesake paṭipannake
@Footnote: 1 Ma. indāvarī ca vaṇḍī ca. Yu. indāvarī ca caṇḍī ca. 2 Yu. virocatha.
@3 Ma. Yu. ... kāyā. 4 Yu. disā.
                     Dhammasetuṃ daḷhaṃ katvā      nibbuto so narāsabho.
        |10.45| Sopi buddho asamasamo      tepi khīṇāsavā atulatejā
                      sabbaṃ samantarahitaṃ            nanu rittā sabbasaṅkhārāti.
        |10.46| Nārado jinavusabho             nibbuto sudassane pure
                      tatheva thūpavaro 1-             catuyojanamuggatoti.
                                   Nāradabuddhavaṃso navamo.
                                 Dasamo padumuttarabuddhavaṃso
     [11] |11.1| Nāradassa aparena          sambuddho dipaduttamo
                   padumuttaro nāma jino         akkhobbho sāgarūpamo.
        |11.2| Maṇḍakappo ca 2- so āsi  yamhi buddho ajāyatha
                   ussannakusalā janatā         tamhi kappe ajāyatha.
        |11.3| Padumuttarassa bhagavato         paṭhame dhammadesane
                   koṭisatasahassānaṃ               dhammābhisamayo ahu.
        |11.4| Tato paraṃpi vassante            tappayante ca pāṇine
                   sattattiṃsasahassānaṃ            dutiyābhisamayo ahu.
        |11.5| Yamhi kāle mahāvīro           ānandaṃ upasaṅkami
                   pitu santikaṃ upagantvā        āhani amatadundubhiṃ.
        |11.6| Āhate amatabherimhi           vassante dhammavuṭṭhiyo
                   paññāsasatasahassānaṃ        tatiyābhisamayo ahu.
@Footnote: 1 jinathūpavaro. 2 Yu. va.
        |11.7| Ovādako viññāpako        tārako sabbapāṇinaṃ
                   desanākusalo buddho           tāresi janataṃ bahuṃ.
        |11.8| Sannipātā tayo āsuṃ         padumuttarassa satthuno
                   koṭisatasahassānaṃ               paṭhamo āsi samāgamo.
        |11.9| Yadā buddho asamasamo        vasi 1- vebhārapabbate
                   navutikoṭisahassānaṃ             dutiyo āsi samāgamo.
        |11.10| Puna cārikaṃ pakkante         gāmanigamaraṭṭhato
                      asītikoṭisahassānaṃ          tatiyo āsi samāgamo.
        |11.11| Ahantena samayena            jaṭilo nāma raṭṭhiko
                      sambuddhappamukhaṃ saṅghaṃ       sabhattaṃ dussamadāsihaṃ.
        |11.12| Sopi maṃ buddho byākāsi   saṅghamajjhe nisīdiya
                      satasahasse ito kappe     ayaṃ buddho bhavissati.
        |11.13| Ahu kapilavhayā rammā     nikkhamitvā tathāgato
                      padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
        |11.14| Ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
                      tattha pāyāsaṃ paggayha     nerañjaramupehiti.
        |11.15| Nerañjarāya tīramhi          pāyāsaṃ adi so jino
                      paṭiyattavaramaggena          bodhimūlamhi ehiti.
        |11.16| Tato padakkhiṇaṃ katvā       bodhimaṇḍaṃ anuttaraṃ
                      assattharukkhamūlamhi         bujjhissati mahāyaso.
@Footnote: 1 Yu. vasati.
        |11.17| Imassa janikā mātā        māyā nāma bhavissati
                      pitā suddhodano nāma      ayaṃ hessati gotamo.
        |11.18| Anāsavā vītarāgā          santacittā samāhitā
                      kolito upatisso ca         aggā hessanti sāvakā
                      ānando nāmupaṭṭhāko   upaṭṭhissatimaṃ jinaṃ.
        |11.19| Khemā uppalavaṇṇā ca    aggā hessanti sāvikā
                      anāsavā vītarāgā          santacittā samāhitā.
        |11.20| Bodhi tassa bhagavato          assatthoti pavuccati
                      citto ca hatthāḷavako      aggā hessantupaṭṭhakā.
        |11.21| Nandamātā ca uttarā     aggā hessantupaṭṭhikā
                      āyu vassasataṃ tassa          gotamassa yasassino.
        |11.22| Idaṃ sutvāna vacanaṃ            asamassa mahesino
                      āmoditā naramarū            buddhavījaṅkuro ayaṃ.
        |11.23| Ukkuṭṭhisaddā vattanti   apphoṭenti hasanti ca
                      katañjalī namassanti        dasasahassī sadevakā.
        |11.24| Yadimassa lokanāthassa      virajjhissāma sāsanaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |11.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                      heṭṭhā titthaṃ gahetvāna   uttaranti mahānadiṃ.
        |11.26| Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
                      anāgatamhi addhāne       hessāma sammukhā imaṃ.
        |11.27| Tassāpi vacanaṃ sutvā        uttariṃ vattamadhiṭṭhahiṃ
                     akāsiṃ 1- uggaṃ daḷhaṃ dhitiṃ  dasapāramipūriyā.
        |11.28| Byāhatā titthiyā sabbe  vimanā dummanā tadā
                      na tesaṃ keci paricaranti        raṭṭhato nicchubhanti te.
        |11.29| Sabbe tattha samāgantvā  upagacchuṃ buddhasantike
                      tuvaṃ nātho mahāvīra            saraṇaṃ hohi cakkhumā.
        |11.30| Anukampako kāruṇiko       hitesī sabbapāṇinaṃ
                      sampatte titthiye sabbe   pañcasīle patiṭṭhahi 2-.
        |11.31| Evaṃ nirākulaṃ āsi            suññataṃ titthiyehi taṃ
                      vicittaṃ arahantehi            vasībhūtehi tādihi.
        |11.32| Nagaraṃ haṃsavatī nāma             ānando nāma khattiyo
                      sujātā nāma janikā         padumuttarasatthuno 3-.
        |11.33| Navavassa 4- sahassāni      agāraṃ ajjhāvasi so
                      nārī 5- bāhano yasavatī    tayo pāsāda muttamā.
        |11.34| Ticattāri sahassāni          nāriyo samalaṅkatā
                     vasuladattā 6- nāma nārī   uttaro 7- nāma atrajo.
        |11.35| Nimitte caturo disvā        pāsādenābhinikkhami
                      sattāhaṃ padhānacāraṃ          acari purisuttamo.
@Footnote: 1 Yu. akāsi maggaṃ. 2 Ma. patiṭṭhati. 3 Yu. padamuttaramahesino.
@4 Ma. Yu. dasa .... 5 Ma. naravāhano yasovasavattī. Yu. nāravāhano yasovasavattī.
@6 Ma. Yu. vasudattā. 7 Ma. uttamo.
        |11.36| Brahmunā yācito santo  padumuttaro vināyako
                      vattacakko mahāvīro         mithiluyyānamuttame.
        |11.37| Devilo 1- ca sujāto ca     ahesuṃ aggasāvakā
                      sumano nāmupaṭṭhāko       padumuttarassa satthuno 2-.
        |11.38| Amitā asamā ceva           ahesuṃ aggasāvikā
                      bodhi tassa bhagavato           salaḷoti pavuccati.
        |11.39| Amito 3- ceva tisso ca    ahesuṃ aggupaṭṭhakā
                    hatthā ceva sucittā 4- ca    ahesuṃ aggupaṭṭhikā.
        |11.40| Aṭṭhapaññāsaratanaṃ          accuggato mahāmuni
                      kañcanagghikasaṅkāso       dvattiṃsavaralakkhaṇo.
        |11.41| Kuḍḍā kavāṭā bhitti ca    rukkhā nagasiluccayo 5-
                      na tassāvaraṇaṃ atthi         samantā dvādasayojane.
        |11.42| Vassasatasahassāni           āyu vijjati tāvade
                      tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
        |11.43| Santāretvā bahujaññaṃ 6-  chinditvā sabbasaṃsayaṃ
                      jalitvā aggikkhandhova      nibbuto so sasāvako.
        |11.44| Padumuttaro jino buddho    nandārāmamhi nibbuto
                      tattheva tassa thūpavaro       dvādasamubbedhayojanoti.
                                      Padumuttarabuddhavaṃso dasamo.
@Footnote: 1 Ma. Yu. devalo. 2 Ma. Yu. mahesino. 3 Ma. Yu. vitiṇṇo. 4 Ma. Yu. vicittā.
@5 Ma. Yu. nagasiluccayā. 6 Ma. Yu. bahujanaṃ.
                               Ekādasamo sumedhabuddhavaṃso
     [12] |12.1| Padumuttarassa aparena       sumedho nāma nāyako
                   durāsado uggatejo              sabbalokuttamo jino 1-.
       |12.2| Pasannanetto sumukho             brahā uju patāpavā
                   hitesī sabbasattānaṃ             bahū mocesi bandhanā.
       |12.3| Yadā buddho pāpuṇitvā        kevalaṃ bodhimuttamaṃ
                   sudassanamhi nagare                dhammacakkaṃ pavattayi.
       |12.4| Tassāpi abhisamayā tīṇi         ahesuṃ dhammadesane
                  koṭisatasahassānaṃ                  paṭhamābhisamayo ahu.
       |12.5| Punāparaṃ kumbhakaṇṇaṃ              yakkhañca 2- damayī jino
                   navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |12.6| Punāparaṃ amitayaso                 catusaccaṃ pakāsayi
                   asītikoṭisahassānaṃ               tatiyābhisamayo ahu.
       |12.7| Sannipātā tayo āsuṃ            sumedhassa mahesino
                   khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |12.8| Sudassanamhi nagare 3-            upagañchi jino yadā
                   tadā khīṇāsavā bhikkhū             samiṃsu satakoṭiyo.
       |12.9| Punāparaṃ devakūṭe                   bhikkhūnaṃ kaṭhinatthate
                   tadā navutikoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. muni. Yu. sabbalokuttaro muni. 2 Ma. Yu. yakkhaṃ so. 3 Ma. sudassanaṃ nāma
@nagaraṃ. Yu. sudassanaṃ nagaraṃ varaṃ.
       |12.10| Punāparaṃ dasabalo                yadā carati cārikaṃ
                     tadā asītikoṭīnaṃ                tatiyo āsi samāgamo.
       |12.11| Ahantena samayena               uttaro nāma māṇavo
                     asītikoṭiyo mayhaṃ              ghare sanniccitaṃ dhanaṃ.
       |12.12| Kevalaṃ sabbaṃ datvāna           sasaṅghe lokanāyake 1-
                     saraṇaṃ tassa upagañchiṃ           pabbajjaṃ abhirocayiṃ.
       |12.13| Sopi maṃ tadā 2- byākāsi   karonto anumodanaṃ
                     tiṃsakappasahassamhi             ayaṃ buddho bhavissati.
       |12.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |12.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |12.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |12.17| Tato padakkhiṇaṃ katvā           bodhimaṇḍaṃ anuttaraṃ
                     assattha rukkhamūlamhi           bujjhissati mahāyaso.
       |12.18| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |12.19| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca             aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko         upaṭṭhissati maṃ jinaṃ.
@Footnote: 1 Yu. sasaṅghaṃ lokanāyaka. 2 Ma. Yu. buddho.
       |12.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |12.21| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |12.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |12.23| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |12.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |12.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |12.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                     heṭṭhā titthaṃ gahetvāna      uttaranti mahānadiṃ.
       |12.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |12.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                     uttariṃ 1- vattamadhiṭṭhāsī     dasapāramipūriyā.
       |12.29| Suttantaṃ vinayañcāpi          navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna        sobhayiṃ jinasāsanaṃ.
@Footnote: 1 Ma. Yu. uttarivatamadhiṭṭhāsiṃ.
       |12.30| Tatthappamatto viharanto      nisajjaṭṭhānacaṅkame
                     abhiññāpāramiṃ 1- patvā   brahmalokamagañchihaṃ.
       |12.31| Sudassanaṃ nāma nagaraṃ            sudatto nāma khattiyo
                     sudattā nāma janikā           sumedhassa mahesino.
       |12.32| Navavassasahassāni               agāraṃ ajjhāvasi so
                     sucando kañcano sirivaḍḍho  tayo pāsādamuttamā.
       |12.33| Tisoḷasasahassāni               nāriyo samalaṅkatā
                     sumanā nāma sā nārī          punabbo 2- nāma atrajo.
       |12.34| Nimitte caturo disvā           hatthiyānena nikkhami
                     anūnakaṃ aṭṭhamāsaṃ               padhānaṃ padahī jino.
       |12.35| Brahmunā yācito santo     sumedho lokanāyako
                     vattacakko mahāvīro            sudassanuyyānamuttame.
       |12.36| Saraṇo ca sabbakāmo ca        ahesuṃ aggasāvakā
                     sāgaro nāmupaṭṭhāko         sumedhassa mahesino.
       |12.37| Rāmā ceva surāmā ca           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              nimbarukkhoti 3- pavuccati.
       |12.38| Uruvelā 4- ceva yasavā ca     ahesuṃ aggupaṭṭhakā
                     yasā 5- nāma sirivā ca        ahesuṃ aggupaṭṭhikā.
       |12.39| Aṭṭhāsītiratanāni               accuggato mahāmuni
                     obhāseti disā sabbā        cando tāragaṇe yathā.
@Footnote: 1 Ma. Yu. abhiññāsu pāramiṃ gantvā. 2 Ma. punabbasu nāma. Yu. sumitto nāma.
@3 Ma. mahānipoti. Yu. mahānimboti. 4 Ma. uruvelā yasavā ca. Yu. uruveḷo ca
@yasavo ca. 5 Ma. Yu. yasodharā sirimā ca.
       |12.40| Cakkavattimaṇi nāma             yathā tapati yojanaṃ
                     tatheva tassa ratanaṃ                samantā pharati yojanaṃ.
       |12.41| Navutivassasahassāni            āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |12.42| Tevijjā chaḷabhiññāhi         balappattehi tādihi
                     samākulamidaṃ āsi                arahantehi sāsanaṃ 1-.
       |12.43| Tepi sabbe amitayasā         vippamuttā nirūpadhī
                     ñāṇālokaṃ dassayitvā       nibbutā te mahāyasā.
       |12.44| Sumedho jinavaro buddho          medhārāmamhi nibbuto
                     dhātu vitthārikaṃ āsi             tesu tesu padesatoti.
                                 Sumedhabuddhavaṃso ekādasamo.
                                  Dvādasamo sujātabuddhavaṃso
     [13] |13.1| Tattheva maṇḍakappamhi     sujāto nāma nāyako
                   sīhahanu usabhakkhandho 2-        appameyyo durāsado.
       |13.2| Candova vimalo suddho             sataraṃsīva patāpavā 3-
                   evaṃ sobhati sambuddho            jalanto siriyā sadā 4-.
       |13.3| Pāpuṇitvāna sambuddho         kevalaṃ bodhimuttamaṃ
                   sumaṅgalamhi nagare                   dhammacakkaṃ pavattayi.
@Footnote: 1 Ma. sādhuhi. Yu. tādihi. 2 Ma. sabhakkhandho. 3 Yu. tāpavā. 4 Yu. pabhā.
       |13.4| Desento 1- pavaraṃ dhammaṃ         sujāto lokanāyako
                   asītikoṭī abhisamiṃsuṃ                paṭhame dhammadesane.
       |13.5| Yadā sujāto amitayaso           deve vassamupāgami
                   sattattiṃsasatasahassānaṃ          dutiyābhisamayo ahu.
       |13.6| Yadā sujāto asamo 2-          upagañchi pitu santikaṃ
                   saṭṭhisatasahassānaṃ                tatiyābhisamayo ahu.
       |13.7| Sannipātā tayo āsuṃ            sujātassa mahesino
                   khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |13.8| Abhiññābalappattānaṃ          appattānaṃ bhavābhave
                   saṭṭhisatasahassāni 3-            paṭhamaṃ sannipatiṃsu te.
       |13.9| Punāparaṃ sannipāte               tidivorohaṇe jine
                   paññāsasatasahassānaṃ          dutiyo āsi samāgamo.
       |13.10| Upasaṅkamma 4- naravusabhaṃ 5-  tassa yo aggasāvako
                     catūhi satasahassehi              sambuddhaṃ upasaṅkami.
       |13.11| Ahantena samayena               catudīpamhi issaro
                       antalikkhacaro āsiṃ           cakkavatti mahabbalo.
                                                 [6]-
       |13.12| Catudīpe mahārajjaṃ                ratane satta uttame
                     buddhe niyyādayitvāna        pabbajiṃ tassa santike.
       |13.13| Ārāmikā janapade             uṭṭhānaṃ paṭipiṇḍiya
@Footnote: 1 Ma. Yu. desente ... sujāte  lokanāyake. 2 Po. Ma. Yu. asamasamo. 3 Yu.
@saṭṭhisatasahassānaṃ. 4 Ma. Yu. upasaṅkamanto. 5 Ma. narāsabhaṃ. Yu. naravasabhaṃ.
@6 Ma. loke acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ upagantvāna vandiṃ so sujātaṃ
@lokanāyakaṃ. Yu. ... upagantvāna vandayiṃ ....
                     Upanenti bhikkhusaṅghassa        paccayaṃ sayanāsanaṃ.
       |13.14| Sopi maṃ tadā 1- byākāsi   dasasahassamhi issaro
                     tiṃsakappasahassānaṃ 2-         ayaṃ buddho bhavissati.
       |13.15| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |13.16| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |13.17| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |13.18| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi            bujjhissati mahāyaso.
       |13.19| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |13.20| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca            aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |13.21| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |13.22| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
@Footnote: 1 Ma. Yu. buddho. 2 Po. Ma. Yu. tiṃsakappasahassamhi.
       |13.23| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |13.24| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |13.25| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |13.26| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |13.27| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |13.28| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |13.29| Tassāpi vacanaṃ sutvā           bhiyyo hāsaṃ jane ahaṃ
                     adhiṭṭhahiṃ vattaṃ uggaṃ             dasapāramipūriyā.
       |13.30| Suttantaṃ vinayañcāpi           navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna        sobhayiṃ jinasāsanaṃ.
       |13.31| Tatthappamatto viharanto      brahmaṃ bhāvetvā bhāvanaṃ
                     abhiññāsu pāramiṃ gantvā   brahmalokamagañchihaṃ.
       |13.32| Sumaṅgalaṃ nāma nagaraṃ             uggato nāma khattiyo
                     mātā pabhāvatī nāma           sujātassa mahesino.
       |13.33| Navavassasahassāni               agāraṃ ajjhāvasi so
                     siri upasiri cando 1-            tayo pāsādamuttamā.
       |13.34| Tevīsatisahassāni                nāriyo samalaṅkatā
                     sirinandā nāma nārī            upaseno nāma atrajo.
       |13.35| Nimitte caturo disvā           assayānena nikkhami
                     anūnanavamāsāni                 padhānaṃ padahī jino.
       |13.36| Brahmunā yācito santo      sujāto 2- lokanāyako
                     vattacakko mahāvīro            sumaṅgaluyyānamuttame.
       |13.37| Sudassano sudevo ca             ahesuṃ aggasāvakā
                     nārado nāmupaṭṭhāko         sujātassa mahesino.
       |13.38| Nāgā 3- nāgasamānā ca     ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              mahāveḷūti vuccati.
       |13.39| So ca rukkho ghanakkhandho 4-   acchiddo hoti pattiko
                     uju vaṃso brahā hoti           dassaneyyo manoramo.
       |13.40| Ekakkhandho pavaḍḍhitvā      tato sākhā ca 5- bhijjati
                     yathā subandho morahattho      evaṃ sobhati so dumo.
       |13.41| Na tassa kaṇṭhakā honti       nāpi chiddaṃ mahā ahu
                     vitiṇṇasākho aviraḷo          sandacchāyo 6- manoramo.
       |13.42| Sudatto ceva citto ca          ahesuṃ aggupaṭṭhakā
                     subhaddā ceva padumā ca         ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. nando. Yu. nandā. 2 Yu. sujāte. 3 Ma. Yu. nāgā ca nāgasamālā ca.
@4 Po. Yu. ghanaruciro. 5 Ma. Yu. pabhijjati. 6 Yu. sannacchāyo.
       |13.43| Paññāsaratano āsi           uccattanena so jino
                     sabbākāravarūpeto             sabbaguṇamupāgato.
       |13.44| Tassa pabhā asamasamā          niddhāvati samantato
                     appamāṇo atuliyo 1-      upamehi 2- anūpamo.
       |13.45| Navutivassasahassāni             āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |13.46| Yathāpi sāgare ummi            gagane tārakā yathā
                     evaṃ tadā pāvacanaṃ               arahantehi cittakaṃ 3-.
       |13.47| [tevijjā 4- chaḷabhiññāhi   balappattehi tādihi
                     samākulamidaṃ āsi                arahantehi tādibhi].
       |13.48| So ca buddho asamasamo         guṇāni ca tāni atuliyāni
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |13.49| Sujāto jinavaro buddho         selārāmamhi nibbuto
                     tattheva 5- cetiyo satthu       tīṇi gāvutamuggatoti.
                                       Sujātabuddhavaṃso dvādasamo.
                                       Terasamo piyadassibuddhavaṃso
     [14] |14.1| Sujātassa aparena          sayambhū lokanāyako
                      durāsado asamasamo          piyadassī mahāyaso.
@Footnote: 1 Yu. atulayo ca. 2 Ma. opammehi. Yu. opamehi. 3 Po. vicittitaṃ.
@Ma. cittitaṃ. Yu. vicitaṃ. 4 Ma. Yu. ayaṃ gāthā natthi. 5 Ma. Yu. tattheva tassa
@cetiyo.
       |14.2| Sopi buddho amitayaso            ādiccova virocati
                   nihantvāna tamaṃ sabbaṃ           dhammacakkaṃ pavattayi.
       |14.3| Tassāpi atulatejassa             ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |14.4| Sudassano devarājā               micchādiṭṭhimarocayi
                   tassa diṭṭhiṃ vinodento          satthā dhammamadesayi.
       |14.5| Janasannipāto atulo             mahā sannipatī tadā
                   navakoṭisahassānaṃ 1-             dutiyābhisamayo ahu.
       |14.6| Yadā doṇamukhaṃ hatthiṃ               vineti 2- narasārathi
                  asītikoṭisahassānaṃ                tatiyābhisamayo ahu.
       |14.7| Sannipātā tayo āsuṃ            tassāpi piyadassino
                  koṭisatasahassānaṃ                  paṭhamo āsi samāgamo.
       |14.8| Tato paraṃ navutikoṭī                 samiṃsu ekato munī
                   tatiye sannipātamhi              asītikoṭiyo ahu.
       |14.9| Ahantena samayena                 kassapo nāma māṇavo 3-
                   ajjhāyiko mantadharo             tiṇṇaṃ vedāna pāragū.
       |14.10| Tassa dhammaṃ suṇitvāna         pasādaṃ janayiṃ ahaṃ
                     koṭisatasahassehi                saṅghārāmaṃ amāpayiṃ 4-.
       |14.11| Tassa datvāna ārāmaṃ          haṭṭho saṃviggamānaso
                     saraṇe 5- pañcasīle ca         daḷhaṃ katvā samādayiṃ.
@Footnote: 1 Ma. Yu. navutikoṭisahassānaṃ. 2 Ma. Yu. vinesi. 3 Ma. Yu. brāhmaṇo.
@4 Po. Yu. amāpayi. 5 Yu. saraṇaṃ pañcasīlañca.
       |14.12| Sopi maṃ buddho byākāsi      saṅghamajjhe nisīdiya
                     aṭṭhārasakappasate              ayaṃ buddho bhavissati.
       |14.13| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |14.14| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |14.15| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |14.16| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi            bujjhissati mahāyaso.
       |14.17| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |14.18| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca             aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |14.19| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |14.20| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |14.21| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |14.22| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |14.23| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |14.24| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |14.25| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |14.26| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |14.27| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ 1-
                     uttariṃ vattamadhiṭṭhāsiṃ          dasapāramipūriyā.
       |14.28| Sudhaññaṃ nāma nagaraṃ             sudatto nāma khattiyo
                     sucandā 2- nāma janikā      piyadassissa satthuno.
       |14.29| Navavassasahassāni               agāraṃ ajjhāvasi so
                     sunimmalavimalagirigūhā          tayo pāsādamuttamā.
       |14.30| Tettiṃsatisahassāni [3]-      nāriyo samalaṅkatā
                     vimalā 4- nāma sā nārī      kañcanāveḷaatrajo 5-.
@Footnote: 1 Yu. pasādayi. 2 Po. sucandanā. Ma. candā nāmāsi. 3 Ma. ca. 4 Yu.
@vimalā nāma nārī ca. 5 Ma. kañcanāveḷo nāma atrajo. Yu. kañcanaveḷo nāMa....
       |14.31| Nimitte caturo disvā           rathayānena nikkhami
                     chamāsaṃ padhānacāraṃ               acari purisuttamo.
       |14.32| Brahmunā yācito santo      piyadassiṃ mahāmuni
                     vattacakko mahāvīro            usabhuyyāne 1- manorame.
       |14.33| Pālito sabbadassī ca          ahesuṃ aggasāvakā
                     sobhito nāmupaṭṭhāko         piyadassissa satthuno.
       |14.34| Sujātā dhammadinnā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              kakudhoti 2- pavuccati.
       |14.35| Sandako 3- dhammiko ceva      ahesuṃ aggupaṭṭhakā
                     visākhā dhammadinnā ca         ahesuṃ aggupaṭṭhikā.
       |14.36| Sopi buddho amitayaso         dvattiṃsavaralakkhaṇo
                     asītihatthamubbedho             sālarājāva dissati.
       |14.37| Aggiyā candasuriyānaṃ          natthi tādisikā pabhā
                     yathā ahu pabhā tassa           asamassa mahesino.
       |14.38| Tassāpi devadevassa            āyu tāvattakā 4- ahu
                     navutivassasahassāni             loke aṭṭhāsi cakkhumā.
       |14.39| Sopi buddho asamasamo         yugānipi tāni atuliyāni
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |14.40| [5]- Piyadassī munivaro         assatthārāmamhi nibbuto
                     tattheva tassa jinathūpo          tīṇi yojanamuggatoti.
                                    Piyadassibuddhavaṃso terasamo.
@Footnote: 1 Yu. ussāvanuyyāne. 2 Yu. kakuddhoti. 3 Ma. sandhako dhammako ceva.
@Yu. sannako. 4 Ma. tāvatakaṃ. 5 Yu. so.
                                  Cuddasamo atthadassibuddhavaṃso
     [15] |15.1| Tattheva maṇḍakappamhi    atthadassī mahāyaso
                  mahātamaṃ nihantvāna             patto sambodhimuttamaṃ.
       |15.2| Brahmunā yācito santo       dhammacakkaṃ pavattayi
                  amatena tappayī lokaṃ             dasasahassī sadevakā 1-.
       |15.3| Tassāpi lokanāthassa           ahesuṃ abhisamayā tayo
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |15.4| Yadā buddho atthadassī         carati devacārikaṃ
                  koṭisatasahassānaṃ                 dutiyābhisamayo ahu.
       |15.5| Punāparaṃ yadā buddho            desesi pitu santike
                  koṭisatasahassānaṃ                 tatiyābhisamayo ahu.
       |15.6| Sannipātā tayo āsuṃ           tassāpi ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |15.7| Aṭṭhanavutisahassānaṃ              paṭhamo āsi samāgamo
                  aṭṭhāsītisahassānaṃ              dutiyo āsi samāgamo.
       |15.8| Aṭṭhasattatisahassānaṃ 2-       tatiyo āsi samāgamo
                  anupādāvimuttānaṃ               vimalānaṃ mahesinaṃ.
       |15.9| Ahantena samayena                 jaṭilo uggatāpano
                  susimo nāma nāmena              mahiyā seṭṭhasammato.
@Footnote: 1 Po. Ma. Yu. sadevakaṃ. 2 Yu. aṭṭhatiṃsasahassānaṃ.
       |15.10| Dibbaṃ mandāravaṃ pupphaṃ        padumaṃ pārichattakaṃ
                     devalokā āharitvā          sambuddhaṃ abhipūjayiṃ.
       |15.11| Sopi maṃ buddho byākāsi     atthadassī mahāmuni
                     aṭṭhārase kappasate           ayaṃ buddho bhavissati.
       |15.12| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |15.13| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |15.14| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |15.15| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |15.16| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |15.17| Anāsavā vītarāgā             santacittā samāhitā
                     kolito upatisso ca           aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |15.18| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |15.19| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhikā.
       |15.20| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |15.21| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |15.22| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |15.23| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |15.24| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |15.25| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |15.26| Tassāpi vacanaṃ sutvā          tuṭṭho 1- saṃviggamānaso
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |15.27| Sobhaṇaṃ nāma nagaraṃ             sāgaro nāma khattiyo
                     sudassanā nāma janikā       atthadassissa mahesino 2-.
       |15.28| Dasavassasahassāni             agāraṃ ajjhāvasi so
                     amaragisuragigiribāhanā 3-   tayo pāsādamuttamā.
@Footnote: 1 Ma. Yu. haṭṭho. 2 Ma. Yu. satthuno. 3 Ma. amaragirisugirivāhanā.
@Yu. amaragirisuragiri girivāhanā.
       |15.29| Tettiṃsatisahassāni 1-       nāriyo samalaṅkatā
                     visākhā nāma sā nārī        selo nāmāsi atrajo.
       |15.30| Nimitte caturo disvā          assayānena nikkhami
                     anūnaaṭṭhamāsāni             padhānaṃ padahī jino.
       |15.31| Brahmunā yācito santo    atthadassī mahāyaso
                     vattacakko mahāvīro           anomuyyāne narāsabho.
       |15.32| Santo ca upasanto ca         ahesuṃ aggasāvakā
                     abhayo nāmupaṭṭhāko          atthadassissa mahesino.
       |15.33| Dhammā ceva sudhammā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             campakoti pavuccati.
       |15.34| Nakulo 2- ceva nisabho ca      ahesuṃ aggupaṭṭhakā
                     makilā ca sunandā ca           ahesuṃ aggupaṭṭhikā.
       |15.35| Sopi buddho asamasamo         asītiratanamuggato 3-
                     sobhati sālarājāva             uḷurājāva pūrito.
       |15.36| Tassa pākaṭikā raṃsi            anekasatakoṭiyo
                     uddhaṃ adho dasadisā            pharanti yojanaṃ sadā 4-.
       |15.37| Sopi buddho naravusabho 5-    sabbasattuttamo muni
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
       |15.38| Atulaṃ dassetvā 6- obhāsaṃ  virocetvā sadevake
                     sopi aniccataṃ patto               yathaggupādānasaṅkhayā.
@Footnote: 1 Ma. Yu. tettiṃsañca sahassāni. 2 Po. ālā ceva nilabho ca. 3 Ma. Yu.
@asītihatthamuggato. 4 Yu. tadā. 5 Ma. Yu. narāsabho  6 Yu. datvāna.
       |15.39| Atthadassī jinavaro              anomārāmamhi nibbuto
                      dhātuvitthārakaṃ āsi           tesu tesu padesatoti.
                                 Atthadassibuddhavaṃso cuddasamo.
                               Paṇṇarasamo dhammadassibuddhavaṃso
     [16] |16.1| Tattheva maṇḍakappamhi    dhammadassī mahāyaso
                  tamandhakāraṃ vidhamitvā             atirocati sadevake.
       |16.2| Tassāpi atulatejassa            dhammacakkappavattane
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |16.3| Yadā buddho dhammadassī          vinesi sañjayaṃ isī
                  tadā navutikoṭīnaṃ                  dutiyābhisamayo ahu.
       |16.4| Yadā sakko upagañchi           sapariso vināyakaṃ
                  tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
       |16.5| Tassāpi devadevassa             sannipātā tayo āsuṃ 1-
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |16.6| Yadā buddho dhammadassī          saraṇe vassaṃ upāgami
                  tadā koṭisahassānaṃ 2-         paṭhamo āsi samāgamo.
       |16.7| Punāparaṃ yadā buddho            devato eti 3- mānusaṃ
                  tadāpi satakoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. ahuṃ. 2 Po. Ma. koṭisatasahassānaṃ. 3 Yu. .. ehi mānuse.
       |16.8| Punāparaṃ yadā buddho             pakāsesi dhute guṇe
                  tadā asītikoṭinaṃ                  tatiyo āsi samāgamo.
       |16.9| Ahantena samayena                sakko āsiṃ purindado
                  dibbagandhena mālena            turiyena abhipūjayiṃ.
       |16.10| Sopi maṃ tadā 1- byākāsi  devamajjhe nisīdiya
                     aṭṭhārasakappasate             ayaṃ buddho bhavissati.
       |16.11| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |16.12| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |16.13| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |16.14| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |16.15| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |16.16| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
       |16.17| ānando nāmupaṭṭhāko     upaṭṭhissati maṃ jinaṃ.
@Footnote: 1 Po. Ma. Yu. buddho.
       |16.18| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |16.19| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |16.20| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |16.21| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |16.22| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |16.23| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |16.24| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
       |16.25| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |16.26| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |16.27| Saraṇaṃ nāma nagaraṃ                saraṇo nāma khattiyo
                     sunandā nāma janikā         dhammadassissa satthuno.
       |16.28| Aṭṭhavassasahassāni            agāraṃ ajjhāvasi so
                     arajo virajo sudassano         tayo pāsādamuttamā.
       |16.29| Cattāḷīsahassāni 1-         nāriyo samalaṅkatā
                     vicikolī 2- nāma nārī         atrajo puññavaḍḍhano.
       |16.30| Nimitte caturo disvā          pāsādenābhinikkhami
                     sattāhaṃ padhānacāraṃ            acari purisuttamo.
       |16.31| Brahmunā yācito santo     dhammadassī narāsabho
                     vattacakko mahāvīro           migadāye naruttamo.
       |16.32| Padumo pussadevo 3- ca       ahesuṃ aggasāvakā
                     sudatto nāmupaṭṭhāko       dhammadassissa satthuno.
       |16.33| Khemā ca saccanāmā ca         ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             timbajāloti 4- vuccati.
       |16.34| Subhaddo kaṭissaho ceva       ahesuṃ aggupaṭṭhakā
                     sāḷisā 5- ca kaḷissā ca    ahesuṃ aggupaṭṭhikā.
       |16.35| Sopi buddho asamasamo        asītihatthamuggato
                     atirocati tejena                 dasasahassamhi dhātuyā.
       |16.36| Suphullo sālarājāva           vijjuva gagane yathā
                     majjhantikeva suriyo            evaṃ so upasobhatha 6-.
       |16.37| Tassāpi atulatejassa          samakaṃ āsi jīvitaṃ
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
@Footnote: 1 Ma. Yu. ticattāḷīsasahassāni. 2 Yu. vicitoḷī. 3 Ma. Yu. phussadevo.
@4 Ma. Yu. bimbajālo. 5 Ma. sāḷiyā ca kaḷiyā ca. Yu. sāḷiyā ca vaḷiyā ca.
@6 Yu. upasobhittha.
       |16.38| Obhāsaṃ dassayitvāna         vimalaṃ katvāna sāsanaṃ
                     cavi 1- candova gagane         nibbuto so sasāvakoti.
       |16.39| Dhammadassī mahāvīro           kesārāmamhi 2- nibbuto
                     tasseva 3- so thūpavaro        tīṇi yojanamuggatoti.
                                    Dhammadassibuddhavaṃso paṇṇarasamo.
                                       Soḷasamo siddhatthabuddhavaṃso
     [17] |17.1| Dhammadassissa aparena      siddhattho lokanāyako 4-
                   nihantvāna 5- tamaṃ sabbaṃ      suriyo abbhuggato yathā.
       |17.2| Sopi patvāna sambodhiṃ           santārento sadevakaṃ
                   abhivassi dhammameghena            nibbāpento sadevakaṃ.
       |17.3| Tassāpi atulatejassa            ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                paṭhamābhisamayo ahu.
       |17.4| Punāparaṃ bhīmaraṭṭhe                 yadā 6- āhani dundubhiṃ
                   tadā navutikoṭīnaṃ                 dutiyābhisamayo ahu.
       |17.5| Yadā buddho dhammaṃ desesi       vebhāre so naruttamo 7-
                   tadā navutikoṭīnaṃ                  tatiyābhisamayo ahu.
       |17.6| Sannipātā tayo āsuṃ           siddhatthassa 8- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
@Footnote: 1 Yu. virocayi. 2 Ma. sālārāmamhi. 3 Ma. tatthevassa thūpavaro. 4 Po.
@Ma. Yu. - nāma nāyako. 5 Ma. nīhinitvā. Yu. nīharitvā. 6 Yu. yadi āhani
@duddabhiṃ. 7 Ma. puruttame. 8 Ma. Yu. tasmimpi dvipaduttame.
       |17.7| Koṭisatānaṃ navutiyā 1-         asītiyāpica koṭinaṃ
                   ete āsuṃ tayo ṭhānā          vimalānaṃ samāgame.
       |17.8| Ahantena samayena                maṅgalo nāma tāpaso
                   uggatejo duppasaho            abhiññābalasamāhito.
       |17.9| Jambuto phalamāhatvā 2-       siddhatthassa adāsahaṃ
                   paṭiggahetvāna sambuddho     idaṃ vacanamabravi.
       |17.10| Passatha imaṃ tāpasaṃ              jaṭilaṃ uggatāpanaṃ
                     catunavuti ito kappe           ayaṃ buddho bhavissati.
       |17.11| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |17.12| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |17.13| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |17.14| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
       |17.15| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |17.16| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Po. Ma. Yu. navutīnaṃ. 2 Po. phalasamāhantvā. Ma. phalamānetvā.
       |17.17| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |17.18| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |17.19| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |17.20| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |17.21| Ukkuṭṭhisaddā vattanti      apphoṭenti sahanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |17.22| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |17.23| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
       |17.24| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |17.25| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |17.26| Vebhāraṃ nāma nagaraṃ              udeno nāma khattiyo
                     suphassā nāma janikā          siddhatthassa mahesino.
       |17.27| Dasavassasahassāni             agāraṃ ajjhāvasi so
                     kokāsuppalakokanudā 1-    tayo pāsādamuttamā.
       |17.28| Tisoḷasasahassāni              nāriyo samalaṅkatā
                     sumanā 2- nāma sā nārī     anupamo nāma atrajo.
       |17.29| Nimitte caturo disvā          sivikāyābhinikkhami
                     anūnadasamāsāni               padhānaṃ padahī jino.
       |17.30| Brahmunā yācito santo     siddhattho lokanāyako
                     vattacakko mahāvīro            migadāye naruttamo.
       |17.31| Sambalo ca sumitto ca         ahesuṃ aggasāvakā
                     revato nāmupaṭṭhāko          siddhatthassa mahesino.
       |17.32| Sīvalā ca surāmā ca             ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             kaṇṇikāroti 3- vuccati.
       |17.33| Suppiyo ca sambuddho ca       ahesuṃ aggupaṭṭhakā
                     rammā ceva surammā ca         ahesuṃ aggupaṭṭhikā.
       |17.34| So buddho saṭṭhiratanaṃ           ahosi nabhamuggato
                     kañcanagghikasaṅkāso         dasasahassī virocati.
       |17.35| Sopi buddho asamasamo        atulo appaṭipuggalo
                     vassasatasahassāni              loke aṭṭhāsi cakkhumā.
       |17.36| Vipulappabhaṃ 4- dassayitvā   pupphāpetvāna sāvake
                     vilāsetvā varasamāpattiyā 5-  nibbuto so sasāvako.
@Footnote: 1 Ma. -- kokanadā. 2 Ma. somanassā. 3 Ma. Yu. kaṇikāroti.
@4 Yu. vimalaṃ pupphaṃ. 5 Ma. samāpatyā. Yu. -- ca samāpattiyā.
       |17.37| Siddhattho munivaro buddho     anomārāmamhi nibbuto
                     tattheva tassa thūpavaro          catuyojanamuggatoti.
                                 Siddhatthabuddhavaṃso soḷasamo.
                                 Sattarasamo tissabuddhavaṃso
     [18] |18.1| Siddhatthassa aparena         asamo appaṭipuggalo
                  anantasīlo 1- amitayaso       tisso lokagganāyako.
       |18.2| Tamandhakāraṃ vidhamitvā            obhāsetvā sadevakaṃ
                  anukampako mahāvīro             loke uppajji cakkhumā.
       |18.3| Tassāpi atulā iddhi            atulā 2- sīlasamādhiyo
                  sabbattha pāramiṃ gantvā        dhammacakkaṃ pavattayi.
       |18.4| So buddho dasasahassamhi        viññāpesi giraṃ suciṃ
                  koṭisatāni 3- abhisamiṃsu         paṭhame dhammadesane.
       |18.5| Dutiyo navutikoṭīnaṃ                tatiye 4- saṭṭhikoṭiyo
                  bandhanāto 5- pamocesi         sampatte 6- naramarū tadā.
       |18.6| Sannipātā tayo āsuṃ           tissassa 7- ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |18.7| Khīṇāsavasatasahassānaṃ           paṭhamo āsi samāgamo
                  navutisatasahassānaṃ                dutiyo āsi samāgamo.
@Footnote: 1 Ma. anantatejo. 2 Ma. atulaṃ sīlaṃ samādhi ca. Yu. atulasīlasamādhī ca.
@3 Yu. koṭisatasahassāni samiṃs. 4 Ma. tatiyo. 5 Yu. bandhanā so.
@6 Ma. satte --. 7 Ma. Yu. tisse lokagganāyake.
       |18.8| Asītisatasahassānaṃ                tatiyo āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ            pupphitānaṃ vimuttiyā.
       |18.9| Ahantena samayena                sujāto nāma khattiyo
                   mahābhogaṃ chaḍḍayitvā          pabbajiṃ isipabbajjaṃ.
       |18.10| Mayi pabbajite sante           uppajji lokanāyako
                     buddhoti saddaṃ sutvāna        pīti me upapajjatha.
       |18.11| Dibbaṃ mandāravaṃ pupphaṃ         padumaṃ pārichattakaṃ
                     ubho hatthehi paggayha        dhunamāno upāgamiṃ.
       |18.12| Pātuvaṇṇaparivutaṃ               tissaṃ lokagganāyakaṃ
                     tamahaṃ pupphaṃ gahetvāna        matthake dhāraye 1- jinaṃ.
       |18.13| Sopi maṃ tadā 2- byākāsi   janamajjhe nisīdiya
                     dvānavute ito kappe        ayaṃ buddho bhavissati.
       |18.14| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |18.15| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |18.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |18.17| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. dhārayiṃ. 2 Ma. Yu. buddho. ito paraṃ īdisameva.
       |18.18| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |18.19| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |18.20| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |18.21| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |18.22| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |18.23| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |18.24| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |18.25| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |18.26| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |18.27| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |18.28| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |18.29| Khemakaṃ nāma nagaraṃ               janasando 1- nāma khattiyo
                     padumā nāma janikā           tissassa ca mahesino.
       |18.30| Sattavassasahassāni            agāraṃ ajjhāvasi so
                     guṇaselānādiyanisabho 2-   tayo pāsādamuttamā.
       |18.31| Samatiṃsasahassāni               nāriyo samalaṅkatā
                     subhaddā nāma 3- sā nārī   ānando nāma atrajo.
       |18.32| Nimitte caturo disvā          assayānena nikkhami
                     anūnakaṃ 4- aḍḍhamāsaṃ       padhānaṃ padahī jino.
       |18.33| Brahmunā yācito santo     tisso lokagganāyako
                     vattacakko mahāvīro           yasavatīdāyamuttame 5-.
       |18.34| Brahmadevo ca udayo ca      ahesuṃ aggasāvakā
                     samago 6- nāmupaṭṭhāko     tissassa ca mahesino.
       |18.35| Phussā ceva sudattā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             asanoti pavuccati.
       |18.36| Sambalo ca siri ceva             ahesuṃ aggupaṭṭhakā
                     kīsāgotamī upasenā          ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. janasandho. 2 Ma. guhaselanārisayanisabhā. Yu. ghaselanārīnisabhā.
@3 Ma. nāmikā. 4 Ma. anūnaaṭṭhamāsāni. Yu. anūnakaṃ aṭṭhamāsaṃ. 5 Ma.
@Yu. yasavatīyamuttame. 6 Ma. Yu. samaṅgo.
                     Sopi buddho saṭṭhiratano       ahu uccattane jino
                     anūpamo asadiso               himavā viya dissati.
       |18.37| Tassāpi atulatejassa         āyu āsi anuttaro
                     vassasatasahassāni             loke aṭṭhāsi cakkhumā.
       |18.38| Uttamaṃ pavaraṃ seṭṭhaṃ             anubhotvā mahāyasaṃ
                     jalitvā aggikkhandhova        nibbuto so sasāvako.
       |18.39| Valāhakova anilena            suriyena viya ussavo
                     andhakārova dīpena 1-        nibbuto so sasāvako.
       |18.40| Tisso jinavaro buddho          nandārāmamhi nibbuto
                     tattheva tassa jinathūpo         tīṇi yojanasamussitoti.
                                     Tissabuddhavaṃso sattarasamo.
                                  Aṭṭhārasamo pussabuddhavaṃso 2-
     [19] |19.1| Tattheva maṇḍakappamhi    ahu satthā anuttaro
                   anūpamo asamasamo               pusso 3- lokagganāyako.
       |19.2| Sopi sabbaṃ tamaṃ hantvā        vijaṭetvā mahājaṭaṃ
                   sadevakaṃ tappayanto             abhivassi amatambunā 4-.
       |19.3| Dhammacakkaṃ pavattente          phusse nakkhattamaṅgale
                   asītisatasahassānaṃ 5-          paṭhamābhisamayo ahu.
@Footnote: 1 Ma. padīpena. 2 Ma. Yu. phussabuddhavaṃso. 3 Ma. Yu. sabbattha phusso.
@4 Yu. amatambuyā. 5 Ma. Yu. koṭisatasahassānaṃ.
       |19.4| Navutisatasahassānaṃ                dutiyābhisamayo ahu
                   asītisatasahassānaṃ               tatiyābhisamayo ahu.
       |19.5| Sannipātā tayo āsuṃ           pussassa ca 1- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
       |19.6| Saṭṭhisatasahassānaṃ                paṭhamo āsi samāgamo
                   paññāsasatasahassānaṃ         dutiyo āsi samāgamo.
       |19.7| Cattāḷīsasatasahassānaṃ         tatiyo āsi samāgamo
                   anupādā vimuttānaṃ             vocchinnapaṭisandhinaṃ.
       |19.8| Ahantena samayena                vijito 2- nāma khattiyo
                   chaḍḍayitvā mahārajjaṃ          pabbajiṃ tassa santike.
       |19.9| Sopi maṃ buddho byākāsi       pusso lokagganāyako
                   dvenavute ito kappe          ayaṃ buddho bhavissati.
       |19.10| Ahu kapilavhayā rammā       nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |19.11| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |19.12| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena            bodhimūlamhi ehiti.
       |19.13| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. vijitāvī.
       |19.14| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |19.15| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |19.16| Khemā uppalavaṇṇā ca       aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā.
       |19.17| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |19.18| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |19.19| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |19.20| Ukkuṭṭhisaddā vattanti     apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |19.21| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |19.22| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |19.23| Suttantaṃ vinayañcāpi         navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna       sobhayiṃ jinasāsanaṃ.
       |19.24| Tatthappamatto viharanto     brahmaṃ bhāvetvā bhāvanaṃ
                     abhiññāsu pāramiṃ gantvā  brahmalokamagañchihaṃ.
       |19.25| Kāsikaṃ nāma nagaraṃ              jayaseno nāma khattiyo
                     sirimā nāma janikā            pussassa ca 1- mahesino.
       |19.26| Navavassasahassāni             agāraṃ ajjhāvasi so
                     garuḷahaṃsasuvaṇṇatārā 2-    tayo pāsādamuttamā.
       |19.27| Tevīsatisahassāni 3-          nāriyo samalaṅkatā
                     kīsāgotamī nāma [4]-        ānando 5- nāma atrajo.
       |19.28| Nimitte caturo disvā          hatthiyānena nikkhami
                     sattāhaṃ padhānacāraṃ           acari purisuttamo.
       |19.29| Brahmunā yācito santo     pusso lokagganāyako
                     vattacakko mahāvīro           migadāye naruttamo.
       |19.30| Surakkhito dhammaseno 6-      ahesuṃ aggasāvakā
                     sabhiyyo nāmupaṭṭhāko       pussassa ca mahesino.
       |19.31| Cālā ca upacālā ca          ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             āmalakoti 7- vuccati.
       |19.32| Dhanañjayo visākho ca           ahesuṃ aggupaṭṭhakā
                     padumā sirināgā ca 8-        ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. garuḷahaṃsasuvaṇṇabhārā. 3 Ma. tiṃsaitthisahassāni.
@4 Ma. Yu. nārī. 5 Ma. anūpamo. 6 Yu. sukhito dhammaseno ca. 7 Ma. Yu.
@āmaṇḍoti. 8 Ma. Yu. padumā ceva nāgā ca.
       |19.33| Aṭṭhapaṇṇāsaratanaṃ            sopi accuggato muni
                     sobhati sataraṃsīva                  uḷurājāva pūrito.
       |19.34| Navutivassasahassāni           āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
       |19.35| Ovaditvā bahū satte         santāretvā bahū jane
                     sopi satthā atulayaso         nibbuto so sasāvako.
       |19.36| Pusso jinavaro satthā          senārāmamhi nibbuto
                     dhātuvitthārikaṃ āsi            tesu tesu padesatoti.
                                   Pussabuddhavaṃso aṭṭhārasamo.
                                  Ekūnavīsatimo vipassibuddhavaṃso
     [20] |20.1| Pussassa aparena               sambuddho dipaduttamo
                   vipassī nāma nāmena               loke uppajji cakkhumā.
       |20.2| Avijjaṇḍaṃ 1- padāletvā       patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattetuṃ                pakkāmi bandhumatīpuraṃ.
       |20.3| Dhammacakkaṃ pavattetvā             ubho bodhesi nāyako
                   gaṇanāya na vattabbo             paṭhamābhisamayo ahu.
       |20.4| Punāparaṃ amitayaso                   tattha saccaṃ pakāsayi
                   caturāsītisahassānaṃ                 dutiyābhisamayo ahu.
@Footnote: 1 Ma. Yu. avijjaṃ sabbaṃ.
       |20.5| Caturāsītisahassāni                  sambuddhamanupabbajuṃ
                   tesamārāmapattānaṃ                dhammaṃ desesi cakkhumā.
       |20.6| Sabbākārena bhāsato             ṭhatvā 1- upanissā jino 2-
                   tepi dhammavaraṃ gantvā               tatiyābhisamayo ahu.
       |20.7| Sannipātā tayo āsuṃ              vippassissa mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |20.8| Aṭṭhasaṭṭhisatasahassānaṃ            paṭhamo āsi samāgamo
                   bhikkhusatasahassānaṃ                   dutiyo āsi samāgamo.
       |20.9| Asītibhikkhusahassānaṃ                 tatiyo āsi samāgamo
                   tattha bhikkhugaṇamajjhe               sambuddho atirocati.
       |20.10| Ahantena samayena                  nāgarājā mahiddhiko
                     atulo nāma nāmena               puññavanto jutindharo.
       |20.11| Nekānaṃ nāgakoṭīnaṃ                parivāretvānahaṃ tadā
                     vajjanto dibbaturiyehi           lokajeṭṭhaṃ upāgamiṃ.
       |20.12| Upasaṅkamitvāna sambuddhaṃ       vipassiṃ lokanāyakaṃ
                     maṇimuttāratanakhacitaṃ              sabbābharaṇavibhūsitaṃ
                     nimantetvā dhammarājassa       suvaṇṇapīṭhamadāsahaṃ.
       |20.13| Sopi maṃ buddho byākāsi        saṅghamajjhe nisīdiya
                     ekanavuti ito kappe             ayaṃ buddho bhavissati.
@Footnote: 1 Ma. Yu. sutvā. 2 Ma. upanisādino.
       |20.14| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna                katvā dukkarakārikaṃ.
       |20.15| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |20.16| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |20.17| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assatthamūle sambodhiṃ             bujjhissati mahāyaso.
       |20.18| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma            ayaṃ hessati gotamo.
       |20.19| Kolito upatisso ca               aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko         upaṭṭhissatimaṃ jinaṃ.
       |20.20| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |20.21| Bodhi tassa bhagavato                 assatthoti pavuccati
                     citto ca hatthāḷavako             aggā hessantupaṭṭhakā.
       |20.22| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa                gotamassa yasassino.
       |20.23| Idaṃ sutvāna vacanaṃ                  asamassa mahesino
                     āmoditā naramarū                  buddhavījaṅkuro ayaṃ.
       |20.24| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |20.25| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne             hessāma sammukhā imaṃ.
       |20.26| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhā titthaṃ gahetvā           uttaranti mahānadiṃ.
       |20.27| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne             hessāma sammukhā imaṃ.
       |20.28| Tassāpi 1- vacanaṃ sutvā         bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ             dasapāramipūriyā.
       |20.29| Nagaraṃ bandhumatī nāma               bandhumo nāma khattiyo
                     mātā bandhumatī nāma             vipassissa mahesino.
       |20.30| Aṭṭhavassasahassāni               agāraṃ ajjhāvasi so
                     nando sunando sirimā             tayo pāsādamuttamā.
       |20.31| Ticattārisahassāni                nāriyo samalaṅkatā
                     sudassanā 2- nāma nārī         samavattakkhandho 3- nāma atrajo.
       |20.32| Nimitte caturo disvā             rathayānena nikkhami
                     anūnaaṭṭhamāsāni                 padhānaṃ padahī jino.
@Footnote: 1 Ma. Yu. tassāhaṃ. ito paraṃ īdisameva. 2 Yu. sutanā. 3 Yu. saṃvaṭṭakakhandho.
       |20.33| Brahmunā yācito santo        vipassī lokanāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |20.34| Khandho ca tissanāmo ca           ahesuṃ aggasāvakā
                     asoko nāmupaṭṭhāko           vipassissa mahesino.
       |20.35| Candā ca candamittā ca         ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                pāṭalīti pavuccati.
       |20.36| Punabbasumitto nāgo ca        ahesuṃ aggupaṭṭhakā
                     sirimā uttarā ceva               ahesuṃ aggupaṭṭhikā.
       |20.37| Asītihatthamubbedho               vipassī lokanāyako
                     pabhā niddhāvatī tassa            samantā sattayojane.
       |20.38| Asītivassasahassāni              āyu buddhassa tāvade
                     tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |20.39| Bahudevamanussānaṃ                bandhanaṃ parimocayi
                     maggāmaggañca ācikkhi        avasesaputhujjane.
       |20.40| Ālokaṃ dassayitvāna            dassetvā amataṃ padaṃ
                     jalitvā aggikkhandhova          nibbuto so sasāvako.
       |20.41| Iddhivaraṃ puññavaraṃ                lakkhaṇacakkasumitaṃ 1-
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |20.42| Vipassī naravaro vīro               sumittārāmamhi nibbuto
                     tattheva tassa thūpavaro            sattayojanamussitoti.
                                   Vipassibuddhavaṃso ekūnavīsatimo.
@Footnote: 1 Ma. lakkhaṇañca kusumitaṃ. Yu. lakkhaṇañcatubhūmikaṃ.
                                       Vīsatimo sikhibuddhavaṃso
     [21] |21.1| Vipassissa aparena              sambuddho dipaduttamo
                   sikhivhayo 1- nāma jino            asamo appaṭipuggalo.
       |21.2| Mārasenaṃ pamadditvā               patto sambodhimuttamaṃ
                   dhammacakkaṃ pavattesi                 anukampāya pāṇinaṃ.
       |21.3| Dhammacakkaṃ pavattente              sikhimhi jinapuṅgave
                   koṭisatasahassānaṃ                    paṭhamābhisamayo ahu.
       |21.4| Aparaṃpi dhammaṃ desente              gaṇaseṭṭhe naruttame
                   navutikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |21.5| Yamakapāṭihāriyaṃ 2-                 dassayante sadevake
                   asītikoṭisahassānaṃ                 tatiyābhisamayo ahu.
       |21.6| Sannipātā tayo āsuṃ              sikhissāpi mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |21.7| Bhikkhusatasahassānaṃ                   paṭhamo āsi samāgamo
                   asītibhikkhusahassānaṃ                dutiyo āsi samāgamo.
       |21.8| Sattatibhikkhusahassānaṃ              tatiyo āsi samāgamo
                   anupalitto padumaṃva                 toyamhi sampavaḍḍhitaṃ.
       |21.9| Ahantena samayena                   arindamo nāma khattiyo
                   sambuddhappamukhaṃ saṅghaṃ              annapānena tappayiṃ.
@Footnote: 1 Yu. sikhisvahayo. Ma. sikhivhayo āsi jino. 2 Ma. yamakapāṭihāriyañca. Yu. yamakaṃ
@pāṭihāriyañca.
       |21.10| Bahudussavaraṃ datvā                dussakoṭiṃ anappakaṃ
                     alaṅkataṃ hatthiyānaṃ               sambuddhassa adāsahaṃ.
       |21.11| Hatthiyānaṃ nimminitvā          kappiyaṃ upanāmayiṃ
                     pūrayiṃ mānasaṃ mayhaṃ                niccaṃ daḷhamupaṭṭhitaṃ.
       |21.12| Sopi maṃ buddho byākāsi        sikhī lokagganāyako
                     ekattiṃse ito kappe           ayaṃ buddho bhavissati.
       |21.13| Ahu kapilavhayā rammā 1-      nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |21.14| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |21.15| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |21.16| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |21.17| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo .
       |21.18| Anāsavā vītarāgā                santacittā samāhitā
                     kolito upatisso ca              aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko       upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. ahu kapilavhaye ramme. ito paraṃ īdisameva.
       |21.19| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā               santacittā samāhitā.
       |21.20| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako           aggā hessantupaṭṭhakā.
       |21.21| Nandamātā ca uttarā          aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |21.22| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |21.23| Ukkuṭṭhisaddā vattanti        apphoṭenti hasanti ca
                     katañjalī namassanti             dasasahassī sadevakā.
       |21.24| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |21.25| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
       |21.26| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |21.27| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |21.28| Nagaraṃ aruṇavatī nāma              aruṇo nāma khattiyo
                     pabhāvatī nāma janikā            sikhissa ca mahesino.
       |21.29| Sattavassasahassāni              agāraṃ ajjhāvasi so
                     suvaḍḍhako giri nārīvāhano 1-  tayo pasādamuttamā.
       |21.30| Catuvīsatisahassāni                 nāriyo samalaṅkatā
                     sabbakāmā nāma sā nārī     atulo nāma atrajo.
       |21.31| Nimitte caturo disvā             hatthiyānena nikkhami
                     aṭṭhamāsaṃ padhānacāraṃ            acari purisuttamo.
       |21.32| Brahmunā yācito santo       sikhī lokagganāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |21.33| Abhibhū sambhavo nāma 2-         ahesuṃ aggasāvakā
                     khemaṅkaro nāmupaṭṭhāko        sikhissa ca mahesino.
       |21.34| Makhilā 3- ca padumā ca           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                puṇḍarīkoti vuccati.
       |21.35| Sirivaḍḍho ca nando 4- ca       ahesuṃ aggupaṭṭhakā
                     cittā ceva sucittā ca            ahesuṃ aggupaṭṭhikā.
       |21.36| Uccattanena so buddho          sattatihatthamuggato
                     kañcanagghikasaṅkāso            dvattiṃsavaralakkhaṇo.
       |21.37| Tassāpi byāmappabhā kāyā  niccharanti 5- nirantaraṃ
                     disodisaṃ niccharanti                 tīṇi yojanāni so pabhā.
       |21.38| Sattativassasahassāni             āyu tassa mahesino
                     tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
@Footnote: 1 Ma. sucandako giri vasabho. Yu. sucando giri vahano. 2 Ma. ceva. 3 Ma.
@sakhilā. Yu. akhilā ceva. 4 Yu. cando. 5 Ma. Yu. divārattiṃ.
       |21.39| Dhammameghaṃ vassitvāna 1-      temayitvā sadevake
                     khemataṃ pāpayitvāna              nibbuto so sasāvako.
       |21.40| Anubyañjanasampannaṃ           dvattiṃsavaralakkhaṇaṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |21.41| Sikhī munivaro buddho               assārāmamhi 2- nibbuto
                     tattheva tassa thūpavaro            tīṇi yojanamuggatoti.
                                            Sikhibuddhavaṃso vīsatimo.
                                        Ekavīsatimo vessabhūbuddhavaṃso
     [22] |22.1| Tattheva maṇḍakappamhi      asamo appaṭipuggalo
                   vessabhū nāma nāmena              loke uppajji so 3- jino.
       |22.2| Ādittaṃ ida 4- rāgaggi           taṇhānaṃ vijitaṃ jānaṃ 5-
                   nāgova bandhanaṃ chetvā            patto sambodhimuttamaṃ.
       |22.3| Dhammacakkaṃ pavattesi                 vessabhū lokanāyako
                   asītikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |22.4| Pakkante cārikaṃ raṭṭhe             lokajeṭṭhe narāsabhe
                   sattatikoṭisahassānaṃ              dutiyābhisamayo ahu.
       |22.5| Mahādiṭṭhiṃ vinodento             pāṭiheraṃ 6- karoti so
                   samāgatā naramarū                       dasasahassīsadevake.
@Footnote: 1 Ma. pavassetvā. Yu. dhammamegho pavassetvā. 2 Yu. dussārānamhi. 3 Ma.
@nāyako. 4 Ma. vata. Yu. ādittaṃ ti ca. 5 Ma. tadā. Yu. sadā. 6 Yu. pāṭihīraṃ.
       |22.6| Mahāacchariyaṃ disvā                 abbhūtaṃ lomahaṃsanaṃ
                   devā ceva manussā ca              bujjhare saṭṭhikoṭiyo.
       |22.7| Sannipātā tayo āsuṃ              vessabhussa mahesino
                   khīṇāsavānaṃ vimalānaṃ                santacittāna tādinaṃ.
       |22.8| Asītikoṭisahassānaṃ                 paṭhamo āsi samāgamo
                   sattatibhikkhusahassānaṃ              dutiyo āsi samāgamo.
       |22.9| Saṭṭhibhikkhusahassānaṃ                 tatiyo āsi samāgamo
                   jarādibhayabhītānaṃ                      orasānaṃ mahesino 1-.
       |22.10| Tassa buddhassa asamassa          cakkaṃ vattitamuttamaṃ
                     sutvāna paṇītaṃ dhammaṃ              pabbajjamabhirocayi.
       |22.11| Ahantena samayena                 sudassano nāma khattiyo
                     annapānena vatthena             sasaṅghaṃ jinamapūjayiṃ.
       |22.12| Mahādānaṃ pavattetvā           rattindivamatandito
                       pabbajjaṃ guṇasampannaṃ         pabbajiṃ jinasantike.
       |22.13| Ācāraguṇasampanno            vattasīlasamāhito
                     sabbaññutaṃ gavesanto          ramāmi jinasāsane.
       |22.14| Saddhāpītiṃ uppādetvā        buddhaṃ vandāmi sattharaṃ
                     pīti uppajjati mayhaṃ             bodhiyāyeva kāraṇā.
       |22.15| Anivattamānasaṃ ñatvā          sambuddho etadabravi
                     ekattiṃse ito kappe           ayaṃ buddho bhavissati.
@Footnote: 1 Yu. mahesinaṃ.
       |22.16| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |22.17| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |22.18| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |22.19| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |22.20| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |22.21| Kolito upatisso ca              aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |22.22| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |22.23| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |22.24| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |22.25| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |22.26| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |22.27| Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |22.28| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna          uttaranti mahānadiṃ.
       |22.29| Evameva mayaṃ sabbe                yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |22.30| Tassāhaṃ vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |22.31| Anomaṃ nāma nagaraṃ                 suppatito nāma khattiyo
                     mātā yasavatī nāma               vessabhussa mahesino.
       |22.32| Chabbassasahassāni 1-          agāraṃ ajjhāvasi so
                     ruci surati vaḍḍhakā 2-            tayo pāsādamuttamā.
       |22.33| Anūnatiṃsasahassāni                nāriyo samalaṅkatā
                     sucittā nāma sā nārī           suppabuddho nāma atrajo.
       |22.34| Nimitte caturo disvā             sivikāyābhinikkhami
                     chamāsaṃ padhānacāraṃ                 acari purisuttamo.
@Footnote: 1 Ma. cha ca vassasahassāni agāraṃ ajjha so vasi. evamuparipi. 2 Ma. ruci  suruci
       |22.35| Brahmunā yācito santo      vessabhū lokanāyako
                     vattacakko 1- mahāvīro        aruṇepi 2- naruttamo.
       |22.36| Soṇo ca uttaro ceva           ahesuṃ aggasāvakā
                     upasanto nāmupaṭṭhāko      vessabhussa mahesino.
       |22.37| Rāmā ceva samālā nāma 3-  ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              mahāsāloti vuccati.
       |22.38| Sotthiko ceva rammo ca         ahesuṃ aggupaṭṭhakā
                     gotamī ca sirimā ca               ahesuṃ aggupaṭṭhikā.
       |22.39| Saṭṭhiratanamubbedho              hemayūpasamūpamo
                     kāyā niccharati raṃsi               rattiṃva pabbate sikhī.
       |22.40| Saṭṭhivassasahassāni             āyu tassa mahesino
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |22.41| Dhammaṃ vitthārikaṃ katvā          vibhajjitvā mahājanaṃ
                     dhammanāvaṃ ṭhapetvāna            nibbuto so sasāvako.
       |22.42| Dassaneyyaṃ sabbajanaṃ            vihāraṃ iriyāpathaṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |22.43| Vessabhū jinavaro satthā          khemārāmamhi nibbuto
                      dhātuvitthārakaṃ āsi             tesu tesu padesatoti.
                                   Vessabhūbuddhavaṃso ekavīsatimo.
@Footnote: 1 Ma. vatti cakkaṃ. 2 Ma. aruṇārāme. 3 Ma. ca. Yu. dāmā ceva samālā ca.
                                Dvāvīsatimo kukkusandhabuddhavaṃso 1-
     [23] |23.1| Vessabhussa aparena             sambuddho dipaduttamo
                  kukkusandho nāma nāmena          appameyyo durāsado.
       |23.2| Ugghāṭetvā sabbabhavaṃ            cariyāya pāramiṅgato
                  sīhova pañjaraṃ bhetvā               patto sambodhimuttamaṃ.
       |23.3| Dhammacakkaṃ pavattente             kukkusandhe lokanāyake
                  cattāḷīsakoṭisahassānaṃ           paṭhamābhisamayo ahu.
       |23.4| Antalikkhamhi ākāse             yamakaṃ katvā vikubbanaṃ
                  tiṃsakoṭisahassānaṃ                    bodhesi devamānuse.
       |23.5| Naradevassa yakkhassa                 catusaccappakāsane
                  dhammābhisamayo tassa                 gaṇanāto asaṅkhiyo.
       |23.6| Kukkusandhassa bhagavato              eko āsi samāgamo
                  khīṇāsavānaṃ vimalānaṃ                 santacittāna tādinaṃ.
       |23.7| Cattāḷīsasahassānaṃ                 tadā āsi samāgamo
                  dantabhūmimanuppattānaṃ              āsavādigaṇakkhayā.
       |23.8| Ahantena samayena                    khemo nāmāsi khattiyo
                  tathāgate jinaputte                   dānaṃ datvā anappakaṃ.
       |23.9| Pattañca cīvaraṃ datvā               añjanaṃ madhulaṭṭhikaṃ
                  imetaṃ patthitaṃ sabbaṃ                  paṭiyādemi varaṃ varaṃ.
@Footnote: 1 Ma. Yu. kakusandha .... sabbattha īdisameva.
       |23.10| Sopi maṃ muni 1- byākāsi      kukkusandho vināyako
                     imamhi bhaddake kappe          ayaṃ buddho bhavissati.
       |23.11| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |23.12| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |23.13| Nerañjarāya tīramhi              pāyāsaṃ adi so jino
                     paṭiyattavaramaggena               bodhimūlamhi ehiti.
       |23.14| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi              bujjhissati mahāyaso.
       |23.15| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |23.16| Kolito upatisso ca               aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |23.17| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |23.18| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
@Footnote: 1 Ma. buddho.
       |23.19| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |23.20| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |23.21| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |23.22| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |23.23| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
       |23.24| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |23.25| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |23.26| Nagaraṃ khemavatī nāma                khemo nāmāsahaṃ tadā
                     sabbaññutaṃ gavesanto          pabbajiṃ tassa santike.
       |23.27| Brāhmaṇo aggidatto ca      āsi buddhassa so pitā
                     visākhā nāma janikā              kukkusandhassa mahesino 1-.
       |23.28| Vasati tattha khemapure               sambuddhassa mahākulaṃ
                     narānaṃ pavaraṃ seṭṭhaṃ                 jātimantaṃ mahāyasaṃ.
       |23.29| Catuvassasahassāni                 agāraṃ ajjhāvasi so
@Footnote: 1 Ma. satthuno.
                     Kāmavaḍḍhakāmasuddhirativaḍḍhano 1-  tayo pāsādamuttamā.
       |23.30| Samatiṃsasahassāni                  nāriyo samalaṅkatā
                     ropinī 2- nāma sā nārī        uttaro nāma atrajo.
       |23.31| Nimitte caturo disvā             rathayānena nikkhami
                     anūnakaṃ aṭṭhamāsaṃ 3-            padhānaṃ padahī jino.
       |23.32| Brahmunā yācito santo       kukkusandho lokanāyako 4-
                     vattacakko mahāvīro              migadāye naruttamo.
       |23.33| Vidhuro sañjīvanāmo 5- ca       ahesuṃ aggasāvakā
                     buddhijo nāmupaṭṭhāko          kukkusandhassa mahesino 6-.
       |23.34| Sāmā ca campanāmā 7- ca     ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                sirisoti pavuccati.
       |23.35| Accuggato ca sumano              ahesuṃ aggupaṭṭhakā
                     nandā ceva sunnadā ca          ahesuṃ aggupaṭṭhikā.
       |23.36| Cattāḷīsaratanāni                 accuggato mahāmuni
                     kanakappabhā niccharati 8-        samantā dasayojanaṃ 9-.
       |23.37| Cattāḷīsavassasahassāni        āyu tassa mahesino
                     tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
       |23.38| Dhammāpaṇaṃ pasāretvā           naranārīnaṃ sadevake
@Footnote: 1 Sī. ruci suruci rativaddhananāmakā. Ma. kāmakāmavaṇṇakāmasuddhināmā. Yu. ruci suruci
@vaḍḍhanā. 2 Ma. rocīnī. Yu. virocamānā. 3 Ma. anūnaaṭṭhamāsāni. 4 Ma. vināyako.
@5 Ma. vidhuro ca sañjīvo ca. 6 Ma. Yu. satthuno. 7 Ma. sāmā ca campā nāmā ca.
@8 Yu. niccharanti. 9 Yu. dvādasayojanaṃ.
                     Naditvā sīhanādaṃva 1-           nibbuto so sasāvako.
       |23.39| Aṭṭhaṅgavacanasampanno          acchiddāni nirantaraṃ
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |23.40| Kukkusandho jinavaro               khemārāmamhi nibbuto
                     tattheva tassa thūpavaro             gāvutanabhamuggatoti.
                                  Kukkusandhabuddhavaṃso dvāvīsatimo.
                                   Tevīsatimo konāgamanabuddhavaṃso
     [24] |24.1| Kukkusandhassa aparena         sambuddho dipaduttamo
                   konāgamano nāma jino            lokajeṭṭho narāsabho.
       |24.2| Dasadhamme pūrayitvāna               kantāraṃ samatikkami
                   pavāhāya 2- malaṃ sabbaṃ           patto sambodhimuttamaṃ.
       |24.3| Dhammacakkaṃ pavattente             konāgamane 3- vināyake
                   tiṃsakoṭisahassānaṃ                  paṭhamābhisamayo ahu.
       |24.4| Pāṭihīraṃ karonte ca                 paravādappamaddane
                   vīsatikoṭisahassānaṃ                 dutiyābhisamayo ahu.
       |24.5| Tato vikubbanaṃ katvā                jino devapuraṃ gato
                   vasati tattha sambuddho               silāya paṇḍukambale.
       |24.6| Pakaraṇe satta desento           vassaṃ vasati so muni
                   dasakoṭisahassānaṃ                   tatiyābhisamayo ahu.
@Footnote: 1 Yu. sīhanādañca. 2 Ma. Yu. pavāhiya. 3 Ma. konāgamananāyake. Yu. konāgamane
@nāyake.
       |24.7| Tassāpi devadevassa                eko āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |24.8| Tiṃsabhikkhusahassānaṃ                   tadā āsi samāgamo
                   oghānamatikkantānaṃ 1-         bhijjitānañca maccuyā.
       |24.9| Ahantena samayena                   pabbato nāma khattiyo
                   mittāmaccehi sampanno          balabāhanamappakaṃ 2-.
       |24.10| Sambuddhadassanaṃ gantvā        sutvā dhammamanuttaraṃ
                     nimantetvā sajinaṃ saṅghaṃ         dānaṃ datvā yadicchakaṃ.
       |24.11| Pattuṇṇaṃ cīnapaṭañca            koseyyaṃ kambalaṃpica
                     sovaṇṇapādukañceva           adāsi 3- satthu sāvake.
       |24.12| Sopi maṃ muni byākāsi           saṅghamajjhe nisīdiya
                     imasmiṃ bhaddake kappe           ayaṃ buddho bhavissati.
       |24.13| Ahu kapilavhayā rammā           nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |24.14| Ajapālarukkhamūlasmiṃ               nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha          nerañjaramupehiti.
       |24.15| Nerañjarāya tīramhi               pāyāsaṃ adi so jino
                     paṭiyattavaramaggena                bodhimaṇḍamhi ehiti.
       |24.16| Tato padakkhiṇaṃ katvā             bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi               bujjhissati mahāyaso.
@Footnote: 1 Yu. atikkantacaturoghānaṃ. 2 Ma. Yu. anantabalavāhanaṃ. 3 Ma. Yu. adāsiṃ.
       |24.17| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |24.18| Anāsavā vītarāgā                santacittā samāhitā
                     kolito upatisso ca              aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |24.19| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |24.20| Bodhi tassa bhagavato                assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |24.21| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |24.22| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ.
       |24.23| Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |24.24| Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |24.25| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna         uttaranti mahānadiṃ.
                     Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     Anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |24.26| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |24.27| Sabbaññutaṃ gavesanto          dānaṃ datvā naruttamo 1-
                     ohāyāhaṃ mahārajjaṃ             pabbajiṃ jinasantike.
       |24.28| Nagaraṃ sobhavatī nāma               sobho nāmāsi khattiyo
                     vasati tattha nagare                  sambuddhassa mahākulaṃ.
       |24.29| Brāhmaṇo yaññadatto ca    āsi buddhassa so pitā
                     uttarā nāma janikā             konāgamanassa satthuno.
       |24.30| Tīṇi vassasahassāni              agāraṃ ajjhāvasi so
                     tusitasantusitasantuṭṭhā         tayo pāsādamuttamā.
       |24.31| Anūnasoḷasasahassāni            nāriyo samalaṅkatā
                     rucigattā nāma nārī              satthavāho nāma atrajo.
       |24.32| Nimitte caturo disvā            hatthiyānena nikkhami
                     chamāsaṃ padhānacāraṃ                acari purisuttamo.
       |24.33| Brahmunā yācito santo      konāgamano 2- lokanāyako
                     vattacakko mahāvīro             migadāye naruttamo.
       |24.34| Bhiyyoso 3- uttaro nāma    ahesuṃ aggasāvakā
                     sotthijo nāmupaṭṭhāko           konāgamanassa yasassino 4-.
@Footnote: 1 Ma. Yu. naruttame. 2 Ma. konāgamananāyako. 3 Ma. bhiyyaso. 4 Ma. Yu.
@satthuno.
       |24.35| Samuddā uttarā ceva           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato               udumbaroti vuccati.
       |24.36| Uggo ca somadevo ca            ahesuṃ aggupaṭṭhakā
                     sīvalā ceva sāmā ca             ahesuṃ aggupaṭṭhikā.
       |24.37| Uccattanena so buddho         tiṃsahatthasamuggato
                     ukkāmukhe yathā tambaṃ 1-     evaṃ raṃsīhi maṇḍito.
       |24.38| Tiṃsavassasahassāni               āyu buddhassa tāvade
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |24.39| Dhammacetiyaṃ 2- samussitvā    dhammadussavibhūsitaṃ
                     dhammapupphaguḷaṃ katvā           nibbuto so sasāvako.
       |24.40| Mahāvilāso tassa jano        siridhammappakāsano
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |24.41| Konāgamano sambuddho        pabbatārāmamhi nibbuto
                     dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                  Konāgamanabuddhavaṃso tevīsatimo.
                                   Catuvīsatimo kassapabuddhavaṃso
     [25] |25.1| Konāgamanassa aparena      sambuddho dipaduttamo
                       kassapo nāma nāmena 3-   dhammarājā pabhaṅkaro.
@Footnote: 1 Ma. Yu. kambu. 2 Ma. dhammacetiṃ samussetvā. 3 Ma. gottena.
                   Sa 1- chaḍḍitaṃ kulamūlaṃ              bahūnaṃ 2- pāṇapūjitaṃ
       |25.2| datvāna dāyake dānaṃ              pūrayitvāna mānasaṃ
                   usabhovāḷakaṃ 3- bhetvā           patto sambodhimuttamaṃ.
       |25.3| Dhammacakkaṃ pavattente             kassape lokanāyake
                   vīsatikoṭisahassānaṃ                paṭhamābhisamayo ahu.
       |25.4| Catumāsaṃ yadā buddho               loke carati cārikaṃ
                   dasakoṭisahassānaṃ                  dutiyābhisamayo ahu.
       |25.5| Yamakaṃ vikubbanaṃ katvā              ñāṇadhātuṃ pakittayi
                   pañcakoṭisahassānaṃ               tatiyābhisamayo ahu.
       |25.6| Sudhammadevapure 4- ramme          tattha dhammaṃ pakittayi 5-
                   tīṇi koṭisahassāni                devānaṃ bodhayī jino.
       |25.7| Naradevassa yakkhassa                 apare ca dhammadesane
                   etesānaṃ abhisamayo 6-           gaṇanāto asaṅkhiyo 7-.
       |25.8| Tassāpi devadevassa                eko āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ               santacittāna tādinaṃ.
       |25.9| Vīsatibhikkhusahassānaṃ                 tadā āsi samāgamo
                   abhikkantabhavantānaṃ 8-          hirisīlena tādinaṃ.
       |25.10| Ahaṃ tadā māṇavako              jotipāloti vissuto
                     ajjhāyiko mantadharo            tiṇṇaṃ vedāna pāragū.
@Footnote: 1 Ma. Yu. sañchaḍḍitaṃ. 2 Ma. bahvannapānabhojanaṃ. 3 Ma. Yu. usabhova āḷakaṃ.
@4 Ma. sudhammā.... 5 Yu. pakāsayi. 6-7 Ma. Yu. abhisamayā ... asaṅkhiyā. 8 Ma.
@atikkantabhavantānaṃ.
       |25.11| Lakkhaṇe itihāse ca              saddhamme pāramiṃ gato
                     bhummantalikkhe 1- kusalo       katavijjo anāmayo.
       |25.12| Kassapassa bhagavato                ghaṭikāro nāmupaṭṭhako
                     sagāravo sappatisso             nibbuto tatiye phale.
       |25.13| Ādāya maṃ ghaṭikāro             upagañchi kassapaṃ jinaṃ
                     tassa dhammaṃ suṇitvāna           pabbajiṃ tassa santike.
       |25.14| Āraddhaviriyo hutvā              vattāvattesu kovido
                     na kvaci parihāyāmi               pūremi 2- jinasāsanaṃ.
       |25.15| Yāvatā buddhabhaṇitaṃ              navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna          sobhayiṃ jinasāsanaṃ.
       |25.16| Mama acchariyaṃ disvā               sopi buddho viyākari
                     imamhi bhaddake kappe          ayaṃ buddho bhavissati.
       |25.17| Ahu kapilavhayā rammā          nikkhamitvā tathāgato
                     padhānaṃ padahitvāna               katvā dukkarakārikaṃ.
       |25.18| Ajapālarukkhamūlamhi              nisīditvā tathāgato
                     tattha pāyāsaṃ samādāya 3-    nerañjaramupehiti.
       |25.19| Nerañjarāya tīramhi              pāyāsaṃ paribhuñjiya
                     paṭiyattavaramaggena               bodhimūlamhi 4- ehiti.
       |25.20| Tato padakkhiṇaṃ katvā            bodhimaṇḍaṃ anuttaraṃ 5-
                     assatthamūle sambodhiṃ            bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. bhūmanta.... 2 Ma. pūresiṃ. 3 Ma. Yu. paggayha. 4 Ma. Yu.
@bodhimūlamupehiti. 5 Ma. Yu. anuttaro.
       |25.21| Imassa janikā mātā             māyā nāma bhavissati
                     pitā suddhodano nāma           ayaṃ hessati gotamo.
       |25.22| Kolito upatisso ca              aggā hessanti sāvakā
                     anāsavā vītarāgā                santacittā samāhitā
                     ānando nāmupaṭṭhāko        upaṭṭhissatimaṃ jinaṃ.
       |25.23| Khemā uppalavaṇṇā ca          aggā hessanti sāvikā
                     anāsavā vītarāgā                santacittā samāhitā.
       |25.24| Bodhi tassa bhagavato               assatthoti pavuccati
                     citto ca hatthāḷavako            aggā hessantupaṭṭhakā.
       |25.25| Nandamātā ca uttarā           aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa               gotamassa yasassino.
       |25.26| Idaṃ sutvāna vacanaṃ                 asamassa mahesino
                     āmoditā naramarū                 buddhavījaṅkuro ayaṃ 1-.
       |25.27| Ukkuṭṭhisaddā vattanti 2-    apphoṭenti hasanti ca
                     katañjalī namassanti              dasasahassī sadevakā.
       |25.28| Yadimassa lokanāthassa           virajjhissāma sāsanaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |25.29| Yathā manussā nadiṃ tarantā     paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna          uttaranti mahānadiṃ.
@Footnote: 1 Ma. Yu. buddhavījaṃ kira ayaṃ. 2 Ma. Yu. pavattanti.
       |25.30| Evameva mayaṃ sabbe               yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne            hessāma sammukhā imaṃ.
       |25.31| Tassāpi vacanaṃ sutvā             bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ            dasapāramipūriyā.
       |25.32| Evamahaṃ saṃsaritvā                 parivajjento anācaraṃ
                     dukkaraṃ pakataṃ 1- mayhaṃ           bodhiyāyeva kāraṇā.
       |25.33| Nagaraṃ bārāṇasī nāma            kikī nāmāsi khattiyo
                     vasati tattha nagare                  sambuddhassa mahākulaṃ.
       |25.34| Brāhmaṇo brahmadatto ca   āsi buddhassa so pitā
                     mātā 2- dhanavatī nāma          kassapassa mahesino.
       |25.35| Duve vassasahassāni              agāraṃ ajjhāvasi so
                     haṃso yaso siricando 3-         tayo pāsādamuttamā.
       |25.36| Tisoḷasasahassāni                nāriyo samalaṅkatā
                     sunandā nāma sā nārī         vijitaseno nāma atrajo.
       |25.37| Nimitte caturo disvā            pāsādenābhinikkhami
                     sattāhaṃ padhānacāraṃ              acari purisuttamo.
       |25.38| Brahmunā yācito santo      kassapo lokanāyako
                     vattacakko mahāvīro              migadāye naruttamo.
       |25.39| Tisso ca bhāradvājo ca          ahesuṃ aggasāvakā
                     sabbamitto nāmupaṭṭhāko     kassapassa mahesino.
@Footnote: 1 Ma. Yu. ca kataṃ. 2 Ma. Yu. janikā. 3 Ma. Yu. sirinando.
       |25.40| Anulā ca uruvelā ca             ahesuṃ aggasāvikā
                     bodhi tassa bhagavato                nigrodhoti pavuccati.
       |25.41| Sumaṅgalo ghaṭikāro ca            ahesuṃ aggupaṭṭhakā
                     vijitasenā ca bhaddā ca           ahesuṃ aggupaṭṭhikā.
       |25.42| Uccattanena so buddho          vīsatiratanamuggato 1-
                     vijjulaṭṭhiva ākāse             candova gahapūrito.
       |25.43| Vīsativassasahassāni              āyu tassa mahesino
                     tāvatā tiṭṭhamāno so          tāresi janataṃ bahuṃ.
       |25.44| Dhammataḷākaṃ māpayitvā 2-    sīlaṃ datvā vilepanaṃ
                     dhammadussaṃ nivāsetvā           dhammamālaṃ vibhajjiya 3-.
       |25.45| Dhammavimalamādāsaṃ                ṭhapayitvā mahājane
                     keci nibbānaṃ patthentā       passantu me alaṅkaraṃ.
       |25.46| Sīlakañcukaṃ datvāna              jhānakavacacammikaṃ 4-
                     dhammacammaṃ pārupitvā           datvā sannāhamuttamaṃ.
       |25.47| Satiphalakaṃ datvāna                 tikhiṇañāṇakuntimaṃ
                     dhammakhaggavaraṃ datvā              sīlasattuppamaddanaṃ 5-.
       |25.48| Tevijjābhūsaṃ 6- datvāna        āveḷaṃ caturo phale
                     chaḷabhiññābharaṇaṃ datvā        dhammapupphapilandhanaṃ.
       |25.49| Saddhammapaṇḍaracchattaṃ          datvā pāpanivāraṇaṃ
                     māpayitvā abhayaṃ pupphaṃ          nibbuto so sasāvako.
@Footnote: 1 Ma. vīsatiratanuggato. 2 Yu. māpetvā. 3 Yu. virājiya. 4 Ma. ...vammitaṃ.
@Yu. ... vammikaṃ. 5 Ma. Yu. sīlasaṃsaggamaddanaṃ. 6 Ma. tevijjābhūsanaṃ datvāna.
       |25.50| Eso hi sammāsambuddho       appameyyo durāsado
                     eso hi dhammaratano              svākkhāto ehipassiko.
       |25.51| Eso hi saṅgharatano              supaṭipanno anuttaro
                     sabbaṃ samantarahitaṃ                nanu rittā sabbasaṅkhārāti.
       |25.52| Mahākassapo jino satthā      setabyārāmamhi nibbuto
                     tattheva tassa jinathūpo           yojanubbedhamuggatoti.
                                    Kassapabuddhavaṃso catuvīsatimo.
                                   Pañcavīsatimo gotamabuddhavaṃso
     [26] |26.1| Ahametarahi sambuddho         gotamo sakyavaḍḍhano
                   padhānaṃ padahitvāna                 patto sambodhimuttamaṃ.
       |26.2| Brahmunā yācito santo         dhammacakkaṃ pavattayiṃ
                   aṭṭhārasannaṃ koṭīnaṃ               paṭhamābhisamayo ahu.
       |26.3| Tato parañca desento             naradevasamāgame 1-
                   gaṇanāya na vattabbo             dutiyābhisamayo ahu.
       |26.4| Idhevāhaṃ etarahi                     ovadiṃ mama atrajaṃ
                   gaṇanāya na vattabbo             tatiyābhisamayo ahu.
       |26.5| Ekosi 2- sannipāto me         sāvakānaṃ mahesinaṃ
                   aḍḍhateḷasasatānaṃ                 bhikkhūnāsi samāgamo.
       |26.6| Virocamāno vimalo                   bhikkhusaṅghassa majjhato 3-
                   dadāmi patthitaṃ sabbaṃ               maṇīva sabbakāmado.
@Footnote: 1 Yu. ... samāgamo. 2 Yu. ekova. 3 Ma. majjhago.
       |26.7| Phalamākaṅkhamānānaṃ                 bhavacchandaṃ jahesinaṃ
                   catusaccaṃ pakāsesi 1-              anukampāya pāṇinaṃ.
       |26.8| Dasavīsasahassānaṃ                     dhammābhisamayo ahu
                   ekadvinnaṃ abhisamayo              gaṇanāto asaṅkhiyo.
       |26.9| Vitthārikaṃ bahujaññaṃ                iddhaṃ phītaṃ suphullitaṃ
                   idha mayhaṃ sakyamunino              sāsanaṃ suvisodhitaṃ.
       |26.10| Anāsavā vītarāgā               santacittā samāhitā
                   bhikkhū nekasatā sabbe             parivārenti maṃ sadā.
       |26.11| Idāni ye etarahi                jahanti mānusaṃ bhavaṃ
                     appattamānasā sekkhā        te bhikkhū viññūgarahitā.
       |26.12| Ariyañjasaṃ thomayantā           sadā dhammaratā janā
                     bujjhissanti jutimanto 2-     saṃsārasaritā 3- narā.
       |26.13| Nagaraṃ kapilavatthu me               rājā suddhodano pitā
                     mayhaṃ janettikā mātā         māyādevīti vuccati.
       |26.14| Ekūnatiṃsavassāni                 agāraṃ ajjhāvasihaṃ 4-
                     sucando 5- kokanudo koñco   tayo pāsādamuttamā.
       |26.15| Cattāḷīsasahassāni              nāriyo samalaṅkatā
                     yasodharā 6- nāma nārī          rāhulo nāma atrajo.
       |26.16| Nimitte caturo disvā             assayānena nikkhamiṃ
@Footnote: 1 Ma. pakāsemi. 2 Ma. Yu. satimanto. 3 Ma. saṃsārasaritaṃ gatā.
@4 Ma. Yu. ajjhahaṃ vasiṃ. 5 Ma. rammo surammo subhako. Yu. rāmo surāmo subhato.
@6 Ma. bhaddakañcanā. Yu. bhaddakaccā.
                     Chavassaṃ padhānacāraṃ                acariṃ dukkaraṃ ahaṃ.
       |26.17| Bārāṇasīisipatane              jino 1- cakkaṃ pavattayiṃ
                     ahaṃ gotamasambuddho             saraṇaṃ sabbapāṇinaṃ.
       |26.18| Kolito upatisso ca              dve bhikkhū aggasāvakā
                     ānando nāmupaṭṭhāko        santikāvacaro mama.
       |26.19| Khemā uppalavaṇṇā ca         bhikkhunī aggasāvikā
                     citto ca hatthāḷavako            aggupaṭṭhākupāsakā.
       |26.20| Nandamātā ca uttarā           aggupaṭṭhākupāsikā
                     ahaṃ assatthamūlamhi              patto sambodhimuttamaṃ.
       |26.21| Byāmappabhā sadā mayhaṃ       soḷasahatthamuggato 2-
                     appaṃ vassasataṃ āyu              mametarahi 3- vijjati.
       |26.22| Tāvatā tiṭṭhamānohaṃ            tāresiṃ 4- janataṃ bahuṃ
                     ṭhapayitvāna dhammokkaṃ 5-       pacchimajanabodhanaṃ.
       |26.23| Ahaṃpi na cirasseva                 saddhiṃ sāvakasaṅghato
                     idheva parinibbissaṃ                aggivāhārasaṅkhayā.
       |26.24| Tāni [6]- atulatejāni         imāni ca yasabalāni 7- iddhiyo
                     ahaṃ 8- guṇadhāraṇo deho      dvattiṃsavaralakkhaṇavicitto.
       |26.25| Dasadisā 9- pabhāsetvā       sataraṃsīva chappabhā
                     sabbā samantarahessanti      nanu rittā sabbasaṅkhārāti.
                                       Gotamabuddhavaṃso pañcavīsatimo.
@Footnote: 1 Ma. Yu. cakkaṃ pavattitaṃ mayā. 2 Ma. ...muggatā. 3 Ma. Yu. idānetarahi.
@4 Ma. Yu. tāremi. 5 Ma. dhammakkaṃ. 6 Ma. Yu. ca. 7 Ma. Yu. dasabalāni.
@8 Ma. Yu. ayañca guṇavaradeho dvattiṃsalakkhaṇācito. 9 Yu. asadisā.
                                          Buddhappakiṇṇakakaṇḍo
     [27] |27.1| Aparimeyye ito kappe      caturo āsuṃ vināyakā
                   taṇhaṅkaro medhaṅkaro              athopi saraṇaṅkaro
                   dīpaṅkaro ca sambuddho              ekakappamhi te jinā.
       |27.2| Dīpaṅkarassa aparena                 koṇḍañño 1- nāma nāyako
                   ekova ekakappamhi               tāresi janataṃ bahuṃ.
       |27.3| Dīpaṅkarassa bhagavato                koṇḍaññassa ca satthuno
                   etesaṃ antarā kappā            gaṇanāto asaṅkheyyā.
       |27.4| Koṇḍaññassa aparena           maṅgalo nāma nāyako
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā 2-.
       |27.5| Maṅgalo ca sumano ca                 revato sobhito muni
                   tepi buddhā ekakappe            cakkhumanto pabhaṅkarā.
       |27.6| Sobhitassa aparena                   anomadassī mahāmuni 3-
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
       |27.7| Anomadassī padumo                  nārado cāpi nāyako
                   tepi buddhā ekakappe             tamantakaraṇā 4- munī.
       |27.8| Nāradassa aparena                   padumuttaro nāma nāyako
                   ekakappamhi uppanno           tāresi janataṃ bahuṃ.
       |27.9| Nāradassa bhagavato                   padumuttarassa satthuno
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
@Footnote: 1 Yu. koṇḍaññassa nāma. 2 Ma. asaṅkhiyā. ito paraṃ īdisameva.
@3 Ma. Yu. mahāyaso. 4 Ma. Yu. ...kārakā.
       |27.10| Kappasatasahassamhi               eko āsi mahāmuni
                     padumuttaro lokavidū              āhutīnaṃ paṭiggaho.
       |27.11| Tiṃsakappasahassamhi               duve āsiṃsu 1- nāyakā
                     sumedho ca sujāto ca              orato padumuttaro.
       |27.12| Aṭṭhārasakappasate               tayo āsiṃsu nāyakā
                     piyadassī atthadassī              dhammadassī ca nāyakā.
       |27.13| Orato 2- ca sujātassa         sambuddhā dipaduttamā
                     ekakappamhi sambuddhā 3-    loke appaṭipuggalā.
       |27.14| Catunavute ito kappe             eko āsi mahāmuni
                     siddhattho so lokavidū             sallakkhato 4- anuttaro.
       |27.15| Dvenavute ito kappe            duve āsiṃsu nāyakā
                     tisso pusso ca sambuddho 5-  asamo appaṭipuggalo.
       |27.16| Ekanavute ito kappe            vipassī lokanāyako
                     sopi buddho kāruṇiko            satte mocesi bandhanā.
       |27.17| Ekattiṃse ito kappe            duve āsiṃsu nāyakā
                     sikhī ca vessabhū ceva                 asamā appaṭipuggalā.
       |27.18| Imamhi bhaddake kappe           tayo āsiṃsu nāyakā
                     kukkusandho konāgamano        kassapo cāpi nāyako.
       |27.19| Ahametarahi sambuddho            metteyyo cāpi hessati
@Footnote: 1 Ma. āsuṃ vināyakā. ito paraṃ īdisameva. 2 Yu. oraso. 3 Ma. ... te buddhā.
@4 Ma. sallakatto. Yu. sallagatto. 5 Ma. Yu. ... sambuddhā asamā appaṭipuggalā.
                     Etepime pañca buddhā         dhīrā lokānukampakā.
       |27.20| Etesaṃ dhammarājūnaṃ               aññesaṃ nekakoṭinaṃ
                     ācikkhitvāna taṃ maggaṃ          nibbuto 1- so sasāvakoti.
                               Buddhappakiṇṇakakaṇḍo niṭṭhito.
                                          Dhātubhājanīyakathā
     [28] |28.1| Mahāgotamo jinavaro           kusināramhi nibbuto
                   dhātuvitthārikaṃ āsi                 tesu tesu padesato.
       |28.2| Eko ajātasattussa                eko vesāliyā pure
                   eko kapilavatthusmiṃ                 eko ca allakappake.
       |28.3| Eko ca rāmagāmamhi               eko ca veṭṭhadīpake
                   eko pāveyyake malle           eko ca kosinārake.
       |28.4| Tumbassa 2- thūpaṃ kāresi           brāhmaṇo doṇasavhayo
                   aṅgārathūpaṃ kāresuṃ                  moriyā tuṭṭhamānasā.
       |28.5| Aṭṭha sārīrikā thūpā                navamo tumbacetiyo 3-
                   aṅgārathūpo dasamo                 tadāyeva patiṭṭhito.
                                           [4]-
       |28.6| Ekā dāṭhā tidasapure              ekā nāgapure ahu
                   ekā gandhāravisaye                 ekā kāliṅgarājino.
@Footnote: 1 Ma. Yu. nibbutā te sasāvakāti. 2 Ma. Yu. kumbhassa. 3 Ma. Yu. kumbhacetiyo.
@4 Ma. uṇhīsaṃ catasso dāṭhā .pe. sabbāpetā patiṭṭhitā.
       |28.7| Cattāḷīsasamā dantā             kesā lomā ca sabbaso
                   devā hariṃsu ekekaṃ                  cakkavāḷaparamparā.
       |28.8| Vajirāyaṃ bhagavato                     patto daṇḍo ca cīvaraṃ
                   nivāsanaṃ kulaghare 1-               paccattharaṇaṃ silavhaye 2-.
       |28.9| Pāṭalīputtanagare                   karakaṃ kāyabandhanaṃ
                   campāyaṃ udakasāṭakā 3-        uṇṇalomañca kosale.
       |28.10| Kāsāvakaṃ 4- brahmaloke       veṭhanaṃ tidase pure
                     [pāsāṇake 5- padaṃ seṭṭhaṃ     yathāpi kacchataṃ puraṃ]
                     nisīdanaṃ avantīsu 6-              devaraṭṭhe 7- attharaṇaṃ tadā.
       |28.11| Araṇi ca mithilāyaṃ                  videhe 8- parisāvanaṃ
                     vāsī sūcigharañcāpi               indapatthapure 9- tadā.
       |28.12| Parikkhārā 10- avasesā      janapadantake 11- tadā
                     paribhuttāni muninā               mahessanti manujā tadā.
       |28.13| Dhātuvitthārikaṃ āsi               gotamassa mahesino
                     pāṇīnaṃ anukampāya              ahu porāṇikaṃ tadāti.
                                         Dhātubhājanīyakathā niṭṭhitā.
                                               Buddhavaṃso niṭṭhito.
                                                    --------------
@Footnote: 1 Yu. kusaghare. 2 Ma. Yu. kapilhaye. 3 Ma. campāyudakasāṭiyaṃ. Yu. campāyaṃ
@udakasāṭikā. 4 Ma. Yu. kāsāvañca brahmaloke. 5 Yu. pāsāṇake padaṃ seṭṭhaṃ
@yañcāpi accuti padaṃ. 6 Yu. avantipure. 7 Ma. Yu. raṭṭhe ....
@8 Yu. vedehi .... 9 Yu. indaraṭṭhe. 10 Yu. parikkhāraṃ avasesaṃ.
@11 Ma. Yu. janapade aparantake.
                                       Suttantapiṭake khuddakanikāyassa
                                                    cariyāpiṭakaṃ
                                       Suttantapiṭake khuddakanikāyassa
                                                     cariyāpiṭakaṃ
                                                         --------
                            namo tassa bhagavato arahato sammāsambuddhassa.
                                               1. Dānapāramitā
                                               paṭhamaṃ akitticariyaṃ 1-
     [1] /cariyā./ |1.1| Kappe ca satasahasse   caturo ca asaṅkheyye
                etthantare yaṃ caritaṃ                   sabbantaṃ bodhipācanaṃ.
       |1.2| Atītakappe caritaṃ                      ṭhapayitvā bhavābhave
                imamhi kappe caritaṃ                  pavakkhissaṃ suṇohi me.
       |1.3| Yadā ahaṃ brahāraññe             suññe vivanakānane 2-
                ajjhogahetvā viharāmi            akitti 3- nāma tāpaso.
       |1.4| Tadā maṃ tapatejena                   santatto tidivābhibhū
                dhārento brāhmaṇavaṇṇaṃ       bhikkhāya maṃ upāgami.
       |1.5| Pavanā ābhaṭaṃ paṇṇaṃ               atelañca aloṇikaṃ
                mama dvāre ṭhitaṃ disvā              sakaṭāhena ākiriṃ.
       |1.6| Tassa datvānahaṃ paṇṇaṃ             nikujjitvāna bhājanaṃ
                punesanaṃ jahitvāna                   pāvisiṃ paṇṇasālakaṃ.
@Footnote: 1 Yu. akatticariyaṃ. 2 Ma. vipinakānane. Yu. vivinakānane. 3 Yu. akatti nāma.
       |1.7| Dutiyaṃ divasaṃ tatiyaṃpi                    upagacchi mamantike
                akampito anolaggo                evamevamadāsahaṃ.
       |1.8| Na me tappaccayā atthi              sarīrasmiṃ vivaṇṇiyaṃ
                pītisukhena ratiyā                       vītināmemi taṃ divaṃ.
       |1.9| Yadi māsaṃpi dvimāsaṃ                  dakkhiṇeyyaṃ varaṃ labhe
                akampito anolīno                  dadeyyaṃ dānamuttamaṃ.
       |1.10| Na tassa dānaṃ dadamāno          yasaṃ lābhañca patthayiṃ
                  sabbaññutaṃ patthayāno         tāni kammāni ācarinti.
                                            Akitticariyaṃ paṭhamaṃ.
                                        Dutiyaṃ saṅkhabrāhmaṇacariyaṃ
     [2] |2.11| Punāparaṃ yadā homi             brāhmaṇo saṅkhasavhayo
                   mahāsamuddaṃ taritukāmo          upagacchāmi paṭṭanaṃ.
       |2.12| Tatthaddasāmi 1- paṭipathe       sayambhuṃ aparājitaṃ
                   kantāramaddhānaṃ paṭipannaṃ       tattāya kaṭhinabhūmiyā.
       |2.13| Tamahaṃ paṭipathe disvā              imamatthaṃ vicintayiṃ
                   imaṃ 2- khettaṃ anuppattaṃ        puññakāmassa jantuno.
       |2.14| Yathāpi kassako puriso             khettaṃ disvā mahārāmaṃ 3-
                   na tattha bījaṃ ropeti                na so dhaññena atthiko.
@Footnote: 1 Ma. tatthaddasaṃ. Yu. tattha adassiṃ. 2 Ma. Yu. idaṃ. 3 Ma. Yu. mahāgamaṃ.
       |2.15| Evamevāhaṃ puññakāmo         disvā khettaṃ varuttamaṃ
                   yadi [1]- kāraṃ na karomi          nāhaṃ puññena atthiko.
       |2.16| Yathā amacco muddakāmo 2-   rañño antepure jane
                   na deti tesaṃ dhanadhaññaṃ            muddato 3- parihāyati.
       |2.17| Evamevāhaṃ puññakāmo         vipulaṃ disvāna dakkhiṇaṃ
                   yadi tattha 4- dānaṃ na dāmi     parihāyissāmi puññato.
       |2.18| Evāhaṃ cintayitvāna              orohitvā upāhanā
                   tassa pādāni vanditvā         adāsiṃ chattupāhanaṃ.
       |2.19| Tenāhaṃ 5- sataguṇato            sukhumālo sukhedhito
       |2.20| apica dānaṃ paripūrento           evaṃ tassa adāsahanti.
                                    Saṅkhabrāhmaṇacariyaṃ dutiyaṃ.
                                       Tatiyaṃ kurudhammacariyaṃ 6-
     [3] |3.21| Punāparaṃ yadā homi             indapatthe puruttame
                   rājā dhanañjayo nāma           kusalehi dasahupāgato.
       |3.22| Kāliṅgaraṭṭhavisayā                 brāhmaṇā upagacchu maṃ
                   ayācuṃ maṃ hatthināgaṃ               dhaññaṃ maṅgalasammataṃ.
       |3.23| Avuṭṭhiko janapado                  dubbhikkho chātako mahā
                   dadāhi pavaraṃ nāgaṃ                  nīlaṃ añjanasavhayaṃ.
@Footnote: 1 Ma. Yu. tattha. 2 Ma. Yu. muddikāmo. 3 Ma. Yu. muddito. 4 Ma. Yu. ... tassa
@dānaṃ na dadāmi. 5 Ma. Yu. tenevāhaṃ. 6 Ma. kururājacariyaṃ.
       |3.24| Na me yācakamanuppatte          paṭikkhepo anucchavo
                   mā me bhijji samādānaṃ           dassāmi vipulaṃ gajaṃ.
       |3.25| Nāgaṃ gahetvā soṇḍāya        bhiṅgāre ratanāmaye
                   jalaṃ hatthe ākiritvā             brāhmaṇānaṃ adaṃ gajaṃ.
       |3.26| Tassa 1- nāge padinnamhi      amaccā etadabravuṃ
                   kiṃ nu tuyhaṃ varaṃ nāgaṃ               yācakānaṃ ca dassasi.
       |3.27| Dhaññaṃ maṅgalasampannaṃ            saṅgāmavijayuttamaṃ
                   tassa 2- nāge padinnamhi     kinte rajjaṃ karissati.
       |3.28| Rajjampi me dade sabbaṃ           sarīraṃ dajjamattano
                   sabbaññutaṃ piyaṃ mayhaṃ           tasmā nāgaṃ adāsahanti.
                                        Kurudhammacariyaṃ tatiyaṃ.
                                    Catutthaṃ mahāsudassanacariyaṃ
     [4] |4.29| Kusāvatimhi nagare               yadā āsiṃ mahīpati
                   mahāsudassano nāma              cakkavatti mahabbalo.
       |4.30| Tatthāhaṃ divase tikkhattuṃ          ghosāpemi tahiṃ tahiṃ
                   ko kiṃ icchati pattheti             kassa kiṃ diyyatū dhanaṃ.
       |4.31| Ko chātako ko tasito             ko mālaṃ ko vilepanaṃ
                   nānārattāni vatthāni          ko naggo paridahissati
                   ko pathe chattamādeti             kopāhanā mudū subhā.
@Footnote: 1-2 Yu. tasmiṃ.
       |4.32| Iti sāyañca pāto ca            ghosāpemi tahiṃ tahiṃ
                   na taṃ dasasu ṭhānesu                 na hi 1- ṭhānasatesu vā.
       |4.33| Anekasataṭhānesu                   paṭiyattaṃ yācake dhanaṃ
                   divā vā yadivā rattiṃ              yadi eti vaṇibbako.
       |4.34| Laddhā yadicchakaṃ bhogaṃ              pūrahatthova gacchati
                   evarūpaṃ mahādānaṃ                 adāsiṃ yāvajīvikaṃ.
       |4.35| Napāhaṃ dessaṃ dhanaṃ dammi          napi natthi nicayo mayi
                   yathāpi āturo nāma               rogato parimuttiyā.
       |4.36| Dhanena vejjaṃ tappetvā            rogato parimuccati
                   tathevāhaṃ jānamāno               paripūretuṃ asesato.
       |4.37| Ūnamanaṃ pūrayituṃ                       demi dānaṃ vaṇibbake
                   nirālayo apaccāso              sambodhimanupattiyāti.
                                    Mahāsudassanacariyaṃ catutthaṃ.
                                   Pañcamaṃ mahāgovindacariyaṃ
     [5] |5.38| Punāparaṃ yadā homi           sattarājapurohito
                   pūjito naradevehi                 mahāgovindabrāhmaṇo.
       |5.39| Tadāhaṃ sattarajjesu              yaṃ me āsi upāyanaṃ
                   tena demi mahādānaṃ            akkhobhaṃ 2- sāgarūpamaṃ.
@Footnote: 1 Ma. Yu. napi. 2 Ma. akkhobbhaṃ.
       |5.40| Na me dessaṃ dhanadhaññaṃ          napi natthi nicayo mayi
                   sabbaññutaṃ piyaṃ mayhaṃ         tasmā demi varaṃ dhananti.
                                   Mahāgovindacariyaṃ pañcamaṃ.
                                       Chaṭṭhaṃ nemirājacariyaṃ
     [6] |6.41| Punāparaṃ yadā homi           mithilāyaṃ puruttame
                   nemi nāma mahārājā          paṇḍito kusalatthiko.
       |6.42| Tadāhaṃ māpayitvāna            catusālaṃ catummukhaṃ
                   tattha dānaṃ pavattesiṃ            migapakkhinarādinaṃ 1-.
       |6.43| Acchādanaṃ sayanañca              annaṃ pānañca bhojanaṃ
                   abbocchinnaṃ karitvāna         mahādānaṃ pavattayiṃ.
       |6.44| Yathāpi sevako sāmiṃ              dhanahetumupāgato
                   kāyena vācāmanasā            ārādhanīyamesati.
       |6.45| Tathevāhaṃ sabbabhave               pariyesissāmi bodhijaṃ
                   dānena satte tappetvā      icchāmi bodhimuttamanti.
                                        Nemirājacariyaṃ chaṭṭhaṃ.
                                     Sattamaṃ candakumāracariyaṃ
     [7] |7.46| Punāparaṃ yadā homi             ekarājassa atrajo
                   nagare pupphavatiyā                  kumāro candasavhayo.
@Footnote: 1 Yu. ... naranārinaṃ.
       |7.47| Tadāhaṃ yajanā mutto              nikkhanto yaññavā 1- tato
                   saṃvegaṃ janayitvāna                  mahādānaṃ pavattayiṃ.
       |7.48| Nāhaṃ pivāmi khādāmi              napi bhuñjāmi bhojanaṃ
                   dakkhiṇeyye 2- adatvāna      api chappañca rattiyo.
       |7.49| Yathāpi vāṇijo nāma              katvāna bhaṇḍasañcayaṃ
                   yattha lābho mahā hoti           tattha 3- taṃ harati bhaṇḍakaṃ.
       |7.50| Tatheva sakabhuttaṃpi 3-               pare dinnaṃ mahapphalaṃ
                   tasmā parassa dātabbaṃ           satabhāgo bhavissati.
       |7.51| Etamatthavasaṃ ñatvā               demi dānaṃ bhavābhave
                   na paṭikkamāmi dānato           sambodhimanupattiyāti.
                                      Candakumāracariyaṃ sattamaṃ.
                                       Aṭṭhamaṃ sivirājacariyaṃ
     [8] |8.52| Ariṭṭhasavhaye nagare             sivi nāmāsi khattiyo
                   nisajja pāsādavare                 evaṃ cintesahaṃ tadā.
       |8.53| Yaṅkiñci mānusaṃ dānaṃ             adinnaṃ me na vijjati
                   yopi yāceyya maṃ cakkhuṃ            dadeyyaṃ avikampito.
       |8.54| Mama saṅkappamaññāya            sakko devānamissaro
                   nisinno devaparisāya              idaṃ vacanamabravi.
@Footnote: 1 Ma. yaññavāṭato. Yu. yaññavāṭako. 2 Yu. dakkhiṇeyyaṃ. 3 Yu. yatthāharati
@bhaṇḍakaṃ. 3 Ma. Yu. sakabhuttāpi.
       |8.55| Nisajja pāsādavare                sivi rājā mahiddhiko
                   cintento vividhaṃ dānaṃ             adeyyaṃ so na passati.
       |8.56| Tathannu vitathannetaṃ                 handa vīmaṃsayāmi taṃ
                   muhuttaṃ āgameyyātha             yāva jānāmi taṃ manaṃ.
       |8.57| Pavedhamāno palitasiro             valigatto jarāturo
                   andhavaṇṇo ca hutvāna          rājānaṃ upasaṅkami.
       |8.58| So tadā paggahetvāna          vāmaṃ dakkhiṇabāhuñca
                   sirasmiṃ añjaliṃ katvā             idaṃ vacanamabravi
       |8.59| yācāmi taṃ mahārāja               dhammika raṭṭhavaḍḍhana 1-
                   tava dānaratā kitti                uggatā devamānuse.
       |8.60| Ubhopi nettā nayanā             andhaupahatā 2- mama
                   ekaṃ me nayanaṃ dehi                tvaṃpi ekena yāpaya.
       |8.61| Tassāhaṃ vacanaṃ sutvā              haṭṭho saṃviggamānaso
                   katañjalī vedajāto               idaṃ vacanamabraviṃ.
       |8.62| Idānāhaṃ cintayitvāna          pāsādato idhāgato
                   tvaṃ mama cittamaññāya           nettaṃ yācitumāgato.
       |8.63| Ahome mānasaṃ siddhaṃ               saṅkappo me 3- paripūrito
                   adinnapubbaṃ dānavaraṃ             ajja dassāmi yācake.
       |8.64| Ehi sivaka uṭṭhehi                  mā dandhayi mā pavedhayi
                   ubhopi nayanaṃ dehi                  uppāṭetvā vaṇibbake 4-.
@Footnote: 1 Yu. raṭṭhavaḍḍhanaṃ. 2 Ma. Yu. andhā upahatā mama. 3 Ma. Yu. mesaddonatthi.
@3 Yu. nayane. 4 Yu. tibbaka.
       |8.65| Tato so codito mayhaṃ            sivako vacanaṅkaro
                   uddharitvāna pādāsi            tālamiñjaṃva yācake.
       |8.66| Dadamānassa dentassa            dinnadānassa me sato
                   cittassa aññathā natthi        bodhiyāyeva kāraṇā.
       |8.67| Na me dessā ubho cakkhu         attāpi 1- me na dessiyo
                   sabbaññutaṃ piyaṃ mayhaṃ          tasmā cakkhuṃ adāsahanti.
                                         Sivirājacariyaṃ aṭṭhamaṃ.
                                         Navamaṃ vessantaracariyaṃ
     [9] |9.68| Yā me ahosi janikā           phussatī nāma khattiyā
                   sā atītāsu jātīsu               sakkassa mahesī siyā 2-.
       |9.69| Tassā āyukkhayaṃ disvā 3-     devindo etadabravi
                   dadāmi te dasavare                 varabhadde yadicchasi.
       |9.70| Evaṃ vuttāva 4- sā devī         sakkaṃ punidamabravi
                   kiṃ nu me aparādhatthi               kiṃ nu dessā ahantava
                   rammā cāvesi maṃ ṭhānā          vātova dharaṇīruhaṃ 5-.
       |9.71| Evaṃ vutatova 6- so sakko       puna tassidamabravi
                   na ceva te kataṃ pāpaṃ               na ca me tvamasi appiyā.
       |9.72| Ettakaṃyeva te āyu              cavanakālo bhavissati.
                   Paṭiggaṇha mayā dinne         vare dasa varuttame.
@Footnote: 1 Ma. Yu. attā na mena dessiyo. 2 Ma. piyā. Yu. ca mahesiyā. 3 Ma. Yu.
@ñatvā. 4 Ma. Yu. vuttā ca sā devī. 5 Yu. dharaṇiṃ ruhaṃ. 6 Yu. evaṃ vutte ca
@so sakko.
       |9.73| Sakkena sā dinnavarā            tuṭṭhahaṭṭhā pamoditā
                   mamaṃ abbhantaraṃ katvā            phussatī dasa vare vari.
       |9.74| Tato cutā sā phussatī             khattiye upapajjatha
                   jetuttaramhi nagare                sañjayena samāgami.
       |9.75| Yadāhaṃ phussatiyā kucchiṃ           okkanto piyamātuyā
                   mama tejena me mātā             sadā dānaratā ahu.
       |9.76| Adhane āture jiṇṇe              yācake addhike 1- jane
                   samaṇe brāhmaṇe khīṇe         deti dānaṃ akiñcane.
       |9.77| Dasa māse dhārayitvā              karonte puraṃ padakkhiṇaṃ
                   vessānaṃ vīthiyā majjhe           janesi phussatī mamaṃ.
       |9.78| Na mayhaṃ mattikaṃ nāmaṃ              napi pettikasambhavaṃ 2-
                   jātettha 3- vessavīthiyaṃ          tasmā vessantaro ahu.
       |9.79| Yadāhaṃ dārako homi               jātiyā aṭṭhavassiko
                   tadā nisajja pāsāde            dānaṃ dātuṃ vicintayiṃ.
       |9.80| Hadayaṃ dadeyyaṃ cakkhuṃ                maṃsaṃpi rudhiraṃpi ca 4-
                   dadeyyaṃ kāyaṃ sāvetvā          yadi ko 5- yācaye mamaṃ.
       |9.81| Sabhāvaṃ cintayantassa              akappitamasaṇṭhitaṃ 6-
                   akampi tattha paṭhavī                 sineruvanavaṭaṃsakā.
       |9.82| Anvaḍḍhamāse pannarase        puṇṇamāse uposathe
                   paccayaṃ nāgamāruyha              dānaṃ dātuṃ upāgamiṃ.
@Footnote: 1 Yu. paṭṭhike. 2 Yu. mettikasambhavaṃ. 3 Yu. jātomhi. 4 Yu. ruhiraṃpica.
@5 Ma. Yu. koci. 6 Ma. Yu. akampitaMa....
       |9.83| Kāliṅgaraṭṭhavisayā                  brāhmaṇā upagacchu maṃ
                   ayācuṃ maṃ hatthināgaṃ               dhaññaṃ maṅgalasammataṃ.
       |9.84| Avuṭṭhiko janapado                  dubbhikkho chātako mahā
                   dadāhi pavaraṃ nāgaṃ                  sabbasetaṃ gajuttamaṃ.
       |9.85| Dadāmi na vikampāmi               yaṃ maṃ yācanti brāhmaṇā
                   santaṃ nappaṭiguyhāmi             dāne me ramatī mano.
       |9.86| Na me yācakamanuppatte           paṭikkhepo anucchavo
                   mā me bhijji samādānaṃ           dassāmi vipulaṃ gajaṃ.
       |9.87| Nāgaṃ gahetvā soṇḍāya        bhiṅgāre ratanāmaye
                   jalaṃ hatthe ākiritvā             brāhmaṇānaṃ adaṃ gajaṃ.
       |9.88| Punāparaṃ dadantassa                sabbasetaṃ gajuttamaṃ
                   tadāpi paṭhavī kampi                 sineruvanavaṭaṃsakā.
       |9.89| Tassa nāgassa dānena            sivayo kuddhā samāgatā
                   pabbājesuṃ sakā raṭṭhā          vaṅkaṃ gacchatu pabbataṃ.
       |9.90| Tesaṃ nicchubhamānānaṃ               akampitamasaṇṭhitaṃ
                   mahādānaṃ pavattetuṃ               ekavaramayācihaṃ 1-.
       |9.91| Yācitā sivayo sabbe             ekaṃ varamadaṃsu me
                   sāvayitvā kaṇṇabheriṃ            mahādānaṃ dadāmahaṃ.
       |9.92| Athettha vattatī saddo             timulo 2- bheravo mahā
                   dānenimaṃ 3- nīharanti            puna dānaṃ dadātayaṃ 4-.
@Footnote: 1 Ma. ekaṃ varamayācisaṃ. Yu. ...cissaṃ. 2 Ma. Yu. tumulo. 3 Yu. dānenamaṃ.
@4 Yu. dadāmahaṃ.
       |9.93| Hatthī 1- asse rathe datvā      dāsiṃ dāsaṃ gavaṃ dhanaṃ
                   mahādānaṃ daditvāna              nagarā nikkhamiṃ tadā.
       |9.94| Nikkhamitvāna nagarā               nivattetvā vilokite
                   tadāpi paṭhavī kampi                suneruvanavaṭaṃsakā.
       |9.95| Catuvāhirathaṃ 2- datvā             ṭhatvā catumahāpathe
                   ekākiko 3- adutiyo            maddiṃ 4- devīdamabraviṃ.
       |9.96| Tvaṃ maddi kaṇhaṃ gaṇhāhi       lahukā esā kaniṭṭhakā 5-
                   ahaṃ jāliṃ gahissāmi               garuko bhātiko hi so.
       |9.97| Padumaṃ puṇḍarīkaṃva                   maddī kaṇhājinaṃ 6- gahi
                   ahaṃ suvaṇṇabimbaṃ va               jāliṃ khattiyamaggahiṃ.
                                                 [7]-
       |9.98| Abhijātā sukhumālā                khattiyā caturo janā
                   visamasamaṃ akkamantā             vaṅkaṃ gacchāma pabbataṃ.
       |9.99| Ye keci manujā enti              anumagge paṭipathe
                   maggante paṭipucchāma            kuhiṃ vaṅkatapabbato 8-.
       |9.100| Te tattha amhe passitvā     karuṇaṃ giramudīrayuṃ
                     dukkhante paṭivedenti          dūre vaṅkatapabbato.
       |9.101| Yadi passanti pavane             dārakā phalite dume
                     tesaṃ phalānaṃ hetumhi            uparodanti dārakā.
       |9.102| Rodante dārake disvā        ubbhiggā 9- vipulā dumā
                     sayamevonamitvāna               upagacchanti dārake.
@Footnote: 1 Ma. hatthiṃ. 2 Ma. Yu. catuvāhiṃ rathaṃ. 3 Ma. Yu. ekākiyo. 4 Ma. Yu.
@maddideviṃ idamabraviṃ. 5 Ma. kaniṭṭhikā. 6 Ma. kaṇhājinaggahī. yu ...jinamagahī.
@7 Yu. jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. 8 Ma. vaṅkanta.... ito paraṃ
@īdisameva. 9 Ma. Yu. ubbidhā.
       |9.103| Idaṃ acchariyaṃ disvā              abbhūtaṃ lomahaṃsanaṃ
                     sādhukāraṃ pavattesi               maddī sabbaṅgasobhaṇā.
       |9.104| Accheraṃ vata lokasmiṃ              abbhūtaṃ lomahaṃsanaṃ
                     vessantarassa tejena            sayamevonatā 1- dumā.
       |9.105| Saṅkhipiṃsu pathaṃ yakkhā              anukampāya dārake
                     nikkhantadivaseneva               cetaraṭṭhamupāgamuṃ.
       |9.106| Saṭṭhi rājasahassāni             tadā vasanti mātulā 2-
                     sabbe pañjalikā hutvā       rodamānā upāgamuṃ.
       |9.107| Tattha vattetvā sallāpaṃ       cetehi cetaputtehi
                     te tato nikkhamitvāna           vaṅkaṃ agamu 3- pabbataṃ.
       |9.108| Āmantayitvā devindo       vissukammaṃ mahiddhikaṃ
                     assamaṃ sukataṃ rammaṃ               paṇṇasālaṃ sumāpaya.
       |9.109| Sakkassa vacanaṃ sutvā            vissukammo mahiddhiko
                     assamaṃ sukataṃ rammaṃ               paṇṇasālaṃ sumāpayi.
       |9.110| Ajjhogahetvā pavanaṃ           appasaddaṃ nirākulaṃ
                     caturo janā mayaṃ tattha           vasāma pabbatantare.
       |9.111| Ahañca maddī devī ca            jālī kaṇhājinā cubho
                     aññamaññaṃ sokanudā        vasāma assame tadā.
       |9.112| Dārake anurakkhanto             asuññe homi assame
                     maddī phalaṃ āharati 4-           poseti sā tayo jane.
@Footnote: 1 Ma. Yu. sayamevoṇatā. 2 Ma. mātule. 3 Yu. agammuṃ. 4 Ma. āharitvā.
       |9.113| Pavane vasamānassa                atthiko maṃ upāgami
                     ayāci puttake mayhaṃ            jāliṃ kaṇhājinaṃ 1- cubho.
       |9.114| Yācakaṃ upagataṃ disvā            hāso me upapajjatha
                     ubho putte gahetvāna          adāsiṃ brāhmaṇe tadā.
       |9.115| Sake putte cajantassa           jūjake 2- brāhmaṇe yadā
                     tadāpi paṭhavī kampi                sineruvanavaṭaṃsakā.
       |9.116| Punadeva sakko oruyha         hutvā brāhmaṇasannibho
                     ayāci maṃ maddiṃ deviṃ             sīlavatiṃ 3- patibbataṃ.
       |9.117| Maddiṃ hatthe gahetvāna        udakañjali pūraya 4-
                     pasannamanasaṅkappo             tassa maddiṃ adāsahaṃ.
       |9.118| Maddiyā dīyamānāya            gagane devā pamoditā
                     tadāpi paṭhavī kampi               sineruvanavaṭaṃsakā.
       |9.119| Jāliṃ kaṇhājinaṃ dhītuṃ 5-        maddiṃ deviṃ patibbataṃ
                     cajamāno na cintesiṃ             bodhiyāyeva kāraṇā.
       |9.120| Na me dessā ubho puttā     madda devī na dessiyā
                     sabbaññutaṃ piyaṃ mayhaṃ         tasmā piye adāsahaṃ.
       |9.121| Punāparaṃ brahāraññe          mātāpitusamāgame
                     karuṇaṃ paridevante                sallapante sukhaṃ dukkhaṃ.
       |9.122| Hirottappena garūnaṃ 6-         ubhinnaṃ upasaṅkami
                     tadāpi paṭhavī kampi               sineruvanavaṭaṃsakā.
@Footnote: 1 Yu. jālikaṇhājine. 2 Yu. yācake. 3 Ma. sīlavantiṃ. 4 Ma. pūriya.
@5 Ma. Yu. dhītaṃ. 6 Ma. Yu. garunā.
       |9.123| Punāparaṃ brahāraññā         nikkhamitvā sañātibhi
                     pavisāmi puraṃ rammaṃ               jetuttarapuruttamaṃ.
       |9.124| Ratanāni satta vassiṃsu           mahāmegho pavassatha
                     tadāpi paṭhavī kampi               sineruvanavaṭaṃsakā.
       |9.125| Acetanāyaṃ paṭhavī                  aviññāya sukhaṃ dukkhaṃ
                     sāpi dānabalā mayhaṃ          sattakkhattumakampathāti.
                                         Vessantaracariyaṃ navamaṃ.
                                         Dasamaṃ sasapaṇḍitacariyaṃ
     [10] |10.126| Punāparaṃ yadā homi     sasako pavanacāriko 1-
                        tiṇapaṇṇasākaphalabhakkho   paraheṭhanavivajjito.
       |10.127| Makkaṭo ca siṅgālo ca       suttapoto 2- cahaṃ tadā
                        vasāma ekasamaggā 3-     sāyaṃ pāto ca dissare 4-.
       |10.128| Ahante anusāsāmi          kiriye kalyāṇapāpake
                        pāpāni parivajjetha           kalyāṇe abhinivissatha.
       |10.129| Uposathamhi divase            candaṃ disvāna pūritaṃ
                        etesaṃ tattha ācikkhiṃ 5-    divaso ajjuposatho.
       |10.130| Dānāni paṭiyādetha          dakkhiṇeyyassa dātave
                        datvā dānaṃ dakkhiṇeyye 6-    upavassathuposathaṃ.
@Footnote: 1 Ma. pavanacārako. 2 Ma. uddapoto. 3 Ma. Yu. ekasamantā. 4 Yu.
@padissare. 5 Yu. ācikkhi. 6 Yu. dakkhiṇeyyaṃ.
       |10.131| Te me sādhūti vatvāna         yathāsatti yathābalaṃ
                        dānāni paṭiyādetvā      dakkhiṇeyyaṃ gavesisuṃ.
       |10.132| Ahaṃ nipajja 1- cintesiṃ       dānaṃ dakkhiṇanucchavaṃ
                         yadihaṃ labhe dakkhiṇeyyaṃ      kiṃ me dānaṃ bhavissati.
       |10.133| Na me atthi tilamuggā         na māsā taṇḍulā ghataṃ
                        ahaṃ tiṇena yāpemi           na sakkā tiṇadātave.
       |10.134| Yadi koci eti dakkhiṇeyyo  bhikkhāya mama santike
                        dajjāhaṃ sakamattānaṃ         na so tuccho gamissati.
       |10.135| Mama saṅkappamaññāya       sakko brāhmaṇavaṇṇinā
                        āsayaṃ me upagacchi           dānaṃ vīmaṃsanāya me.
       |10.136| Tamahaṃ disvāna santuṭṭho    idaṃ vacanamabraviṃ
                        sādhu khosi anuppatto       ghāsahetu mamantike.
       |10.137| Adinnapubbaṃ dānavaraṃ        ajja dassāmi te ahaṃ
                        tuvaṃ sīlaguṇūpeto              ayuttante parahedhanaṃ.
       |10.138| Ehi aggiṃ padīpehi           nānākaṭṭhe samānaya
                        ahaṃ pacissamattānaṃ           pakkaṃ tvaṃ bhakkhayissasi.
        |10.139| Sādhūti so haṭṭhamano         nānākaṭṭhe samānayi
                        mahantaṃ akāsi cittakaṃ        katvānaṅgāragabbhakaṃ.
       |10.140| Aggiṃ tattha padīpesi 2-      yathā so khippaṃ mahābhave
                        phoṭetvā rajagate gatte     ekamantaṃ upāvisiṃ 3-.
@Footnote: 1 Ma. Yu. nisajja. 2 Yu. padīpeti. 3 Yu. upāvisi.
       |10.141| Yadā mahākaṭṭhapuñjo       āditto dhamadhamāyati 1-
                       taduppatitvā papati 2-       majjhe jālasikhantare.
       |10.142| Yathā sītodakaṃ nāma           paviṭṭhaṃ yassa kassaci
                        sameti darathapariḷāhaṃ          assādaṃ deti pīti ca.
       |10.143| Tatheva jalitaṃ aggiṃ              paviṭṭhassa mamaṃ tadā
                        sabbaṃ sameti darathaṃ             yathā sītodakaṃ viya.
       |10.144| Chavi cammañca maṃsañca         nhāru aṭṭhi hadayabandhanaṃ
                        kevalaṃ sakalaṃ kāyaṃ              brāhmaṇassa adāsahanti.
                                          Sasapaṇḍitacariyaṃ dasamaṃ.
                                                 Tassuddānaṃ
                     akitti brāhmaṇo saṅkho       kururājā dhanañjayo
                     mahāsudassano rājā             mahāgovindabrāhmaṇo.
                     Nemi 3- candakumāro ca          sivi vessantaro saso
                     ahameva tadā āsiṃ                yo te dānavare adā.
                     Ete dānaparikkhārā             ete dānassa pāramī
                     jīvitaṃ yācake datvā               imaṃ 4- pārami pūrayiṃ.
                     Bhikkhāya upagataṃ disvā           sakattānaṃ paraccajiṃ
                     dānena me samo natthi            esā me dānapāramīti.
                                        Dānapāramitā niṭṭhitā.
@Footnote: 1 Yu. dhūmamāyati. 2 Ma. papatiṃ. 3 Ma. Yu. nimi. 4 Yu. idaṃ.
                                           2. Sīlapāramitā
                                       paṭhamaṃ sīlavanāgacariyaṃ
     [11] |11.1| Yadā ahosiṃ pavane            kuñjaro mātuposako
                  na tadā atthi mahiyā               guṇena mama sādiso.
       |11.2| Pavane disvā vanacaro               rañño maṃ paṭivedayi
                  tavānucchavo mahārāja               gajo asati 1- kānane.
       |11.3| Na tassa parikkhāyattho             napi āḷhakakāsuyā 2-
                  samāgahite soṇḍāya              sayameva idhehiti.
       |11.4| Tassa taṃ vacanaṃ sutvā                rājāpi tuṭṭhamānaso
                   pesesi hatthidamakaṃ                  chekācariyaṃ susikkhitaṃ.
       |11.5| Gantvā so hatthidamako           addasa padumassare
                   bhisamūḷālaṃ 3- uddharantaṃ          yāpanatthāya mātuyā.
       |11.6| Viññāya me sīlaguṇaṃ               lakkhaṇaṃ upadhārayi
                  ehi puttāti vatvāna              soṇḍāya mama aggahi.
       |11.7| Yaṃ me tadā pākatikaṃ                sarīrānugataṃ balaṃ
                  ajja nāgasahassānaṃ               balena samasādisaṃ.
       |11.8| Yadihantesaṃ pakuppeyyaṃ           upetaṃ 4- gahaṇāya maṃ
                  paṭibalo bhave tesaṃ                   yāva rajjampi mānusaṃ.
@Footnote: 1 Ma. Yu. vasati. 2 Ma. Yu. āḷaka.... 3 Yu. bhisamūlaṃ. 4 Ma. upetānaṃ.
       |11.9| Apicāhaṃ sīlarakkhāya                sīlapāramipūriyā
                   na karomi citte aññathattaṃ     pakkhipantaṃ mamāḷhake 1-.
       |11.10| Yadi te maṃ tattha koṭeyyuṃ       pharasūhi tomarehi ca
                     neva tesaṃ pakuppeyyaṃ              sīlakhaṇḍabhayā mamāti.
                                       Sīlavanāgacariyaṃ 2- paṭhamaṃ.
                                           Dutiyaṃ bhūridattacariyaṃ
     [12] |12.11| Punāparaṃ yadā homi         bhūridatto mahiddhiko
                     virūpakkhena mahāraññā         devalokamagacchahaṃ.
       |12.12| Tattha passitvāhaṃ deve          ekantaṃ sukhasamappite
                     taṃ saggaṃ gamanatthāya             sīlabbataṃ samādayiṃ.
       |12.13| Sarīrakiccaṃ katvāna                bhutvā yāpanamattakaṃ
                     caturo aṅge adhiṭṭhāya           semi vammikamuddhani.
       |12.14| Chaviyā cammena maṃsena            nhārūhi aṭṭhikehi vā
                     yassa etena karaṇīyaṃ             dinnaṃyeva harātu so.
       |12.15| Saṃsito akataññunā             ālambāno mamaggahi
                     peḷāya pakkhipitvāna            kīḷeti maṃ tahiṃ tahiṃ.
       |12.16| Peḷāya pakkhipantepi            maṃ maddantepi 3- pāṇinā
                     ālambāne na kuppāmi        sīlakhaṇḍabhayā mama.
@Footnote: 1 Ma. Yu. mamāḷake. 2 Ma. mātuposakacariyaṃ. 3 Ma. Yu. sammaddantepi pāṇinā.
       |12.17| Sakajīvitapariccāgo                tiṇatopi 1- lahuko mayi
                     sīlavītikkamo mayhaṃ               paṭhavī ubbattanā 2- viya.
       |12.18| Nirantaraṃ jātisataṃ                  cajeyyaṃ mama jīvitaṃ
                     neva sīlaṃ pabhindeyyaṃ             catunnaṃ dīpāna hetupi.
       |12.19| Apicāhaṃ sīlarakkhāya              sīlapāramipūriyā
                     na karomi citte aññathattaṃ    pakkhipantaṃpi peḷaketi.
                                          Bhūridattacariyaṃ dutiyaṃ.
                                       Tatiyaṃ campeyyacariyaṃ 3-
     [13] |13.20| Punāparaṃ yadā homi        campeyyako mahiddhiko
                     tadāpi dhammiko āsiṃ            sīlabbatasamappito.
       |13.21| Tadāpi maṃ dhammacāriṃ              upavuṭṭhaṃ uposathaṃ
                     ahituṇḍiko gahetvāna         rājadvāramhi kīḷati.
       |13.22| Yaṃ 4- so vaṇṇaṃ cintayati       nīlaṃ va pītalohitaṃ
                     tassa cittānuvattento        homi cintitasannibho.
       |13.23| Thalaṃ kareyyaṃ udakaṃ                 udakampi thalaṃ kare
                     yadihantassa kuppeyyaṃ 5-     khaṇena chārikaṃ kare.
       |13.24| Yadi cittavasī hessaṃ               parihāyissāmi sīlato
                     sīlena parihīnassa                  uttamattho na sijjhati.
@Footnote: 1 Ma. Yu. tiṇako lahuko mama. 2 Ma. uppatanaṃ. Yu. uppattanā. 3 Ma.
@campeyyanāgacariyaṃ. 4 Ma. yaṃ yaṃ so vaṇṇaṃ cintayi. 5 Ma. Yu. pakuppeyyaṃ.
       |13.25| Kāmaṃ bhijjatu yaṃ kāyo            idheva vikirīyatu
                     neva sīlaṃpi 1- bhindeyyaṃ        vikirante bhusaṃ viyāti.
                                     Campeyyacariyaṃ tatiyaṃ.
                                      Catutthaṃ cūḷabodhicariyaṃ
     [14] |14.26| Punāparaṃ yadā homi     cūḷabodhi susīlavā
                     bhavaṃ disvāna bhayato           nekkhammaṃ abhinikkhamiṃ.
       |14.27| Yā me dutiyikā āsi         brāhmaṇī kanakasannibhā
                     sāpi 2- vaṭṭe anapekkhā  nekkhammaṃ abhinikkhami.
       |14.28| Nirālayā chinnabandhu         anapekkhā kule gaṇe
                     carantā gāmanigamaṃ            bārāṇasiṃ upāgamuṃ.
       |14.29| Tattha vasāma nipakā           asaṃsaṭṭhā kule gaṇe
                     nirākule appasadde         rājuyyāne vasāmubho.
       |14.30| Uyyānadassanaṃ gantvā     rājā addasa brāhmaṇiṃ
                     upasaṅgamma 3- maṃ pucchi      tuyhesā kā kassa bhariyā.
       |14.31| Evaṃ vutte ahantassa         idaṃ vacanamabraviṃ
                     na mayhaṃ bhariyā esā         sahadhammā ekasāsanī.
       |14.32| Tassā 4- sāratta 5- gadhito   gāhāpetvāna ceṭake
                     nippīḷayanto balasā         antepuraṃ pavesayi.
       |14.33| Odapattikiyā 6- mayhaṃ     sahajātā 7- ekasāsanī
                     ākaḍḍhitvā nayantiyā    kopo me uppajjatha.
@Footnote: 1 Ma. Yu. neva sīlaṃ pabhindeyyaṃ. 2 Yu. sā vivaṭṭe. 3 Ma. Yu. upagamma.
@4 Ma. tissā. 5 Yu. sārattādhigato. 6 Ma. odapattakiyā. 2 Ma. Yu. sahajā.
       |14.34| Saha kope samuppanne       sīlabbatamanussariṃ
                     tattheva kopaṃ niggaṇhiṃ      nādāsiṃ vaḍḍhitūpari 1-.
       |14.35| Yadi taṃ brāhmaṇiṃ koci       koṭṭeyya tiṇhasattiyā
                     neva sīlaṃ pabhindeyyaṃ          bodhiyā yeva kāraṇā.
       |14.36| Na me sā brāhmaṇī dessā   napi me balaṃ na vijjati
                     sabbaññutaṃ piyaṃ mayhaṃ           tasmā sīlānurakkhissanti.
                                         Cūḷabodhicariyaṃ catutthaṃ.
                                       Pañcamaṃ mahisarājacariyaṃ
     [15] |15.37| Punāparaṃ yadā homi       mahiso 2- pavanacāraṇo
                     pavaḍḍhakāyo balavā           mahanto bhīmadassano.
       |15.38| Pabbhāre giridugge ca           rukkhamūle dakāsaye
                     hotettha ṭhānaṃ mahisānaṃ        koci koci tahiṃ tahiṃ.
       |15.39| Vicaranto brahāraññe         ṭhānamaddasa bhaddakaṃ
                     taṃ ṭhānaṃ upagantvāna           tiṭṭhāmi ca sayāmi ca.
       |15.40| Athettha kapimāgantvā        pāpo anariyo lahu
                     khandhe nalāte bhamuke            mutteti ohaneti taṃ.
       |15.41| Sakiṃpi divasaṃ dutiyaṃ                 tatiyaṃ catutthaṃpica
                     dūseti maṃ sabbakālaṃ             tena homi upadduto.
@Footnote: 1 Yu. vuḍḍhituṃ pari. 2 Ma. Yu. mahīso. ito paraṃ īdisameva.
       |15.42| Mamaṃ upaddutaṃ disvā            yakkho maṃ idamabravi
                     nāsehetaṃ chavaṃ pāpaṃ             saṅgehi ca khurehi ca.
       |15.43| Evaṃ vutte tadā yakkhe          ahaṃ taṃ idamabraviṃ
                     kiṃ tvaṃ makkhesi kuṇapena        pāpena anariyena maṃ.
       |15.44| Yadihantassa pakuppeyyaṃ       tato hīnataro bhave
                     sīlañca me pabhijjeyya         viññū ca garaheyyu maṃ.
       |15.45| Hiḷitā jīvitā vāpi              parisuddhena mataṃ varaṃ
                     kyāhaṃ jīvitahetūpi               kāhāmi parahedhanaṃ.
                                                   [1]-
       |15.46| Hīnamajjhimaukkaṭṭhe           sahanto avamānitaṃ
                     evaṃ labhati sappañño          manasā yathā patthitanti.
                                        Mahisarājacariyaṃ pañcamaṃ.
                                             Chaṭṭhaṃ rurumigacariyaṃ
     [16] |16.47| Punāparaṃ yadā homi       sutattakanakasannibho
                     migarājā ruru nāma               paramasīlasamāhito.
       |16.48| Ramme padese rammaṇīye       vivitte amanussake
                     tattha vāsaṃ upagañchiṃ            gaṅgākūle manorame.
       |16.49| Atha upari gaṅgāya                dhanikehi paripīḷito
                     puriso gaṅgāya patati            jīvāmi vā marāmi vā.
@Footnote: 1 Ma. Yu.  na mevāyaṃ maññamāno             aññepevaṃ karissati
@             teva tassa vadhissanti                 sā me mutti bhavissati.
       |16.50| Rattindivaṃ so gaṅgāya          vuyhamāno mahodake
                     ravanto karuṇaṃ ravaṃ                majjhe gaṅgāya gacchati.
       |16.51| Tassāhaṃ saddaṃ sutvāna        karuṇaṃ paridevato
                     gaṅgāya tīre ṭhatvā 1-          apucchiṃ kosi tvaṃ naro.
       |16.52| So me puṭṭho [2]- viyākāsi  attano kāraṇaṃ tadā
                     dhanikehi bhīto tasito             pakkhannomaṃ 3- mahānadiṃ.
       |16.53| Tassa katvāna kāruññaṃ        cajitvā mama jīvitaṃ
                     pavisitvā nīharintassa          andhakāramhi rattiyā.
       |16.54| Assatthakālamaññāya        tassāhaṃ idamabraviṃ
                     ekantaṃ varaṃ yācāmi             mā maṃ kassaci pāvada.
       |16.55| Nagaraṃ gantvāna ācikkhi       pucchito dhanahetuko
                     rājānaṃ so gahetvāna         upagañchi mamantikaṃ.
       |16.56| Yāvatā kāraṇaṃ sabbaṃ           rañño ārocitaṃ mayā
                     rājā sutvāna vacanaṃ             usuṃ tassa pakappayi.
       |16.57| Idheva ghāṭayissāmi              mittadubbhiṃ anariyaṃ
                     tamahaṃ anurakkhanto               nimminiṃ mama attanā.
       |16.58| Tiṭṭha te so mahārāja           kāmakāro bhavāmi te
                     anurakkhiṃ mama sīlaṃ                  nārakkhiṃ mama jīvitaṃ
                     sīlavā hi tadā āsiṃ             bodhiyāyeva kāraṇāti.
                                       Rurumigacariyaṃ chaṭṭhaṃ.
@Footnote: 1 Ma. Yu. ṭhatvāna. 2 Ma. Yu. ca. 3 Ma. pakkhandohaṃ. Yu. pakkhantohaṃ.
                                          Sattamaṃ mātaṅgacariyaṃ
     [17] |17.59| Punāparaṃ yadā homi       jaṭilo uggatāpano
                      mātaṅgo nāma nāmena       sīlavā susamāhito.
       |17.60| Ahañca brāhmaṇo eko    gaṅgākūle vasāmubho
                      ahaṃ vasāmi upari                heṭṭhā vasati brāhmaṇo.
       |17.61| Vicaranto anukūlamhi            uddhamme assamaddasa
                     tattha maṃ paribhāsitvā           abhisapi muddhaphālanaṃ.
       |17.62| Yadihantassa pakuppeyyaṃ      yadi sīlaṃ na gopaye
                     oloketvānahantassa        kareyyaṃ chārikaṃ viya.
       |17.63| Yaṃ so tadā maṃ abhisapi          kupito duṭṭhamānaso
                     tasseva matthake nipati         yogena taṃ pamocayiṃ.
       |17.64| Anurakkhiṃ mama sīlaṃ                 nārakkhiṃ mama jīvitaṃ
                     sīlavā hi tadā āsiṃ            bodhiyāyeva kāraṇāti.
                                       Mātaṅgacariyaṃ sattamaṃ.
                                    Aṭṭhamaṃ dhammadevaputtacariyaṃ
     [18] |18.65| Punāparaṃ yadā homi       mahesakkho 1- mahiddhiko
                     dhammo nāma mahāyakkho       sabbalokānukampako.
@Footnote: 1 Ma. mahāpakkho. Yu. mahāyakkho.
       |18.66| Dasa kusalakammapathe             samādapento mahājanaṃ
                     carāmi gāmanigamaṃ                samitto saparijano.
       |18.67| Pāpo kadariyo yakkho           dīpento dasa pāpake
                     sopettha mahiyā carati          samitto saparijano.
       |18.68| Dhammavādī adhammo ca           ubho paccanikā mayaṃ
                     dhure dhuraṃ ghaṭayantā              samimhā paṭipathe ubho.
       |18.69| Kalaho vattatī bhesmā 1-     kalyāṇapāpakassa ca
                     maggā ukkamanatthāya 2-    mahāyuddho upaṭṭhito.
       |18.70| Yadihantassa pakuppeyyaṃ       yadi bhinde tapoguṇaṃ
                     saha parijanantassa               rajabhūtaṃ kareyyahaṃ.
       |18.71| Apicāhaṃ sīlarakkhāya            nibbāpetvāna mānasaṃ
                     saha janenukkamitvā 3-        pathaṃ pāpassadāsahaṃ.
       |18.72| Saha pathato ukkante 4-      katvā cittassa nibbutiṃ
                     vivaraṃ adāsi paṭhavī                pāpayakkhassa tāvadeti.
                                   Dhammadevaputtacariyaṃ aṭṭhamaṃ.
                                        Navamaṃ jayadisacariyaṃ
     [19] |19.73| Pañcālaraṭṭhe nagaravare 5-  kappilāyaṃ puruttame
                     rājā jayadiso nāma            sīlaguṇamupāgato.
@Footnote: 1 Yu. asmā. 2 Ma. Yu. okkamanatthāya. 3 Ma. Yu. janenokkamitvā.
@4 Ma. okkante. Yu. okkanto. 5 Yu. nagare.
       |19.74| Tassa rañño ahaṃ putto      sutadhammo susīlavā
                     alīnasatto guṇavā             anurakkhāparijano 1- sadā.
       |19.75| Pitā me migavaṃ gantvā        porisādaṃ upāgami
                     so me pitumaggahesi            bhakkhosi mama mā cali.
       |19.76| Tassa taṃ vacanaṃ sutvā            bhīto tasitavedhito
                     urukkhambho 2- ahu tassa      disvāna porisādakaṃ.
       |19.77| Migavaṃ gahetvā muñcassu      katvā āgamanaṃ puna
                     brāhmaṇassa dhanaṃ datvā     pitā āmantayī mamaṃ.
       |19.78| Rajjaṃ putta paṭipajja            mā pamajja 3- puraṃ idaṃ
                     kataṃ me porisādena             mama āgamanaṃ puna.
       |19.79| Mātupituñca vanditvā        nimminitvāna attānaṃ 4-
                     nikkhamitvā dhanuṃ khaggaṃ          porisādamupāgamiṃ.
       |19.80| Sasatthahatthūpagataṃ               kadāci so tasissati
                     tena bhijjissatī sīlaṃ            parittāsaṃ kate mayi.
       |19.81| Sīlakhaṇḍabhayā mayhaṃ           tassa dessaṃ na byāhariṃ
                     mettacitto hitavādī           idaṃ vacanamabraviṃ.
       |19.82| Ujjalehi mahāaggiṃ            papatissāmi rukkhato
                     supakkakālamaññāya 5-     bhakkhaya 6- tvaṃ pitāmahā.
       |19.83| Iti sīlavataṃ hetu                  nārakkhiṃ mama jīvitaṃ
                     pabbājesimahantassa          sadā pāṇātipātikanti.
                                          Jayadisacariyaṃ navamaṃ
@Footnote: 1 Yu. anuttaraparijano. 2 Yu. uruthambho. 3 Ma. Yu. pamajji. 4 Ma. attanā.
@5 Yu. sapattakāmaññalāya. 6 Ma. akkhaya maṃ pitāmaha.
                                        Dasamaṃ saṅkhapālacariyaṃ
     [20] |20.84| Punāparaṃ yadā homi       saṅkhapālo mahiddhiko
                     dāḍhāvudho ghoraviso            dvijivho uragābhibhū.
       |20.85| Catuppathe mahāpathe 1-         nānājanasamākule
                     caturo aṅge adhiṭṭhāya          tattha vāsamakappayiṃ.
       |20.86| Chaviyā cammena maṃsena           nhārūhi aṭṭhikehi vā
                     yassa etena karaṇīyaṃ            dinnaṃyeva harātu so.
       |20.87| Addasaṃsu bhojaputtā            kharā luddhā akāruṇā
                     upagacchuṃ mamaṃ tattha              daṇḍamuggarapāṇino.
       |20.88| Nāsāya vinivijjhitvā          naṅguṭṭhe piṭṭhikaṇṭhake
                     kāje āropayitvāna           bhojaputtā hariṃsu maṃ.
       |20.89| Sasāgarantaṃ paṭhaviṃ                 sakānanaṃ sapabbataṃ
                     icchamāno cahantattha           nāsavātena jhāpaye.
       |20.90| Sūlehi vijjhayantepi             koṭṭayantepi sattibhi
                     bhojaputte na kuppāmi         esā me sīlapāramīti.
                                      Saṅkhapālacariyaṃ dasamaṃ.
                                              Tassuddānaṃ
                     hatthināgo bhūridatto          campeyyo bodhi māhiso
                     ruru mātaṅgadhammo ca            atrajo ca jayaddiso.
@Footnote: 1 Ma. Yu. mahāmagge.
       |20.91| Ete 1- sabbe sīlabalā     parikkhārā padesikā
                     jīvitaṃ parirakkhitvā               sīlāni anurakkhissaṃ.
       |20.92| Saṅkhapālassa me sato          sabbakālaṃpi jīvitaṃ
                     yassa kassaci niyyantaṃ 2-    tasmā sā sīlapāramīti.
                                  Sīlapāraminiddeso niṭṭhito.
                                     3. Nekkhammādipāramitā
                                         paṭhamaṃ yudhañjayacariyaṃ
     [21] |21.1| Yadāhaṃ amitayaso             rājaputto yudhañjayo
                  ussāvabinduṃ suriyātape         patitaṃ disvāna saṃvijiṃ.
       |21.2| Tamevādhipatiṃ 3- katvā           saṃvegamānubrūhayiṃ
                   mātupituñca vanditvā           pabbajjamanuyācihaṃ.
       |21.3| Yācanti maṃ pañjalikā            sanegamā saraṭṭhakā
                   ajjeva putta paṭipajja           iddhaṃ phītaṃ mahāmahiṃ.
       |21.4| Sarājake saorodhe                 sanegame saraṭṭhake
                   karuṇaṃ paridevante                  anapekkho 4- pariccajiṃ.
       |21.5| Kevalaṃ paṭhavīrajjaṃ                     ñātiparijanaṃ yasaṃ
                   cajamāno na cintesiṃ              bodhiyāyeva kāraṇā.
       |21.6| Mātā pitā na me dessā       napi me dessā 5- mahāyasā
                   sabbaññutaṃ piyaṃ mayhaṃ           tasmā rajjaṃ pariccajinti.
                                     Yudhañjayacariyaṃ paṭhamaṃ.
@Footnote: 1 Ma. ete nava sīlabalā. 2 Ma. niyyattaṃ. 3 Ma. Yu. tanyevādhipatiṃ.
@4 Ma. anapekkhova. Yu. ... hi. 5 Ma. Yu. dessaṃ mahāyasaṃ.
                                      Dutiyaṃ somanassacariyaṃ
     [22] |22.7| Punāparaṃ yadā homi         indapatthe puruttame
                   kāmito dayito putto            somanassoti vissuto.
       |22.8| Sīlavā guṇasampanno             kalyāṇapaṭibhānavā
                   vuḍḍhāpacāyī hirimā             saṅgahesu ca kovido.
       |22.9| Tassa rañño paṭikaro            ahosi kuhakatāpaso
                   ārāmaṃ mālāgacchañca          ropayitvāna [1]- jīvati.
       |22.10| Tamahaṃ disvāna kuhakaṃ            thusarāsiṃva ataṇḍulaṃ
                     dumaṃva antosusiraṃ                kadaliṃva asārakaṃ.
       |22.11| Natthimassa sataṃ dhammo          sāmaññā apagato ayaṃ
                     hirisukkadhammajahito             jīvitavuttikāraṇā.
       |22.12| Kupito āsi 2- paccanto    aṭavīhi carantihi 3-
                     taṃ nisedhetuṃ gacchanto           anusāsi pitā mama.
       |22.13| Mā pamajja tuvaṃ tāta            jaṭile 4- uggatāpane
                     yadicchakaṃ pavattehi              sabbakāmadado hi so.
       |22.14| Tamahaṃ gantvānupaṭṭhānaṃ      idaṃ vacanamabraviṃ
                     kacci te gahapati kusalaṃ          kiṃ vā te āharīyatu.
       |22.15| Tena so kupito āsi           kuhako mānanissito
                     ghāṭāpemi tuvaṃ ajja           raṭṭhā pabbājayāmi vā.
@Footnote: 1 Yu. so. 2 Ma. ahu. Yu. ahosi. 3 Yu. aparantihi. 4 Ma. Yu. jaṭilaṃ
@uggatāpanaṃ.
       |22.16| Nisedhayitvā paccantaṃ          rājā kuhakamabravi
                     kacci 1- khamanīyaṃ tava            sammāno te pavattito.
       |22.17| Tassa ācikkhatī pāpo         kumāro yathā nāsiyo 2-
                     tassa taṃ vacanaṃ sutvā            āṇāpesi  mahīpati.
       |22.18| Sīsaṃ tattheva chinditvā         katvāna catukhaṇḍikaṃ
                     rathiyā rathiyaṃ dassetha            sā gati jaṭilahīḷitā.
       |22.19| Tattha 3- te karaṇī gantvā   caṇḍā luddhā 4- akāruṇā
                     mātu aṅke nisinnassa         ākaḍḍhitvā nayanti maṃ.
       |22.20| Tesāhaṃ evamavacaṃ                bandhataṃ gāḷhabandhanaṃ
                     rañño dassetha maṃ khippaṃ       rājakiriyāni atthi me.
       |22.21| Te maṃ rañño dassayiṃsu         pāpassa pāpasevino
                     disvāna taṃ saññāpesiṃ        mama ca vasamānayiṃ.
       |22.22| So maṃ tattha khamāpesi           mahārajjaṃ adāsi me
                     sohaṃ tamaṃ dālayitvā           pabbajiṃ anagāriyaṃ.
       |22.23| Na me dessaṃ mahārajjaṃ         kāmabhogo na dessiyo
                     sabbaññutaṃ piyaṃ mayhaṃ         tasmā rajjaṃ pariccajinti.
                                 Somanassacariyaṃ dutiyaṃ.
@Footnote: 1 Ma. Yu. kicci te bhante khamanīyaṃ. 2 Yu. nāsito. 3 Ma. tattha kāraṇikā gantvā.
@Yu. ... kāruṇikā .... 4 Ma. Yu. luddā.
                                     Tatiyaṃ ayogharacariyaṃ
     [23] |23.24| Punāparaṃ yadā homi     kāsirājassa atrajo
                      ayogharamhi saṃvaḍḍho        nāmenāsiṃ ayogharo.
       |23.25| Dukkhena jīvito laddho         sampīḷe patiposito
                      ajjeva putta paṭipajja      kevalaṃ vasundharaṃ 1- imaṃ.
       |23.26| Saraṭṭhakaṃ sanigamaṃ               sajanaṃ vanditvā khattiyaṃ
                      añjaliṃ paggahetvāna      idaṃ vacanamabraviṃ.
       |23.27| Ye keci mahiyā sattā       hīnaukkaṭṭhamajjhimā
                      nirārakkhā sake gehe       vaḍḍhanti sakañātihi 2-.
       |23.28| Idaṃ loke uttariyaṃ            sampīḷe mama posanaṃ
                      ayogharamhi saṃvaḍḍho       appabhe candasuriye.
       |23.29| Pūtikuṇapasampuṇṇā        muñcitvā mātu kucchito
                      tato ghoratare dukkhe         puna pakkhittayoghare.
       |23.30| Yadihaṃ tādisaṃ patvā          dukkhaṃ paramadāruṇaṃ
                      rajjesu yadi rañjāmi 3-   pāpānaṃ uttamo siyaṃ.
       |23.31| Ukkaṇṭhitomhi kāyena     rajjenamhi anatthiko
                      nibbutiṃ pariyesissaṃ           yattha maṃ maccu na maddiye.
       |23.32| Evāhaṃ cintayitvāna         vivarante 4- mahājane
                      nāgova bandhanaṃ chetvā     pāvisiṃ 5- kānanaṃ vanaṃ.
@Footnote: 1 Ma. Yu. vasudhaṃ. 2 Yu. saha ñātibhi. 3 Ma. Yu. rajjāyi. 4 Yu. vivarantaṃ
@mahājanaṃ. 5 Yu. pāvisi.
       |23.33| Mātā pitā na me dessā    napi me dessā 1- mahāyasā
                      sabbaññutaṃ piyaṃ mayhaṃ        tasmā rajjaṃ pariccajinti.
                                       Ayogharacariyaṃ tatiyaṃ.
                                        Catutthaṃ bhiṃsacariyaṃ
     [24] |24.34| Punāparaṃ yadā homi       kāsīnaṃ puravaruttame
                    bhaginī ca bhātaro satta           nibbattā sotthiye kule.
       |24.35| Etesaṃ pubbajo āsiṃ          hirisukkamupāgato
                     bhavaṃ disvāna bhayato             nekkhammābhirato ahaṃ.
       |24.36| Mātāpitūhi pahitā             sahāyā ekamānasā
                     kāmehi maṃ nimantenti         kulavaṃsaṃ dhārehīti.
       |24.37| Yantesaṃ vacanaṃ vuttaṃ              gihidhamme sukhāvahaṃ
                     tamme ahosi kaṭhinaṃ              tattaphālasamaṃ viya.
       |24.38| Te maṃ tadā ukkhipantaṃ         pucchiṃsu patthitaṃ mama
                     kiṃ tvaṃ patthayasi 2- samma      yadi kāme na bhuñjasi.
       |24.39| Tesāhaṃ evamavacaṃ                attakāmo hitesinaṃ
                     nāhaṃ patthemi gihibhāvaṃ         nekkhammābhirato ahaṃ.
       |24.40| Te mayhaṃ vacanaṃ sutvā           pituṃ mātuñca sāvayuṃ
                     mātā pitā evamāhu          sabbepi pabbajāma bho.
@Footnote: 1 Ma. Yu. dessaṃ mahāyasaṃ. 2 Ma. patthayase.
       |24.41| Ubho mātā pitā mayhaṃ       bhaginī [1]- satta bhātaro
                     amitaṃ dhanaṃ chaḍḍayitvā         pāvisimhā mahāvananti.
                                         Bhiṃsacariyaṃ catutthaṃ.
                                   Pañcamaṃ soṇanandapaṇḍitacariyaṃ
     [25] |25.42| Punāparaṃ yadā homi       nagare brahmavaddhane
                      tattha kulavare seṭṭhe           mahāsāle ajāyihaṃ.
       |25.43| Tadāsiṃ 2- lokaṃ disvāna      andhabhūtaṃ 3- tamotthataṃ
                      cittaṃ bhavato paṭikuṭati         tuttavegahataṃ viya.
       |25.44| Disvāna vividhaṃ pāpaṃ             evaṃ cintesahaṃ tadā
                      kadāhaṃ gehā nikkhamma       pavisissāmi kānanaṃ.
       |25.45| Tadāpi maṃ nimantiṃsu             kāmabhogehi ñātayo
                      tesaṃpi chandamācikkhiṃ           mā nimantetha tehi maṃ.
       |25.46| Yo me kaniṭṭhako bhātā       nando nāmāsi paṇḍito
                      sopi maṃ anusikkhanto         pabbajjaṃ samarocasi 4-.
       |25.47| Ahaṃ soṇo ca nando ca        ubho mātā pitā mama
                      tadāpi bhoge chaḍḍetvā     pāvisimhā mahāvananti.
                                 Soṇanandapaṇḍitacariyaṃ pañcamaṃ.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. tadāpi. 3 Ma. andhībhūtaṃ. 4 Ma. Yu. samarocayi.
                                    Chaṭṭhaṃ mūgaphakkhacariyaṃ
     [26] |26.48| Punāparaṃ yadā homi       kāsirājassa atrajo
                      mūgaphakkhoti 1- nāmena       temiyoti vadanti maṃ.
       |26.49| Soḷasitthīsahassānaṃ            na vijjati pumo tadā
                      ahorattānamaccayena         nibbatto ahamekako.
       |26.50| Kicchā laddhaṃ piyaṃ puttaṃ         abhijātaṃ jutindharaṃ
                      setacchattaṃ dhārayitvāna      sayane posesi maṃ pitā.
       |26.51| Niddāyamāno sayanavare      pabujjhitvānahaṃ tadā
                      addasaṃ paṇḍaraṃ chattaṃ         yenāhaṃ nirayaṃ gato.
       |26.52| Saha diṭṭhissa 2- me chattaṃ    tāso uppajji bheravo
                      vinicchayaṃ samāpanno          kadāhaṃ imaṃ muñcissaṃ.
       |26.53| Pubbasālohitā mayhaṃ         devatā atthakāminī
                      sā maṃ disvāna dukkhitaṃ         tiṃsu ṭhānesu yojayi.
       |26.54| Mā paṇḍiccayaṃ vibhāvaya       bālamato bhava sabbapāṇinaṃ
                     sabbo tañjano ocināyatu  evaṃ tava attho bhavissati.
       |26.55| Evaṃ vuttāyahaṃ tassā          idaṃ vacanamabraviṃ
                      karomi te taṃ vacanaṃ               yaṃ maṃ bhaṇasi devate.
       |26.56| Atthakāmāsi me amma        hitakāmāsi devate
                      tassāhaṃ vacanaṃ sutvā          sāgareva thalaṃ labhiṃ.
@Footnote: 1 Ma. Yu. mūgapakkhoti. 2 Ma. diṭṭhassa.
       |26.57| Haṭṭho saṃviggamānaso          tayo aṅge adhiṭṭhahiṃ
                      mūgo ahosiṃ badhiro             phakkho 1- gativivajjito.
       |26.58| Ete aṅge adhiṭṭhāya          vassāni soḷasaṃ vasiṃ
                      tato me hatthe pāde ca       jivhaṃ sotañca maddiya
       |26.59| anūnataṃ me passitvā           kāḷakaṇṇīti nindisuṃ.
                      Tato jānapadā sabbe        senāpatipurohitā
       |26.60| sabbe ekamanā hutvā       chaḍḍanaṃ anumodisuṃ.
                      Sohaṃ tesaṃ matiṃ sutvā          haṭṭho saṃviggamānaso
       |26.61| yassatthāya tapo ciṇṇo      so me attho samijjhatha.
                      Nhāpetvā anulimpetvā  veṭhetvā rājaveṭhanaṃ
       |26.62| abhisiñcitvā chattena         kāresuṃ puraṃ padakkhiṇaṃ.
                      Sattāhaṃ dhārayitvāna          uggate ravimaṇḍale
       |26.63| rathena maṃ nīharitvā              sārathi vanamupāgami.
                      Ekokāse rathaṃ katvā         sajjassaṃ hatthamuñcito 2-
       |26.64| sārathi khaṇatī kāsuṃ               nikkhātuṃ paṭhaviyā mamaṃ.
                      Adhiṭṭhitamadhiṭṭhānaṃ             tajjento vividhakāraṇā
       |26.65| na bhindiṃva tamadhiṭṭhānaṃ          bodhiyāyeva kāraṇā.
                      Mātā pitā na me dessā   attā me na ca dessiyo
       |26.66| sabbaññutaṃ piyaṃ mayhaṃ        tasmā va tamadhiṭṭhahiṃ.
@Footnote: 1 Ma. Yu. pakkho. 2 Yu. hatthamuñcitaṃ.
                      Ete aṅge adhiṭṭhāya         vassāni soḷasaṃ vasiṃ
                      adhiṭṭhānena [1]- samo natthi   esā me adhiṭṭhānapāramīti
                                      mūgaphakkhacariyaṃ chaṭṭhaṃ.
                                    Sattamaṃ kapilarājacariyaṃ
     [27] |27.67| Yadā ahaṃ kapi āsiṃ       nadīkūle darīsaye
                     pīḷito suṃsumārena 2-          gamanaṃ na labhāmahaṃ.
       |27.68| Yamhokāse ahaṃ ṭhatvā        orā paraṃ patāmahaṃ
                     tatthacchi sattuvadhako            kumbhilo luddhadassano.
       |27.69| So maṃ asaṃsi ehīti              ahampemīti taṃ vadiṃ 3-
                     tassa matthakamakkamma          parakūle patiṭṭhahiṃ.
       |27.70| Na tassālikaṃ bhaṇitaṃ             yathā vācaṃ akāsahaṃ
                     saccena me samo natthi         esā me saccapāramīti.
                                    Kapilarājacariyaṃ sattamaṃ.
                                    Aṭṭhamaṃ saccasavhayapaṇḍitacariyaṃ
     [28] |28.71| Punāparaṃ yadā homi    tāpaso saccasavhayo
                     saccena lokaṃ pālesiṃ           samaggaṃ janamakāsahanti.
                                 Saccasavhayapaṇḍitacariyaṃ aṭṭhamaṃ.
@Footnote: 1 Ma. me .  2 Ma. susumārena. Yu. saṃsumārena. 3 Ma. vatiṃ. Yu. vadi.
                                      Navamaṃ vaṭṭakapotakacariyaṃ
     [29] |29.72| Punāparaṃ yadā homi        magadhe vaṭṭapotako
                      ajātapakkho taruṇo            maṃsapesi kulāvake.
       |29.73| Mukhatuṇḍakena āharitvā     mātā posayatī mamaṃ
                      tassā phassena jīvāmi         natthi me kāyikaṃ balaṃ.
       |29.74| Saṃvacchare gimhasamaye            davadāho padippati
                      upagacchati amhākaṃ            pāvako kaṇhavattani.
       |29.75| Dhamadhamaṃ 1- iti evaṃ             saddāyanto mahā sikhī
                      anupubbena jhāpento      aggi mamamupāgami.
       |29.76| Aggivegabhayā bhītā             tasitā mātā pitā mama
                      kulāvake maṃ chaḍḍetvā       attānaṃ parimocayuṃ.
       |29.77| Pāde pakkhe pajahāmi         natthi me kāyikaṃ balaṃ
                      sohaṃ agatiko tattha             evaṃ cintesahaṃ tadā.
       |29.78| Yesāhaṃ upadhāveyyaṃ            bhīto tasitavedhito
                      te maṃ ohāya pakkantā      kathaṃ me ajja kātave.
       |29.79| Atthi loke sīlaguṇo           saccaṃ soceyyanuddayā
                      tena saccena kāhāmi          saccakiriyamuttamaṃ 2-.
       |29.80| Āvajjitvā dhammabalaṃ          saritvā pubbake jine
                      saccabalamavassāya              saccakiriyamakāsahaṃ.
@Footnote: 1 Ma. dhamadhamā. Yu. dhūmadhūmañjanītvevaṃ. 2 saccakiriyamanuttaraṃ itipi pāṭho.
       |29.81| Santi pakkhā apatanā          santi pādā avañcanā
                      mātā pitā ca nikkhantā     jātaveda paṭikkama.
       |29.82| Saha sacce kate mayhaṃ           mahāpajjalito sikhī
                      vajjesi soḷasa karīsāni       udakaṃ patvā yathā sikhī
                      saccena me samo natthi        esā me saccapāramīti.
                                     Vaṭṭakapotakacariyaṃ navamaṃ.
                                       Dasamaṃ maccharājacariyaṃ
     [30] |30.83| Punāparaṃ yadā homi       maccharājā mahāsare
                      uṇhe suriyasantāpe         sare udakaṃ khīyatha.
       |30.84| Tato kākā ca gijjhā ca       kaṅkā 1- kulalasenakā
                     bhakkhayanti divā rattiṃ          macche upanisīdiya.
       |30.85| Evaṃ cintesahaṃ tattha            saha ñātīhi pīḷito
                     kena nu kho upāyena            ñātī dukkhā pamocaye.
       |30.86| Cintayitvāna dhammatthaṃ         saccaṃ addasaṃ passayaṃ
                     sacce ṭhatvā pamocesiṃ          ñātīnaṃ taṃ atikkhayaṃ.
       |30.87| Anussaritvā sataṃ dhammaṃ        paramatthaṃ vicintayaṃ
                     akāsiṃ saccakiriyaṃ                yaṃ loke dhuvasassataṃ.
       |30.88| Yato sarāmi attānaṃ           yato pattosmi viññutaṃ
                     nābhijānāmi sañcicca        ekapāṇaṃpi hiṃsitaṃ 2-.
@Footnote: 1 Yu. bakā. 2 vihiṃsitaṃ itipi.
       |30.89| Etena saccavajjena            pajjunno abhivassatu
                     abhitthanaya pajjunna            nidhiṃ kākassa nāsaya.
       |30.90| Kākaṃ sokāya randhehi          macche sokā pamocaya
                     saha kate saccavare               pajjunno abhigajjiya.
       |30.91| Thalaṃ ninnañca pūrento        khaṇena abhivassatha
                     evarūpaṃ saccavaraṃ                  katvā viriyamuttamaṃ.
       |30.92| Vassāpesiṃ mahāmeghaṃ           saccatejabalassito
                     saccena me samo natthi         esā me saccapāramīti.
                                       Maccharājacariyaṃ dasamaṃ.
                                  Ekādasamaṃ kaṇhadīpāyanacariyaṃ
     [31] |31.93| Punāparaṃ yadā homi       kaṇhadīpāyano isi
                     paropaññāsavassāni         anabhirato cariṃ ahaṃ.
       |31.94| Na koci etaṃ jānāti           anabhiratimanaṃ mama
                     ahaṃpi kassaci nācikkhiṃ          arati 1- me ca ratimānase.
       |31.95| Sabrahmacārī maṇḍabyo     sahāyo me mahāisi
                     pubbakammasamāyutto         sūlamāropanaṃ labhi.
       |31.96| Tamahaṃ upaṭṭhahitvāna          ārogyamanupāpayiṃ
                     āpucchitvāna āgañchiṃ      yaṃ mayhaṃ sakamassamaṃ.
@Footnote: 1 Yu. aratiṃ.
       |31.97| Sahāyo brāhmaṇo mayhaṃ    bhariyaṃ ādāya puttakaṃ
                     tayo janā samāgantvā       āgacchuṃ pāhunāgataṃ.
       |31.98| Sammodamāno tehi saha       nisinno sakaassame
                     dārako vaṭṭamanukkhipaṃ          āsīvisamakopayi.
       |31.99| Tato so vaṭṭagataṃ maggaṃ        anvesanto kumārako
                     āsīvisassa hatthena            uttamaṅgaṃ parāmasi.
       |31.100| Tassa āmasane kuddho       sappo visabalassito
                       kupito paramakopena           aḍaṃsi dārakaṃ khaṇe.
       |31.101| Saha daṭṭho ativisena         dārako papati bhūmiyaṃ
                       tenāhaṃ dukkhito āsiṃ        mama vā hasitaṃ dukkhaṃ.
       |31.102| Tyāhaṃ assāsayitvāna     dukkhite sokasalline 1-
                       paṭhamaṃ akāsiṃ kiriyaṃ             aggaṃ saccavaruttamaṃ.
                 |31.103| Sattāhamevāhaṃ pasannacitto
                                  puññatthiko acariṃ brahmacariyaṃ
                                  athāparaṃ yaṃ caritaṃ mamaṃ idaṃ
                                  vassāni paññāsasamādhikāni.
                 |31.104| Ākāmakovāhi ahañcarāmi
                                  etena saccena suvatthi hotu
                                  hataṃ visaṃ jīvatu yaññadatto.
@Footnote: 1 Ma. Yu. sokasallite.
       |31.105| Saha sacce kate mayhaṃ        visavegena vedhito
                       abujjhitvāna vuṭṭhāsi      arogo vāsi 1- māṇavo
                       saccena me samo natthi       esā me saccapāramīti.
                                 Kaṇhadīpāyanacariyaṃ ekādasamaṃ.
                                    Dvādasamaṃ sutasomacariyaṃ
     [32] |32.106| Punāparaṃ yadā homi    sutasomo mahīpati
                        gahito porisādena           brāhmaṇe saṅgaraṃ sariṃ.
       |32.107| Khattiyānaṃ ekasataṃ            āvuṇitvā karatale
                        ete sammamilāpetvā     yaññatthe upanayī mamaṃ.
       |32.108| Āpucchi maṃ porisādo       kiṃ tvaṃ icchasi nissajaṃ
                        yathāmatiṃ te kāhāmi        yadi me tvaṃ punehisi.
       |32.109| Tassa paṭisuṇitvāna          pañhe āgamanaṃ mama
                        upagantvā puraṃ rammaṃ        rajjaṃ niyyādayiṃ tadā.
       |32.110| Anussaritvā sataṃ dhammaṃ      pubbakaṃ jinasevitaṃ
                        brāhmaṇassa dhanaṃ datvā   porisādaṃ upāgamiṃ.
       |32.111| Natthi me saṃsayo tattha        ghāṭayissati vā na vā
                        saccavācānurakkhanto       jīvitaṃ cajitumupāgamiṃ
                        saccena me samo natthi      esā me saccapāramīti.
                                      Sutasomacariyaṃ dvādasamaṃ.
@Footnote: 1 Ma. Yu. cāsi.
                                     Terasamaṃ suvaṇṇasāmacariyaṃ
     [33] |33.112| Sāmo yadā vane āsiṃ    sakkena abhinimmito
                        pavane sīhabyagghehi         mettāyamupanāmayiṃ.
       |33.113| Sīhabyagghehi dīpīhi          acchehi mahisehi ca
                        pasadamigavarāhehi            parivāretvā vane vasiṃ.
       |33.114| Na maṃ koci uttasati           napihaṃ bhāyāmi kassaci
                        mettā balenupatthaddho    ramāmi pavane tadāti.
                                   Suvaṇṇasāmacariyaṃ terasamaṃ.
                                         ------------------
                                    Cuddasamaṃ ekarājacariyaṃ
     [34] |34.115| Punāparaṃ yadā homi    ekarājāti vissuto
                        paramaṃ sīlaṃ adhiṭṭhāya          pasāsāmi mahāmahiṃ.
       |34.116| Dasa kusalakammapathe           vattāmi anavasesato
                        catūhi saṅgahavatthūhi           saṅgaṇhāmi mahājanaṃ.
       |34.117| Evaṃ me appamattassa       idha loke parattha ca
                        dabbaseno upāgantvā  acchindanto puraṃ mama.
       |34.118| Rājūpajīve nigame              sabalaṭṭhe saraṭṭhake
                        sabbaṃ hatthagataṃ katvā      kāsuyā nikkhaṇī mamaṃ.
       |34.119| Amaccamaṇḍalaṃ rajjaṃ          phītaṃ antepuraṃ mama
                        acchinditvāna gahitaṃ        piyaputtaṃva passahaṃ
                        mettāya me samo natthi    esā me mettāpāramīti.
                                       Ekarājacariyaṃ cuddasamaṃ.
                                Paṇṇarasamaṃ mahālomahaṃsacariyaṃ
     [35] |35.120| Susāne seyyaṃ kappemi    chavaṭṭhikaṃ upanidhāya 1-
                        gāmamaṇḍalā upāgantvā  rūpaṃ dassenti nappakaṃ.
       |35.121| Apare gandhañca mālañca       bhojanaṃ vividhaṃ bahuṃ
                        upāyanāni upanenti          haṭṭhā saṃviggamānasā.
       |35.122| Ye me dukkhaṃ upaharanti          ye ca denti sukhaṃ mama
                        sabbesaṃ samako homi            dayā kopo na vijjati.
       |35.123| Sukhadukkhe tulābhūto              yasesu ayasesu ca
                        sabbattha samako homi           esā me upekkhāpāramīti.
                                    Mahālomahaṃsacariyaṃ paṇṇarasamaṃ.
                                                 Tassuddānaṃ
                        yudhañjayo somanasso        ayogharabhisena ca
                        soṇanando mūgaphakkho       kapirājā saccasavhayo.
                        Vaṭṭako maccharājā ca        kaṇhadīpāyano isi
                        sutasomo pure 2- āsi      sāmo ca ekarājā 3- ca
                        upekkhāpāramī āsi         iti vuttaṃ mahesinā.
                        Evaṃ bahuvidhaṃ dukkhaṃ              sampattiñca bahūvidhaṃ
                        bhavābhave anubhavitvā         patto sambodhimuttamaṃ.
                        Datvā dātabbakaṃ dānaṃ      sīlaṃ pūretvā asesato
                        nikkhammapāramiṃ gantvā     patto sambodhimuttamaṃ.
@Footnote: 1 Ma. upanidhāyahaṃ. Yu. nidhāyahaṃ. 2 Ma. Yu. puna āsiṃ. 3 Ma. Yu. ekarājahu.
                        Paṇḍite paripucchitvā       viriyaṃ katvāna uttamaṃ
                        khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
                        Katvā daḷhamadhiṭṭhānaṃ       saccavācānurakkhiya
                        mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
                        Lābhālābhe yasāyase        sammānanāvamānane
                        sabbattha samako hutvā      patto sambodhimuttamaṃ.
                        Kosajjaṃ bhayato disvā        viriyārambhañca khemato
                        āraddhaviriyā hotha            esā buddhānusāsanī .
                        Vivādaṃ bhayato disvā          avivādañca khemato
                        samaggā sakhilā hotha         esā buddhānusāsanī.
                        Pamādaṃ bhayato disvā         appamādañca khemato
                        bhāvethaṭṭhaṅgikaṃ maggaṃ         esā buddhānusāsanī.
                        Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno
                        buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
                                             Cariyāpiṭakaṃ niṭṭhitaṃ.
                                                       [1]-
@Footnote: 1 Yu.              yasmā pana ayaṃ pāli          paramparāya likkhitā
@                     vipallatthakkharā tasmā       sāyaṃ suṭṭhu visodhitā
@                     paññāsī hoti nāmena      anutherena dhīmatā
@                     sāsanṭaṭhitikāmena            bahugandhesu āgataṃ
@                     atthaṃ saṃsanditvā              mayā tassa tejena pāṇino
@                     samiddhasaṅkappā hontu      devā rakkhantu sāsanaṃ.
@                                 cariyāpiṭakapāli samattā.
                                            Samodhānakathā 1-
     [36] Dasete pāramī honti                 dasete upapāramī
               paramatthā dasa honti                  bodhiyā paripācanā.
               Sivirājassa seṭṭhassa                   dānapāramitā bhave
               vessantaro ca velāmo                bhavanti upapāramī.
               Akittivisayhadānena                  honti tā upapāramī
               kukkuṭasīlasaso bhūto                   paramatthā dānapāramī.
               Mahākapi ca chaddanto                  nāgo ca mātuposako
               sīlapāramitā yanti                     iti vuttaṃ mahesinā.
               Campeyyako bhūridatto                 sīlena upapāramī
               saṅkhapālo ca yo dhīro                  paramatthā sīlapāramī.
               Yudhañjayo ca govindo                 hatthipālo ca yo gharo
               bhallāti yo susāmo ca                 .................
               Maghadevo nimi ceva                      hontetā upapāramī.
               Mahosatho dhanaraṭṭho                     kuṇḍalo cāpi taṇḍilo
               tittiro ca sakuṇo ca                    hontetā upapāramī.
               Vidhuraṃ sambhavaṃ paññāya                ubhotā honti pāramī
               yo sisso ācariyaṃ porā              suriyabrāhmaṇo mātaṅgo.
@Footnote: 1 Ma. Yu. samodhānakathā natthi.
               Sattubhastañca paramatthā             etā ve paññāpāramī
               sīlavā viriyo rājā                     jātakaṃ jānakā vibhū.
               Daḷhaparakkamo āsi                  paramatthā viriyapāramī
               mahākapi pañca garukā                viriyā honti pāramī.
               Dhammapālo kumāro ca                 khantiyā honti pāramī
               upapāramīti vuccanti                   dhammādhammikadaddavā.
               Khantivādena paramatthā                khantipāramipūriyā
               buddhabhūmiṃ gavesanto                   akāsi dukkaraṃ bahuṃ.
               Tathūparisaccaguṇaṃ                          sasavaṭṭakajātakaṃ
               saccenagginibbāpito                esā pāramitā bhave.
               Udake maccho bhavitvāna                akāsi saccamuttamaṃ
               mahāmeghaṃ pavassesi                    esā me saccapāramī.
               Saccena nāvaṃ tāresi                   dhīro supārapaṇḍito
               visaṃ saccena ghāṭesi                    kaṇhadīpāyano isi.
               Saccena vānaro hutvā                 gaṅgā sotaṃ tarī tadā
               esā pāramitā satthu                  honti tā upapāramī.
               Sutasomo nāma rājā                  rakkhanto saccamuttamaṃ
               moceti ekasataṃ khatye                 paramatthā saccapāramī.
               Adhiṭṭhānena kiṃ chando                 pāramī bhavatī tadā
               duko mātaṅgayo ceva                   adhiṭṭhānaupapāramī.
               Mugaphakkhena paramatthā                  adhiṭṭhānaṃ āsi pāramī
               mahākaṇho ca mettāya              tattha ca rājasodhanā.
               Esā duvidhā akkhātā                mettāpāramitā bhave
               sīlena brahmadatto ca                yo vāyaṃ gaṇḍitiṇḍako.
               Akāsi nando piyassa                  honti tā upapāramī
               ekarājena paramatthā                  natthi mettāya īdiso.
               Dve suvā upapāramī                    paramatthā lomahaṃsanaṃ
               etā dasa pāramī mayhaṃ               paṭiveso aggabodhiyā.
               Dasato paramā natthi                    dasato natthi ūnakā
               anūnānadhikā sabbā                  pūritā dasapāramīti.
                                     Samodhānakathā niṭṭhitā
                                     cariyāpiṭakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 1-598. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=1&items=244              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=1&items=244&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=1&items=244              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=1&items=244              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :