ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [109] |109.51| Varuṇo nāma nāmena     brāhmaṇo mantapāragū
                            chaḍḍetvā dasa puttāni   vanamajjhogahiṃ tadā.
           |109.52| Assamaṃ sukataṃ katvā          suvibhattaṃ manoramaṃ
                            paṇṇasālaṃ karitvāna       vasāmi pavane ahaṃ.
           |109.53| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                            mamuddharitukāmo so          āgañchi mama assamaṃ.
           |109.54| Yāvatā vanasaṇḍamhi        obhāso vipulo ahu
                            buddhassa ānubhāvena       pajjali pavanaṃ tadā.
           |109.55| Disvāna pāṭihiriyaṃ 1-      buddhaseṭṭhassa tādino
                            pattapuṭaṃ gahetvāna         phalena pūrayiṃ ahaṃ.
           |109.56| Upagantvāna sambuddhaṃ      saha 2- khārimadāsahaṃ
                            anukampāya me buddho      idaṃ vacanamabravi.
           |109.57| Khāribhāraṃ gahetvāna         pacchato ehi me tuvaṃ
                            paribhutteva 3- saṅghamhi     puññaṃ 4- tava bhavissati.
           |109.58| Puṭakantaṃ gahetvāna         bhikkhusaṅghassadāsahaṃ
                            tattha cittaṃ pasādetvā     tusitaṃ upapajjahaṃ.
           |109.59| Tattha dibbehi naccehi      gītehi vāditehi ca
                            puññakammena saṃyutto 5-  anubhomi yasaṃ 6- ahaṃ.
@Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ.
@3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.

--------------------------------------------------------------------------------------------- page160.

|109.60| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi phaladānassidaṃ phalaṃ. |109.61| Yāvatā caturo dīpā sasamuddā sapabbatā phalaṃ buddhassa datvāna issaraṃ kārayiṃ 1- ahaṃ. |109.62| Yāvatā ye pakkhigaṇā ākāse upatanti ce 2- tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.63| Yāvatā vanasaṇḍamhi yakkhā bhūtā ca rakkhasā kumbhaṇḍā garuḷā cāpi pācariyaṃ 3- upenti me. |109.64| Kummā 4- soṇā madhukarā ḍaṃsā ca makasā ubho tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.65| Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. |109.66| Yepi dīghāyukā nāgā iddhimanto mahāyasā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.67| Sīhā byagghā ca dīpi ca acchakokataracchakā tepi maṃ vasamanventi phaladānassidaṃ phalaṃ. |109.68| Osadhitiṇavāsī ca ye ca ākāsavāsino sabbe maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ. |109.69| Sududdasaṃ sunipuṇaṃ gambhīraṃ supakāsitaṃ phussayitvā 5- viharāmi phaladānassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā. @5 Po. Ma. phassayitvā. Yu. passitvāna.

--------------------------------------------------------------------------------------------- page161.

|109.70| Vimokkhe aṭṭha phussitvā viharāmi anāsavo ātāpī nipako cāpi 1- phaladānassidaṃ phalaṃ. |109.71| Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā ahaṃ aññataro tesaṃ phaladānassidaṃ phalaṃ. |109.72| Abhiññāpāramiṃ gantvā sukkamūlena codito sabbāsave pariññāya viharāmi anāsavo. |109.73| Tevijjā iddhipattā ca buddhaputtā mahāyasā dibbasotasamāpannā tesaṃ aññataro ahaṃ. |109.74| Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |109.75| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |109.76| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |109.77| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti. Sabbaphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. cāhaṃ.

--------------------------------------------------------------------------------------------- page162.

Dasamaṃ padumadhāriyattherāpadānaṃ (520)


             The Pali Tipitaka in Roman Character Volume 33 page 159-162. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=109&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=109&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=109&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=109&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=109              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :