ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Pañcamaṃ koraṇḍapupphiyattherāpadānaṃ (425)
     [15] |15.68| Vanakammiko pure āsiṃ     pitupetāmahenahaṃ 1-
                        pasumārena 2- jīvāmi         kusalaṃ me na vijjati.
          |15.69| Mama āsayasāmantā          tisso lokagganāyako
                        padāni tīṇi dassesi           anukampāya cakkhumā.
          |15.70| Akkante ca pade disvā      tissanāmassa satthuno
                        haṭṭho haṭṭhena cittena       pade cittaṃ pasādayiṃ.
@Footnote: 1 pitumātumatenahaṃ. 2 Yu. pararuhirena.
          |15.71| Koraṇḍaṃ pupphitaṃ disvā      pādapaṃ dharaṇīruhaṃ
                        sakoṭikaṃ 1- gahetvāna       padaseṭṭhaṃ apūjayiṃ.
          |15.72| Tena kammena sukatena         cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
          |15.73| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        koraṇḍavaṇṇakoyeva         sappabhāso 2- bhavāmahaṃ.
          |15.74| Dvenavute ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          padapūjāyidaṃ phalaṃ.
          |15.75| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
          |15.76| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
          |15.77| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchakatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
                          Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 31-32. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=15&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=15&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=15&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=15&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=15              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :