ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                        Chaṭṭhaṃ ekapiṇḍapātadāyikātheriyāpadānaṃ (6)
     [146] |146.46| Nagare bandhumatiyā     bandhumā nāma khattiyo
                        tassa rañño ahaṃ 4- bhariyā   ekaccaṃ vādayāmahaṃ 5-.
@Footnote: 1 Ma. saṃvejetvāna me cittaṃ. Yu. saṃvedayitvā kusalaṃ. 2 Yu. bhavā saṅghāṭitā mamaṃ.
@3 Yu. tīṇinaḷamālikā. 4 Ma. sabbattha ahuṃ. 5 Ma. Yu. cārayāmahaṃ.
      |146.47| Rahogatā nisīditvā            evaṃ cintesahaṃ tadā
                        ādāya gamanīyaṃ hi            kusalaṃ natthi me kataṃ.
      |146.48| Mahābhitāpaṃ kaṭukaṃ 1-          ghorarūpaṃ sudāruṇaṃ
                        nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
      |146.49| Rājānaṃ upagantvāna 2-     idaṃ vacanamabraviṃ
                        ekaṃ me samaṇaṃ dehi           bhojayissāmi khattiya.
      |146.50| Adāsi me mahārājā          samaṇaṃ bhāvitindriyaṃ
                        tassa pattaṃ gahetvāna       paramannena tappayiṃ.
      |146.51| Pūjayitvā paramannaṃ             gandhālepaṃ akāsahaṃ
                        jālena pidahitvāna           pītacolena 3- chādayiṃ.
      |146.52| Ārammaṇaṃ mama etaṃ            sarāmi yāvajīvitaṃ
                        tattha cittaṃ pasādetvā      tāvatiṃsaṃ agañchahaṃ.
      |146.53| Tiṃsānaṃ devarājūnaṃ               mahesittamakārayiṃ
                        manasā patthitaṃ mayhaṃ          nibbattati yathicchakaṃ 4-.
      |146.54| Vīsānaṃ cakkavattīnaṃ              mahesittamakārayiṃ
                        upacitattā 5- hutvāna     saṃsarāmi bhavābhave 6-.
      |146.55| Sabbabandhanamuttāhaṃ          apetā me upādikā
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
      |146.56| Ekanavute ito kappe         yaṃ dānamadadiṃ tadā
@Footnote: 1 Yu. dukkhaṃ. 2 Ma. Yu. upasaṅkamma. 3 Ma. vatthayugena. Yu. mahānelena.
@4 Yu. yadicchakaṃ. 5 Ma. ocitattāva. Yu. ocitattā ca. 6 Ma. Yu. bhavesvahaṃ.
                        Duggatiṃ nābhijānāmi         piṇḍapātassidaṃ phalaṃ.
       |146.57| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
       |146.58| Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |146.59| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                      Ekapiṇḍapātadāyikātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 259-261. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=146&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=146&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=146&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=146&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=146              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :