ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [16] |16.78| Sucintitaṃ bhagavantaṃ          lokajeṭṭhaṃ narāsabhaṃ
                        upaviṭṭhaṃ mahāraññaṃ          vātābādhena pīḷitaṃ.
@Footnote: 1 Ma. sakosakaṃ. Yu. sakoṭakaṃ. 2 Ma. suppabhāso.
         |16.79| Disvā cittaṃ pasādetvāna   ghaṭamaṇḍaṃ upānayiṃ
                        katattā apacitattā 1- ca  gaṅgā bhāgīrasī 2- ayaṃ.
         |16.80| Mahāsamuddā cattāro        ghaṭaṃ sampajjare mama
                       ayañca paṭhavī ghorā             appamāṇā asaṅkhayā.
         |16.81| Mama saṅkappamaññāya        bhavate madhusakkharā
                       catuddisā 3- ime rukkhā     pādapā dharaṇīruhā.
         |16.82| Mama saṅkappamaññāya        kapparukkhā bhavanti te
                       paññāsakkhattuṃ devindo    devarajjamakārayiṃ.
         |16.83| Ekapaññāsakkhattuñca      cakkavatti ahosahaṃ
                       padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ.
         |16.84| Catunavute ito kappe           yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ghaṭamaṇḍassidaṃ phalaṃ.
         |16.85| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |16.86| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |16.87| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghaṭamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                          Ghaṭamaṇḍadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. ācitattā ca. 2 Ma. bhāgīrathī. 3 Ma. Yu. cātuddīpā.
                        Sattamaṃ ekadhammasavaniyattherāpadānaṃ (427)



             The Pali Tipitaka in Roman Character Volume 33 page 32-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=16&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=16&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=16&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=16&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=16              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :