ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [133] |133.54| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                       ito satasahassamhi          kappe uppajji nāyako.
      |133.55| Sīlantassa asaṅkheyyaṃ        samādhi vajirūpamo
                       asaṅkheyyaṃ ñāṇavaraṃ          vimutti ca anopamā.
      |133.56| Manujāmarunāgānaṃ 1-        brahmānañca samāgame
                       samaṇabrāhmaṇākiṇṇe   dhammaṃ desesi nāyako.
      |133.57| Sasāvakaṃ mahālābhiṃ            puññavantaṃ jutindharaṃ
                       ṭhapesi etadaggamhi          parisāsu visārado.
      |133.58| Tadāhaṃ khattiyo āsiṃ         nagare haṃsasavhaye
                       sutvā jinassa taṃ vākyaṃ      sāvakassa guṇaṃ bahuṃ.
      |133.59| Nimantayitvā sattāhaṃ       bhojayitvā sasāvakaṃ
                       mahādānaṃ daditvāna        taṃ ṭhānaṃ abhipatthayiṃ.
      |133.60| Tadā maṃ vinataṃ pāde          disvāna purisāsabho
                       sarena mahatā dhīro            imaṃ vacanamabravi.
      |133.61| Tato jinassa vacanaṃ             sotukāmā mahājanā
                       devatā atha gandhabbā 2-  brahmāno 3- ca mahiddhikā.
      |133.62| Samaṇabrāhmaṇā ceva      namassiṃsu katañjalī
                       namo te purisājañña        namo te purisuttama.
@Footnote: 1 Ma. Yu. manujāmaranāgānaṃ. 2 Ma. Yu. devadānavagandhabbā. 3 Yu. brahmunā.
      |133.63| Khattiyena mahādānaṃ          dinnaṃ sattāhakādhikaṃ 1-
                       sotukāmā phalaṃ tassa         byākarohi mahāmuni.
      |133.64| Tato avoca bhagavā             suṇātha mama bhāsitaṃ
                       appameyyamhi buddhamhi    sasaṅghamhi patiṭṭhitā 2-.
      |133.65| Dakkhiṇādāya 3- ko vattā  appameyyaphalā hi sā
                       apicesa mahābhogo            ṭhānaṃ pattheti uttamaṃ.
      |133.66| Lābhī vipulalābhānaṃ            yathā bhikkhu sudassano
                       tathāhampi bhaveyyanti        lacchasetaṃ anāgate.
      |133.67| Satasahasse ito kappe      okkākakulasambhavo
                       gotamo nāma nāmena        satthā loke bhavissati.
      |133.68| Tassa dhammesu dāyādo      oraso dhammanimmito
                       sīvalī nāma nāmena           hessati satthusāvako.
      |133.69| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |133.70| Ekanavute ito kappe        vipassī lokanāyako
                       uppajji cārunayano 4-     sabbadhammavipassako.
      |133.71| Tadāhaṃ bandhumatiyā          kulassaññatarassa ca
                       dayito vuṭṭhito 5- ceva      āsiṃ kammantabyāvaṭo 6-.
      |133.72| Tadā aññataro puggo 7-  vipassissa mahesino
                       pariveṇaṃ 8- akāresi         mahantamiti vissutaṃ
@Footnote: 1 Ma. sattāhikampi vo. Yu. satatāhikaṃ vibho. 2 Yu. saṅghamhi suppatiṭṭhitā.
@3 Ma. dakkhiṇā tāya. 4 Ma. cārudassano. 5 Ma. passito. Yu. patthito.
@6 Ma. kammantavāvaṭo. 7 Ma. Yu. pūgo. 8 Ma. parivesaṃ.
      |133.73| Niṭṭhite ca mahādānaṃ        daduṃ khajjakasaññutaṃ
                       navaṃ dadhiṃ madhuñceva            vicinaṃ neva addasuṃ.
      |133.74| Tadāhantaṃ 1- gahetvāna   navadadhiṃ madhumpica
                       kammasāmigharaṃ gacchiṃ          tamesantā 2- mamaddasuṃ.
      |133.75| Sahassamapi datvāna          nālabhittha 3- satadvayaṃ
                       tatohameva cintesiṃ           netaṃ hessati orakaṃ.
      |133.76| Yathā ime janā sabbe      sakkaronti tathāgataṃ
                       ahampi kāraṃ karissāmi      sasaṅghe lokanāyake.
      |133.77| Tadāhameva netvāna 4-    dadhiṃ madhuñca ekato
                       madditvā lokanāthassa     sasaṅghassa adāsahaṃ.
      |133.78| Tena kammena sukatena        cetanāpaṇidhīhi ca
                       jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
      |133.79| Punāhaṃ bārāṇasiyaṃ           rājā hutvā mahāyaso
                       sattukassa tadā duṭṭho 5-  dvārarodhaṃ akārayiṃ.
      |133.80| Tadā tapassino ruddhā       ekāhaṃ rakkhitā ahuṃ
                       tato tassa vipākena         pāpiṭṭhaṃ 6- nirayaṃ bhusaṃ.
      |133.81| Pacchime ca bhave dāni         jātohaṃ lokiye pure
                       suppavāsāva 7- me mātā   mahālilicchavi me pitā.
      |133.82| Khattiye puññakammena     dvārarodhassa vāhasā
                       sattavassāni nivasiṃ           mātukucchimhi dukkhito.
@Footnote: 1 Yu. tadābhattaṃ. 2 Yu. tamesantaṃ tamaddasuṃ. 3 Ma. nālabhiṃsu ca taṃdvayaṃ.
@4 Ma. Yu. tadāhamevaṃ cintetvā. 5 Yu. buddho. 6 Ma. pāpatiṃ. Yu. pāpattaṃ.
@7 Ma. Yu. ca.
      |133.83| Sattāhaṃ dvāramuḷhohaṃ     mahādukkhasamappito
                       mātā me chandadānena     evaṃ āsi sudukkhitā.
      |133.84| Suvatthitohaṃ nikkhanto        buddhena anukampito
                       nikkhantadivaseyeva            pabbajiṃ anagāriyaṃ.
      |133.85| Upajjhāyo sārīputto me  moggallāno mahiddhiko
                       kese oropayanto me      anusāsi mahāmati.
      |133.86| Kesesu chijjamānesu          arahattaṃ apāpuṇiṃ
                       devā nāgā manussā ca    paccaye upanenti me.
      |133.87| Padumuttaranāmañca           vipassiñca vināyakaṃ
                       yaṃ pūjayiṃ pamudito              paccayehi visesato.
      |133.88| Tato tesaṃ visesena            kammānaṃ vipuluttamaṃ
                       lābhaṃ labhāmi sabbattha      vane gāme jale thale.
      |133.89| Revataṃ dassanatthāya           yadā yāti vināyako
                       tiṃsabhikkhusahassehi            saha lokagganāyako.
      |133.90| Tadā devopanītehi            mamatthāya mahāmati
                       paccayehi mahāvīro           sasaṅgho lokanāyako.
      |133.91| Upaṭṭhito mayā buddho       gantvā revatamaddasa
                       tato jetavanaṃ gantvā        etadagge ṭhapesi maṃ.
      |133.92| Lābhīnaṃ sīvalī aggo           mama sissesu bhikkhavo
                       sabbalokahito satthā       kittayi parisāsu maṃ.
      |133.93| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |133.94| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |133.95| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
     Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti.
                              Sīvalittherassa apadānaṃ samattaṃ.
                              Catutthaṃ vaṅgīsattherāpadānaṃ (544)



             The Pali Tipitaka in Roman Character Volume 33 page 225-229. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=133&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=133&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=133&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=133&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=133              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6476              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :